VSKKridanta67 17072020

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 24

वैयाकरण सद्धान्तकौमुद्यां

कृद तप्रकरणम्
[६७] उपपदस्य उप स्थतौ खष्णुच-् खुकञ्-प्र ययौ
१७.०७.२०२०
Neelesh Bodas
neelesh.bodas@gmail.com
येनाक्षरसमाम्नायम धगम्यमहेश्वरात्
कृ स्नं व्याकरणं प्रोक्तं तस्मै पा णनये नमः ॥

वाक्यकारं वररु च भाष्यकारं पतञ्ज लम्


पा ण न सूत्रकारञ्च प्रणतोऽ स्म मु नत्रयम् ॥

मु नत्रयं नमस्कृ य तदुक्तीः प रभाव्य च


वैयाकरण सद्धान्तकौमुदीयं वरच्यते ॥

2
3

पुनःस्मारणम् - अस्य वगर्य स्य प्रयोजना न


■ सद्धान्तकौमुद्याः कृदन्तप्रकरणस्य सवर्त्वेषां सूत्राणां वस्तारेण अध्ययनम् ।

■ यत्र आवश्यकं तत्र अन्येषां व्याख्यानानां साहाय्येन शास्त्राध्ययनम् ।

■ सवर्त्वेभ्यः धातुभ्यः यथायोग्यं कृ प्र यययोजनम् ।

■ कृ प्र यये परे रूप नमार्यणप्रिक्रियायाः अभ्यासः ।

■ अष्टाध्याय्याः तृतीयाध्यायस्य कण्ठस्थीकरणम् ।


खष्णुच-् खुकञ्-प्र ययौ
4

३.२.५७ (२९७४) (आढ्यसुभगस्थूलप लतनग्नान्ध प्रयेषु च्व्यथर्त्वेष्वच्वौ) कतर्य र भुवः खष्णुच-् खुकञौ

एतेषु कश्चन शब्दः उपपदरूपेण


प्रयुज्यते चेत् आढ्या दषु कञ्चन सुबन्तम्
(कतृर्यवाचकम्) उपपदं वद्यते चेत,्
च्व-प्र ययस्य अथर्यः न दश्यते (च्वथर्त्वेषु + अच्वौ) यत्र वृ त्तवाक्येन च्व-प्र ययस्य
परन्तु च्व-प्र ययः न प्रयुज्यते चेत् प्रयोगं वना च्व-प्र ययाथर्यः
न दश्यते, तत्र भू-धातोः
कतृर्यकारकस्य नदर्त्वे शाथर्यम्
कतृर्यकारकस्य नदर्त्वे शाथर्तुं
भू-धातोः खष्णुच/् खुकञ्-प्र ययौ भवतः ।
खष्णुच,् खुकञ् प्र ययौ भवतः ।
त द्धतसं ज्ञकः च्व-प्र ययः
5

भूतपूवार्य प्रकृ तः = अशुक्लः अभूतपूवःर्य वकारः = शुक्लः

अशुक्लः घटः शुक्लः भव त ।

अभूततद्भावस्य नदर्थे शाथर्तम् “शुक्ल” शब्दात् “ व” इ त कश्चन त द्धतप्र ययः भव त ।


शुक्ल + च्व → शुक्ली

घटः मूलरूपेण अशुक्लः अ स्त घटः शुक्ली भव त । च्व-प्र ययस्य प्रयोगः कृ / भू /


इ त च्व-प्र ययेनैव ध्वन्यते । अस् इ येतषे ां योगे एव भव त ।
च्व्यथर्यः
6

च्वप्र ययः य स्मन् अथर्त्वे प्रयुज्यते, सः अथर्यः (इ युक्ते, अभूतपूवर्य वकारस्य आरोपणम् इ यथर्यः) व्यथर्तः नाम्ना ज्ञायते ।

व-प्रत्ययेन सह व्यथर्तस्य नदर्थे शः व-प्रत्ययं वना व्यथर्तस्य नदर्थे शः

घटः शुक्ली भव त । अशुक्लः घटः शुक्लः भव त ।

वषयः स्पष्टी भव त । अस्पष्टः वषयः स्पष्टः भव त ।

नधर्यनः आढ्यी भव त। अनाढ्यः नधर्यनः आढ्यः भव त ।


कतुर्यः नदर्त्वे शाथर्तुं
पुत्रः स्थूली भव त । अस्थूलः पुत्रः स्थूलः भव त । खष्णुच,् खुकञ्

