Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

ु त मृ त | व या थाना न चतुदश अ टादश (śrutismṛti | vidyāsthānāni caturdaśa aṣṭādaśa)

Vedaśākhā Saṃhitā / Brāhmaṇa Āraṇyaka Upaniṣad


Śākala- Aitareya- Aitareya- Aitareya-
Ṛgveda
Sāṇkhāyana Kauṣītakī- Aitareya-- Kauṣītakī-
चतुथ तु व या म टादशैव ताः ।। ( व णुपरु ाणम ् ३.६.२८-२९)

Taittirīya Taittirīya- Taittirīya- Taittirīya-, Śvetāśvatara-, Mahānārayaṇa-`


Yujurveda- Kaṭha- Kāṭhaka- Kāṭhaka Kaṭha-
Kr ̣ṣnạ yajurveda Kapiṣṭhala-Kaṭha Kapiṣṭhala-Kaṭha-
Maitrāyaṇīya- Maitrāyaṇī- Maitrāyaṇī Maitrāyaṇī
य मृ त, 1.3)

VEDA

Yujurveda- Kāṇva Śatapatha- Bṛhadāraṇyaka- Bṛhadāraṇyaka-, Īśā(vāsya)-


Śuklayajurveda Mādhyandina-- Śatapatha- Bṛhadāraṇyaka- Bṛhadāraṇyaka-, Īśā(vāsya)-
Rāṇāyanīya Pañcaviṃ śa-, Ārṣeya-, Kena-
Vaṃ śa-, Talavakāra-,
Jaiminīya
ता: । वेदा: थाना न व यानां धम य च चतुदश ॥ (या व

Daivata-, Jaiminı̄ yopaniṣad-,


Sāmaveda
Ṣaḍviṃ śa-, Mantra-,
Kauthuma Chāndogya-, Sāmavidhāna-, Chāndogya-
Saṃ hitopaniṣad-
Śaunaka
Atharvaveda Gopathabrāhmaṇa Muṇḍaka-, Māṇḍūkya-, Praśna-
Pippalāda
Śikṣā Pāṇinīyaśikṣā, Yājñavalkyaśikṣa, Nāradaśikṣā, Maṇḍukīśikṣā (Śikṣāsaṅgraha has thirty four Śikṣas)
च व या म ता चतुदश ।। आयुवदो धनुवदो गा धव चैव ते यः । अथशा

Aṣtạ ̄ dhyāyı̄ + Vārtikas Prakrīyā | Kāśikā + commentaries; Siddhāntakaumudī + commentaries etc.


Vyākaraṇa
+ Mahābhāṣya Ārthika | Vākyapadīya, Śabdakaustubha, Bhūṣaṇa, Mañjūṣā etc.
Chandas Chandassūtras of Piṅgala, Ṛkprātiśākhya, Sarvānukramaṇī of Kātyāyana, Chandaḥpraveśikā, Śrutabodha etc.
Nirukta Niruktam of Yāska with Vṛtti of Durgācārya
VEDĀṄGA

Siddhāntaskandha | Sūryasiddhānta, Āryabhaṭī, Siddhāntaśiromaṇi etc.


Jyotiṣa Muhūrtaskandha | Muhūrtamārtāṇḍa, Muhūrtacintāmaṇi
Jātakaskandha | Bṛhajjātaka of Varāhamihira, Pūrvaparāśarī
Śrautasūtras Āś valāyana-, Śāṅkhāyana- (Ṛgveda); Āpastamba-, Bodhāyana-, Vaikhānasa-, Bhāradvāja-, Vādhūla-
(Kr ̣ṣna
̣ yajurveda); Kātyāyana- (Śuklayajurveda);Jaiminı̄ ya-, Drāhyāyana- (Sāmaveda); Vaitānaś rautasūtra,
ांग म

Gṛhyasūtras Kauś ikagr ̣hyasūtra (Atharvaveda)


Kalpa
Dharmasūtras Vasiṣṭha- (Ṛk.);Āpastamba-, Bodhāyana- (Kṛṣṇyajus.); Viṣṇu-(Śuklayajus.);Gautama- (Sāma.)
Vidyāsthānāni - Caturdaśa पुराण यायमीमांसा धमशा

Śulbasūtras Āpastamba-, Bodhāyana-, Mānava- (Kṛṣṇyajurveda), Kātyāyana- (Sāmaveda)

Purvamı̄ māṃ sā / Kumārila - Ślokavāṛtika, Tantravārtika,


Mīmāṃsāsūtras of Jaimini Śābarabhāṣya
Mı̄ māṃ sā Ṭupṭīka; Prabhākara - Bṛhatī
Mīmāṃsā
Śārirakabhāṣya of Śaṅkarācārya; Bhāmatı̄ of Vācaspatimiś ra – Kalpataru –
Uttaramı̄ māṃ sā / Brahmasūtras of
Śrı̄ bhāṣya of Rāmānujācārya; Parimalā; Pañcapādikā – Vivaraṇa;
Vedānta Bādarāyaṇa
Ānandatı̄ rthacatussūtrabhāṣya Ratnaprabhā;
Vidyāsthānāni - Aṣṭādaśa अ गा न चतुरो वेदा मीमांसा याय व तरः । पुराणां धमशा

