Download as pdf or txt
Download as pdf or txt
You are on page 1of 13

Parayana for Sri Vidya upasakas – Daily routine

Aṣtaṅga

Śrī vidyā sādhaka use a calendar called aṣtāṅga based on Śrī vidyā tattvas. At the very beginning, when from
dimensionless Bindu this Universe evolved, `due to a movement (spanda) in that bindu. Time and space got
evolved almost together. Hence, Time and Space are interrelated and one cannot exist without the other
(avinābhāva sambanda). The subtle element time always co-exists with physical space. The subtle element
space has its aspect as ‘sound’, from which all alphabets evolved (Mātṛkā akṣarā). The tattvas for this visible
universe are thirty six according to traipura siddhānta and are represented by these Mātṛkā akṣarā. Space is
defined as existence between two intervals of time, thus this aṣtāṅga focuses on time only.

The initial day is taken as kali yuga’s first day and eight limbs- aṣtāṅga- are calculated

The basic formulations decided are:

One week has nine days (Vāsara) – they are named after nava nātha:-prakāśa, vimarśa, ānanda, Śrīgyāna,
Śrīsatya, Śrīpūrṇa, svabhāva, pratibha and subhaga.

–e.g. Vimarśānandanātha vāsara

There are four weeks in a month (māsa), so from the above logic, there are thirty six days (dina) in a month.
These days are named after thirty six tattvas, with Mātṛkā akṣarās which are vowel ‘a’ with thirty five
consonants. am śiva tattva, kam śakti, kham sadāśiva, gam īśvara, gham śuddha vidyā, Ṅgam māya, cam
kalā, cham avidyā, jam rāga, jham kāla, njam niyati, Tam puruṣa, Tham prakṛti, Dam ahamkāra, Dham
bhuddhi, ṇam maṇa, tam śrotra, tham tvak, dam cakṣus, dham jihvā, nam ghrāṇa, pam vāk, pham pāṇi,
bam pāda, bham pāyu, mam upastha, yam śabda, ram sparśa, lam rūpa, vam rasa, śam gandha, ṣam ākāśa,
sam vāyu, ham vahni, Lam jala and kṣam pṛthvi.

-e.g. Kham sadāśiva tattva dina

There are sixteen months (called māsa) in a year named after the nityās or soma mandala kalā or sadāśiva
kalā. Hence we can find five hundred and seventy six days in a year

-e.g. Om sarvamaṅgalā nityā / prīti kalā / gyānāmṛtā kalā māsa

There are thirty six years (called varṣa) named after the thirty six tattvas, already said above

-e.g. jam rāga tattva varṣa

A cycle of thirty six years is called a parivṛtti, which are also named after the thirty six tattvas which will
have 576 months and 20736 days. (Roughly 57 and odd years)

-e.g. pam vāk tattva parivṛtti


A cycle of thirty six parivṛtti is called a yuga, also named as above

-e.g. Kham sadāśiva tattva yuga.

Another aspectr is called ghatikā. Twenty four minutes is called a ghatikā. Thus there are sixty ghatikās in a
day. Each ghatikā is assigned with Mātṛkā akṣara. The visarga (ah) is left out in the vowels. Thus fifteen
vowels and thirty five consonants are taken in order for naming ghatikā. Only fifty ghatikās will be named
thus, the rest ten are repeated from the first ghatikā. Thus on day one, we start with ‘a’ as udaya ghatikā
akṣara then as per the above guidelines we will end up in the ‘LRR’ ghatikā, next day udaya ghatikā will be
‘e’. Similar calculations will result in third day udaya ghatikā as ‘c’, fourth day as ‘t’ and fifth day as ‘y’, sixth
day will be again ‘a’ and the cycle will repeat .

Another aspect called dina nityā is also there, They are the fifteen nityās in the same order for śukla pakṣa
and the same in reverse for kṛṣṇa pakṣa, similar to tithi nityās. The only difference is that it is not
dependent on the lunar calendar, one per day in the said order. Thus we find thirty in a cycle, eg:- em śukla
nīlapatākā dina nityā, or im kṛṣṇa nityaklinnā dina nityā.

Thus we find eight limbs – aṣta aṅga – viz., yuga, parivṛtti, varṣa, māsa, dina, vāsara, ghatikodaya, dina
nityā.

With the help of this aṣtāṅga there are four pārāyaṇās to be done. They are nātha pārāyaṇa, ghatikā
pārāyaṇa, tattva pārāyaṇā and nityā pārāyaṇa. There is a unique mantra called the dina nityā vidya to be
chanted along with each pārāyaṇā

Per Paramānanda tantra, it is a four syllable akṣara. The construction will be vāsaranāthākṣara
+ghaTikodāyākṣara +bindu is first, dinākṣara+ dina nityākṣara + bindu will be second,
varṣākṣara+māsākṣra+bindu will be third and yugākṣara+parvritti akṣarā will be fourth. For example:
Consider kham sadāśiva tattva yuga, dam cakṣustattva parivṛtti, kam śakti tattva varṣa, em māsa, am
prakāśānandanātha vāsara, dam cakṣustattva dina, yakāra ghaTikOdaya, ūm Kriṣna mahaāvajresvari dina
nityā.

