शतानुवाका

You might also like

You are on page 1of 3

शतानुवाका: प्रारम्भ:

अध प्रथम वाराभिषेकानन्तर अनुवाका::

त्वमग्ने रुद्रो असुरो महोदिवस्त्वगं᳭ शर्धोमारुतं पक्ष


ृ ईशिषे । त्वं वातै ररुणै र्यासिशंग यस्त्वं पूषाविधत:
पासिनुत्मना: आनो राजान मध्वरस्य रुद्रगं᳭ होतारगं᳭ स्त्ययजगं᳭ रोदस्यो: । अग्निं परु ातन इत्नो
रचित्तद्धिरण्यरूप मवसे कृणुध्वं ॥ अग्निर् होतानिष सादायजीयानप
ु स्थेमातुस्सुरभावुलोके । युवाकवि:
पुरुनिष्ठ: ॥ ऋतुवाधताᳯ कृष्टीनामुत मध्यइद्ध: ॥ स्वाध्वीमहदे ᳯववीतिंनो अद्य यज्ञस्य जिह्वामविदाम
गुह्यं । साअयुरागात्सुरभिर्वसानो भद्राम कर्देवहूतिंनो अद्य । अक्रंददग्निस्तनयन्निवद्यौ: क्षाररिहद्वी
रुधस्समंजन ् । सद्योजज्ञानो विहीमिद्धो अख्यदा रोदसी भानुना भात्यंत: ॥ त्वेवसूनि पुर्वणीक
होतर्धोषावस्तो रे रिरे यज्ञियास: । क्षामेव विश्वा भुवनानि यस्मिन᳭त्सगं᳭ सौभगानिदधिरे पावके । तुभ्यंता
अंगिरस्तम विश्वास्सुक्षितय: पध
ृ क् । अग्नेकामाययेमिरे । अश्यामतं काममग्ने तवोत्यश्यामरयिगं रयिव
स्सुवीरं । अश्यामवाज मभिवाजयंतो श्यामद्युम्न मजरा जरं ते ॥ श्रेष्ठं यविष्ठं भारताग्ने द्युमंत माभर॥
वसो पुरुस्पह
ृ गं᳭ रयिं ॥ सश्वितान स्तन्यतूरोचनस्था अजरे भिर्ना सदद्भिर्यविष्ठ: । य: पावक: पुरुतम: पुरूणि
पध
ृ ून्यग्निरनुयातिभर्वन ् ॥ आयुष्टे विश्वतो दधदयमग्नि र्वरे ण्य: ॥ पुनस्ते प्राण ् आयति परायक्ष्मगंस
᳭ ुवामिते
। आयुर्धा अग्ने हविषो जुषाणो घत
ृ प्रतीको घत
ृ योनिरे धि । घत
ृ ं पीत्वा मध चारुगव्यं पितेवपुत्र
मभिरक्षतादिमम ् ॥ दिवस्परि प्रथमं जञ्ज्ञे अग्निरस्मद्द्वितीयं परिजात वेदा: । तत
ृ ीयमप्सु नम
ृ णा
अजस्रमिंधान ऐनं जरते स्वाधी: । शुचि: पावक वंद्योग्ने बह
ृ द्विरोचसे । त्वं घत
ृ भि
े राहुत: । दृशानो
रुक्मउर्व्यव्यद्यौ द्दुर्मर᳭षमा युश्श्रियेरुनान: । अग्नि रमत
ृ ो आभवद्वयोभिर्यदे वं द्यौरजनयत्सुरेता: ।
आयदिषेनप
ृ तिं तेजाआ ट्छुचि रे तोनिषिक्तं द्यौरभीके । अग्निश्श्रर्धमनवद्यं युवानग्ग ् स्वाधियं
जनयत्सूदयच्च । सतेजीयसामनसात्वोतउत शिक्ष स्वपत्यस्य शिक्षो: । अग्नेरायोनत
ृ मस्य प्रभूतौ भूयामते
सुष्टुतयश्चवस्व: । अग्नेसहं तमाभर द्युम्नस्य प्रासहारयिं । विश्वायश्चतषणीर᳭भ्यासा वाजेषु सासहत ् ।
त्वमग्ने पत
ृ नासहगं᳭ रयिगं᳭ सहस्वआभर । त्वगं᳭हिसत्यो अद्भत
ु ोदाता वाजस्यगोमत: । उक्षान्नायवशान्नाय
सोमवष्ृ ठायवेधसे ॥ स्तोमैर्विधेमाग्नये । वद्माहिसूनो अस्मद्म सद्वाचक्रे अग्निर्जनुषज्मान्नं । सत्वंन ऊर्ज
सनऊर्जं धाराजेव जेरवक
ृ े क्षेष्यंत: । अग्न आयगं
ू ᳭षि पवस आसुवोर्जमिषंचन: । अरे बाधा स्वदच्
ु छुनां । अग्ने
पवस्वस्वपाअस्मेवर्चस्सुवीर्यं । दधत्पोषगं᳭ रयिं मयि । अग्ने पावकरोचिषा मंद्रया दे वजिह्वया । आदे वान ्
पक्षियक्षिच । सन: पावक दीदिवोग्ने दे वागं᳭ इहावहा । उपयज्ञगं᳭हतिश्चन: । अग्निश्शुचिव्रततम स्शुचिर्वि
प्रस्शुचि: कवि। शुचीरो चताअहुत: । ऊदग्ने शुचयस्तव शुक्रा भ्राजंत ईरते । तवज्योतीग ् ष्यर्चय: ।

