Download as pdf or txt
Download as pdf or txt
You are on page 1of 36

UNIVERSITY OF KERALA

Thiruvananthapuram

SCHEME & SYLLABUS


For
First Degree Programme
In
SANSKRIT JYOTISHA

Under
Choice Base Credit Semester System
(wef. 2015 Admission-5th Semester onwards,
2016 Admission- 3rd Semester onwards )

(ERT of Jyothisha (Spl.) Complementary Course


First and Second Semester wef. 2017 admission)

(Additional Language Sanskrit for all career related courses


under 2(a) including BPA 2017 admissions)
BA CBCSS Sanskrit Special Jyotisha

Change of ERT – 2017 Admission onwards

Semester No Course Title Course Code L C


I Complementary I SJ.1131 3 2

INTRODUCTION TO ASTRONOMY
योितशा
वेशः)
(योितशा
वे ः
Module II- IV

New ERT - अयासदशनी (संकृ तभारती, बगलू) ।

Semester No Course Title Course Code L C


II Complementary III SJ.1231 3 3

SCIENCE IN SANSKRIT
संकृ ते िवानम्)
(सं
Module II
New ERT - Science in Samskrit (Samskrit Bharati, New Delhi) Up to
Chapter12 Botany.
Module III&IV
New ERT - कृ िषपाराशरः – 1-29 !ोकाः
B.A. Degree Programme in Sanskrit Jyothisha

2016 Admission onwards

Sem Course Title Course Name of the Course L C


no Code

Language CourseVI(Eng IV) EN.1311 English IV 5 4


Language CourseVII(Adl lang III) SK.1311.1 Second Language III 5 4
Foundation course II SJ.1321 Pańcāngaganitam 4 3
Core Course III SJ.1341 Muhūrtacintanam 5 4
3
Complimentary Course V SJ.1331 Praśnaparicintanam 3 3
Complimentary Course VI SV.1332 Vēdantasārah 3 3

Language CourseVIII(Eng V) EN.1411 English V 5 4


Language CourseIX(Adl lang IV) SK.1411.1 Second Language III 5 4
Core course IV SJ.1441 Vyāvahārikaganitam 5 4
4
Core Course V SJ.1442 Janmaprakaranam 4 3
Complimentary Course VII SJ.1431 Bhūgōlaparijńanam 3 3
Complimentary CourseVIII SS.1432 Sāhityaparicayah 3 3
B.A. Degree Programme in Sanskrit jyothisha

2015 Admission onwards

Sem Course Title Course Name of the Course L C


no Code
Core course VI SJ.1541 Grahayōgavicārah 4 4
Core course VII SJ.1542 Bhāratīyakālaganasampradāyah 4 4
Core course VIII SJ.1543 Grahānam Bhāvāśrayacintanam 3 2
5 Core course IX SJ.1544 Grahaganitam 4 4
Core course X SJ.1545 Ratnaparīksha 4 4
Open course SJ.1551 Jyōtirganitam 3 2
Project SJ.1646 To be submitted at the end of 6th 3 -
Semester
Core course XI SJ.1641 Grahanām Raśyāśrayaphalanirūpanam 5 4
Core course XII SJ.1642 Siddhāntatattvam 5 4
Core course XIII SJ.1643 Chikitsājyotisham 5 4
6
Core course XIV SJ.1644 Vivāhapatalah 4 3
Elective SJ.1661 Vāstuvidyā 3 2
th
Project SJ.1646 To be submitted at the end of 6 3 4
Semester
Total (Semester 1-6) 150 120
Semester No Course Title Course Code L C
III Complementary VI SJ.1332 3 3
For Sanskrit Vyakarana

JYŌTIHPRADĪPAH
यितः
दीपः
Aim of the course:
#यित$शा%य सामा'यप(रचयः प*ागगिणतप(रचयः च।
Objectives of the course:
1. अप(रिमतगगनम,डलय प(रचयं स.पादयित।
2. राशीनां न/0ाणां च िवषये 3ानं 4ा5ोित।
3. 6हिवषयक3ानं स.पादयित।
4. प*ागप(रचयं 4ा5ोित।
Course outline:
Module I - वेदवेदागप(रचयः – ने0थानीय9वम् – ि0क'ध9वम्-
षडग9वम् ।
Module II - <ादशराशीनां िविवधाः सं3ाः, न/0िव'यास=।

Module III - 6हयोिनिवषयाः, 6हव>पं, श0ुिम0भावः, वणा@दय=।


Module IV - प*ागप(रचयः।
Essential Reading:
Module I, II - 4Aमाग@ः (एटDाट् न.बूितरी) (4थमाEयाये आGाः 12 !ोकाः)

Module III - लघुजातकम् – 1-4 अEयायाः।


Module III - िशशुबोधः (दैव3कलाधरशमा@) - आGाः नव का(रकाः।
General Reading:
1. माधवीयम्।
2. बृहKातकम् – 4थमि<तीयाEयायौ।
3. सारावली।
Semester No Course Title Course Code L C
IV Complementary VIII SJ.1432 3 3
For Sanskrit Vedanta