The astaṅga- dina nityā vidyā will be as follows:

‘a yam da ūm ka em kha dam’ .

It is interesting to note that just by knowing this aṣtāṅga we can chant all the pārāyaṇās in that said order
from nātha to nityā.

There is repentance (prayascitta) said in the Paramānanda tantra for non-observance of pārāyaṇa, due to
unforeseen circumstances, as nine time mūla mantra japa for nātha, sixty for ghaTikā, thirty six for tattva
and thirty for nityāpārāyaṇa.
Another form of dina nityā vidyā is seen in tantra rāja tantra. It is varṣākṣarā +māsākṣarā,
dinākṣarā+ā+ī+hamsah.

In the above example we can now derive dina nityā vidyā as k+e+d+ā+ī+hamsah, which will be ‘ke dā ī
hamsah’. We have fixed three parameters the rest will fall in line, since this is a totally mathematical
equation.

The method for placing this aṣtāṅga in saṅkalpa is :

For daily pūja:


आदिगरु ोः ऩरशिवस्य आज्ञया प्रवर्तमान िे वी मानेन षट् त्रिंिर् ् र्त्तत्तवात्तम सकऱ प्रऩञ्च सष्ृ टि ष्स्ितर् सिंहार तर्र धान
अनग्र
ु ह काररणयाोः ऩरिक्तत्तया: ऊर्धवतभ्रवू वभ्रमे __ र्त्तत्तव यग
ु े __ र्त्तत्तव ऩररवत्तृ र्ौ __ र्त्तत्तव वषे __ तनत्तया /कऱा मासे
__ र्त्तत्तव दिने __ नाि वासरे __ घदिक िये ___ दिन तनत्तयायािं __ तर्थि तनत्तयायािं श्री महात्रऩरु सन्
ु िरी प्रीत्तयिे
यिा िष्क्तर् सिंभद्द्रवययोः यिा िष्क्तर् सऩयात क्रमिं तनवतर्तत यटये

For daily pārāyaṇa:

आदिगरु ोः ऩरशिवस्य आज्ञया प्रवर्तमान िे वी मानेन षट् त्रिंिर् ् र्त्तत्तवात्तम सकऱ प्रऩञ्च सष्ृ टि ष्स्ितर् सिंहार तर्र धान
अनग्र
ु ह काररणयाोः ऩरिक्तत्तया: ऊर्धवतभ्रवू वभ्रमे __ नाि वासरे

__ घदिक िये __ र्त्तत्तव दिने__ दिन तनत्तयायािं __ र्त्तत्तव वषे __ तनत्तया /कऱा मासे

__ र्त्तत्तव यग
ु े __ र्त्तत्तव ऩररवत्तृ र्ौ ऩारायणमहिं कररटये

There are six conjunctions namely puṣpiṇi, mohini, jayini, kumāri, vimalā and ŚrīkarI in the aṣtāṅga
calendar. The conjunction of varṣākṣara with masākṣara will be first, with dinākṣara will be second, and
with udayaghatikā will be third. Conjunction of māsākṣara with dinākṣarā will be fourth; with udayaghatikā
will be fifth. Similarly dinākṣarā and udyaghatikākṣarā will last conjunction.

The first- puṣpiṇi- is possible once in a parivṛtti, while it is starting, in ‘am’ śiva tattva year, this is possible
for that whole month, which will be ‘am’ kāmeśvari nityā māsa, for 36 days. (once in roughly 57 odd years)

The second-mohini- will be there once a month, with sixteen in a year. Since year and dina akṣaras are
same this is sure to happen once in a month. For eg, in kham sadaśiva tattva varṣa, the third day of any
month, kham sadaśiva tattva dina will be this parva, in all sixteen months.

The third-jayini- is possible in am śivatattva, cam kalātattva, tam śrotra tattva, yam śabda tattva years in a
parivṛtti, with the akāra, cakāra, takāra and yakāra ghatikodaya respectively.

The fourth-kumāri- is the first day of every year, where we find am kāmeśvari māsa and am śiva tattva dina,
hence this will be in prakāśānandanātha vāsara.

The fifth-vimalā- will be in the first (am) and eleventh (Em) month every year, with the akāra and ekāra
ghatikodayas respectively. .
The sixth-Śrīkari- will be there in once in a month, in the ‘a’, ‘ca’, ‘ta’, ‘ya’ dinas in four successive months
respectively on akara, cakara, takara and yakara ghatikodaya and then will skip a month.

