Guru Kavaca 20012020

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 5

Another text

ॐ श्रीगणे शाय नमः श्रीगु रवे नमः


श्रीदे व्यु वाच
दे वेश परमे शान भक्तानु गर् ह कारक। कुलधर्म रताणां तु केन सिद्धिर्न जायते ॥
ब्रूहि मे कृपया शम्भो यदि प्रीति र्ममोपरि। साधकानां हितार्थाय भु क्ति मु क्तिप्रदायकं॥
उत्तरं दे हि मे वीर वीरानु गर् हकारक।
ईश्वरोवाच
शृ णुदेवि प्रवक्ष्यामि गु ह्ताद्गुह्यतरं महत्। लोकोपकारकं प्रश्ने केनापि पु राकृतं ॥
अद्यप्रभृ ति कस्यापि नाख्यातं कवचं मया। दै शिका बहवः सन्ति मन्त्राराधन तत्पराः॥
न ते षां जायते सिद्धि र्मन्त्रै र्वा चक् रपूजनै ः। यतो गु रूणां कवचं अज्ञात्वार्चनमु त्तामं ॥
जपं वापि महे शानि कुर्वन् प्रज्ञान मोहिताः। वृ थाश्रमो भवे त् ते षां स्व दिद्धै मन्त्रपूजनै ः॥
गु रुपाद पु रस्कृत्वा प्राप्नोति कवचं यदा। तदा मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा॥
न दे वानां प्रवक्ष्यामि गोप्यं यद् यस्य कस्यचित्। सु गोप्यं व जप्तव्यं न वक्तव्यं वरानने ॥

अस्य श्रीगुरु कवचस्तोत्र मन्त्रस्य श्रीपरमशिवाय ऋषये नम: शिरसि || अनुष्टु प् छन्दसे छंद: नम: मुखे || श्रीशिवादि गुरवो देवतायै
नम: हृदये || ह्सौंः बीजाय नम: गुह्ये || हंसः शक्तये नम: पादयो: || सोहं कीलकाय नमः नाभौ श्रीसमस्त गुरुमण्डलप्रीर्तर्थे सकल
कामना सिद्ध्यर्थे पाठे विनियोगाय नमः - सर्वाङ्गे
कर न्यास:/ हृदयादि न्यास:
ह्सां - अङ्गुष्ठाभ्यां नम: - हृदयाय नम:
ह्सीं तर्जनीभ्यां नम: - शिरसे स्वाहा
ह्सूं मध्यमाभ्यां नम: - शिखायै वषट्
ह्सैं अनामिकाभ्यां नम: - कवचाय हुं
ह्सौं कनिष्टिकाभ्यां नम: - नेत्रत्रयाय वौषट्
ह्सः करतलकर पृष्टाभ्यां नम: - अस्त्राय फट् | भूर्भुवस्स्वुरों इति दिग्बन्ध:
ध्यानं: श्रीदिव्य-सिद्ध-मनुजौघ समष्टि रूपं संसार दाह शमनं द्विभुजं त्रिनेत्रं।
वामोरु शक्ति सहितं अतुलम् सुशोभं ध्याये सकल सिद्धि फलप्रदं तं ॥

विधाय स्वगुरुं मन्त्राभिधान पूर्वकं स्मृत्वा मानस पूजतित्वा कवचं पठेद्यथा॥


(गुरु पादुका मन्त्रं षोडशवारं जपित्वा)
पञ्चपूजा:
लं पृथ्व्यात्मने गन्धं कल्पयामि नमः
हं आकाशात्मने पुष्पं कल्पयामि नमः
यं वायव्यात्मने धूपं कल्पयामि नमः
रं वह्न्यात्मने दीपं कल्पयामि नमः
वं अमृतात्मने नैवेद्यं कल्पयामि नमः
सं सर्वात्मने ताम्बूलादि सर्वोपचारान् कल्पयामि नमः