JYŌTIRVIJŃĀNAM
योितवानम्)
(योितवानम्
Aim of the course:
रािश6हन/0ादीनां 3ानाय । 4प*य िवतृत9वय अवगमनाय च।
Objectives of the course:
1. अप(रिमतगगनम,डलय प(रचयं स.पादयित।
2. <ादशराशीन् त0 न/0िव'यासं च प(रिचनेित ।
3. 6हिवषयक3ानं स.पादयित।
4. होराक'धं प(रिचनोित।
Course outline:
Module I - वेदवेदागप(रचयः । #योितषय ने0थानीय9वं, ि0क'ध9वं,
षडग9वं च ।
Module II - <ादशरािशषु सMNवशितन/0ाणां िव'यासः।
Module III - 6हाणाम् आिधप9यं व>पं कारक9वं च।
Module IV - ितिथवासराOदप*ागप(रचयः।
Essential Reading:
Module I - 4Aमाग@ः (एटDाट् न.बूितरी) (4थमाEयाये आGाः 12 !ोकाः)

ModuleII-III- बृहKातकम् (वराहिमिहरः) 4थमि<तीयाEयायौ।


Module IV - िशशुबोधः (दैव3कलाधरशमा@) - आGाः नव का(रकाः।
General Reading:
1. लघुजातकम् (वराहिमिहराचाय@ः)।
2. माधवीयम् (माधवाचाय@ः)
3. #योितषदीपमाला।
4. सारावली।
Semester No Course Title Course Code L C
I Complementary I SJ.1131 3 2
Change of ERT – 2017 Admission onwards
योितशा
वेशः)
INTRODUCTION TO ASTRONOMY (योितशा
वे ः
Aim of the course:
6हरािशन/0ादीनां 3ानाय, 4प*य िवतृत9वय अवगमनाय,
संकृ तभाषािश/णाय च।
Objectives of the course:
1. प*ागप(रचयो भवित।
2. #योित$शा%-संकृ तस.ब'धम् अवगUछित।
3. संकृ तेन आशयानां वीकरणाय अिभWXनाय च शNY स.पादयित।
4. संकृ तेन वाZयरचनासाम[य\ िस]Eयित।
Course outline:
Module I - प*ागप(रचयः
Module II - #योित$शा%श^दप(रचयः - पुंिलगश^दाः – अ-इ-उ-ऋ-
त-
नकारा'ताः। (च'bः,रिवः, गुः, सिवता, भवत्, आ9मन्)
%ीिलगश^दाः – आ-इ-ई-उ-ऊ-ऋ-ओ-च-द-शकारा'ताः।
(होरा, ितिथः, घटी, धेनुः, वधूः, मातृ, गो,वाक् ,उपिनषद्,
Oदक् )
नपुंसकिलगश^दाः – अ-इ-उ-ऋ-तकारा'ताः।
(लfम्, वा(र, मधु, धाता, जगत्)
सव@नमश^दाः – तद्, यद्, एतद्, Oकम्, अमद्, य़hiमद्, सव@।
Module III - Ojयाप(रचयः, वाZयरचना च – भू, अस्, गम्, 3ा, पठ् , कृ ,
व'द्, एध्
इ9यादीनां लट्, लृट्, लोट्, लङ् , िविधिलङ् लकारेषु >पािण।

Module IV - उपसगा@ः, सmया, अWयािन –Z9वा, तुमुन्, nयप्, Yवतु,


Oकम्, कु 0,
कित, कदा, कु तः,कथं, Oकमथ@म्, अिप, च, अतः-यतः, यदा –
तदा, यOद- तह, यावत्–तावत्, Oकयत्,यथा–तथा, चेत्
नोचेत्,Oक'तु,Oकल।
Essential Reading:
Module I - िशशुबोधः (दैव3कलाधरशमा@) - आGाः नव का(रकाः।
ModuleII-IV - अयासदशनी (संकृ तभारती, बगलू) ।

General Reading:
1. >पचि'bका। 2. िवभिYवnलरी (संकृ तभारती, बेoलूर्)

3. माधवीयम् (माधवाचाय@ः) 4. प*बोधः।
5. 4थमदी/ा (रािqयसंकृ तसंथानम्, नवदेहली)

Semester No Course Title Course Code L C


II Complementary III SJ.1231 3 3
Change of ERT – 2017 Admission onwards
SCIENCE IN SANSKRIT
संकृ ते िवानम्)
(सं
Aim of the course:
संकृ तं के वलं भाषा न िव3ानानां माEयममिप इित 49यिभ3ानम्।
Objectives of the course:
1. 4ाचीनभारतीयिव3ानिवषयान् जानित।
2. 4ाचीनकाले िव3ानानामु9पिrिवकासादीन् जानाित।
3. भारतीयपार.पय@कृिषिव3ानम् अवगUछित।
4. मेघभेदाOदकम् अवगUछित।
Course outline:
Module I - िव3ानय उ9पिrिवकासादयः 4ाचीनभारते।
Module II - िव3ानानां सामा'यिवभाजनम्। त0 4ाचीनभारतय
योगदानम्।
Module III - पार.पय@कृिषिव3ानं कृ िषमहsवं च।
Module IV - कृ िषपाराशरानुसारेण मेघानयनं मेघभेदाः वृिtिव3ानम्
इ9यादयः।
Essential Reading:
Module I - भारतीयिव3ानपर.परा (संकृ तभारती, नवदेहली) 1-4
अEयायाः
Module II - Science in Samskrit (Samskrit Bharati, New Delhi)
Up to
Chapter 12 Botany.
Module III&IV- कृ िषपाराशरः – 1-29 !ोकाः
General Reading:

