Download as pdf or txt
Download as pdf or txt
You are on page 1of 14

एकदा एकस्मिन ् सन्

ु दरवने...
...एकः हररणः जलं पातंु सरोवरि ् आगच्छत ्
सरोवरमय मवच्छजले हररणः मवसौन्दयं पश्यतत।
अहो!
िि सुन्दरं
श्रङ्
ृ गद्वयि ्!
वने कमयापप
एतादृशं सौन्दयं
नास्मत।
यद्यपप िि श्रङ्गद्वयं सुन्दरं ,
िि पादद्वयं अतीव कृशं तथा
कुरूपि ्। दे वः ककिथं िह्यि ्
एतादृशं पादं दत्तवान ्? श्रङ्
ृ गमय
सौन्दयेण सह तमय िेलः एव
नास्मत।
एवं चिन्तयन ् सिीपे सः काञ्िन पशन
ू ् अनुधावतः भयावह-वन्य-शन
ु कान ् दृ्टववान ्।
हररणः िहावेगेन धापवतवान ्...
जीवनाथं
पलायनि ् एव
उचिति ्।
शन
ु केभ्यः रक्षणाथं सः तनबिड-पवटवपं प्रपव्टववान ्।
परन्त,ु तमय श्रङ्
ृ गं पवटवपे प्रततिद्धि ्।
ओह! िि श्रङ् ृ गं
पवटवपे प्रततिद्धि ्!
अहं तं िोितयतुि ्
अशक्तः!
हररणः पलायनं कतुं न शक्तवान ्। तावत ् वन्यशन
ु काः तत्र प्राप्तवन्तः हररणं
िाररतवन्तः ि।
अभभप्रायः
भौततक-जगतत वयि ् अमिाकं सम्पत्तेः गववि ्
अनुभवािः। यत ् नास्मत तमिै दे वं ि तनन्दािः।
परन्तु सा सम्पपत्तः एव अमिान ् िध्नातत। सा
सम्पपत्तः एव अमिाकं दःु खमय कारणि ्।

You might also like