ब्राह्मणः अन्धी भव त । अनन्धः ब्राह्मणः अन्धः भव त ।


भू-धातोः खष्णुच-् खुकञ्-प्र ययौ
7

३.२.५७ (२९७४) (आढ्यसुभगस्थूलप लतनग्नान्ध प्रयेषु च्व्यथर्त्वेष्वच्वौ) कतर्य र भुवः खष्णुच-् खुकञौ

व्यथर्थे वद्यमाने परन्तु व-प्रत्ययं वना प्रयुक्तिे वाक्ये य द -


(१) आढ्य, सुभग, स्थूल, प लत, नग्न, अन्ध, प्रय - एतेषु कञ्चन सुबन्तम् (कतृर्यवाचकम्) उपपदम् अ स्त, तथा च
(२) भू-धातुः प्रयुक्तः अ स्त;
त ह कतृर्तकारकस्य नदर्त्वे शाथर्यम् भू-धातोः खष्णुच्, खुकञ् इ त कृ प्र ययौ वधीयेते ।
यथा, “अनाढ्यः ब्राह्मणः आढ्यः भव त” इ यत्र ब्राह्मणस्य नदर्त्वे शाथर्यम् “भू” धातोः खष्णुच/् खुकञ्-प्र ययौ भवतः ।
अनाढ्यः आढ्यः भव त सः = आढ्य + भू + खष्णुच् / खुकञ् → आढ्यम्भ वष्णुः / आढ्यम्भावुकः (ब्राह्मणः) ।
8

खष्णुच-् खुकञ्-प्र ययौ - सवार्य ण उपपदा न


३.२.५७ (२९७४) (आढ्यसुभगस्थूलप लतनग्नान्ध प्रयेषु च्व्यथर्त्वेष्वच्वौ) कतर्य र भुवः खष्णुच-् खुकञौ

■ अनाढ्यः आढ्यः भव त इ त आढ्यम्भ वष्णुः, आढ्यम्भावुकः ।


खष्णुच-् प्र ययान्तशब्दाः त्रषु अ प ल े षु
■ असुभगः सुभगः भव त इ त सुभगम्भ वष्णुः, सुभगम्भावुकः ।
उकारान्ताः एव - आढ्यम्भ वष्णुः रामः,
■ अस्थूलः स्थूलः भव त इ त स्थूलम्भ वष्णुः, स्थूलम्भावुकः । सुभगम्भ वष्णुः सीता, प्रयम्भ वष्णु पुस्तकम् ।
■ अप लतः प लतः भव त इ त प लतम्भ वष्णुः, प लतम्भावुकः ।
खुकञ्-प्र ययान्तशब्दे भ्यः स्त्री वे वव क्षते
■ अनग्नः नग्नः भव त इ त नग्नम्भ वष्णुः, नग्नम्भावुकः । ४.१.४ अजाद्यतष्टाप् इ त टाप्-प्र ययः वधीयते ।
■ अनन्धः अन्धः भव त इ त अन्धम्भ वष्णुः, अन्धम्भावुकः । आढ्यम्भावुका सीता ।

■ अ प्रयः प्रयः भव त इ त प्रयम्भ वष्णुः, प्रयम्भावुकः ।


9

खष्णुच-् खुकञ्-प्र यययोः प्रयोगे स्मतर्यव्यां शाः


■ य द “आढ्य-सुभग- ूल-प लत-नग्न-अन्ध- प्रय”-एतेषु अन्यतमम् उपपदम् न वद्यते, त ह खष्णुच-् खुकञ्-प्र ययौ न
प्रयुज्येते । यथा, “अशुक्लः शुक्लः भव त” अत्र एतौ प्र ययौ न भवतः ।

■ य द आढ्य-प लत- ूल-नग्न-अन्ध- प्रय-एतेषु अन्यतमम् उपपदम् कतर्त र कारके न वद्यते, त ह खष्णुच-् खुकञ्-प्र ययौ न
प्रयुज्येते । यथा, “अनाढ्यः आढ्यस्य ( मत्रं) भव त ” अत्र एतौ प्र ययौ न भवतः ।

■ य द वाक्ये च्व्यथर्यः ना स्त, त ह खष्णुच-् खुकञ्-प्र ययौ न प्रयुज्येते । यथा, “आढ्यः अत्र भव त” अत्र एतौ प्र ययौ न भवतः ।