1. 4ैड् ओफ् इ'9या (संकृ तभारती, नवदेहली)


2. 4ब'धस6हः (िवvसंकृ त4ितwानम्)
3. संकृ तशा%वैभवम् (रािqयसंकृ तिवGापीठम्, ितपितः)

Semester No Course Title Course Code L C


III FOUNDATION COURSE II SJ.1321 4 3

PANCĀŃGAGANITAM
पागगिणतम्)
(पागगिणतम्
Aim of the course:
िन9यजीवने ितिथवासरन/0ाOदWवहारः कथिमित 3ातुम्।
Objectives of the course:
1. प*ागजातकयोः प(रचयं लभते।
2. न/0-वार-ितिथ-करण-योगानाम् गणनाप(रचयं 4ा5ोित।
3. जातकगणनप(रचयं 4ा5ोित।
4. जातककु ,डलीिनमा@णसाम[य\ 4ा5ोित।
Course outline:
Module I - प*ागानां िवशेषप(रचयः-न/0-वार-ितिथ-करण-योगाः।
Module II - प*ागमनुसृ9य जातकगणनं, त9काल6हफु टानयनं च।
Module III - लfफु टानयनं, भावफु टानयनं, जातककु ,डलीिनमा@णं च।
Module IV - दशा-दशापहारानयनम् ।
Essential Reading:
Module I - माधवीयम्- 4थमाEयायः।
Module II - 4ादेिशकप*ागम् (मातृभूिमपि^लDे षन्)
Module III- IV- शुxदृoगिणतम् – 4कyण@4करणम् (6हदृिtरि$मगणनां िवहाय)
General Reading:
1. गिणतिनण@यः (पुिलयूर् पुषोrमन् न.बूितरी) 4थमोऽEयायः ।
2. प*बोधः - पूवा@ध@म्।
3. िशशुबोधः।
4 4Aानुwानपxितः(तृतीयाEयायः)

Semester No Course Title Course Code L C


III Core course III SJ.1341 5 4

MUHŪRTACINTANAM
मु त!िच#तनम्
(मु िच#तनम्)
Aim of the course:
कालय माहा9.यं जानाित। कालानां शुभाशुभ9वं त94वचनसाम[य\ च 4ा5ोित।
Objectives of the course:
1. शुभाशुभकालबोधं 4ा5ोित।
2. दोषसामा'यल/णम् अवगUछित।
3. िववाहाOदिविहतकम@णां मु{त@िनण@यनं कतु\ प(रचयं 4ा5ोित।
4. मु{त@िनण@यनान'तरं फल4वचनं कतु\ साम[य\ लभते।
Course outline:
Module I - दोषसामा'यल/णं, दोषापवादाः, गुणा=।
Module II - िन9यदोषाः, षट् दोषाः, कतृ@दोषाः, मासभेदाः च।
Module III - षोडश संकाराः, नामकरण-अ|4ाश-िवGार.भ-
उपनयनमु{ता@ः
Module IV - कण@वेध-िववाह- कलश- गृहार.भ-गृह4वेश-या0ा-कृ िष-
औषधमु{ता@ः।
Essential Reading:
Module I - माधवीयम् - 2, 3 अEयायौ
Module II-IV- मु{त@पदवी (4सYभागाः)
General Reading:
1. मु{त@िच'तामिणः। 2. मु{त@मात@,डः।
3. कालदीपकम्। 4. प*ागम्।

Semester No Course Title Course Code L C


III Complementary V SJ.1331 3 3

PRAŚNAPARICINTANAM

$प%रिच#तनम्)
(
$प%रिच#तनम्
Aim of the course:
6हिथ9यनुसारं भाव-दैवानुकूल-बाधािन>पणसाम[य@4ािMः
Objectives of the course:
1. 4Aकतु@ः आयुः भावफलं च 3ातुं शNY स.पादयित।
2. लfाOद<ादशभावफलं पठित।
3. दैवानुकूnय4ाितकू nयावथां 3ातुम् अवगाहं जनयित।
4. दोषप(रहाराOदOjयाम् अवगUछित।
Course outline:
Module I - लfाOदभाविच'तनम् – त09य शुभाशुभ6हयोगपलम्।
Module II - लfाOदभावमाि'दफलम्।
Module III - 6हाणाम् इtािनtभावफलम्।
Module IV - सप@बाधाOदिन>पणम्।

Essential Reading:
Module I-IV - 4Aमाग@ः (एटDाट् न.बूितरी) 14, 15 अEयायौ।
General Reading:
1. कृ iणीयम् (कृ iणाचाय@ः)
2. फलदीिपका (म'0ेvरः)
3. सारावली (कnयाणवमा@)
4. 4Aानुwानपxितः।
5. 4Aरीितः।

