Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

Saambashtakam

स�ः पुत्राः सु�द उत वा स�ळत्रं सुगेहं


िवत्- ताधीशप्रित- मवसुमान् बोभवीतु प्रकामम् ।
आशा�ास्- ताममृतिकरण- �िध�कीर- ◌्ित�टा वा
सव� �थ� मरणसमये सा� एकः सहायः ॥ १ ॥

वादे सवा�निप िवजयतां स�भायां नृपाग्रे


भोगान् सवा�ननुभव- तु वा दै वतैर�ल- �ान् ।
भूमौ नीरे िवयित च�रतु वत�तां योगश��ः
सव� �थ� मरणसमये सा� एकः सहायः ॥ २ ॥

�पं वा�ां कुसुमिविशख- ◌ाखव�गवा�- पहा�र


शौय�- ◌ं वा�ाममरप- ितसं �ोभद- �ं िनता�म् ।
पृ�ीपाल- प्रवरमकुटा- घ�नं �ा�दे वा
सव� �थ� मरणसमये सा� एकः सहायः ॥ ३ ॥

गेहे स�ु प्रवरिभषजस- ◌्सव�रोगाप- नोदाः


दे शे दे शे ब�धनयुता ब�व�न्- तु कामम् ।
सव� लोका अिप वचनतो दासव�म�- कुयु�ः
सव� �थ� मरणसमये सा� एकः सहायः ॥ ४ ॥

अ�ा�- ◌ं वा सुमिणखिचतं- िद�पारीण- पीठं


ह�- �ा�ैरप- ि◌ प�रवृतो �ारदे शोऽ- �ु कामम् ।
भू��ा- ◌ं वाभरणिनवहै- र�का�र- ◌्घशू�ैः
सव� �थ� मरणसमये सा� एकः सहायः ॥ ५ ॥
ध�ां मूि�� प्रवरमिणिभ- जु��दीव- ◌्य��रीटं -
व�ां दे हं िविवधवसनैर- ◌्हेमसूत्रा- वब�ै ः ।
आ��ासौ- िवचरतु भुवं ितय�गा�- ◌ोिलकां वा
सव� �थ� मरणसमये सा� एकः सहायः ॥ ६ ॥

सवा�शान- तप्रकिटतर- ◌ै व���भ- ◌ः �ूयतां वा


भेरीढ�- ◌ाप्रमुखिबर- ◌ु दं िद�ु द��त- ◌ा◌ं वा ।
पृ�ीं सवा�मवतु �रपुिभः क्रा�पाद- ◌ाग्रपीठः
सव� �थ� मरणसमये सा� एकः सहायः ॥ ७ ॥

��ां प�ाविलमप- ि◌ करो�थ�च- ि◌त्रं सुका�ं


षट् छा�- ◌े ��िमत- िधषणो ग्र�स�- ◌ोहकता� ।
सव�षां �ादिमत�- दयान�दो वाङ् मुखैर्- वा
सव� �थ� मरणसमये सा� एकः सहायः ॥ ८ ॥

You might also like