Download as pdf or txt
Download as pdf or txt
You are on page 1of 14

 asthikadharmam.org  asthikadharmam@gmail.

com

वृचक-कातर्क-शल-द्वादशी
26.11.2020

मी कै. भरणीधर-शाणः


West Mambalam, 99401-00056
Typeset by: Karthik Raman

Last updated: November 26, 2020


பூைஜக்கு ேதைவயான சாமான ் கள் — மஞ ் ஜள் ெபாடி, சந்தனம்,
குங்குமம், ெவற்றிைல, பாக்கு, ேதங்காய், பழம், கட்டின புஷ ் பம், உதிரி
புஷ ் பம், வஸ் த்ரம் (Towel & Blouse piece), திரி, நல்ெலண் ைண, தீபம்,
தீப்ெபட்டி, துளசி ெசடி, ெநல்லிச்ெசடி (கிைள).

꠱गुरु ध्यानम्꠱

गुरुर्मा गुरुवर्ष्णुगुर्रुदेर्वाे महेवरः꠰


गुरुः साक्षात् परं म तस्ै ी गुरवे नमः꠱

सदाशवसमारम्ां शङ्राचायर्मध्यमाम्꠰
अस्दाचायर्पयर्न्तां वन्दे गुरुपरम्पराम्꠱

पूवार्ङ्वनेवरपूजा
(अाचम्य)
शलाम्बरधरं वष्णुं शशवणं चतभुर्जम्꠰
सनवदनं ध्यायेत् सवर्वनाेपशान्तये꠱
ाणान् अायम्य꠰ ॐ भूः + भूभुर्व॒ः सव॒राेम्꠰
(अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा)

ममाेपातसमस्त दुरतक्षयद्वारा
ीपरमेवरीत्यथं करष्यमाणस्य कमर्णः
िनवर्नेन परसमायथर्म् अादाै वनेवरपूजां करष्ये꠰

वतण्डमहाकाय काेटसूयर्समभ꠰
अवनं कुरु मे देव सवर्कायेर्षु सवर्दा꠱
अस्न् हराबम्बे महागणपितं ध्यायाम, अावाहयाम꠰

ॐ महागणपतये नमः अासनं समपर्याम꠰


पादयाेः पाद्यं समपर्याम꠰ हस्तयाेरघ्यं समपर्याम꠰
अाचमनीयं समपर्याम꠰
ॐ भूभुर्वस्सवः꠰ शद्धाेदकनानं समपर्याम꠰

2
अास्तक-धमर्ः भरणीधर-शाणः
नानानन्तरमाचमनीयं समपर्याम꠰
वाथर्मक्षतान् समपर्याम꠰
यज्ञाेपवीताभरणाथेर् अक्षतान् समपर्याम꠰
दव्यपरमलगन्धान् धारयाम꠰
गन्धस्याेपर हराकुङ्ुमं समपर्याम꠰ अक्षतान् समपर्याम꠰
पुष्पमालकां समपर्याम꠰ पुष्पैः पूजयाम꠰

꠱अचर्ना꠱

1. ॐ समुखाय नमः 10. ॐ गणाध्यक्षाय नमः


2. ॐ एकदन्ताय नमः 11. ॐ फालचन्ाय नमः
3. ॐ कपलाय नमः 12. ॐ गजाननाय नमः
4. ॐ गजकणर्काय नमः 13. ॐ वतण्डाय नमः
5. ॐ लम्बाेदराय नमः 14. ॐ शूपर्कणार्य नमः
6. ॐ वकटाय नमः 15. ॐ हेरम्बाय नमः
7. ॐ वनराजाय नमः 16. ॐ स्कन्दपूवर्जाय नमः
8. ॐ वनायकाय नमः 17. ॐ सद्धवनायकाय नमः
9. ॐ धूमकेतवे नमः 18. ॐ वनेवराय नमः

नानावधपरमलपपुष्पाण समपर्याम꠱
धूपमाापयाम꠰
अलङ्ारदपं सन्दशर्याम꠰
नैवेद्यम्꠰
ताम्बूलं समपर्याम꠰
कपूर्रनीराजनं समपर्याम꠰
कपूर्रनीराजनानन्तरमाचमनीयं समपर्याम꠰

