Download as pdf or txt
Download as pdf or txt
You are on page 1of 17

हरिणः तथा

व्याधः
एकदा कस्मिंसचित ् वने हरिणः कूममः तथा शतच्छदः इतत त्रीणण ममत्राणण वनसतत ्म।
एकस्मन ् ददने कचिन व्याधः नमीप्य ग्रामात ् आगत्य तत्र एकिं पाशिं योजयतत।
अतयस्मन ् ददने नः हरिणः ततः गच्छन ् आनीत ्।
नहना नः व्याध्य जाले पतततवान ्।
कूममः तथा शतच्छदः त्य क्रतदनिं श्रुत्वा तत्र धाववतवततौ।
योजनानुनाििं कायमम ् आिब्धिं भवतत। कूममः मतदगततः आनीत ्।
तावत ् व्याधः अवप हरिण्य क्रतदनिं श्रुत्वा तिं ग्रहीतिंु धाववतवान ्। पिततु शतच्छदः तम ् आक्रामतत।
भीतः व्याधः ्वगह
ृ िं प्रववशतत।
शतच्छदः पुनः आगच्छतत।
अतततः कूममः ्वकायं कृतवान ्। हरिणः मुक्तः अभवत ्।
यतः कूममः मतदगततः आनीत ् नः व्याधेन गह
ृ ीतः।
शीघ्रम ् एव कूमम्य िक्षणाय हरिणः एकािं योजनािं किोतत। नः व्याध्य पुितः धावतत। व्याधः
अवप तम ् अनन ु ितत। ्यतू िं तत्र एव ्थाप्य हरिणिं प्रतत अनध
ु ावतत।
व्याधः हरिणम ् अतवेष्ुिं गह
ु ािं प्रववशतत। हरिणः अपि-मागमतः हदहः आगच्छतत।
हरिणः कूमं प्रतत धावतत।
अमभप्रायः
नङ्घे शसक्तः। एकत्रत्रताः भक्ताः
लौककक-नङ्क्ात ् िक्षक्षताः भवसतत।

You might also like