मातृका न्यासः ददन दनत्या दिद्याया सदहतं


ॐ ऐं ह्रं श्रं कएईलह्रं हसकहलह्रं सकलह्रं (-)आईहं स: अं नमः ललाटे
४-क१५ (-) आईहं स: आं नमः मुखिृत्ते
४-क१५ (-) आईहं स: इं नमः दक्ष नेत्रे
४-क१५ (-) आईहं स: ईं नमः िाम नेत्रे
४-क१५ (-) आईहं स: उं नमः दक्ष श्ोत्रे
४-क१५ (-) आईहं स: ऊं नमः िाम श्ोत्रे
४-क१५ (-) आईहं स: ऋं नमः दक्ष नासायां
४-क१५ (-) आईहं स: कं नमः िाम नासायां
४-क१५ (-) आईहं स: लृं नमः दक्ष गण्डे
४-क१५ (-) आईहं स: लं् नमः िाम गण्डे
४-क१५ (-) आईहं स: एं नमः ऊर्ध्वोष्ठे
४-क१५ (-) आईहं स: ऐं नमः अधरोष्ठे
४-क१५ (-) आईहं स: ओं नमः ऊर्ध्वोदन्तौ
४-क१५ (-) आईहं स: औं नमः अधोदन्तौ
४-क१५ (-) आईहं स: अं नमः मुखान्तः
४-क१५ (-) आईहं स: अः नमः ब्रह्मरन्ध्रे
४-क१५ (-) आईहं स: कं नमः दक्ष बाहुमूले
४-क१५ (-) आईहं स: खं नमः दक्ष कूर्परे
४-क१५ (-) आईहं स: गं नमः दक्ष मदणबन्धे
४-क१५ (-) आईहं स: घं नमः दक्ष कराङ्गुदलमूले
४-क१५ (-) आईहं स: ङं नमः दक्ष कराङ्गुल्यग्रे
४-क१५ (-) आईहं स: चं नमः िाम बाहुमूले
४-क१५ (-) आईहं स: छं नमः िाम कूर्परे
४-क१५ (-) आईहं स: जं नमः िाम मदणबन्धे
४-क१५ (-) आईहं स: झं नमः िाम कराङ्गुदलमूले
४-क१५ (-) आईहं स: ञं नमः िाम कराङ्गुल्यग्रे
४-क१५ (-) आईहं स: टं नमः दक्षोरुमूले
४-क१५ (-) आईहं स: ठं नमः दक्ष जानुदन
४-क१५ (-) आईहं स: डं नमः दक्ष गुल्फे
४-क१५ (-) आईहं स: ढं नमः दक्ष र्ादाङ्गुदलमूले
४-क१५ (-) आईहं स: णं नमः दक्ष र्ादाङ्गुल्यग्रे
४-क१५ (-) आईहं स: तं नमः िामोरुमूले
४-क१५ (-) आईहं स: थं नमः िाम जानुदन
४-क१५ (-) आईहं स: दं नमः िाम गुल्फे
४-क१५ (-) आईहं स: धं नमः िाम र्ादाङ्गुदलमूले
४-क१५ (-) आईहं स: नं नमः िाम र्ादाङ्गुल्यग्रे
४-क१५ (-) आईहं स: र्ं नमः दक्ष र्ार्श्वे
४-क१५ (-) आईहं स: फं नमः िाम र्ार्श्वे
४-क१५ (-) आईहं स: बं नमः र्ृष्ठे
४-क१५ (-) आईहं स: भं नमः नाभौ
४-क१५ (-) आईहं स: मं नमः उदरे
४-क१५ (-) आईहं स: यं नमः हृदय
४-क१५ (-) आईहं स: रं नमः दक्ष कक्षे
४-क१५ (-) आईहं स: लं नमः ककुदद
४-क१५ (-) आईहं स: िं नमः िाम कक्षे
४-क१५ (-) आईहं स: शं नमः हृदयादद दक्षर्ाण्यन्तं
४-क१५ (-) आईहं स: षं नमः हृदयादद िामर्ाण्यन्तं
४-क१५ (-) आईहं स: सं नमः हृदयादद दक्षर्ादान्तं
४-क१५ (-) आईहं स: हं नमः हृदयादद िामर्ादान्तं
४-क१५ (-) आईहं स: ळं नमः हृदयादद नाभ्यन्तं
४-क१५ (-) आईहं स: क्षं नमः हृदयादद दशरोSन्तं

र्ारायणं
नाथ र्ारायणं (निाकाशानन्दनाथ,चक्र,योदगनर,मुद्रा,चक्रेशर सदहतं )
४-क१५ (-) आईहं स: अं आं इं इं उं ऊं ऋं कं-हं -प्रकाशात्मक उन्मन्याकाशानन्दनाथादभन्न
क15 सिाप नन्दमयचक्रे र्रार्ररहस्ययोदगनर ऐं सिपयोदन-मुद्राप्रददशप त-तु ष्टा महादत्रर्ुर सुन्दरर-
चक्रेशर स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स:लृं लं् एं ऐं ओं औं अं अ: सं-दिमशाप त्मक समाकाशानन्दनाथादभन्न ह्रैं


ह््ल्र ं ह्रौः सिपदसद्धिप्रदचक्रे अदतरहस्ययोदगन्यािृता ह्सौ: सिपबरज मुद्रा दिदनदप दशप त-तु ष्टा
दत्रर्ुराम्बाचक्रेशर स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: कं खं गं घं ङं क्षं आनन्दात्मक व्यार्काशानन्दनाथादभन्न ह्रं श्रं सौः