ाथर्नाः समपर्याम꠰
अनन्तकाेटदक्षणनमस्कारान् समपर्याम꠰
छचामरादसमस्ताेपचारान् समपर्याम꠰

3
अास्तक-धमर्ः भरणीधर-शाणः
धान पूजा — तलसी-पूजा
शलाम्बरधरं वष्णुं शशवणं चतभुर्जम्꠰
सनवदनं ध्यायेत् सवर्वनाेपशान्तये꠱
ाणान् अायम्य꠰ ॐ भूः + भूभुर्व॒ः सव॒राेम्꠰

꠱सङ्ल्पः꠱

ममाेपातसमस्तदुरतक्षयद्वारा ीपरमेवरीत्यथं शभे शाेभने मुहूतेर् अद्य मणः


द्वतीयपराधेर् वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टावंशिततमे कलयुगे थमे पादे
जम्बूद्वपे भारतवषेर् भरतखण्डे मेराेः दक्षणे पावेर् अस्न् वतर्माने व्यावहार-
काणां भवादनां षष्टाः संवत्सराणां मध्ये शावर्र-नाम संवत्सरे दक्षणायने
शरद् -ऋताै वृचक-मासे शल -पक्षे द्वादश्यां शभितथाै गुरु -वासरयुतायां रे वती-
नक्षयुतायाम् सद्ध(०७:३०)/ व्यतीपात-याेगयुतायां बव-करणयुतायाम्
एवं-गुण-वशेषण-वशष्टायाम् अस्यां द्वादश्यां शभितथाै ी-परमेवर-ीत्यथं
ीमहावष्णु-तलसी-ीत्यथं साद-स्यथर्म्
अस्ाकं सहकुट म्बानां क्षेमस्थैयर्-धैयर्-वीयर्-वजय-अायुराराेग्य-एेवयार्णाम्
अभवृ्यथं धमार्थर्काममाेक्षचतवर्धफलपुरुषाथर्स्यथं पुपाैाभवृ्यथर्म्
इष्टकाम्याथर्स्यथं सकल-पापक्षयाथं बृन्दावन-द्वादशी-पुण्यकाले यावच्छत-
ध्यानावाहनाद षाेडशाेपचारै ः कल्पाेत-कारे ण ीमहावष्णु-तलसी-पूजां करष्ये꠰
तदङ्ं कलशपूजां च करष्ये꠰
ीवनेवराय नमः, यथास्थानं ितष्ठापयाम꠰
(गणपित सादं शरसा गृहीत्वा)

꠱घण्टापूजा꠱

अागमाथं त देवानां गमनाथं त रक्षसाम्꠰


कुरु घण्टारवं त देवताऽऽानलाचनम्꠱

4
अास्तक-धमर्ः भरणीधर-शाणः
꠱कलशपूजा꠱
(कलशं गन्धपुष्पाक्षतैः अभ्यच्यर्)
गङ्ायै नमः꠰ यमुनायै नमः꠰ गाेदावयैर् नमः꠰ सरस्वत्यै नमः꠰ नमर्दायै नमः꠰ सन्धवे
नमः꠰ कावेयैर् नमः꠰
सतकाेटमहातीथार्न्यावाहयाम꠰

(अथ कलशं स्पृ्ा जपं कुयार्त्꠰)

कलशस्य मुखे वष्णुः कण्ठे रुः समातः꠰


मूले त स्थताे मा मध्ये मातृगणाः स्ृताः꠱

कुक्षाै त सागराः सवेर् सतद्वपा वसन्धरा꠰


ऋग्वेदाेऽथ यजुवेर्दः सामवेदाेऽप्यथवर्णः꠰
अङ्ैच सहताः सवेर् कलशाम्बुसमाताः꠱

गङ्े च यमुने चैव गाेदावर सरस्वित꠰


नमर्दे सन्धुकावेर जले ऽस्न् सनधं कुरु꠱

सवेर् समुाः सरतः तीथार्िन च दा नदाः꠰


अायान्त वष्णुपूजाथं दुरतक्षयकारकाः꠱
(इित कलशजले न सवाेर्पकरणािन अात्ानं च ाे्य꠰)

꠱अात्पूजा꠱
अात्ने नमः, दव्यगन्धान् धारयाम꠰
ஸ் த்ரீகள் குங்குமம் இட்டுக்ெகாண் டு புஷ் பம் ைவத்துக்ெகாண் டு
பூைஜைய ெதாடங்கேவண ் டும்.