त्वमग्ने रुद्रो असुरो महोदिव: । त्वगं᳭ शर्धोमारुतं पक्ष


ृ ईषिशे । त्वं वातै ररुणै र्यासिशंगय: । त्वं पूषावधत:
पासिनुत्मना । दे वादे वेषु श्रयध्वं । प्रथमा द्वितीयेषु श्रयध्वं । द्वितीया स्तत
ृ ीयेषु श्रयध्वं ।
तत
ृ ीयाश्चतुर्धेषु श्रयध्वं । चतुर्था पंचमेषु श्रयध्वं । पंचमाष्षाष्टे षु श्रयध्वं । षष्ठास्सप्तमेषु श्रयध्वं ।
सप्तमा अष्टमेषु श्रयध्वं । अष्टमानवमेषु श्रयध्वं । नवमादशमेषु श्रयध्वं । दशमा एकादशेषु श्रयध्वं ।
ऐकादशा द्वादशेषु श्रयध्वं । द्वादशास्त्रयोदशेषु श्रयध्वं । त्रयोदशाश्चतुर्धशेषु श्रयध्वं । द्वादशास्त्रयोदशेषु
श्रयध्वं । त्रयोदशाश्चतुर्धशेषु श्रयध्वं । चतुर्द शा: पंचदशेषु श्रयध्वं । पंचदशाष्षोडशेषु श्रयध्वं । षोडशा
स्सप्तदशेषु श्रयध्वं । सप्तदशा अस्ष्टादशेषु श्रयध्वं । अष्टादशा ऐकान्नविगं᳭ शेषु श्रयध्वं । ऐकान्नविगं᳭शा
विगं᳭शेषु श्रयध्वं विगं᳭शा ऐकविगं᳭शेषु श्रयध्वं । ऐकविगं᳭शा द्वाविगं᳭शेषु श्रयध्वं । द्वाविगं᳭ सास्त्रयोविगं᳭ शेषु
श्रयध्वं । त्रयोविगं᳭ शाश्चतुर्विगं᳭ शेषु श्रयध्वं । चतुर्विगं᳭शा: पंचविगं᳭ शेषु श्रयध्वं । पंचविगं᳭शा ष्षड्विगं᳭ शेषु
श्रयध्वं । षड्विगं᳭शा स्सप्तविगं᳭ शेषु श्रयध्वं । सप्तविगं᳭शा अष्टविगं᳭ शेषु श्रयध्वं । अष्टाविगं᳭शा ऐकान्नत्रिगं᳭
शेषु श्रयध्वं । ऐकान्नत्रिगं᳭शा स्त्रिगं᳭ शेषु श्रयध्वं । त्रिगं᳭शा ऐकत्रिगं᳭ शेषु श्रयध्वं । ऐकत्रिगं᳭शा द्वात्रिगं᳭ शेषु
श्रयध्वं । द्वात्रिगं᳭शास्त्रयस्त्रिगं᳭ शेषु श्रयध्वं । दे वा स्त्रिरे कादशास्त्रिस्त्रय स्त्रिगं᳭शा: । उत्तरे भवत ।
उत्तरवत्माᳯन उत्तरसत्वान: । यत्कामइदं जुहोमि । तन्मे समध्
ृ यताम ् । वयग्ग ् स्यामपतयोरयीणाम ् ।
भूर्भुवस्स्वाहा ॥

गं᳭ ग ्ं

शतानुवाका: प्रारम्भ:

