Durga Sukta With Pancadasi

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 1

॥ अथ दुर्गा सूक्तम् ॥

ॐ अस्य श्री दुर्गा सूक्त महामन्त्रस्य मरीचिपु त्र काश्यपाय ऋषये नमः त्रिष्टु भे
छन्दसे नमः श्रीजातवे दग्नये दे वतायै नमः
जातवेदसे सुनवाम अङ्गुष्ठाभ्यां - हृदयाय नम:
सोम मरातीयतः तर्जनीभ्यां - शिरसे स्वाहा
निदहादि वेदः मध्यमाभ्यां - शिखायै वषट्
सनः पर्षषदति अनामिकाभ्यां - कवचाय हुं
दुर्गाणि विश्वा नावेव कनिष्टिकाभ्यां - नेत्रत्रयाय वौषट्
सिन्धुं दुरित्याग्निः करतलकर पृष्टाभ्यां - अस्त्राय फट् | भूर्भुवस्स्वुरों इति दिग्बन्ध:
ध्यानं: विद्युद्दामसमप्रभां मृगपति स्कन्धस्थितां भीषणां
कन्याभिः करवाल खेट विलसत् हस्ताभिरासेवितां ।
हस्तैश्चक्र गदा-असि-खेट-विशिखान् चापं गुणं तर्जनीं
बिभ्राणां अनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
पञ्चपूजा:
ॐ जातवे दसे सु नवाम सोमं हसकलह्रीं अरातीयतो निदहाति वे दः हसकहलह्रीं ।
स नः पर्षदति दुर्गाणि विश्वा नावे व सकलह्रीं सिन्धुं दुरिताऽत्यग्निः ॥ १॥
तामग्निवर्णां तपसा ज्वलन्तीं हसकलह्रीं वै रोचनीं कर्मफले षु जु ष्टाम् हसकहलह्रीं ।
दुर्गां दे वीꣳ शरणमहं प्रपद्ये सकलह्रीं सु तरसि तरसे नमः ॥ २॥
अग्ने त्वं पारया नव्यो अस्मान् हसकलह्रीं स्वस्तिभिरति दुर्गाणि विश्वा हसकहलह्रीं ।
पूश्च पृ थ्वी बहुला न उर्वी सकलह्रीं भवा तोकाय तनयाय शं योः ॥ ३॥
विश्वानि नो दुर्गहा जातवे दः हसकलह्रीं सिन्धु न्न नावा दुरिताऽतिपर्षि हसकहलह्रीं ।
अग्ने अत्रिवन्मनसा गृ णानो सकलह्रीं ऽस्माकं बोध्यविता तनूनाम् ॥ ४॥
पृ तना जितꣳसहमानमु गर् ं हसकलह्रीं अग्निꣳहुवे म परमात्सधस्थात् हसकहलह्रीं ।
स नः पर्षदति दुर्गाणि विश्वा सकलह्रीं क्षामद्दे वो अति दुरितात्यग्निः ॥ ५॥
प्रत्नोषि कमीड्यो अध्वरे षु सनाच्च होता नव्यश्च सथ्सि ।
स्वाञ्चाग्ने तनु वं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥ ६॥
गोभिर्जुष्टमयु जो निषिक्तन्तवे न्द्र विष्णोरनु संचरे म ।
नाकस्य पृ ष्ठमभि सं वसानो वै ष्णवीं लोक इह मादयन्ताम् ॥ ७॥
ॐ कात्यायनाय विद्महे कन्यकुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात् ॥

You might also like