5
अास्तक-धमर्ः भरणीधर-शाणः
षाेडशाेपचारपूजा
ध्यायाम तलसीं देवीं श्यामां कमललाेचनाम्꠰
सनवदनाम्ाेजां वरदाम् अभयदाम्꠱
अस्न् क्षपे तलसीं ध्यायाम꠰

ध्यायाम वष्णुं वरदं तलसीयवभम्꠰


पीताम्बरं पनें वासदेवं वरदम्꠱
अस्न् अामलक-स्कन्धे महावष्णुं ध्यायाम꠰

वासदेवये देव सवर्देवस्वरूपण꠰


अागच्छ पूजाभवने सदा सनहता भव꠱

अागच्छाऽऽगच्छ देवेश तेजाेराशे जगत्पते꠰


यमाणां मया पूजां वासदेव गृहाण भाेः꠱
तलसीवष्णू अावाहयाम꠰

नानारनसमायुतं कातर्स्वरवभूषतम्꠰
अासनं कृपया वष्णाे तलस ितगृयताम्꠱
तलसी-वष्णुभ्यां नमः अासनं समपर्याम꠰

नानानदसमानीतं सवणर्कलशस्थतम्꠰
पाद्यं गृहाण तलस पापं मे विनवारय꠱

गङ्ादसवर्तीथेर्भ्याे वासदेव मयाऽऽहृतम्꠰


ताेयमेतत्सखस्पशं पाद्याथं ितगृयताम्꠱
तलसी-वष्णुभ्यां नमः पाद्यं समपर्याम꠰

अघ्यं गृहाण देव त्वं अच्युतयवभे꠰


अक्षतादसमायुतं अक्षय्यफलदायिन꠱

नमस्ते देवदेवेश नमस्ते कमलापते꠰


नमस्ते सवर्वनुत गृहाणाघ्यं नमाेऽस्त ते꠱
तलसी-वष्णुभ्यां नमः अघ्यं समपर्याम꠰

6
अास्तक-धमर्ः भरणीधर-शाणः
गृहाणाचमनाथार्य वष्णुवक्षः स्थलालये꠰
स्वच्छं ताेयमदं देव सवर्पापवनाशिन꠱
कपूर्रवासतं ताेयं गङ्ादभ्यः समाहृतम्꠰
अाचम्यतां जगनाथ मया दतं च भततः꠱
तलसी-वष्णुभ्यां नमः अाचमनीयं समपर्याम꠰

मधुपकं गृहाणेमं मधुसूदनवभे꠰


मधुदध्याज्यसंयुतं महापापवनाशिन꠱

दध्याज्यमधुसंयुतं मधुपकं मयाऽऽहृतम्꠰


गृहाण वष्णाे वरद ल्ीकान्त नमाेऽस्त ते꠱
तलसी-वष्णुभ्यां नमः मधुपकं समपर्याम꠰

पचामृतं गृहाणेदं पचपातकनाशिन꠰


दधक्षीरसमायुतं दामाेदरकुट म्बिन꠱

मध्वाज्यशकर्रायुतं दधक्षीरसमन्वतम्꠰
पचामृतं गृहाणेदं भतानामष्टदायक꠱
तलसी-वष्णुभ्यां नमः पचामृतं समपर्याम꠰

गङ्ागाेदावरकृष्णातङ्ादभ्यः समाहृतम्꠰
सललं देव तलस नानाथं ितगृयताम्꠱

गङ्ा कृष्णा च यमुना नमर्दा च सरस्वती꠰


तङ्ा गाेदावर वेणी क्षा सन्धुघर्टभा꠱

तापी पयाेष्णी सरयूस्ताभ्यः नानाथर्माहृतम्꠰


ताेयमेतत्सखस्पशं नानीयं गृयतां हरे ꠱
तलसी-वष्णुभ्यां नमः नानं समपर्याम꠰

पीताम्बरमदं दव्यं पातकजनाशिन꠰


पीताम्बरये देव परधत्स्व परात्परे ꠱
सवर्भूषाधके साैम्ये लाेकलजािनवारणे꠰
वाससी ितगृात ल्ीजािनरधाेक्षजः꠱
तलसी-वष्णुभ्यां नमः वं समपर्याम꠰