Semester No Course Title Course Code L C


III Complementary VI SV.1332 3 3

VĒDĀNTASĀRAH
(वेदा#तसारः)
ा#तसारः)
Aim of the course:
This course aims at making students aware about the fourth Purushartha -
Moksha.
Objectives of the course:
1. To give the knowledge of four Purusharthas.
2. To achieve the knowledge about the qualities of a Vedanta student.
3. To know about the concept of Avidya.
4. To acquire the knowledge about Moksha and the importance of
Karmayoga towards Moksha.
Course outline:
Module I - Purusharthajnanam.
Module II - Anubandhachatushtayam of Advaita Vedanta.
Module III - Avidyaswarupam - its divisions, prapanchotpattih-
Including
panchikaranam, Sukshmashariram, Sthulashariram.
Module IV - Apavadaswarupam- Jivanmuktaswarupam,
Arjunavishadayogah, Stitaprajnalakshana.
Essential Reading:
1. Vedantasarah – Sadananda.
2. Bhagavad Gita (Chapter I,II – Slokas 54 to 72)
General Reading:
1. Indian Philosophy- Dr. S.Radhakrishnan.
2. Vedantaparibhasha – Dharmarajadhvareendra.
3. Bhagavad Gita - Sankarabhashyam

Semester No Course Title Course Code L C


IV Core course IV SJ.1441 5 4

VYĀVAHĀRIKAGANITAM
)ावहा%रकगिणतम्)
()ावहा%रकगिणतम्
Aim of the course:
सकलनWवकलनाOदचतुिijयासु नैपु,यं तथा वग@ – वग@मूल-घन- घनमूलादीनां
झ(टित गणनासाम[य\ च।
Objectives of the course:
1. राजमुbाितलादैय@मानिच'तनम्।
2. भारतीयगिणत4कारे षु चतुिijयासु अिभिचः तथा पtता च भवित।
3. सकलनWवकलनाOदचतुिijयासु उदाहरणसाहा€येन साम[य\ जनयित ।
4. वग@-वग@मूल-घन-घनमूलाOदOjयासु उदाहरणसाहा€येन साम[य\ स.पादयित।
Course outline:
Module I - राजमुbाितलादैय@मानानां पठनम्।
Module II - लीलावती6'थगतसरलोदाहरणेन पाठनम्।
Module III - सकलन-Wवकलन-गुणन-हरणOjयासु सरलसोदाहरण<ारा
साम[य@स.पादनम्।
Module IV - वग@- वग@मूल-घन-घनमूलादीनां सोदाहरणपठनम्।
Essential Reading:
Module I& IV - लीलावती (भाकराचाय@ः) आOदतः ेढीWवहारपय@'तम्
General Reading:
1. शुnबसू0म्। 2. वेदगिणतम्।
3. गिणतयुिYभाषा। 4. सूय@िसxा'तः।

Semester No Course Title Course Code L C


IV Core course V SJ.1442 4 3

JANMAPRAKARANAM
ज#म
करणम्
ज#म
करणम्
Aim of the course:
मनुiयय कम@-कम@फलिवषयक3ानावगमनम्।
Objectives of the course:
1. ज'म, बाला(रtताः, सGोमरणाOदकं च अवगUछित।
2. आयुदा@यम् अवगUछित।
3. दशापहारफलिच'तन4कारं जानाित।
4. अtकवग@- कमा@जीवकं जानाित।
Course outline:
Module I - ज'म-बाला(रt- सGोमरणाOदिच'तनम्।
Module II - आयुि='तनम्।
Module III - दशापहारफलानुभव3ानम्।
Module IV - अtकवग@ – अथा@िM3ानम्।।
Essential Reading:
Module I-IV - बृहKातकम् (वराहिमिहरः) 5 -10 अEयायाः।
General Reading:
1. सारावली - कnयाणवमा@।
2. फलदीिपका – म'0ेvरः।
3. जातकादेशः।

Semester No Course Title Course Code L C


IV Complementary VII SJ.1431 3 3

BHŪGŌLAPARIJŃĀNAM
भूगोलप%रानम्)
(भू

Aim of the course:


गोलप(रभाषा, गोलव>पं, भूगोलवण@नम् इ9याOदकम् अवगUछित।
Objectives of the course:
1. गोलव>पवैिशiƒम् अवगUछित।
2. चतुरगोलीय>पभेदं जानाित।
3. भूमेः उ9पिrः आकष@णशिYः इ9याOदिवषय3ानं लभते।
4. भूगोले ज.बू<ीपादीनां िथितप(र3ानं िस]Eयित
Course outline:
Module I - गोल4शंसा, गोलव>प*।
Module II - गोलव>प4AाEयायः।
Module III - भुवनकोशो भू.यु9पिrिवषयकपौरािणकमतं,
िसxा'तिशरोमिणकारय अिभमतं च।।
Module IV - भूगोलवण@नां भुवनकोशसंथानं च।
Essential Reading:
Module I -IV- िसxा'तिशरोमिणः (भाकराचाय@ः) – गोलाEयायः।
General Reading:
1. सूय@िसxा'तः।
2. गोलप(रभाषा।
3. आय@भटीयम्।