■ य द वाक्ये च्व्यथर्यः अ स्त परन्तु तस्य नदर्त्वे शाथर्यम् च्व-प्र ययस्य प्रयोगः िक्रियते, त ह खष्णुच-् खुकञ्-प्र ययौ न प्रयुज्येते ।
यथा, “आढ्यी भव त” अत्र एतौ प्र ययौ न भवतः ।

■ य द भू-धातुः ना स्त त ह खष्णुच-् खुकञ्-प्र ययौ न प्रयुज्येते । यथा, “अनाढ्यः आढ्यः स्यात्” अत्र अस्-धातोः एतौ प्र ययौ
न भवतः ।

■ यत्र प्र ययेन कतुर्यः नदर्त्वे शः न भव त, तत्र खष्णुच-् खुकञ्-प्र ययौ न वद्येते । यथा, “अनाढ्यः आढ्यः भव त अनेन” अत्र एतौ
प्र ययौ न भवतः ।
खष्णुच-् प्र ययः - प्रिक्रिया
10

■ खष्णुच् = ख् + इष्णु + च् । अनाढ्यः आढ्यः भव त इ त


= भू (सत्तायाम्, भ्वा दः)
○ अयं प्र ययः केवलं “भू” धातोः एव वधीयते । → आढ्यः भू + खष्णुच्
○ चकारः ६.१.१६३ चतः इ त स्वरकायार्यथर्यः । → आढ्यः भू + इष्णु [इ सं ज्ञालोपः]
→ आढ्य + सुँ + भू + इष्णु [२.२.१९ उपपदम तङ्]
अ न्तमस्वरस्य उदात्त वं इ त प्रयोजनम् ।
→ आढ्य + भू + इष्णु [२.४.७१ सुपो धातुप्रा तप दकयोः]
○ खकारः ६.३.६७ अरु द्वषदजन्तस्य मुम् इ त → आढ्य + भो + इष्णु [७.३.८४ सावर्यधातुकाधर्यधातुकयोः]
मुमागमाथर्यः । → आढ्य + मुम् + भो + इष्णु [६.३.६७ अरु द्वषदजन्तस्य...]
→ आढ्य + म् + भो+ इष्णु [इ सं ज्ञालोपः]
○ प्रिक्रियायां “भू” इ यस्य उकारस्य गुणादे शं कृ वा, → आढ्य + म् + भव् + इष्णु [६.१.७८ एचोऽयवायावः]
अङ्गस्य मुमागमं कृ वा “आढ्यम्भ वष्णु”, → आढ्यं + भव् + इष्णु [८.३.२३ मोऽनुस्वारः]
“सुभगम्भ वष्णु” एतादृ शा न रूपा ण सद्ध्य न्त । → आढ्यंभ वष्णु, आढ्यम्भ वष्णु [८.४.५९ वा पदान्तस्य]
खुकञ्-प्र ययः - प्रिक्रिया
11

■ खुकञ् = ख् + उक + ञ् । अनाढ्यः आढ्यः भव त इ त


= भू (सत्तायाम्, भ्वा दः)
○ अयं प्र ययः केवलं “भू” धातोः एव वधीयते । → आढ्यः भू + खुकञ्
○ ञकारः ७.२.११५ अचो ि ण त इ त वृ द्धकायार्यथर्यः, → आढ्यः भू + उक [इ सं ज्ञालोपः]
६.१.१९७ ि न या द न यम् इ त च स्वरकायार्यथर्यः । → आढ्य + सुँ + भू + उक [२.२.१९ उपपदम तङ्]
→ आढ्य + भू + उक [२.४.७१ सुपो धातुप्रा तप दकयोः]
○ खकारः ६.३.६७ अरु द्वषदजन्तस्य मुम् इ त → आढ्य + भौ + उक [७.३.८४ अचो ि ण त]
मुमागमाथर्यः । → आढ्य + मुम् + भौ + उक [६.३.६७ अरु द्वषदजन्तस्य...]
○ प्रिक्रियायां “भू” इ यस्य उकारस्य वृद्ध्यादे शं कृ वा, → आढ्य + म् + भौ + उक [इ सं ज्ञालोपः]
→ आढ्य + म् + भाव् + उक [६.१.७८ एचोऽयवायावः]
अङ्गस्य मुमागमं कृ वा “आढ्यम्भावुक”,
→ आढ्यं + भाव् + उक [८.३.२३ मोऽनुस्वारः]
“सुभगम्भावुक” एतादृ शा न रूपा ण सद्ध्य न्त ।
→ आढ्यंभावुक, आढ्यम्भावुक [८.४.५९ वा पदान्तस्य]
खष्णुच-् खुकञ्-प्र ययौ व्याख्यानम्
12