7
अास्तक-धमर्ः भरणीधर-शाणः
भूषणािन वराहार्ण गृतं तलसीवर꠰
करटहारकेयूरकटकािन हरे ऽमृते꠱
तलसी-वष्णुभ्यां नमः अाभरणािन समपर्याम꠰

चन्दनागरुकपूर्रकस्तूरकुङ्ुमान्वतम्꠰
गन्ध स्वीकुरुतं देवाै रमेशहरवभे꠱
तलसी-वष्णुभ्यां नमः गन्धान् धारयाम꠰

मकाकुन्दमन्दारजाजीवकुलचम्पकैः꠰
शतपैच कल्हारै रचर्ये तलसीहर꠱
तलसी-वष्णुभ्यां नमः पुष्पाण समपर्याम꠰

अङ्पूजा
बृन्दायै अच्युताय नमः - पादाै पूजयाम꠰
तलस्यै अनन्ताय नमः - गुल्फाै पूजयाम꠰
जनादर्नयायै तलसीकान्ताय नमः - जङ्े पूजयाम꠰
जन्नाशन्यै गङ्ाधरपदाय नमः - जानुनी पूजयाम
उतमायै उतमाय नमः - ऊरू पूजयाम꠰
कमला्यै कमलाक्षाय नमः - कटं पूजयाम꠰
नारायण्यै नारायणाय नमः - नाभं पूजयाम꠰
उनतायै उनताय नमः - उदरं पूजयाम꠰
वरदायै वरदाय नमः - वक्षः पूजयाम꠰
स्तव्यायै स्तव्याय नमः - स्तनाै काैस्तभं पूजयाम꠰
चतभुर्जायै चतभुर्जाय नमः - भुजान् पूजयाम꠰
कम्बुकण्ठ ै वनमालने नमः - कण्ठं पूजयाम꠰
कल्षयै कल्षनाय नमः - कणाैर् पूजयाम꠰
मुिनयायै मुिनयाय नमः - नेे पूजयाम
शभदायै शभदाय नमः - शरः पूजयाम꠰
सवार्थर्दायन्यै सवार्थर्दायने नमः - सवार्ण्यङ्ािन पूजयाम꠰

8
अास्तक-धमर्ः भरणीधर-शाणः
꠱तलस्यष्टाेतरशतनामावलः꠱
ॐ तलस्यै नमः ॐ शतितयरूपण्यै नमः
ॐ पावन्यै नमः ॐ देव्यै नमः ३०
ॐ पूज्यायै नमः ॐ देवषर्संस्तत्यायै नमः
ॐ वृन्दावनिनवासन्यै नमः ॐ कान्तायै नमः
ॐ ज्ञानदायै नमः ॐ वष्णुमनःयायै नमः
ॐ ज्ञानमय्यै नमः ॐ भूतवेतालभीितयै नमः
ॐ िनमर्लायै नमः ॐ महापातकनाशन्यै नमः
ॐ सवर्पूजतायै नमः ॐ मनाेरथदायै नमः
ॐ सत्यै नमः ॐ मेधायै नमः
ॐ पिततायै नमः १० ॐ कान्त्यै नमः
ॐ वृन्दायै नमः ॐ वजयदायन्यै नमः
ॐ क्षीराब्धमथनाेद्भवायै नमः ॐ शङ्चगदापधारण्यै नमः ४०
ॐ कृष्णवणार्यै नमः ॐ कामरूपण्यै नमः
ॐ राेगहयै नमः ॐ अपवगर्दायै नमः
ॐ िवणार्यै नमः ॐ श्यामायै नमः
ॐ सवर्कामदायै नमः ॐ कृशमध्यायै नमः
ॐ ल्ीसख्यै नमः ॐ सकेशन्यै नमः
ॐ िनत्यशद्धायै नमः ॐ वैकुण्ठवासन्यै नमः
ॐ सदत्यै नमः ॐ नन्दायै नमः
ॐ भूमपावन्यै नमः २० ॐ बम्बाेष्ठै नमः
ॐ हरानैकिनरतायै नमः ॐ काेकलस्वरायै नमः
ॐ हरपादकृतालयायै नमः ॐ कपलायै नमः ५०
ॐ पवरूपण्यै नमः ॐ िननगाजन्भूम्यै नमः
ॐ धन्यायै नमः ॐ अायुष्यदायन्यै नमः
ॐ सगन्धन्यै नमः ॐ वनरूपायै नमः
ॐ अमृताेद्भवायै नमः ॐ दुःखनाशन्यै नमः
ॐ सरूपायै अाराेग्यदायै नमः ॐ अवकारायै नमः
ॐ तष्टायै नमः ॐ चतभुर्जायै नमः