Semester No Course Title Course Code L C


IV Complementary VIII SS.1432 3 3

SĀHITYAPARICAYAH

(सािह9यप(रचयः)

Aim of the Course


संकृ तसािह9यं 4ित अलकारवृrादीन् 4ित च छा0ाणाम् अिभUयु9पादनाय
स.भाषणचातुरीवध@नाय च।
Objectives of the Course
1. संकृ तसािह9यावगमनाय ।
2. अमाकं सांका(रकावगमनाय।
3. अलकाराणाम् अवगमनाय ।
4. छ'दशा%ावगमनाय ।
Course outline:
Module I - अलकाराः - उपमा, उ94े/ा, >पकम्, अितशयोिYः,
अथा@'तर'यास
दृtा'तः,दीपकम्, काWिलगम्, य़मकम्, अनु4ासः.
Module II - वृrािन - आया@, गीित, अनुtुप्, इ'bव„ा, उपे'bव„ा,उपजाित,
वस'तितलकम्, शादूल
@ िवjyिडतम्, …oधरा, मािलनी.
Module III - काWम् – कु मारस.भवम् 4थमसग@ः !ोकाः 1-25।
Module IV - संकृ तस.भाषणम् ।
Essential Reading:
1. कु वलयान'दः (टी.के . रामच'b अ€यर्, आर्.एस् वाEयार् आ'ट् स,स्, पालDाट् )
2. लघुवृrर†ाकरः (टी.के . रामच'b अ€यर्, आर्.एस् वाEयार् आ'ट् स,स् पालDाट् )
3. कु मारस.भवम् (एं बी. वारणासी)
4. 4थमादी/ा(रािqयसंकृ तसंथानम्) स.भाषणम् 1 – 10.
General Reading:
1. संकृ तसािह9यिचर0म् Vol 1&2(के रलसािह9य-आकादमी, तृशूर्)
2. संकृ तसािह9येितहासः (चौख.बा, वाराणसी)
3. A history of Sanskrit Literature (A.B.Keith, Motilal Banarsidas,
Newdelhi)

Semester No Course Title Course Code L C


V Core Course VI SJ.1541 4 4

GRAHAYŌGAVICĀRAH
/हयोगिवचारः)
/हयोगिवचारः
(/हयोगिवचारः
Aim of the course:
राजनाभसचा'bOद6ह4वृ#याOदयोगिवषये प(र3ानं 4ा5ोित।
Objectives of the course:
1. िविवधराजयोगान् जानाित।
2. नाभसचा'bयोगावगमनं भवित।
3. ि<6ह4वृ#याOदयोगान् प(रिचनोित।
4. bेiकाणव>पमवगUछित।
Course outline:
Module I - राजयोग4करणम्।
Module II - नाभसयोग4करणं चा'bयोग4करणं च।
Module III - ि<6ह4वृ#यायोग4करणम्।
Module IV - bेiकाणव>पम्।
Essential Reading:
Module I- IV - बृहKातकम् (वराहिमिहराचाय@ः) 11,12,13,14,15,24,25
अEयायाः।
General Reading:
1. सारावली (कnयाणवमा@)।
2. फलदीिपका (म'0ेvरः)।
3. जातकादेशः।
4. बृह9पराशरहोराशा%म्।

Semester No Course Title Course Code L C


V Core Course VII SJ.1542 4 4

BHĀRATĪYAKĀLAGANANĀSAMPRADĀYAH
भारतीयकालगणनास0
दायः)
भारतीयकालगणनास0
दायः
(भारतीयकालगणनास0
दायः
Aim of the course:
कालसकnपं कालिवतरं सmयास.4दायं च अवगUछित।
Objectives of the course:
1. सmयास.4दायं कालप(रभाषां च अवगUछित।
2. सौराOद नविवधकालमानािन अवगUछित।
3. 6हकˆयाjमं कालहोरािधप9यjमं च प(रिचनोित।
4. 6हाणां 4काशकारणाOदक3ानं स.पादयित।
Course outline:
Module I - सmयास.4दायाः । आय@भटीय-भूत-कटपयाOदसmयाः।
Module II - कालश^दWु9पिrः, नविवधकालमानािन।
Module III - 6हकˆयाjमः।
Module IV - 6हाणां 4काशकारणादयः।
Essential Reading:
Module I - 4ब'धस6हे कालः कलयतामहम् इित 4ब'धः।
Module II-IV- आय@भटीयम् – कालjयापादः ।
General Reading:
1. सूय@िसxा'तः- 4थमोऽEयायः।
2. िसxा'तिशरोमिणः – मEयमािधकारे कालमानाEयायः।
3. िसxा'ततsविववेकः (कमलाकरः)।