३.२.५७ (२९७४) कतर्य र भुवः खष्णुच्खुकञौ

का शका - आ ा दषु सुब ष


े ु उपपदेषु च्व्यथर्थेषु अच्व्य ेषु भवतेः धातोः कतर्त र कारके ख ुच्, खुकञ् इ ेतौ
प्रि यौ भवतः। अना आ ो भव त आ ंभ व ुः, आ ंभावुकः। सुभगंभ व ु, सुभगंभावुकः।
ूलंभ व ुः, ूलंभावुकः। प लतंभ व ुः, प लतंभावुकः। न ंभ व ुः, न ंभावुकः। अ ंभ व ुः,
अ ंभावुकः। प्रियंभ व ुः, प्रियंभावुकः। कतर्त र इ त कम्? करणे मा भूत्। च्व्यथर्थेसु इ ेव, आ ो भ वता।
अच्वौ इ ेव, आ ीभ वता।

कौमुदी - आढ्या दषु च्व्यथर्त्वेष्वच्व्यन्तेषु भवतेरत


े ौ स्तः । अनाढ्य आढ्यो भवती त आ ंभ व ु।आ ंभावुकः ।
“ खष्णुच”् इ त प्र ययगौरवः
13

● खष्णुच् = ख् इष्णु च् । अयं खष्णुच-् प्र ययः केवलं भू-धातोः एव भव त । भू-धातुः वस्तुतः सेट्-धातुः अ स्त, अतः तस्य
इडागमः भ वतुम् अहर्य त । इ युक्ते, यद्य प प्र यये इकारः न स्थाप्यते, अ प च प्र ययः ख्ष्णुच् इ त िक्रियते चेद प ७.२.३५
आधर्यधातुकस्येड्वलादे ः इ त इडागमं कृ वा रूप स द्धः अवश्यं भवेत् ।

● य द “ख्ष्णुच”् इ त प्र ययः करणीयः, त ह तत्र चकारस्या प न प्रयोजनम्, यतः इत्-सं ज्ञक-चकारेण लभ्यमानं प्र ययस्य
आद्युदात्त वम् एकाच्-प्र ययस्य वषये ३.१.३ आद्युदात्तश्च इ यनेनैव सद्ध्य त । अतः “ख्ष्णु” इ येव प्र यय वधानं वरम् ।

● य द “ख्ष्णु” इ त प्र ययः करणीयः, त ह षकारस्य स्थाने सकारः ले खतुम् शक्यते; यतः प्रिक्रियायाम् इडागमस्य उप स्थतौ
८.३.५९ आदे शप्र यययोः इ त ष वम् भवेदेव । एवमेव णकारस्य स्थानेऽ प नकारः ले खतुम् शक्यते, यतः षकारात् परस्य
नकारस्य ८.४.२ रषाभ्यां नो णः समानपदे इ यनेन ण वं भ वतुम् अहर्य त । अतः अत्र “ख्स्नु” इ येव प्र यय वधानम् स्यात् ।

● य द “ख्स्नु” इ त प्र ययः करणीयः, त ह सकारे परे खकारस्य ८.४.५५ ख र च इ त च वर्त्वे कृते “क्स्नु” इ त प्र ययः सद्ध्य त ।

● त ह अत्र “क्स्नु” इ युच्यमाने खष्णुच-् प्र ययः कमथर्यम् पािठतः अ स्त - इ त प्रश्नः ।
खष्णुच-् प्र यय नमार्यणस्य प्रयोजनम् - १
14

“क्स्नु” इ युच्यमाने “ खष्णुच”् इ त “क्स्नु” इ त उच्यते चेत् अयं प्र ययः कत् अ स्त
कमथर्यम् उच्यते ? उत खत् अ स्त इ त सं शयः भवेत् ।

त ह “क्स्नु” इ येव उक् वा “अयं खत्, त ह ६.२.१६० कृ योकेष्णुच्चावार्यदयश्च अ स्मन् सू े “इष्णुच”् इ यनेन
न िह कत्” इ त व्याख्यास्यामः । अस्य प्र ययस्य ग्रहणं कतुर्यम् “ खष्णुच”् इ त उक्तं स्यात् ।

त ह त स्मन् सू ेऽ प तथा न कतुर्तुं शक्यते, यतः “इष्णुच”् इ त कश्चन अन्यः प्र ययः अ प वद्यते । ६.२.१६०
“क्स्नु” इ येव ब्रूमः । कृ योकेष्णुच्चावार्यदयश्च अ स्मन् सूत्रे इष्णुच-् शब्देन तस्या प ग्रहणम् इष्यते ।