9
अास्तक-धमर्ः भरणीधर-शाणः
ॐ गरुत्द्वाहनायै नमः ॐ भूलाेकवासन्यै नमः
ॐ शान्तायै नमः ॐ शद्धायै नमः
ॐ दान्तायै नमः ॐ रामकृष्णादपूजतायै नमः
ॐ वनिनवारण्यै नमः ६० ॐ सीतापूज्यायै नमः
ॐ ीवष्णुमूलकायै नमः ॐ राममनःयायै नमः
ॐ पुष्टै नमः ॐ नन्दनसंस्थतायै नमः
ॐ िवगर्फलदायन्यै नमः ॐ सवर्तीथर्मय्यै नमः
ॐ महाशयै नमः ॐ मुतायै नमः ९०
ॐ महामायायै नमः ॐ लाेकसृष्टवधायन्यै नमः
ॐ ल्ीवाणीसपूजतायै नमः ॐ ातदृर् श्यायै नमः
ॐ समङ्ल्यचर्नीतायै नमः ॐ ग्लािनहयै नमः
ॐ साैमङ्ल्यववधर्न्यै नमः ॐ वैष्णव्यै नमः
ॐ चातमार्स्याेत्सवाराध्यायै नमः ॐ सवर्सद्धदायै नमः
ॐ वष्णुसानध्यदायन्यै नमः ७० ॐ नारायण्यै नमः
ॐ उत्थानद्वादशीपूज्यायै नमः ॐ सन्तितदायै नमः
ॐ सवर्देवपूजतायै नमः ॐ मूलमृद्धारपावन्यै नमः
ॐ गाेपीरितदायै नमः ॐ अशाेकविनकासंस्थायै नमः
ॐ िनत्यायै नमः ॐ सीताध्यातायै नमः १००
ॐ िनगुर्णायै नमः ॐ िनरायायै नमः
ॐ पावर्तीयायै नमः ॐ गाेमतीसरयूतीरराेपतायै नमः
ॐ अपमृत्युहरायै नमः ॐ कुटलालकायै नमः
ॐ राधायायै नमः ॐ अपाभ्यपापयै नमः
ॐ मृगवलाेचनायै नमः ॐ दानताेयवशद्धदायै नमः
ॐ अलानायै नमः ८० ॐ ुितधारणसीतायै नमः
ॐ हंसगमनायै नमः ॐ शभायै नमः
ॐ कमलासनवन्दतायै नमः ॐ सवेर्ष्टदायन्यै नमः १०८

10
अास्तक-धमर्ः भरणीधर-शाणः
꠱चतवंशित नामपूजा꠱
1. ॐ केशवाय नमः 13. ॐ सङ्षर्णाय नमः
2. ॐ नारायणाय नमः 14. ॐ वासदेवाय नमः
3. ॐ माधवाय नमः 15. ॐ द्युनाय नमः
4. ॐ गाेवन्दाय नमः 16. ॐ अिनरुद्धाय नमः
5. ॐ वष्णवे नमः 17. ॐ पुरुषाेतमाय नमः
6. ॐ मधुसूदनाय नमः 18. ॐ अधाेक्षजाय नमः
7. ॐ िवमाय नमः 19. ॐ नृसंहाय नमः
8. ॐ वामनाय नमः 20. ॐ अच्युताय नमः
9. ॐ ीधराय नमः 21. ॐ जनादर्नाय नमः
10. ॐ हृषीकेशाय नमः 22. ॐ उपेन्ाय नमः
11. ॐ पनाभाय नमः 23. ॐ हरये नमः
12. ॐ दामाेदराय नमः 24. ॐ ीकृष्णाय नमः