सिपरोगहरचक्रे रहस्ययोदगन्यािृता ह्््रें सिपखेचररमुद्रोरररकृततु ष्टा दत्रर्ुरादसिाचक्रेशर
स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: चं छं जं झं ञं मं श्रज्ञानात्मक शक्त्याकाशानन्दनाथादभन्न ह्रं लरं व्लें


सिपरक्षाकर चक्रे दनगभप-योदगन्यािृता क्रों सिपमहाङ्कुशामुद्राङ्कुररततु ष्टा दत्रर्ुर मादलनर-
चक्रेशर स्वरूदर्णर श्रमहा दत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: टं ठं डं ढं णं लं श्रसत्यात्मक र्ध्वन्याकाशानन्दनाथादभन्न ह्सैं ह््लरं ह्सौ:
सिाप थप-साधकचक्रे कुलोत्तरणप-योदगन्यािृता स: सिोन्मादददनमुद्रोद् घादटततु ष्टा दत्रर्ुराश्र-चक्रेशर
स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: तं थं दं धं नं िं श्रर्ूणाप त्मक र्ध्वदनमात्राकाशानन्दनाथादभन्न हैं ह्लरं ह्सौ:
सिप सौभाग्यदायकचक्रे सम्प्रदाय-योदगन्यािृता ब्ूं सिपिशं कररमुद्रासमुन्मरलनतु ष्टा
दत्रर्ुरिादसनर-चक्रेशर स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: र्ं फं बं भं मं रं स्वभािात्मक अनाहताकाशानन्दनाथादभन्न ह्रं लरं सौः


सिपसंक्षोभण चक्रे गुप्ततर योदगन्यािृता लरं सिाप कदषपदणमुद्रोन्मुदद्रततु ष्टा दत्रर्ुरसुन्दरर चक्रेशर
स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: यं रं लं िं शं-यं प्रदतभात्मक इन्द्वाकाशानन्दनाथादभन्न ऐं लरं सौः


सिाप शार्ररर्ूरक चक्रे गुप्तयोदगन्यािृता द्ररं सिपदिद्रादिदणमुद्राददशपततु ष्टा दत्रर्ुरेशरचक्रेशर
स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: षं सं हं ळं क्षं-ऊं सुभगात्मक दबन्द्वाकाशानन्दनाथादभन्न अं आं सौः


त्रैलोक्यमोहन चक्रे प्रकटयोदगन्यािृता द्रां सिपसंक्षोदभदणमुद्राददशप ततु ष्टा दत्रर्ुराचक्रेशर स्वरूदर्णर
श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

घदटका र्ारायणं
अकार घदटकोदय ददने
४-क१५ (-) आईहं स: अकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: आकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू -नमः
४-क१५ (-) आईहं स: इकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: ईकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: उकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: ऊकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू -नमः
४-क१५ (-) आईहं स: ऋकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू -नमः
४-क१५ (-) आईहं स: ककार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू -नमः
४-क१५ (-) आईहं स: लृकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: ल्कार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
एकार घदटकोदय ददने
४-क१५ (-) आईहं स: एकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: ऐकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: ओकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू -नमः
४-क१५ (-) आईहं स: औकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू -नमः
४-क१५ (-) आईहं स: अंकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: ककार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू -नमः
४-क१५ (-) आईहं स: खकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू -नमः
४-क१५ (-) आईहं स: गकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: घकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: ङकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू -नमः
चकार घदटकोदय ददने
४-क१५ (-) आईहं स: चकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: छकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: जकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: झकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: ञकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: टकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: ठकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: डकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: ढकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: णकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
तकार घदटकोदय ददने
४-क१५ (-) आईहं स: तकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: थकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू- नमः
४-क१५ (-) आईहं स: दकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: धकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: नकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: र्कार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: फकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू -नमः
४-क१५ (-) आईहं स: बकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: भकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: मकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
यकार घदटकोदय ददने
४-क१५ (-) आईहं स: यकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: रकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: लकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: िकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: शकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: षकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: सकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: हकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः
४-क१५ (-) आईहं स: ळकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू -नमः
४-क१५ (-) आईहं स: क्षकार घदटकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू-नमः

तत्वर्ारायणं (शद्धि,आम्नायमन्त्र सदहतं )


४-क१५ (-) आईहं स: अं दशितत्त्वेर्श्वरानन्दनाथ ब्राह्मर शद्धि ऐं लरं सौः ॐ नम: कामेर्श्वरर
इच्छाकामफलप्रदे सिपसत्व िशङ्करर सिपजगत्क्षोभणकरर हुं हुं हुं द्रां द्ररं लरं ब्ूं स: सौः लरं ऐं
कामेर्श्वरर समय दे ितास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: कं शद्धितत्त्वेर्श्वरानन्दनाथ िैष्णिर शद्धि ऐं ह्रं सिपकायाप थपसादधदन िज्रेर्श्वरर
िज्रप्रदे िज्रर्ञ्जरमध्यगे ह्रं द्धलन्ने ऐं क्रों दनत्यमदद्रिे हुं रें ह्रं िज्रदनत्यायै नम: िज्रेर्श्वररसमय
दे िता स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: खं सदादशितत्त्वेर्श्वरानन्दनाथ रौद्रर शद्धि ऐं भगभुगे भदगदन भगोदरर