अध प्रथम वाराभिषेकानन्तर अनुवाका::

त्वमग्ने रुद्रो असुरो महोदिवस्त्वगं᳭ शर्धोमारुतं पक्ष


ृ ईशिषे । त्वं वातै ररुणै र्यासिशंग यस्त्वं पूषाविधत:
पासिनुत्मना: आनो राजान मध्वरस्य रुद्रगं᳭ होतारगं᳭ स्त्ययजगं᳭ रोदस्यो: । अग्निं पुरातन इत्नो
रचित्तद्धिरण्यरूप मवसे कृणुध्वं ॥ अग्निर् होतानिष सादायजीयानुपस्थेमातुस्सुरभावुलोके । युवाकवि: पुरुनिष्ठ: ॥
ऋतुवाधताᳯ कृष्टीनामुत मध्यइद्ध: ॥ स्वाध्वीमहदे ᳯववीतिंनो अद्य यज्ञस्य जिह्वामविदाम गुह्यं ।
साअयुरागात्सुरभिर्वसानो भद्राम कर्देवहूतिन
ं ो अद्य । अक्रंददग्निस्तनयन्निवद्यौ: क्षाररिहद्वी रुधस्समंजन ् ।
सद्योजज्ञानो विहीमिद्धो अख्यदा रोदसी भानन
ु ा भात्यंत: ॥ त्वेवसूनि पुर्वणीक होतर्धोषावस्तो रे रिरे यज्ञियास: ।
क्षामेव विश्वा भुवनानि यस्मिन᳭त्सगं᳭ सौभगानिदधिरे पावके । तुभ्यंता अंगिरस्तम विश्वास्सुक्षितय: पध
ृ क् ।
अग्नेकामाययेमिरे । अश्यामतं काममग्ने तवोत्यश्यामरयिगं रयिव स्सुवीरं । अश्यामवाज मभिवाजयंतो
श्यामद्युम्न मजरा जरं ते ॥ श्रेष्ठं यविष्ठं भारताग्ने द्युमंत माभर॥ वसो पुरुस्पह
ृ गं᳭ रयिं ॥ सश्वितान
स्तन्यतूरोचनस्था अजरे भिर्ना सदद्भिर्यविष्ठ: । य: पावक: पुरुतम: पुरूणि पध
ृ ून्यग्निरनय
ु ातिभर्वन ् ॥
आयुष्टे विश्वतो दधदयमग्नि र्वरे ण्य: ॥ पुनस्ते प्राण ् आयति परायक्ष्मगं᳭सुवामिते । आयुर्धा अग्ने हविषो जुषाणो
घत
ृ प्रतीको घत
ृ योनिरे धि । घत
ृ ं पीत्वा मध चारुगव्यं पितेवपुत्र मभिरक्षतादिमम ् ॥ दिवस्परि प्रथमं जञ्ज्ञे
अग्निरस्मद्द्वितीयं परिजात वेदा: । तत
ृ ीयमप्सु नम
ृ णा अजस्रमिंधान ऐनं जरते स्वाधी: । शुचि: पावक वंद्योग्ने
बह
ृ द्विरोचसे । त्वं घत
ृ भि
े राहुत: । दृशानो रुक्मउर्व्यव्यद्यौ द्दुर्मर᳭षमा युश्श्रियेरुनान: । अग्नि रमत
ृ ो
आभवद्वयोभिर्यदे वं द्यौरजनयत्सुरेता: । आयदिषेनप
ृ तिं तेजाआ ट्छुचि रे तोनिषिक्तं द्यौरभीके ।
अग्निश्श्रर्धमनवद्यं युवानग्ग ् स्वाधियं जनयत्सूदयच्च । सतेजीयसामनसात्वोतउत शिक्ष स्वपत्यस्य शिक्षो: ।
अग्नेरायोनत
ृ मस्य प्रभूतौ भूयामते सुष्टुतयश्चवस्व: । अग्नेसहं तमाभर द्युम्नस्य प्रासहारयिं ।
विश्वायश्चतषणीर᳭भ्यासा वाजेषु सासहत ् । त्वमग्ने पत
ृ नासहगं᳭ रयिगं᳭ सहस्वआभर । त्वगं᳭हिसत्यो
अद्भत
ु ोदाता वाजस्यगोमत: । उक्षान्नायवशान्नाय सोमवष्ृ ठायवेधसे ॥ स्तोमैर्विधेमाग्नये । वद्माहिसूनो अस्मद्म
सद्वाचक्रे अग्निर्जनुषज्मान्नं । सत्वंन ऊर्ज सनऊर्जं धाराजेव जेरवक
ृ े क्षेष्यंत: । अग्न आयग
ू ं᳭षि पवस
आसुवोर्जमिषंचन: । अरे बाधा स्वदच्
ु छुनां । अग्ने पवस्वस्वपाअस्मेवर्चस्सुवीर्यं । दधत्पोषगं᳭ रयिं मयि । अग्ने
पावकरोचिषा मंद्रया दे वजिह्वया । आदे वान ् पक्षियक्षिच । सन: पावक दीदिवोग्ने दे वागं᳭ इहावहा ।
उपयज्ञगं᳭हतिश्चन: । अग्निश्शुचिव्रततम स्शुचिर्वि प्रस्शुचि: कवि। शुचीरो चताअहुत: । ऊदग्ने शुचयस्तव शुक्रा
भ्राजंत ईरते । तवज्योतीग ् ष्यर्चय: ।