Semester No Course Title Course Code L C


V Core course VIII SJ.1543 4 2

GRAHĀNAM BHĀVĀŚRAYACINTANAM
/हाणां भावा1य
(/हाणां भावा1यिच#तनम्
1यिच#तनम्)
Aim of the course:
<ादशरा$याय6हाणां शुभाशुभफलदायक9वावगमनम्।
Objectives of the course:
1. लfाOद <ादशभावानां िनण@यसाम[य\ स.पादयित।
2. भावेषु 6हाणां थानिनण@यावगमनिनपुणतां स.पादयित।
3. शुभाशुभभावानां 3ानं स.पादयित।
4. तमो6हयोः गुिलकय च 4Aफलानुभवे वाधीनं OकयOद9यवगमनं भवित।
Course outline:
Module I - लfं नाम Oकम्। लfाOद <ादशभावानां िनण@यः।
Module II - 6हफु टवशात् भावाOद च, 6हाणां सूˆमभावाविथितिनण@यः।
Module III - <ादशभावेषु शुभाशुभफलिच'तनेन शुभाशुभभाविनण@यः।
Module IV - रा‰को9वोः 4Aे िवशेषिच'तनं, तथा गुिलकय <ादशभावगत-
शुभाशुभफलािन
Essential Reading:
Module I-III- चम9कारिच'तामिणः (नारायणभŠपादः) - पूण@म्।
Module IV - भाव4काशः – रा‰भावफलाEयायः, के तुभावफलाEयायः।

General Reading:
1. बृहKातकम् – अEयायः 16
2. भावकु तूहलम् (जीवनाथः)।
3. जातकालकारः (गणेशदैव3ः)।.

Semester No Course Title Course Code L C


V Core Course IX SJ.1544 4 4

GRAHAGANITAM
/हगिणतम्)
(/हगिणतम्
Aim of the course:
6हफु टगिणतjमं शुxदृoगिणतस.4दायेन अवगUछित।
Objectives of the course:
1. किलवष@-शकवष@-ि6गो(रयवष@-कोल.बवषा@णां परपरस.ब'धावगमनं
4ाŒयते।
2. करण6'थ3ानं, ुवाOदस.4दायं, मEयमगिणतं च अवगUछित ।
3. मEयमगिणतपtीकरण6हफु टानयन3ानं च स.पादयित।
4. म'दके 'b-शीŽके 'bाOदWवथां जानाित।
Course outline:
Module I - किलOदन-ख,डशेष-6हुव-6हमEयमानां गिणतरीितः।
Module II - सूय@च'bफु टानयन4कारं संकारOjयाः म'दके 'bWवथा च।
Module III - प*तारा6हाणां म'दके 'b-शीŽके 'bप(रणतसंकाराणां
प(रचयः।
Module IV - 6हफु टं 6हाणां रािश/े0े िव'यासjमः च।
Essential Reading:
Module I –IV- शुxदृoगिणतम् (वी.पी.के .पोतुवाल्) मEयम4करणफु ट4करणे।
General Reading:
1. गिणतिनण@यः।
2. गिणत4कािशका।
3. के तकy6हगिणतम्।

Semester No Course Title Course Code L C


V Core Course X SJ.1545 4 4

RATNAPARĪKSHĀ
र2परी3ा)
र2परी3ा
(र2परी3ा
Aim of the course:
र†ानां गवेषणबु]Eया प(र3ानम्। िन9यजीवने 6हाणाम् अिनtवशात्
जातकदोषप(रहारं तrत्-र†धारणेन कथिमित िवशेष3ानं जनयित।
Objectives of the course:
1. र†ानां िविवUय अवबोधं जनयित।
2. यथाथ@र†ानां प(र3ानं जनयित।
3. 49येकं जनेन क र†ं धरणीयिमित प(र93ानम्
4. िववध4देशेषु िवGमानानां र†ानाम् अवबोधः भवित।
Course outline:
Module I - व„ –इ'bनील-मरतक- इ9याOद<ाNवशितर†ानां प(रचयः।
Module II - र†ािन दृiवा प(रशुिxपरी/णं कथिमित 4ायोिगक3ानम्।
Module III - र†ानां 6हाणां च स.ब'धः।
Module IV - िन9यजीवने उपयोYWािन र†ािन कािन इित
4ायोिगकप(र3ानम्।
Essential Reading:
Module I –IV- बृह9संिहता (वराहिमिहराचाय@ः) - व„परी/ा,
मुYाफलपरी/ा,
प‘रागपरी/ा, मरतकपरी/ा च (च9वारः अEयायाः)।
General Reading:
1. फलदीिपका ।
2. प*ागम्।
3. नारदसंिहता।
4. भbबा‰संिहता।
5. अ]भुतसागरः।

Semester No Course Title Course Code L C


V Open course SJ.1551 3 2

JYŌTIRGANITAM
योितग!िणतम्)
(योितग!
Aim of the course:
#योित$शा%य सामा'यप(रचयः गिणत4ाधा'यं वेदगिणतय प(रचय=।
Objectives of the course:
1. वेदवेदागिवGासु #योितषय थानम् अवगUछित।
2. रािश6हन/0ाणां प(रचयः भवित।
3. #योित$शा%े गिणतय 4ाधा'यं वैOदकगिणतेन सह स.ब'धं च जानाित।
4. 4ाचीनभारतीयचतुिijयाOदस.4दायम् अवगUछित।
Course outline:
Module I - वेद-वेदागप(रचयः, #योितषय ने0थानीय9वम्। 0यः
क'धाः
षडगािन च।
ModuleII - <ादशराशीनां नव6हाणां सMNवशितन/0ाणां नामप(रचयः।
Module III - वेदगिणत4ाधा'यम्।

