Suktams PDF

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

bhoosooktam

om .. bhoomirbhoomnaadyaurvarinaa'ntariksham mahitvaa .
upasthe te devyadite 'gnimannaada-mannaadyaayaadadhe..

aa'yangauh' pri'shnirakramee dasananmaataram punah' .


pitaram cha prayantsuvah'..

trigumshaddhaama viraajati vaakpatangaaya shishriye .


pratyasya vaha dyubhih'..

asya praanaadapaanatyantashcharati rochanaa .


vyakhyan mahishah' suvah'..

yattvaa kruddhah' parovapamanyunaa yadavartyaa .


sukalpamagne tattava punastvoddeepayaamasi..

yatte manyuparoptasya pri'thivee-manudadhvase .


aadityaa vishve taddevaa vasavashcha samaabharan ..

medinee devee vasundharaa syaadvasudaa devee vaasavee .


brahmavarchasah' pitri'naagum shrotram chakshurmanah' ..

devee hiranyagarbhinee devee prasoovaree ( prasodaree ) .


rasane ( sadane ) satyaayane seeda ..

samudravatee saavitree hano devee mahyangee.


maheedharanee mahovyathisht'aa ( mahodhyatisht'haa ) shshri'nge shri'nge yajnye yajnye
vibheeshanee ..

indrapatnee vyaapinee surasaridiha (Accent unknown sarasija iha ) .


vaayumatee jalashayanee shriya,ndhaa (Accent unknown svayandhaa ) raajaa satyanto ( dho )
parimedinee ..

shvoparidhatta parigaaya.(Accent Unknown so paridhattangaaya )


vishnupatneem maheem deveem maadhaveem maadhavapriyaam .
lakshmee priyasakheem deveem namaamyachyuta vallabhaam ..

om dhanurdharaayai vidmahe sarvasiddhyai cha dheemahi .


tanno dharaa prachodayaat ..
27. Svasti Sukta (Rig Veda 5:51:11 – 15)

sva̱sti no̍ mimītām a̱śvinā̱ bhaga̍s sva̱sti de̱vyadi̍tir ana̱rvaṇa̍ḥ |


sva̱sti pū̱ṣā asu̍ro dadhātu nas sva̱sti dyāvā̎ pṛthivī su̍ce̱tunā̎ || 1 ||

sva̱staye̍ vā̱yum upa̍bravāmahai̱ somaggas sva̱sti bhuva̍nasya̱ yaspati̍ḥ |


bṛha̱spatiguṁ sarva gaṇagg̍as sva̱staye̍ sva̱staya̍ ādi̱tyāso̍ bhavantu naḥ || 2 ||

viśve̍ de̱vā no̍ a̱dyā sva̱staye̍ vaiśvāna̱ro vasu̍ra̱gnis sva̱staye̎ |


de̱vā a̍vantvṛ̱bhava̍s sva̱staye̍ sva̱sti no̍ ru̱draḥ pā̱tvaguṁ ha̍saḥ || 3 ||

sva̱sti mi̍trā varuṇā sva̱sti pa̍thye revati |


sva̱sti na indra̍ścā̱gniśca̍ sva̱sti no̍ adite kṛdhi || 4 ||

sva̱sti panthā̱m anu̍carema sūryā candra̱ma sā̍viva |


puna̱r dada̱tā ‘ghna̍tā jāna̱tā saṁ ga̍memahi || 5 ||

sva̱sti na̍ indro̍ vṛ̱ddhaśra̍vāḥ | sva̱sti na̍ḥ pū̱ṣā vi̱śvave̍dāḥ |


sva̱sti na̱s tārkṣyo̱ ari̍ṣṭanemiḥ | sva̱sti no̱ bṛha̱spati̍r dadhātu ||

You might also like