त्वमग्ने रुद्रो असरु ो महोदिव: । त्वगं᳭ शर्धोमारुतं पक्ष


ृ ईषिशे । त्वं वातै ररुणै र्यासिशंगय: । त्वं पष
ू ावधत:
पासिनत्ु मना । दे वादे वेषु श्रयध्वं । प्रथमा द्वितीयेषु श्रयध्वं । द्वितीया स्तत
ृ ीयेषु श्रयध्वं । तत
ृ ीयाश्चतर्धे
ु षु श्रयध्वं
। चतर्था
ु पंचमेषु श्रयध्वं । पंचमाष्षाष्टे षु श्रयध्वं । षष्ठास्सप्तमेषु श्रयध्वं । सप्तमा अष्टमेषु श्रयध्वं ।
अष्टमानवमेषु श्रयध्वं । नवमादशमेषु श्रयध्वं । दशमा एकादशेषु श्रयध्वं । ऐकादशा द्वादशेषु श्रयध्वं ।
द्वादशास्त्रयोदशेषु श्रयध्वं । त्रयोदशाश्चतर्ध
ु शेषु श्रयध्वं । द्वादशास्त्रयोदशेषु श्रयध्वं । त्रयोदशाश्चतर्ध
ु शेषु श्रयध्वं ।
चतर्द
ु शा: पंचदशेषु श्रयध्वं । पंचदशाष्षोडशेषु श्रयध्वं । षोडशा स्सप्तदशेषु श्रयध्वं । सप्तदशा अस्ष्टादशेषु श्रयध्वं ।
अष्टादशा ऐकान्नविगं᳭ शेषु श्रयध्वं । ऐकान्नविगं᳭शा विगं᳭शेषु श्रयध्वं विगं᳭शा ऐकविगं᳭शेषु श्रयध्वं ।
ऐकविगं᳭शा द्वाविगं᳭शेषु श्रयध्वं । द्वाविगं᳭ सास्त्रयोविगं᳭ शेषु श्रयध्वं । त्रयोविगं᳭ शाश्चतर्वि
ु गं᳭ शेषु श्रयध्वं ।
चतर्वि
ु गं᳭शा: पंचविगं᳭ शेषु श्रयध्वं । पंचविगं᳭शा ष्षड्विगं᳭ शेषु श्रयध्वं । षड्विगं᳭शा स्सप्तविगं᳭ शेषु श्रयध्वं ।
सप्तविगं᳭शा अष्टविगं᳭ शेषु श्रयध्वं । अष्टाविगं᳭शा ऐकान्नत्रिगं᳭ शेषु श्रयध्वं । ऐकान्नत्रिगं᳭शा स्त्रिगं᳭ शेषु
श्रयध्वं । त्रिगं᳭शा ऐकत्रिगं᳭ शेषु श्रयध्वं । ऐकत्रिगं᳭शा द्वात्रिगं᳭ शेषु श्रयध्वं । द्वात्रिगं᳭शास्त्रयस्त्रिगं᳭ शेषु श्रयध्वं
। दे वा स्त्रिरे कादशास्त्रिस्त्रय स्त्रिगं᳭शा: । उत्तरे भवत । उत्तरवत्माᳯन उत्तरसत्वान: । यत्कामइदं जह
ु ोमि । तन्मे
समध्
ृ यताम ् । वयग्ग ् स्यामपतयोरयीणाम ् । भर्भु
ू वस्स्वाहा ॥

You might also like