Module IV - चतुिijया – वग@ः, घनं, वग@मूलं, घनमूलम् च।


Essential Reading:
Module I - 4Aमाग@ः (एटDाट् न.बूितरी) 4थमाEयाये 4थम<ादश!ोकाः।

ModuleII - मु{त@माधवीयय 4थमाEयायः।

ModuleIII&IV - वेदगिणतम् (भारतीतीथ@वामी) 4थमभागे 4थमि<तीयाEयायौ


(Published by Vidyaniketan, Thrissur)
General Reading:
1. वेदगिणतम् (कु /े04काशनम्)
2. लीलावती (भाकराचाय@ः)
3. गिणतयुिYभाषा।

Semester No Course Title Course Code L C


V PROJECT WORK SJ.1646 3 -

PROJECT WORK
Aim of the course:
To develop skills for preparing research papers.
Objectives of the course:
1. To introduce the methodology of project.
2. To familiarize various projects.
3. Selecting topics for research papers
4. Collection of research materials
Course outline:
Module I - Introduction
Module II - Research Methodology in Sanskrit
Module III - Descriptive Research.
Module IV - Collection of resource materials.

The project should be submitted at the end of sixth semester Examination.

Semester No Course Title Course Code L C


VI Core Course XI SJ.1641 4 4

GRAHĀNAM RĀŚYĀŚRAYAPHALANIRŪPANAM
/हाणां राया1यफलिन6पणम्)
(/हाणां
Aim of the course:
ज'मकािलकच'bावथानुसारं (न/0-रािश-दृिt) फलिव3ानं, अका@दीनां 6हाणाम्
आयफलिव3ानं भावफलिव3ानं च स.पादयित।
Objectives of the course:
1. मेषाOदरािशषु िथतानां च'bेतर6हाणां फलािन अवग'तुं समथ@ः भवित।
2. मेषाOदरािशषु जातानां शीलगुणािग3ानम्।
3. मेषाOदरािशषु सूया@Oद6हाणाम् आयफल3ानं 4ा5ोित।
4. लfाOद<ादशभावेषु 6हाणाम् आयफलम् अवगUछित।
Course outline:
Module I - मेषाOदरािशषु च'bिथतरािशफलिनण@यः।
Module II - च'bेतर6हाणां मेषाOदरा$यायफलम्।
Module III - 6हाणां दृिtिनण@यः। फलिनण@ये च'bं 4ित 6हाणां दृtःे
वाधीनम्।
Module IV - वे’मूलि0कोणाOदफलिन>पणम् अिनtयोगिच'तन*।
Essential Reading:
Module I - IV - बृहKातकम् (वराहिमिहरः) 16 तः 21 पय@'ताः अEयायाः।
General Reading:
1. सारवली (कnयाणवमा@)
2. फलदीिपका (म'0ेvरः)
3. भाव4काशः (गणेशदैव3ः)
4. चम9कारिच'तामिणः (नारायणभŠः)

Semester No Course Title Course Code L C


VI Core Course XII SJ.1642 5 4

SIDDHĀNTATATTVAM
िस7ा#तत8वम्)
(िस7ा#तत8वम्
Aim of the course:
िसxा'तल/णं, कालमानाOदकं , रेखागिणतं च अवगUछित।
Objectives of the course:
1. िसxा'तल/णम् अवगUछित।
2. प*िसxा'तानां सामा'यप(रचयं लभते।
3. िविवधािन कालमानािन अवगUछित ।
4. रे खागिणतप(रचयं स.पादयित।
Course outline:
Module I - िसxा'तल/णम् ।
Module II - कालप(रभाषा-कालमान-6हसाधनाOदकम्।
Module III - अहग@णानयनम्, 6हगित-#यापtीकरणाOदकम्।।
Module IV - रे खा- समा'तररेखा- सरलरे खा- इ9यादीनां प(रभाषाम्
अवगUछित।
Essential Reading:
Module I- III- सूय@िसxा'तः (मयासुरः) - मEयमािधकारः, मानाEयायः च।
Module IV - रे खागिणतय प(रभाषाः, 4थमाEयाय=।
General Reading:
1. िसxा'तिशरोमिणः- 4थमाEयायः।
2. प*िसxाि'तका (वराहिमिहरः)।
3. आय@भटीयम् (आय@भटः)
4. अवा@चीनं #योितव3ानम्।
5. गोलप(रभाषा ।
6. #योित4कािशका (ए.आर्. राजराजवमा@)

