श्रीनिवास विद्य PDF

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 10

ीिनवास िव

शु प
िहर॑ वणा॒ ह र॑ णीं सुव॒णरजत॒ जाम् ।
च॒ ां िह॒र यीं ल॒ ीं जात॑वेदो म आ॒ व॑ह ॥ ी.1 ॥
स॒ह ॑शीषा॒ पु ॑ षः । स॒ह॒ ा॒ ः स॒ह ॑पात् ।
स भूिमं ॑ िव॒ तो॑ वृ ॒ ा । अ ॑ित शाङ् गुलम्
॒ ॥ पु.1 ॥

तां म॒ आव॑ह॒ जात॑वेदो ल ी॒मन॑पगा॒िमनी᳚म् ।


य ां ॒ िहर॑ ं िव॒ े यं॒ गाम ं॒ पु ॑ षानहम् ॥ ी.2 ॥
पु ॑ ष ए॒वेद ं सवम᳚ । यद् भूतं॒ य ॒ भ म᳚।
उ॒ तामृ॑त॒ ेशा॑ नः । यद ेन
॑ ाित॒रोह॑ ित ॥ पु.2 ॥

अ॒ पूवा ॒ र॑ थम॒ ां ॒ ह॒ ना॑ द ॒बोिध॑नीम् ।


ि यं ॑ दे॒ वीमुप॑ ये॒ ीमा दे
॑ ॒वीजुषताम्
॑ ॥ ी.3 ॥
ए॒तावा॑ न मिह॒मा । अतो॒ ाया ॑ ॒ पू ॑ षः ।
पादो᳚ऽ ॒ िव ा॑ भूतािन॑
॒ । ि ॒पाद॑ ा॒मृतं ॑ िद॒ िव ॥ पु.3 ॥

ि ॒पादू ॒ उदै॒ ु ॑ षः । पादो᳚ऽ े॒हाऽऽभ॑वा॒ ुनः॑ ।


ततो॒ िव ॒ङ् ॑ ामत् । सा॒श॒ना॒न॒श॒ने अ॒िभ ॥ पु.4 ॥
कां सो॑ ॒तां िह॑ र ाकारामा॒ ा ल॑ ीं तृ ॒ ां त॒पय ीम् ।
प॒ े॒ थ॒तां प॒ ॑व॑णा॒ तािम॒होप॑ ये ि यम् ॥ ी.4 ॥

च॒ ां ॑भा॒सां यश॑सा॒ ल॑ ीं॒ ि यं लो॒के दे॒ वजु ामुदा॒राम् ।


तां प॒ि नी॑मीं॒ शर॑ णम॒हं प ेऽल॒ ीम॑ न तां ॒ ां वृ॑णे ॥ ी.5 ॥
त ा᳚ ि ॒ राड॑ जायत । िव॒राजो॒ अिध॒ पू ॑ षः ।
स जा॒तो अ ॑ र त । प॒ ाद् भूिम॒मथो॑ पुरः ॒ ॥ पु.5 ॥

आ॒ िद॒ व॑ण तप॒सोऽिध॑जा॒तो वन॒ ित॒ व वृ॑ ोऽथ िब ः॒ ।


त ॒ फ॑लािन॒ तप॒सा नु॑द ु मा॒या ॑रा॒या बा॒ ा अल॒ ीः ॥ ी.6 ॥
य ु ॑ षेण ह॒िवषा᳚ । दे॒ वा य॒ मत॑ त ।
व॒स॒ ो अ॑ ासी॒दा ᳚ । ी॒ इ॒ ः श॒र ॒ िवः ॥ पु.6 ॥

1
ीिनवास िव

उपैत॑ ु ॒ मां दे ॑वसखः॒ की॒ित ॒ मिण॑ना स॒ह ।


ा॒दुभू
॒ ॒तोऽ रा ॒ेऽ ॒न् की॒ितमृ॑ ं ददा॒तु मे ॥ ी.7 ॥
स॒ ा ा॑ स र॒धयः॑ । ि ः स॒ स॒िमधः॑ कृ॒ताः ।
दे॒ वा य ॒ ं त॑ ा॒नाः । अब॑ ॒ ु॑ षं प॒शुम् ॥ पु.7 ॥

ु ॒ ॒पा॒सामलां ॑ े॒ ाम॒ल॒ ीं नाशया॒ हम् ।


अभूित॒मस॑मृ ं॒ च॒ स॒वा॒ िनणुद॑ मे॒ गृहात् ॥ ी.8 ॥
तम् य॒ ं ब॒िहिष॒ ौ ॑ । पु ॑ षं जा॒तम॑ ॒तः ।
तेन॑ दे॒ वा अय॑ज । सा॒ ा ऋष॑य ॒ ये ॥ पु.8 ॥

गं॒ध ा॒रां दु॑ राध॒षा िन॒ पु॑ ां करीिषणी᳚म् ।


ई री॑ ं सवभू॑ ता॒नां ॒ तािम॒होप॑ ये॒ ि यम् ॥ ी.9 ॥
त ा᳚ ॒ ा ॑व॒ तः॑ । संभृ॑तं पृषदा॒ म् ।
प॒शू ा ॑ े वाय॒ ान॑ । आ॒ र॒ ा ा॒ ा ॒ ये ॥ पु.9 ॥