भगमाले भगािहे भगगुह्ये भगयोदन भगदनर्ादतदन सिप भगिशंकरर भगरूर्े दनत्य द्धलन्ने भग
स्वरूर्े सिाप दण भगादन मे ह्ानय िरदे रे ते सुरेते भग द्धलन्ने द्धलन्नद्रिे लेदय द्रािय अमोघे
भगदिच्चे क्षुभ क्षोभय सिपसत्वान् भगेर्श्वरर ऐं ब्ूं जं ब्ूं भें ब्ूं में ब्ूं हें ब्ूं हें द्धलन्ने सिाप दण
भगादन मे िशमानय स्त्रं ह््ब्ें ह्रं भगमादलनर समय दे ितास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर
श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: गं ईर्श्वरतत्त्वेर्श्वरानन्दनाथ तु याप शद्धि लरं भगिदत ब्ूं कामेर्श्वरर ह्रं
सिपसत्व िशंकरर स: दत्रर्ुरभैरदि ऐं दिच्चे लरं महादत्रर्ुरसुन्दयै नम: महादत्रर्ुरसुन्दरर
समयदे ितास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: घं शु िदिद्यातत्त्वेर्श्वरानन्दनाथ ब्राहृमयर शद्धि ऐं इं औ: शु िदिद्या


स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: ङं मायातत्त्वेर्श्वरानन्दनाथ दत्रर्ुरभैरिर शद्धि ऐं लरं सौः बाला स्वरूदर्णर
श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: चं कलातत्त्वेर्श्वरानन्दनाथ महादत्रर्ुरभैरिर शद्धि हसकलरडैं हसक-लरडरं
हसकलरडौ: वादशाधाप स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: छं अदिद्यातत्त्वेर्श्वरानन्दनाथ बाला शद्धि ॐ ऐं ह्रं श्रं ऐं लरं सौः ॐ नमो
भगिदत राजमातङ्गरर्श्वरर सिपजनमनोहरर सिपमुखरञ्जदन लरं ह्रं श्रं सिपराजिशङ्करर सिपस्त्र
र्ुरुषिशङ्करर सिपदुष्टमृगिशङ्करर सिपसत्विशङ्करर सिपलोकिशङ्करर सिपजनं मे िशमानय
स्वाहा सौः लरं ऐं श्रं ह्रं ऐं राजमातङ्गरस्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: जं रागतत्त्वेर्श्वरानन्दनाथ शारदा शद्धि ॐ नमो भगिते महाशु काय
दत्रभुिनालङ्काराय राजमदमदप नाय शरघ्रं राजानं मे िशमानय स्वाहा शुकश्यामला स्वरूदर्णर
श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: झं कालतत्त्वेर्श्वरानन्दनाथ दसिा शद्धि ॐ ऐं ॐ नमो भगिदत शां शाररके
सकलकलाकोदिदे दिद्यां बोधय बोधय स्वाहा शाररकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां
र्ू-दम नम:

४-क१५ (-) आईहं स: ञं दनयदततत्त्वेर्श्वरानन्दनाथ दत्रर्ुरदसिा शद्धि ॐ नमो भगित्यै िरं िरणायै
मम सङ्गरतदिद्यां प्रयच्छ स्वाहा सङ्गरतश्यामलास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां
र्ूजयादम नम:
४-क१५ (-) आईहं स: टं र्ुरुषतत्त्वेर्श्वरानन्दनाथ र्रमेर्श्वरर शद्धि ह्रं हसद्धन्त हदसतालार्े मातदङ्ग
र्ररचाररके मम भयदिघ्नार्दां नाशं कुरु कुरु ठ: ठ: ठ: हुं फट् स्वाहा हसद्धन्तश्यामला स्वरूदर्णर
श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: ठं प्रकृदतदशितत्त्वेर्श्वरानन्दनाथ लदलता शद्धि ऐं नम: उद्धच्छष्ट चाण्डादल


मातदङ्ग सिपिशङ्करर स्वाहा लघुश्यामलास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: डं अहं कारतत्त्वेर्श्वरानन्दनाथ मादलनर शद्धि कएईलह्रं हसकहलह्रं
सकलह्रं सौभाग्यदिद्या स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: ढं बुद्धितत्त्वेर्श्वरानन्दनाथ सुन्दरर शद्धि ॐ ह्ल्र ं बगळामुद्धख सिपदुष्टानां