Nyāyavārtika, Nyāyakalikā, Nyāya-


Nyāyasūtras of Gautama; Nyāyabhāṣya of Vātsyāyana;
Nyāya-Vaiśeṣika vār ̣tikatātparyatı̄ ̣ kā, Nyāyakusumāñjalı̄
Vaiś eṣikasūtras of Kaṇāda Praś astapādabhāṣya
etc.;Tarkasaṅgraha etc.
Nyāya
UPĀṄGA

Sāṅkyasūtras of Kapila; Sāṅkhyasūtrabhāṣya of Vijñānabhikṣu; Mātharavr


̣ ̣tti on Sāṇkhyakārikas;
Sāṅkhya-Yoga Ī ś varakr ̣ṣna
̣ 'sSāṅkhyakārikas; Vyāsabhāṣya on Yogasūtras; Bhoja'sVr ̣tti on Yogasūtras; Tattvavaiś āradı̄
Yogasūtras of Patañjali (tı̄ ̣ kā on Vyāsabhāṣya) of Vācaspatimiś ra etc.

Brahma, Padma, Viṣnụ , Vāyu, Bhāgavata, Nāradı̄ ya, Mārkaṇde


̣ ya, Agni, Bhaviṣya, Brahmavaivarta, Liṇga,
18 Mahāpurāṇas
Varāha, Skanda, Vāmana, Kūrma, Matsya, Garuḍa, and Brahmāṇda ̣ .
Purāṇa Sanatkumāra, Narasiṃ ha, Br ̣hannāradı̄ ya, Śiva, Durvāsa, Kāpila, Mānava, Auś anasa, Vāruṇa, Kālikā,
18 Upapurāṇas
Māheś vara, Sāmba, Śaura, Parāś ara, Devibhagavata, Āditya, Vāsiṣtha
̣ and Viṣnụ dharmottara
Itihāsa Śrīmadrāmāyaṇa, Mahābhārata
Manu, Atri, Viṣnụ , Hārı̄ ta, Yājñavalkya, Uś anā, Aṅgiras, Yama, Āpastamba, Saṃ varta,
Smṛtis
Dharmaśāstra Kātyāyana, Br ̣haspati, Parāś ara, Vyāsa, Śaṅkha-Likhita, Dakṣa, Gautama, Śātātapa, Vaś iṣtha
̣
Nibandhas Smṛticandrikā, Vīramitrodaya, Vivādaratnākara, Dāyabhāga, Nirṇayasindhu, Dharmasindhu
Āyurveda Carakasaṃhitā, Suśrutasaṃhitā, Bhāvaprakasa, Bhela Samhita
Dhanurveda Prasthānabhedaḥ of Madhusarasvati, Śrīmadrāmāyaṇa, Mahābhārata
Nāṭyaśāstra of Bharata, Viṣnụ dharmottaram, Sāhitya-darpaṇa of Viśvanātha, Dhvanyāloka of Ānandavardhana, Daśarūpaka of
UPAVEDA

Dhananjaya, Rasamanjari of Bhānudatta, Rasagaṅgādhara of Jagannātha Paṇḍitarāja, Kāvyaprakāśa of Mammaṭa, Kāvyālaṅkāra of


Gāndharvaveda
Bhāmaha, Kāvyādarśa of Daṇḍin, Kavikanthābharaṇa of Kṣemendra, Alankāratilaka of Bhānudatta, Kāmasutra of Vātsyāyana,
Kāvyamı̄ māṃ sā of Rājaśekhara, Śrṛṃgāraprakāṣa, Sarasvatīkaṇṭhābharaṇa of Bhoja
Arthaśāstra of Viṣṇugupta, Nītisāra of Kāmandaka, Nītivākyāmṛta of Somadeva Sūri, Śukranītisāra, Viṣṇudharma, Mitākṣarā of
Arthaśāstra Vijñāneśvara, Vyavahāra-mayukha and Rājanīti-mayukha by Nilakantha, Rājanītiratnākara of Caṇḍeśvara, Mahābhārata--Śāntī-,
Sabhā and Udyog Parva, Agni Purāṇa, Aitareya-+Śatapatha Brāhmaṇa, Śrı̄ madrāmāyaṇa-Ayodhākandā, Tirukkural
Adapted from:
The Vedas [https://amzn.to/2RpGakz] attributed to Kānci Mahāperiyavā Śri Candraśekarendra Sarasvatī Swāmi
A Panorama of Vedas [https://bit.ly/2FJyLYC] by Korada Subrahmanyam
© Bhāratīya Sanātana Dharma | https://shrutismrti.wixsite.com/ashtaadashavidyaa
Prepared by kalyanasundaram.megh@gmail.com

You might also like