Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

४ - धातुगणाभ्यासः धातुः क्रि यापदम्‌ गणः गणस्य नाम धात्वर्थः

पृ पृणोतित प्रीतौ
धातुः क्रि यापदम्‌ गणः गणस्य नाम धात्वर्थः गै गायतित शब्दे
गृज्‌ गजतित प्रर्थमः भ्वाक्रिदगणः शब्दे डी डीयते वहायसा गतौ
शुच्‌ शोचतित शोके भृ क्रि.भर्तित धारणपोषणयोः
तितल्‌ तितलतित स्नेहने भा भातित दीप्तौ
तिच तिचनोतित चयने सिस सिसनोतित .न्धने
शुष्‌ शुष्यतित शोषणे स्र्थूल्‌ स्र्थूलयते परिर.ृंहणे
क्रिदश्‌ क्रिदशतित अतितसजने क्षुद्‌ क्षुणत्ति7 सम्पेषणे
क्रिवल्‌ वेलयतित क्षेपे पुष्‌ पुष्यतित पुष्टौ
मी मीनातित हिंहसायाञ्च वच्‌ वक्रिK परिरभाषणे
कृष्‌ कृषतित क्रिवलेखने कृ करोतित करणे
भी क्रि.भेतित भये द्रुह्‌ द्रुह्यतित सिजघांसायाम्‌
हिंहस्‌ क्रिहनस्तिस्त हिंहसायाम्‌ भिशक्ष्‌ भिशक्षते क्रिवद्योपादाने
सिसव्‌ सीव्यतित तन्तुसन्ताने रच्‌ रचयतित प्रतितयत्ने
धू धुनातित कम्पने रुच्‌ रोचते दीप्तौ अभिभप्रीतौ च
हिंहस्‌ हिंहसयतित हिंहसायाम्‌ ख्या ख्यातित प्रकर्थने
क्षुद्‌ क्षुणत्ति7 सम्पेषणे स्वप्‌ स्वक्रिपतित शये
तन्‌ तनोतित क्रिवस्तारे तितज्‌ तेजयतित क्रिनशाने
स्पृश्‌ स्पृशतित संस्पशने ऋण् ऋणोतित गतौ
तक्‌ तकयतित भाषायाम्‌ सृज्‌ सृज्यते क्रिवसगS
दु दुनोतित उपतापे राध्‌ राध्नोतित संसिसद्धौ
भृ भरतित भरणे कृश्‌ कृश्यतित तनूकरणे
या यातित प्रापणे पा पातित रक्षणे
नी नयतित प्रापणे भिशष्‌ भिशनक्रिष्ट क्रिवशेषणे
जॄ जीयतित वयोहानौ ज्ञा जानातित अव.ोधने
मा मायते माने सन्‌ सनोतित दाने
पू पुनातित पवने वञ्च्‌ वञ्चयते प्रलम्भने
भिभद् भिभनत्ति7 क्रिवदारणे रुद्‌ रोक्रिदतित अश्रुक्रिवमोचने
दरिरद्रा दरिरद्रातित दुगतौ मृष्‌ मृष्यतित तिततितक्षायाम्‌
भाज्‌ भाजयतित पृर्थक्कमभिण हा जहातित त्यागे
मन्‌ मन्यते ज्ञाने प्सा प्सातित भक्षणे
सिज जयतित जये भिश्र श्रयतित सेवायाम्‌
क्रिBश्‌ क्रिBश्नातित क्रि..ाधने तृष्‌ तृष्यतित क्रिपपासायाम्‌
ह्वृ ह्वरतित संवरणे स्तृ स्तृणोतित आच्छादने
पुंस्‌ पुंसयतित अभिभवधने तिक्षप्‌ तिक्षपतित प्रेरणे
स्ना स्नातित शौचे द्युत्‌ द्योतते दीप्तौ
जीव्‌ जीवतित प्राणधारणे भिछद्र्‌ भिछद्रयतित कणभेदने
तिक्ष तिक्षणोतित हिंहसायाम्‌ हृ हरतित हरणे
दा ददातित दाने क्रिवश्‌ क्रिवशतित प्रवेशने
ध्वन्‌ ध्वनयतित शब्दे गक्रिम गमयतित गतौ
मुच्‌ मुञ्चतित मोक्षणे
Swarup July 2012

You might also like