िाचं मुखं र्दं स्तम्भय दजह्ां करलय बुद्धिं दिनाशय ह्ल्र ं ॐ स्वाहा बगळामुखर स्वरूदर्णर
श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: णं मन:तत्त्वेर्श्वरानन्दनाथ सुखदा शद्धि ॐ ऐं ग्ौं सौः लरं ॐ नमो
भगिदत िाताप दल िाताप दल िारादह िारादह िराहमुद्धख िराहमुद्धख ऐं ग्ौं ऐं अन्धे अद्धन्धन्यै नमः
रुन्धे रुद्धन्धन्यै नमः जम्भे जद्धम्भन्यै नमः स्तम्भे स्तद्धम्भन्यै नमः मोहे मोदहन्यै नमः ऐं ग्ौं सौः सिप
दु ष्टप्रदु ष्टानां सिेषां सिप िाक् दचत्त चक्षुमुपख गदत मदत क्रोध दजह्ा स्तम्भं कुरु कुरु शरघ्रं िश्यं
कुरु कुरु ऐं ग्ौं ऐं ठःठःठःठः हुं फट् स्वाहा िाराहर स्वरूदर्णर श्रमहादत्रर्ुर सुन्दरर श्रर्ादु कां
र्ूजयादम नम:
४-क१५ (-) आईहं स: तं श्ोत्रतत्त्वेर्श्वरानन्दनाथ भुिना शद्धि ॐ ह्रं िं िटु काय आर्दु िारणाय
कुरु कुरु िं िटु काय ह्रं ॐ िटु क स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: थं त्वित्त्वेर्श्वरानन्दनाथ दनिाप णा शद्धि ॐ ऐं ह्रं श्रं ऐं लरं सौः ॐ नमो
भगिदत दतरस्करदणके त्रैलोक्यमोदहदन महामाये र्शु जन मनः चक्षुः श्ोत्र दतरस्करणं कुरु कुरु
स्वाहा सौः लरं ऐं श्रं ह्रं ऐं दतरस्कररणरस्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ू -नम:
४-क१५ (-) आईहं स: दं चक्षु: तत्त्वेर्श्वरानन्दनाथ हररदप्रया शद्धि हसकलह्रं हसकहलह्रं
सकलह्रं लोर्ामुद्रा स्वरूदर्णर श्रमहादत्रर्ुरसु न्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: धं दजह्ातत्त्वेर्श्वरानन्दनाथ क्षत्रिल्लभा शद्धि श्रं ह्रं श्रं भुिनेर्श्वरर
स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: नं घ्राणतत्त्वेर्श्वरानन्दनाथ रदत शद्धि ॐ श्रं ह्रं लरं ॐ नमो भगिदत
माहे र्श्वरर अन्नर्ूणे मामादभलदषतमन्नं दे दह स्वाहा अन्नर्ूणाप स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर
श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: र्ं िाित्त्वेर्श्वरानन्दनाथ महर शद्धि इं ह्रं लरं कएईलह्रं हसकहलह्रं
कामकलास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: फं र्ादणतत्त्वेर्श्वरानन्दनाथ शाम्भिर शद्धि हसकल-हसकहल-सकलह्रं
तु ररया स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: बं र्ादतत्त्वेर्श्वरानन्दनाथ प्राणदा शद्धि ऐं इं औ: कएईलह्रं हसकहलह्रं सं


सृदष्टदनत्ये स्वाहा हं द्ध्थदतर्ूणे नम: इं महासंहाररणर कृशे चण्डकाळर फट् एदह्रें महानाघे
अनन्तभास्करर महाचण्डकाळर फट् इं महासंहाररणर कृशे चण्डकाळर फट् हं द्ध्थदतर्ूणे नम:
सं सृदष्टदनत्ये स्वाहा सकलह्रं औ: इं ऐं महाधाप स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां
र्ूजयादम नम:

४-क१५ (-) आईहं स: भं र्ायुतत्त्वेर्श्वरानन्दनाथ जरिना शद्धि ॐ आं ह्रं क्रों एदह र्रमेर्श्वरर स्वाहा
अर्श्वारूढास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: मं उर््थतत्त्वेर्श्वरानन्दनाथ महतर शद्धि ऐं दमश्ाम्बायै नमः दमश्ाम्बा


स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: यं शब्दतत्त्वेर्श्वरानन्दनाथ र्रमात्मा शद्धि ऐं ह्रं सौः िदिद िाग्वादददन
स्वाहा िाग्वाददनर स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: रं स्पशप तत्त्वेर्श्वरानन्दनाथ र्ृथ्वर शद्धि ह्सौं प्रासादर्रास्वरूदर्णर
श्रमहादत्रर्ुर सुन्दररश्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: लं रूर्तत्त्वेर्श्वरानन्दनाथ हृल्लेखाशद्धि ्हौः र्राप्रासादस्वरूदर्णर


श्रमहादत्रर्ुर सुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: िं रसतत्त्वेर्श्वरानन्दनाथ भागपिरशद्धि सौः र्राभट्टाररका स्वरूदर्णर
श्रमहादत्रर्ुर सुन्दररश्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: शं गन्धतत्त्वेर्श्वरानन्दनाथ क्रोदधनर शद्धि ऐं ह्रं श्रं ह्््रें ह्सौ: अहमहं
अहमहं ह्सौ: ह्््रें श्रं ह्रं ऐं र्रशाम्भिस्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम
नम:

४-क१५ (-) आईहं स: षं आकाशतत्त्वेर्श्वरानन्दनाथ र्ूतना शद्धि मखफरए महाचणडयओ गए


शिऋ ऊर्ध्वाप म्नायसमयदिद्ये र्श्वरर सुन्दररस्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: सं िायुतत्त्वेर्श्वरानन्दनाथ भुिनेर्श्वरर शद्धि रें महाचण्डयोगेर्श्वरर उत्तराम्नाय