Semester No Course Title Course Code L C


VI Core course XIII SJ.1643 5 4

CIKITSĀJYŌTISHAM
िच9क:सायोितषम्)
(िच9क:सायोितषम्
Aim of the course:
#योितष – आयुवद
“ सम'वयः आरोoयप(रपालनाय।
Objectives of the course:
1. रोगकारणं रोगभेदं च जानाित।
2. रोगिनण@यं कथिमित अवगUछित ।
3. रोगार.भ4शमनकालः कः इित िनण“तुं शNY स.पादयित।
4. #योितष<ारा रोगप(रहारमाग@ः कः इ9यवगUछित।
Course outline:
Module I - रोगहेतुः पूव@ज'मिन वा इह ज'मिन वा इ9याOदप(र3ानं,
िविवधाः
रोगाः के इ9यादीनां िनण@यः।
Module II - जातके 4Aे वा 6हाणां िथितवशात् रोगः अित वा न वा
अित चेत् काियकं वा मानिसकं वा इित िनण@यः।
Module III - रोगः कदा आगतः अय रोगय शमनकालः कदा इ9याOद
4माणानुसारे ण पठनम्। 6हाणाम् अिनtिथितवशात्
रोगः जायते वा
अथवा पूव@ज'मकृ त-दुiकृ तवशात् जायते वा इित
#योित$शा%दृiƒा
प(र3ानम्। अय रोगय प(रहारमाग\ 4Aमागा@नुसारे ण
पठित।
Module IV - मृ9युहत
े ुथानाOद3ानम्।
Essential Reading:
Module I -III- 4Aमाग@ः 12,13 अEयायौ।
Module IV - बृहKातकम् - अEयायः 23
General Reading:
1. कृ iणीयम् – अEयायः 13 2.फलदीिपका – अEयायः 14
3. िचOक9सा#योितषम् (मुrुवामी) 4.अtाग”दयम् – सू0थानय 1,2
अEयायौ

Semester No Course Title Course Code L C


VI Core Course XIV SJ.1644 4 3

VIVĀHAPAŢALAH
िववाहपटलः)
िववाहपटलः
(िववाहपटलः
Aim of the course:
दा.प9यजीिवतसौmयाथ\ जातके षु 6हाणां परपरिथितवैिशiƒसमानता आव$यकy।
अय प(रशोधनासाम[य\ स.पादयित।
Objectives of the course:
1. %ीजातकिच'तनिवशेष3ानम्।
2. िववाहकाल–भाया@वभावाOदिच'तनम्।
3. %ीपुषानुकूnयप(र3ानम्।
4. अtिवधानुकूnय4ाधा'यम्।
Course outline:
Module I - %ीजातकिच'तन4कारः।
Module II - िववाहकाल-भाया@वभाव-दा.प9यकालाOदिच'ता।
Module III - न/0ानुकूnयाOदिच'तनम्।।
Module IV - पापसा.यदशास'Eयानुकूnम्।
Essential Reading:
Module I - बृहKातकम् (वराहिमिहरः) अEयायः- 22।

Module II -IV- 4Aमाग@ः - 20,21 अEयायौ।


General Reading:
1. शशागशारदीयम्
2. फलदीिपका।
3. बृह9संिहता।
4. माधवीयम् ।

Semester No Course Title Course Code L C


VI ELECTIVE SJ.1661 5 4

VĀSTUVIDYĀ
वातुिव=ा)
(वातु व=ा
Aim of the course:
भूमेः ल/णं, शुभाशुभ9वं, वातुप(र3ानं, गृहिनमा@णप(र3ानं, गृहप(रिथित3ानं च
स.पादयित।
Objectives of the course:
1. ल/णयुYभूमीनां वीकरण4ाNM जनयित।
2. गृहिनमा@णरीतेः साम[य\ जनयित।
3. उपगृहाणां कू पानां च थानिनण@य3ानं स.पादयित।।
4. पा(रिथितकसौ”दभूमेः प(र3ानम्।
Course outline:
Module I - भूिमल/णं, 6ा•9या#यभूमेः व>पं ल/णं च।
Module II - मनुiयालयिनमा@णिच'ता। देवालयमनुiयालययोः थानिववेकः।
Module III - पा(रिथितकसै”दवृ/ाः – वृ/ारोपिविधः।
Module IV - उपगृहाणां कू पानां च थानिनण@यjमः।

Essential Reading:
Module I-III - मनुiयालयचि'bका - 4थमाEयायः ि<तीयाEयायः च।

Module IV - 4Aमाग@ः - षN–वशाEयायः।


General Reading:
1. वातुकौमुदी।
2. त'0समु’यः (िशnपभागः)।
3. मयमतम्।
4. देव4Aः।

Semester No Course Title Course Code L C


VI PROJECT WORK SJ.1646 3 4

PROJECT WORK
Aim of the course:
To acquire knowledge about theoretical and practical knowledge of
preparing project.
Objectives of the course:
1. To give practice in preparation of a project.
2. To make capable the students to prepare Projects in specific
manner
3. Creates ability in presenting information and ideas clearly and
effectively.
Course outline:
Module I - Practical approach to project.
Module II - Preparation of project
Module III - Presentation of the project report with title, preface,
final edition of the research paper and it`s print out.
2017 Admissions

You might also like