Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 3

This is a manuscript on handmade paper of Brahma-yāmala tantra contains the prediction of

Lord Chaitanya's incarnation. 


श्रीसदाशिव उवाच
ततः स भगवान् कृष्णो लोक निस्तार हे तुना।
अनन्तमु क्तवानदे व जायस्व पृ थिवीतले ।।
गोकुले बलरामाहं यः प्राप्तं शृ णु पार्वती।
नित्यानन्दः सोभवि लोकानां हितकाम्यया।।
शची ते दे वकी दे वी वसु देवः पु रन्दरः।
तयोः प्रीतयै व भगवान् चै तन्याहं गतः स्वयं ।।
कलौ प्रवृ त्ते लोकानां गौरचन्द्रः शचीसु तः।
आविरासीत् गौररूपी हरिनामे ति सं स्मरन्।।
कलौ पूजादिकं नास्ति ध्यान यज्ञादिकाः क्रिया।
हरिनाम विना दे वी सत्यं सत्यं ब्रवीम्यहम्।।
Sadāśiva said: Then Lord Kṛṣṇa sent Anantadeva onto the surface of earth for the salvation of
all people. O Devī Pārvatī who is Balaram in the Gokula, appeared as Lord Nityananda, for
the benefit of the world. Devakī Devī appeared as Śacīmāta and Vasudeva as Purandara
Miśra. At the commencement of Kali, Lord Gauracandra with his own abode came to deliver
the worlds by Harināma. O Devī, I am telling you the truth that without Harināma there is no
worship, meditation, and sacrifice in Kali-yuga.
Bṛhannāradīya purāṇa 
Anandaashram Sanskrit series edition 
Manuscript no 0309, ms srl no 27
Bṛhannāradīya purāṇa  mentions that the Lord incarnates in Kali-yuga in a concealed form, as a
devotee.
श्रीभगवान उवाच
अहमे व द्विजश्रेष्ठ नित्यं प्रच्छन्न विग्रहः।
भगवद्भक्तरूपे न लोकान रक्षामि सर्वदा।।
The Lord said: O brāhmaṇa, I will deliver all the worlds, concealing myself in the form of a Lord's
devotee in Kali-yuga.

Nārada pañcarātra manuscript 


Manuscript no 0277, ms srl no 09 
The names of Lord Caitanya, Nityānanda, and Advaita ācārya are mentioned in the Nārada
pañcarātra 4th rātra chapter 8 verse 116-117.
भक्तप्रियो भक्तिदाता दामोदर इभस्पतिः।
इन्द्रदर्पहरोऽनन्तो नित्यानन्दचिदात्मकः।।
चै तन्यरूपश्चै तन्यश्चे तनागु णवर्ज्जितः।
अद्वै ताचारनिपु नोः अद्वै तः परमनायकः।।

bhakta-priyo bhakti-dātā dāmodara ibhaspatiḥ।


indra-darpaharo'nanto nityānanda-cid-ātmakaḥ।।
caitanya-rūpaś caitanyaś cetanāguṇa-varjjitaḥ।
advaitācāranipunoḥ advaitaḥ parama-nāyakaḥ।।

Among the various names of the Lord, Nityānanda, Caitanya, Advaita these three names are
mentioned here.

श्री व्यास उवाच।


केन रूपे न भगवान् पूजितः स्यात् सु खावहः।
घोरे कलियु गे प्राप्ते तन्मे वद दयानिधे ।।
श्री नारद उवाच।
अहोः गु ढतम
कृष्णरूपे न भगवान् कलौ पापप्रणाशकृत्।
गौररूपे न भगवान् भाबितः पूजितस्तथा।।
श्रीव्यास उवाच।
महापातकराशींश्च दहत्याशु न सं शयः।
केन मन्त्रेण भगवान् गौराङ्गः परिपूजितः।
सु खावहः स्यात् लोकानां तन्मे ब्रुहि महामु ने।।
श्रीनारद उवाच।
अहो गूढतमः प्रश्नो भवता परिकीर्त्तितः।
मन्त्रं वक्ष्यामि ते ब्रह्मन् महापूण्यप्रदं शु भं।।
ॐ गौराय नम इत्ये ष मन्त्रो लोकेषु पूजितः।
द्विभूजं स्वर्णरुचिरं बराभयकरं तथा।।
प्रेमालिङ्गनसम्बन्धं गृ णस्तं हरिनामकं।
मायारमानङ्गबीजै र्बाग्बीजे न च पूजितः।।
षष्ठाक्षरः कीर्त्तीतोहयं मन्त्रराजः सु रद्रुमः।
एवं बहुविधा ब्रह्मन् मन्त्रास्ते परिकीर्त्तिताः।।
बर्णलक्षः जपे त् मन्त्रं दशां शश्च मधु प्लु तैः।
तु लसीपत्रसं युक्तै र्जुहुयात् पङ्कजै ः शु भैः।।
भक्तान् सं भोजयत् तत्र पु रश्चर्य्याविधौ सदा।
हरिसङ्कीर्तनं ब्रह्मन् सदा कार्य्यं दयान्वितै ः।।
दे वद्विजाति निन्दाञ्च मनसा परिवर्ज्जयत्।
गङ्गातीरे कुरुक्षे तर् े बाराणस्यां विशे षतः।।
वृ न्दावने च मन्त्रोऽयं साधितः सिद्धिमाप्नु यात्।
पु रुषोत्तमे च मन्त्रोऽयं शीघ्रं सिद्ध्यति साधितः।
इति श्री उर्द्धाम्नाय सं हितायां गौरमन्त्रोद्धारो नाम तृ तीय अध्यायः।।

You might also like