य द इष्णुच् इ त कश्चन भन्नः प्र ययः अ प अ स्त, त ह तदनुबन्धकग्रहणे न अतदनुबन्धकस्य


(प रभाषा ८३) इ यनया प रभाषया ६.२.१६० कृ योकेष्णुच्चावार्यदयश्च इ यत्र न दर्दि न े “इष्णुच”् शब्देन
केवलं तस्यैव ग्रहणं स्यात्, खष्णुच-् प्र ययस्य ग्रहणं नैव स्यात्, खकारस्य अनुबन्ध वात् ।
खष्णुच-् प्र यय नमार्यणस्य प्रयोजनम् - २
15

स यम् । परन्तु अत्र एतत् चन्तनीयम्, यत् ६.२.१६० कृ योकेष्णुच्चावार्यदयश्च इ य स्मन् सू े


“ खष्णुच”् इ त प्र ययग्रहणं य द नापे क्षतम्, त ह “ खष्णुच”् इ यस्य स्थाने आचायर्यः “क्स्नु”
इ येव ूयात् । तथा प आचायर्यः अत्र अनावश्यकम् इकारम्, ततश्च स्वर वधानाथर्यम् अन्ते
चकारं सं स्थाप्य “ खष्णुच”् इ त प्र ययगौरवं करो त, तस्य एतदेव प्रयोजनम्, यत् ६.२.१६०
कृ योकेष्णुच्चावार्यदयश्च इ यत्र तदनुबन्धकप रभाषां बा ध वा “ खष्णुच”् इ त प्र ययस्या प
ग्रहणं भवेत् । अतश्च भाष्यकारेण उच्यते - नञस्तु स्वर सद्ध्यथर्यम् इकारा द वम् इष्णुचः।
प्रदीपे कैयटः अ प अ स्मन् वषये वद त - “ खष्णु च कृते इकारोच्चारणसाम यार्यत्
तदनुबन्धकप रभाषा नाश्रीयते” इ त ।
खष्णुच-् प्र यय नमार्यणस्य प्रयोजनम् - ३
16

परन्तु तदनुबन्धकप रभाषायाप्र तषेधज्ञापनाथर्तुं द्वौ व्यथर्यवणर्णौ कमथर्यम् आवश्यकौ ? केवलं चकारं
स्थापयामः । व्यथर्तुं भू वा अयम् चकारः तदनुबन्धकप रभाषायाः बाधकरूपेण कायर्तुं क रष्य त एव ।

तथा न कतुर्तुं शक्यते, यतः लक्षणप्र तपदोक्तयोः प्र तपदोक्तस्यैव ग्रहणम् (प रभाषा ११४) इ यनया
प रभाषया ६.२.१६० कृ योकेष्णुच्चावार्यदयश्च अ स्मन् सू े वद्यमानेन “इष्णुच”् शब्देन केवलं
“इष्णुच”् इ य स्मन् मूलस्वरूपे वद्यमानस्यैव प्र ययस्य ग्रहणं भव त, न िह सूत्रप्रयोगैः न मतस्य
इष्णुच-् शब्दस्य । इ युक्ते, “क्स्नुच”् इ यस्मात् न मतस्य खष्णुच-् प्र ययस्य ग्रहणं ६.२.१६०
कृ योकेष्णुच्चावार्यदयश्च इ यत्र नैव भ वतुम् शक्नुयात् । अ प च, ६.२.१६० कृ योकेष्णुच्चावार्यदयश्च
इ यस्य कृते त्रपादीकायर्यम् अ सद्धम्, अतः “क्स्नुच”् इ यत्र इडागमात् अनन्तरम् जायमानौ
ष वण वौ अनेन सूत्रण े नैव दृ श्येते । अतः खष्णुच् इ येव वक्तव्यम् इ त दक् ।
भाष्यम्
17