प्रकाशानन्दनाथस्तु शिखायां पातु सर्वदा। परशिवानन्दनाथ शिरो मे रक्षतां सदा॥


पराशक्त्यम्बा तु फाले च रक्षये त् सदा मम। कौले श्वरानन्दनाथो ने तर् े मे पातु सर्वदा॥
शु क्लदे व्यम्बा मे श्रोत्रे रक्षतु सर्वदा मम।कुले श्वरानन्दनाथो नासिका चै व रक्षतु ॥
कामे श्वर्यम्बा मु खं सर्वदा पातु स-दन्त-यु क् ।दिव्यौघे सप्तकं दे वि पातु सर्वं शिरस्तथा॥
कण्ठादौ नाभ्यन्तं सिद्धौघ गु रवोऽवतु मम। भोगानन्दनाथ गु रुः पातु दक्षिण बाहुके॥
क्लिन्नानन्दनाथ गु रुः पातु मे वाम बाहुकं। समयानन्दनाथश्च मम स्तने हृदये ऽवतु ॥
सहजानन्दनाथश्च कटिं नाभिं च रक्षये त।् इष्टस्थाने तु सिद्धौघाः रक्षे त् सर्वसन्धिषु ॥
आधारे ऽवतु मानवौघा गु रवः कुलनायकाः । गगनानन्दनाथश्च मल्लिङ्गमण्डले ऽवतु ॥
विश्वानन्दनाथश्च मम गु ह्यं च रक्षतु । विमलानन्दनाथश्व द्वौ ऊरू रक्षये त् सदा॥
मदनानन्दनाथश्च मम जान्वोः पातु सदा। भु वनानन्दनाथश्च जङ्घयोः पातु मे सदा॥
लीलानन्दनाथश्च रक्षये त् पृ ष्ठे तु सर्वदा।स्वात्मानन्दनाथ गु रुः पादाङ्गु ली च रक्षतु ॥
प्रियानन्दनाथश्च रक्षये त् पाद तले तथा। नाभ्यादि पादपर्यन्तं मानवौघाः ह्य (हि-अ)वतु मे

गु रुर्मे रक्षये त् पृ थ्व्यां सलिले परमो गु रुः। परमे ष्ठिगु रुः अग्नौ रक्षये त् शिव वल्लभे ॥
परापरगु रुचै व रक्षये द्वायु मण्डले । शिवादि गु रवः साक्षात् आकाशे ऽवतु मे सदा॥
इन्द्रो गु रुः पातु पूर्वे आग्ने यां गु रुरग्नयः । दक्षिणस्यां यमगु रुः नै ऋत्यां पातु नै ऋतिः॥
वरुणो गु रुर्वारुण्यां वायव्यां मारुतो गु रुः। उत्तरे धनदश्चै व ऐशान्यां ईष्वरो गु रुः॥
ऊर्ध्वं पातु गु रुर्ब्रह्मा अनन्तो गु रुरप्यधः। एवं दश दिशो रक्षे त् इन्द्रादि गु रवस्तथा॥
सर्वत्र गु रुरूपं तु रक्षये त् साधकोत्तमाः। स्वात्मानं स्वगु रुरूपं ध्यायन् तु मन्त्रिणो बु धाः॥
इत्ये त् कवचं दे वि ब्रह्मलोकेऽपि दुर्लभं । तव प्रीत्या मया ख्यातं न कस्य कथितं प्रिये ॥
पूजाकाले पठे द्यस्तु जपकाले विशे षतः। त्रिलोके दुर्लभं दे वि भु क्ति-मु क्ति फल प्रदं ॥
सर्वमन्त्रफलं तस्य सर्वयन्त्र फलप्रदं । सर्वतीर्थफलं दे वि पठ्यते कवचं गु रोः॥
अष्ट गन्धे न भूर्जे च लिखितं मन्त्र सम्यु तं । कवचं गु रु पङ्क्त्या तु भक्त्या तु शु भ वासरे ॥
पूजये त् धूप दीपाद्यै ः सु धा पिशित सम्यु तै ः। तर्पये त् गु रु मन्त्रेण साधकः शु भ चे तसा॥
धारये त् कवचं दे वि ग्रह भूत भयं न हि। पठ्यते यः त्रिकालं च स-मु क्तो भव-बन्धनात्॥
इत्ये वं कवचं दे वि परात्परतरं पदं । दिव्यौघा सिद्धौघाश्च मनवौधाः क् रमशः तथा॥
परात्पर गु रोकाष्ठा गु रो रुत्यति पूर्वकं। भक्त्या दे शिकमन्त्र रूप पठितं चित्ताम्बु जे॥
श्रीगु रुं ध्यात्वा श्रीरचला लभे त्प्रति दिनं पाठः त्रिकाल
नरः सत्कीर्तिः निरुपद्रवं भु वि भवे त् सम्राट् च योगीश्वरः॥
् ं लभ्यति सः कवित्वग परां अन्ते च मु क्तिं लभे त॥
बु दधि ्
इति श्रीमहागमवे दे ईश्वरपार्वती सम्वादे श्रीगु रु कवचं सम्पूर्णं॥

You might also like