समयदिद्येर्श्वरर कादळकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: हं िदितत्त्वेर्श्वरानन्दनाथ िाग्भिर शद्धि ह्रौःह्रौःह्रौःह्््रें सौः


भगित्यम्बे हसक्षमलिरयूं सहक्षमलिरयरं अघोरे अघोरे अघोरमुखर छ्ां छ्रं दकदणदकणर दिच्चे
ह्सौं ह्््रें हसक्षमलिरयूं सहक्षमलिरयरं श्रं ह्रौः ्ह्ौं र्दिमाम्नायसमय दिद्ये र्श्वरर
कुदिकास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: ळं जलतत्त्वेर्श्वरानन्दनाथ कामराज्ञर शद्धि ॐ ऐं क्ल्न्न्ने द्धलन्न मदद्रिे कुले
सौः ददक्षणाम्नाय समयदिद्ये र्श्वरर भोदगनरस्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: क्षं र्ृथ्वरतत्त्वेर्श्वरानन्दनाथ र्रा शद्धि ह्रैं ह्ररं ह्रौः र्ूिाप म्नायसमय
दिद्ये र्श्वरर उन्मोददनर स्वरूदर्णर श्रमहादत्रर्ुरसु न्दरर श्रर्ादु कां र्ूजयादम नम:
दनत्यार्ारायणं (र्क्षवय सदहतं )
४-क१५ (-) आईहं स: ऐं लरं सौः ॐ नम: कामेर्श्वरर इच्छाकामफलप्रदे सिपसत्व िशङ्करर
सिपजगत्क्षोभणकरर हुं हुं हुं द्रां द्ररं लरं ब्ूं स: सौः लरं ऐं अं शु ल कामेर्श्वरर दनत्या स्वरूदर्णर
श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: आं ऐं भगभुगे भदगदन भगोदरर भगमाले भगािहे भगगुह्ये भगयोदन
भगदनर्ादतदन सिप भगिशं करर भगरूर्े दनत्य द्धलन्ने भगस्वरूर्े सिाप दण भगादन मे ह्ानय िरदे
रे ते सुरेते भग द्धलन्ने द्धलन्नद्रिे लेदय द्रािय अमोघे भगदिच्चे क्षुभ क्षोभय सिपसत्वान् भगेर्श्वरर ऐं
ब्ूं जं ब्ूं भें ब्ूं में ब्ूं हें ब्ूं हें द्धलन्ने सिाप दण भगादन मे िशमानय स्त्रं ह््ब्ें ह्रं आं शु ल
भगमादलनर दनत्यास्वरूदर्णर श्रमहा दत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: इं ॐ दनत्यद्धलन्ने मदद्रिे स्वाहा इं शु ल दनत्यद्धलन्ना दनत्या स्वरूदर्णर
श्रमहादत्रर्ुर सुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: इं ॐ क्रों भ्ों क्रौं च्ौं छ्ौं ज्रौं झ्ौं स्वाहा इं शु ल भेरुण्डा दनत्या स्वरूदर्णर
श्रमहादत्रर्ुर सुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: उं ह्रं िदििादसन्यै नम: उं शु ल िदििादसनर दनत्या स्वरूदर्णर
श्रमहादत्रर्ुर सुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: ऊं ह्रं रें सः दनत्यद्धलन्ने मदद्रिे ऊं शु ल महािज्रेर्श्वरर दनत्या दे िता
स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: ऋं ह्रं दशिदू त्यै नम: ऋं शु ल दशिदू तर दनत्या स्वरूदर्णर
श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: कं ॐ ह्रं हुं खे च छे क्ष: स्त्रं हुं ह्रं फट् कं शुल त्वररता दनत्या
स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: लृं ऐं लरं सौः लृं शु ल कुलसुन्दरर दनत्या स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर
श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: लं् ऐं लरं सौः हसकलरडैं हसकलरडरं हसकलरडौः द्रां द्ररं लरं ब्ूं स:
सौः लरं ऐं लं् शु ल दनत्यादनत्यास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: एं ॐ ह्रं रें रूं आं ह्रं क्रों दनत्यमदद्रिे हुं क्रों एं शुल नरलर्ताका दनत्या
स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: ऐं भमरयऔं ऐं शु लदिजया दनत्या स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर
श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: ओं स्वों सिपमङ्गलायै नमः ओं शु ल सिपमङ्गला दनत्यास्वरूदर्णर


श्रमहादत्रर्ुरसुन्दरर श्रर्ा-र्ू-दम नम:
४-क१५ (-) आईहं स: औं ॐ नमो भगिदत ज्वालामादलदन दे िदे दि सिपभूतसंहरकाररके
जातिेददस ज्वलद्धन्त ज्वल ज्वल प्रज्वल प्रज्वल हुं रं रं रं ज्वालामादलदन हुं फट् स्वाहा औं शु ल
ज्वलामादलनर दनत्या स्वरूदर्णर श्रमहादत्रर्ुरसु न्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: अं चकौं दचत्रायै नमः अं शुलदचत्रा दनत्यास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर


श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: अं चकौं दचत्रायै नमः अं कृष्ण दचत्रादनत्यास्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर


श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: औं ॐ नमो भगिदत ज्वालामादलदन दे िदे दि सिपभूतसंहरकाररके


जातिेददस ज्वलद्धन्त ज्वल ज्वल प्रज्वल प्रज्वल हुं रं रं रं ज्वालामादलदन हुं फट् स्वाहा औं कृष्ण
ज्वलामादलनर दनत्या स्वरूदर्णर श्रमहादत्रर्ुरसु न्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: ओं स्वों सिपमङ्गलायै नमः ओं कृष्ण सिपमङ्गला दनत्या स्वरूदर्णर
श्रमहादत्रर्ुरसुन्दरर श्रर्ा-र्ूजयादम नम:

४-क१५ (-) आईहं स: ऐं भमरयऔं ऐं कृष्ण दिजया दनत्या स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर


श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: एं ॐ ह्रं रें रूं आं ह्रं क्रों दनत्यमदद्रिे हुं क्रों एं कृष्ण नरलर्ताका दनत्या
स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: लं् ऐं लरं सौः हसकलरडैं हसकलरडरं हसकलरडौः द्रां द्ररं लरं ब्ूं स:
सौः लरं ऐं लं् कृष्ण दनत्या दनत्या स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: लृं ऐं लरं सौः लृं कृष्ण कुलसुन्दरर दनत्या स्वरूदर्णर श्रमहादत्रर्ुर सुन्दरर
श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: कं ॐ ह्रं हुं खे च छे क्ष: स्त्रं हुं ह्रं फट् कं कृष्ण त्वररता दनत्या
स्वरूदर्णर श्रमहा दत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: ऋं ह्रं दशिदू त्यै नम: ऋं कृष्ण दशिदू तर दनत्या स्वरूदर्णर
श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: ऊं ह्रं रें सः दनत्यद्धलन्ने मदद्रिे ऊं कृष्ण महािज्रेर्श्वरर दनत्या दे िता
स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: उं ह्रं िदििादसन्यै नम: उं कृष्ण िदििादसनर दनत्या स्वरूदर्णर
श्रमहादत्रर्ुर सुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: इं ॐ क्रों भ्ों क्रौं च्ौं छ्ौं ज्रौं झ्ौं स्वाहा इं कृष्ण भेरुण्डा दनत्या स्वरूदर्णर
श्रमहादत्रर्ुर सुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: इं ॐ दनत्यद्धलन्ने मदद्रिे स्वाहा इं कृष्ण दनत्यद्धलन्ना दनत्या स्वरूदर्णर
श्रमहादत्रर्ुर सुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: आं ऐं भगभुगे भदगदन भगोदरर भगमाले भगािहे भगगुह्ये भगयोदन
भगदनर्ादतदन सिप भगिशं करर भगरूर्े दनत्य द्धलन्ने भगस्वरूर्े सिाप दण भगादन मे ह्ानय िरदे
रे ते सुरेते भग द्धलन्ने द्धलन्नद्रिे लेदय द्रािय अमोघे भगदिच्चे क्षुभ क्षोभय सिपसत्वान् भगेर्श्वरर ऐं
ब्ूं जं ब्ूं भें ब्ूं में ब्ूं हें ब्ूं हें द्धलन्ने सिाप दण भगादन मे िशमानय स्त्रं ह््ब्ें ह्रं आं कृष्ण
भगमादलनर दनत्यास्वरूदर्णर श्रमहा दत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

४-क१५ (-) आईहं स: अं ऐं लरं सौः ॐ नम: कामेर्श्वरर इच्छाकामफलप्रदे सिपसत्व िशङ्करर
सिपजगत्क्षोभणकरर हुं हुं हुं द्रां द्ररं लरं ब्ूं स: सौः लरं ऐं अं कृष्ण कामेर्श्वरर दनत्या स्वरूदर्णर
श्रमहा दत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
र्ारायणान्ते

४-क१५ (-) आईहं स: अ: कएईलह्रं हसकहलह्रं सकलह्रं अ: महादनत्या स्वरूदर्णर


श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
४-क१५ (-) आईहं स: अ: हसकल हसकहल सकलह्रं अ: महासप्तदशर कलातरत दनत्या
स्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
(दिशेष र्िपसु र्ारायणक्रमः)
िषाप रम्भददने :
४-क१५ (-) आईहं स: कुमाररर्िपस्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
िषप-ददनाक्षरयोगे:
४-क१५ (-) आईहं स: मोदहनरर्िपस्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
िषप-उदयाक्षरयोगे:
४-क१५ (-) आईहं स: जदयनरर्िपस्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
मास-उदयाक्षरयोगे:
४-क१५ (-) आईहं स: दिमलार्िपस्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
ददन-उदयाक्षरयोगे:
४-क१५ (-) आईहं स: श्रकररर्िपस्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:
िार-उदयाक्षरयोगे:
४-क१५ (-) आईहं स: िारोदयर्िपस्वरूदर्णर श्रमहादत्रर्ुरसुन्दरर श्रर्ादु कां र्ूजयादम नम:

You might also like