ी तलसी-वष्णुभ्यां नमः नानावध-परमल-प-पुष्पाण समपर्याम꠰

धूपं गृहाण वरदे दशाङ्ेन सवासतम्꠰


तलस्यमृतसम्ूते धूतपापे नमाेऽस्त ते꠱

दशाङ्ाे गुग्गुलूपेतः सगन्धः समनाेहरः꠰


ीवत्साङ् हृषीकेश धूपाेऽयं ितगृयताम्꠱
तलसी-वष्णुभ्यां नमः धूपम् अाापयाम꠰

वितर्ययुतं दतं गाेघृतेन समन्वतम्꠰


दपं देव गृहाणेमं दैत्यारहृदयस्थते꠱

साज्यं िवितर्संयुतं दतं देव जनादर्न꠰


गृहाण मङ्लं दपं ैलाेयितमरं हर꠱
तलसी-वष्णुभ्यां नमः दपं दशर्याम꠰

नानाभ्यैच भाेज्यैच फलै ः क्षीरघृतादभः꠰


नैवेद्यं गृयतां युतं नारायणमनःये꠱

11
अास्तक-धमर्ः भरणीधर-शाणः
भाेज्यं चतवर्धं चाेष्यभ्यसूपफलै युर्तम्꠰
दधमध्वाज्यसंयुतं गृयतामम्बुजेक्षण꠱
तलसी-वष्णुभ्यां नमः महानैवेद्यं िनवेदयाम꠰

कपूर्रचूणर्ताम्बूलवपूगफलै युर्तम् ꠰
जगतः पतरावेतताम्बूलं ितगृयताम्꠱
तलसी-वष्णुभ्यां नमः ताम्बूलं समपर्याम꠰

नीराजनं गृहाणेदं कपूर् रैः कलतं मया꠰


तलस्यमृतसम्ूते गृहाण हरवभे꠱

चन्ादत्याै च नक्षं वद्युदनस्त्वमेव च꠰


त्वमेव सवर्ज्याेतींष कुयां नीराजनं हरे ꠱
तलसी-वष्णुभ्यां नमः कपूर्र-नीराजनं दशर्याम꠰

कृष्टपापनाशाय कृष्टफलसद्धये꠰
युवां दक्षणी कुवेर् तलसीशाै सीदतम्꠱
तलसी-वष्णुभ्यां नमः दक्षणं समपर्याम꠰

नमाेऽस्त पीयूषसमुद्भवायै
नमाेऽस्त पाक्षमनः यायै꠰
नमाेऽस्त जन्ाप्यय-भीितहयै
नमस्तलस्यै जगतां जनन्यै꠱

शङ्चगदापाणे द्वारकािनलयाच्युत꠰
गाेवन्द पुण्डरकाक्ष रक्ष मां शरणागत(ता)म्꠱
तलसी-वष्णुभ्यां नमः नमस्कारान् समपर्याम꠰

पुष्पाजलं गृहाणेदं पङ्जाक्षस्य वभे꠰


नमस्ते देव तलस नताभीष्टफलदे꠱

मन्दारनीलाेत्पलकुन्दजाती पुनागमकरवीरपैः꠰
पुष्पाजलं ते जगदेकबन्धाे हरे त्वदङ्ाै विनवेशयाम꠱
तलसी-वष्णुभ्यां नमः मपुष्पाजलं समपर्याम꠰

अायुरारे ग्यमतलमैवयं पुसम्पदः꠰


देह मे सकलान्कामान् तलस्यमृतसम्वे꠱

12
अास्तक-धमर्ः भरणीधर-शाणः
नमाे नमः सखवरपूजताङ्ये
नमाे नमाे िनरुपममङ्लात्ने꠰
नमाे नमाे वपुलपदैकसद्धये
नमाे नमः परमदयािनधे हरे ꠱
तलसी-वष्णुभ्यां नमः ाथर्नाः समपर्याम꠰
नमस्ते देव तलस नमस्ते माेक्षदायिन꠰
इदमघ्यं दास्याम सीता वरदा भव꠱
ल्ीपते नमस्तभ्यं तलसीदामभूषण꠰
इदमघ्यं दास्याम गृहाण गरुडध्वज꠱
ी तलस्यै महावष्णवे च नमः - इदमघ्यर्मदमघ्यर्मदमघ्यर्म्꠰
नमस्ते देव तलस माधवेन समन्वता꠰
यच्छ सकलान्कामान् द्वादश्यां पूजता मया꠱
अनेन पूजनेन ी-तलसी-वष्णू ीयेताम्꠰