‘कतर्य र भुवः खष्णुच्खुकञौ’ इ यत्र भाष्यम्


कमथर्तुं खष्णु जकारा दः िक्रियते, न ख्स्नु र येवोच्येत ? तत्रायमप्यथर्यः - स्वराथर्यश्चकारो न कतर्यव्यो भव त ।
केनेदानी मकारा द वं िक्रियते ? भव तरुदात्तस्तस्योदात्त वा दड् भ वष्य त । इदं त ह प्रयोजनं - खदयं
िक्रियते । तत्र च वर्त्वे कृते सं दे हः स्यात् - कद्वा, खद्वे त । सं दे हमात्रमेत व त । सवर्यसंदे हेषु चेदमुप त ते -
व्याख्यानतो वशेषप्र तप त्तनर्य िह सं दे हादलक्षण म त। ख द त व्याख्यास्यामः । इदं त ह प्रयोजनं -
कृ योकेष्णुच्चावार्यदयश्च इ येष स्वरो यथा स्यात् । एतद प ना स्त प्रयोजनम् । अयम प इ ट कृते ष वे ण वे
चेष्णुजव
े भ वष्य त । न सध्य त । ल णप्रि तपदो योः प्र तपदोक्तस्यैवे त । अथ वा अ स ं ख व प
ष वम् । तस्या सद्ध वा दष्णुजव
े भव त ।

॥इष्णुच इकारा द वमुदात्त वात् कृतं भुवः । नञस्तु स्वर सद्ध्यथर्य मकारा द व मष्णुचः॥
नागेशस्य चन्तनम्
18

‘कतर्य र भुवः खष्णुच्खुकञौ’ इ यत्र भाष्यम् चकारोच्चारेणव ै द्वयोग्रर्य हणे


लक्षणप्र तपदोक्तप रभाषा-
कमथर्तुं खष्णु जकारा दः िक्रियते, न ख्स्नु र येवोच्येत ? तत्रायमप्यथर्यः - स्वराथर्यश्चकारो न
तदनुबन्धकप रभाषा-बाधे च ख्ष्णुचः
कतर्यव्यो भव त । केनेदानी मकारा द वं िक्रियते ?
करणेन ष व-ण वयोर सद्ध वाभावे च
भव तरुदात्तस्तस्योदात्त वा दड् भ वष्य त । इदं त ह प्रयोजनं - खदयं िक्रियते । तत्र च वर्त्वे
स े इकारोच्चारणं व्यथर्य म त
कृते सं दे हः स्यात् - कद्वा, खद्वे त । सं दे हमात्रमेत व त । सवर्यसंदे हेषु चेदमुप त ते - “अयमपी ट कृते” इ त भाष्यता पयर्यम् ।
व्याख्यानतो वशेषप्र तप त्तनर्य िह सं दे हादलक्षण म त। ख द त व्याख्यास्यामः । इदं त ह सद्ध्यतीत्या द त्वेकदे श्यु क्ति र त
प्रयोजनं - कृ योकेष्णुच्चावार्यदयश्च इ येष स्वरो यथा स्यात् । एतद प ना स्त प्रयोजनम् । बोध्यम् - प्रदीपोद्द्योते नागेशः ।
अयम प इ ट कृते ष वे ण वे चेष्णुजव
े भ वष्य त । न सध्य त । ल णप्रि तपदो योः
प्र तपदोक्तस्यैवे त । अथ वा अ स ं ख व प ष वम् । तस्या सद्ध वा दष्णुजव
े भव त । मन्दबुद्ध्यनुग्रहाय स्पष्टप्रती यनुकूलः
इकारा दः कृतः इ त बोध्यम् -
॥इष्णुच इकारा द वमुदात्त वात् कृतं भुवः । न ञस्तु स्वर सद्ध्यथर्य मकारा द व मष्णुचः॥ महाभाष्य सद्धान्तर नप्रकाशः
( शवरामेन्द्रसरस्व त वर चतम् प्रदीपव्याख्यानम्) ।
रूप सद्धे ः स्वाध्यायः
19

http://bit.ly/dhatu-list-kridanta
कृ प्रिक्रियाद शका
20

http://bit.ly/krit-prakriya-darshika
अभ्यासः
21

http://bit.ly/sk-kridanta-exercises
अष्टाध्यायीजगन्माता यस्य चत्तात् समु थता
वेदानामुपकाराय तस्मै पा णनये नम: ॥

शब्दब्रह्म समाराध्य कृतवान् यो वलक्षणम्


सवार्यश्चयर्य मदं शास्त्रं तस्मै पा णनये नम: ॥

येन धौता गर: पुँ सां वमलै: शब्दवा र भ:


तमश्चाज्ञानजं भन्नं तस्मै पा णनये नम: ॥
● For downloading course-materials, login @
www.sanskritfromhome.in

● Subscribe to our youtube channel @


vyoma-samskrta-pathasala

● Buy our Samskrita-learning products @


www.digitalsanskritguru.com

● Support our cause for Samskrita-Samskriti @


www.vyomalabs.in

You might also like