तलसीववाहवधः
(इक्षदण्डिनमर्ते पुष्पाद्यलङ्ृते मण्टपे ववाहः꠰
तलसी हराचन्दनकुङ्ुमपुष्पाद्यालङ्ृता स्वीयवेद्यां थमं पूज्यते꠰
शलाम्बरधरं + परमेवरीत्यथं
शभे शाेभने मुहूतेर् + शभितथाै तलस्याः वष्णुना सह ववाहाेत्सवमाचरष्ये꠰
(अप उपस्पृश्य)
वष्णुं ववाहाथेर् वराहर्-वालङ्रण-पुष्पमालादभः
अलङ्ृत्य वाद्यघाेषगीतपुरस्सरं ववाहमण्टपमानीय
कतार् नारकेल-कदलफलताम्बूलादभः उपसृत्य मण्टपे अासने ितष्ठाप्य ाथर्येत्꠰
अागच्छ भगवन् देव अहर्यष्याम केशव꠰
तभ्यं ददाम तलसीं तीच्छन् कामदाे भव꠱
अासनमदं, अलङ्यताम्꠰ पाद्यं समपर्याम꠰
अघ्यं समपर्याम, अाचमनीयं समपर्याम꠰ मधुपकं समपर्याम꠰ हराले प-मङ्लवधं
समपर्याम꠰ तैलाभ्यङ्पूवर्कं मङ्लनानं समपर्याम꠰ वालङ्रणपुष्पमालाः
समपर्याम꠰ गन्धान् धारयाम꠰ गन्धाेपर हराकुङ्ुमं समपर्याम꠰ पुष्पैः पूजयाम꠰

13
अास्तक-धमर्ः भरणीधर-शाणः
तलसी-वष्णुभ्यां नमः नानावधपरमलपपुष्पाण समपर्याम꠰
(वधूवराै परस्परमभमुखाै स्थापयत्वा)
... गाेाेद्भवां ... शमर्णः पाैीं, ... शमर्णः पाैीं, ... शमर्णः पुीं तलसीनानीम्
इमां कन्यकां अजाय परमणे ी वष्णवे वराय ितपादयाम꠰ (िः उवा)
अनादमध्यिनधन ैलाेयितपालक꠰
इमां गृहाण तलसीं ववाहवधनेवर꠱

पावर्ती-बीजसम्ूतां बृन्दाभस्िन संस्थताम्꠰


अनादमध्यिनधनां वभां ते ददाम्यहम्꠱
पयाेघृतैच सेवाभः कन्यावद्वधर्तां मया꠰
त्वत्यां तलसीं तभ्यं ददाम त्वं गृहाण भाेः꠱
वाद्यघाेष-वेदस्वस्तवाचन-मङ्लाशीभर्ः उभाै मेलयत्वा गीतादभः सन्ताेषयेत्꠰
सायमप पुनः पूजां कृत्वा ीधनं यथाशतं दद्यात्꠰
ववाहाेत्सवपूताै—
र्
वैकुण्ठं गच्छ भगवन् तलस्या सहतः भाे꠰
मत्कृतं पूजनं गृय सन्तष्टाे भव सवर्दा꠱
गच्छ गच्छ सरेष्ठ स्वस्थानं परमेवर꠰
य मादयाे देवाः त गच्छ जनादर्न꠱
इित उभाै अभ्यनुज्ञापयेत् मङ्लाराितर्केन सह꠰ तलसीं यथापूवं रक्षेत्꠰
कायेन वाचा मनसेन्यैवार्
बुद्ध्याऽऽत्ना वा कृतेः स्वभावात्꠰
कराेम यद्यत् सकलं परस्ै
नारायणायेित समपर्याम꠱
ॐ तत्सद्मापर्णमस्त꠰

SSS

14
अास्तक-धमर्ः भरणीधर-शाणः

You might also like