मन॑सः॒ काम॒माकू॑ितं वा॒चः स म॑शीमिह ।


प॒शूनां
॒ ॒ पम ॑ मिय ीः ॑य॒तां यशः॑ ॥ ी.10 ॥
त ा᳚ ॒ ा ॑व॒ तः॑ । ऋचः॒ सामा॑ िन जि रे ।
छ ा ं ॑िस जि रे ॒ त ा᳚ त् । यजु ॒ ा॑ दजायत ॥ पु.10 ॥

क॒दमेन॑ ॑जाभूता॒॒ म॒िय॒ स ॑व क॒दम ।


ि यं वा॒सय॑ मे कु॒ले॒ मा॒तरं ॑ प ॒मािल॑नीम् ॥ ी.11 ॥
त ा॒द ा॑ अजाय । ये के चो॑भ॒याद॑ तः ।
गावो॑ ह जि रे ॒ त ा᳚ त् । त ा᳚ ा॒ता अ॑जा॒वयः॑ ॥ पु.11 ॥

आपः॑ सृज ॒ ु॑ ि ॒ ा॒िन॒ िच॒ ी॒त व॑स मे॒ गृहे ।


िन च॑ दे॒ वीं मा॒तरं ॒ ि यं ॑ वा॒सय॑ मे॒ कुले ॥ ी.12 ॥
य ु ॑ षं॒ ॑दधुः । क॒ित॒धा ॑क यन् ।
मुखं॒ िकम॑ ॒ कौ बा॒ । कावू ॒ पादा॑ वु ेते ॥ पु.12 ॥

आ॒ ा यः॒क र॑ णीं य॒ि ं िप॒ लां प॑ मा॒िलनीम् ।


च॒ ां िह॒र ॑यीं ल॒ ीं जात॑वेदो म॒ आव॑ह ॥ ी.13 ॥

2
ीिनवास िव

ा॒ ॒णो᳚ऽ ॒ मुख॑मासीत् । बा॒ रा॑ ज॒ ः॑ कृ॒तः ।


ऊ॒ तद॑ ॒ य ै ः॑ । प॒ ा ं शू ॒ ो अ॑जायत ॥ पु.13 ॥

आ॒ ा पु ॒ र॑ णीं पुि॒ ं सुव॒


॒ णा हे म
॑ मा॒िलनीम् ।
सू॑या िह॒र ॑यीं ल॒ ीं जात॑वेदो म॒ आव॑ह ॥ ी.14 ॥
च॒ मा॒ मन॑सो जा॒तः । च ोः॒ सूय ॑ अजायत ।
मुखा॒िद ॑ ा॒ि ॑ । ा॒णा ा॒युर॑जायत ॥ पु.14 ॥

तां म॒ आव॑ह॒ जा॑ तवेदो ल॒ ीम॑नपगा॒िमनी᳚म् ।


य ां ॒ िहर॑ ं भू॑तं॒ गावो॑ दा॒ ोऽ ा ॑ िव॒ े यं॒ पु ॑ षान॒हम् ॥ ी.15 ॥
ना ा॑ आसीद॒ र॑ म् । शी॒ ौः सम॑वतत ।
प॒ ां भूिम॒िदशः॒ ो ा᳚ त् । तथा॑ लो॒का ं अ॑क यन् ॥ पु.15 ॥

3
ीिनवास िव

कृ प
स॒ह ॑शीषा॒ पु ॑ षः । स॒ह॒ ा॒ ः स॒ह ॑पात् ।
स भूिमं ॑ िव॒ तो॑ वृ ॒ ा । अ ॑ित शाङ् गुलम्
॒ ॥ पु.1 ॥
िहर॑ वणा॒ ह र॑ णीं सुव॒णरजत॒ जाम् ।
च॒ ां िह॒र यीं ल॒ ीं जात॑वेदो म आ॒ व॑ह ॥ ी.1 ॥

पु ॑ ष ए॒वेद ं सवम᳚ । यद् भूतं॒ य ॒ भ म᳚।


उ॒ तामृ॑त॒ ेशा॑ नः । यद ेन
॑ ाित॒रोह॑ ित ॥ पु.2 ॥
तां म॒ आव॑ह॒ जात॑वेदो ल ी॒मन॑पगा॒िमनी᳚म् ।
य ां ॒ िहर॑ ं िव॒ े यं॒ गाम ं॒ पु ॑ षानहम् ॥ ी.2 ॥

ए॒तावा॑ न मिह॒मा । अतो॒ ाया ॑ ॒ पू ॑ षः ।


पादो᳚ऽ ॒ िव ा॑ भूतािन॑
॒ । ि ॒पाद॑ ा॒मृतं ॑ िद॒ िव ॥ पु.3 ॥
अ॒ पूवा ॒ र॑ थम॒ ां ॒ ह॒ ना॑ द ॒बोिध॑नीम् ।
ि यं ॑ दे॒ वीमुप॑ ये॒ ीमा दे
॑ ॒वीजुषताम्
॑ ॥ ी.3 ॥

ि ॒पादू ॒ उदै॒ ु ॑ षः । पादो᳚ऽ े॒हाऽऽभ॑वा॒ ुनः॑ ।


ततो॒ िव ॒ङ् ॑ ामत् । सा॒श॒ना॒न॒श॒ने अ॒िभ ॥ पु.4 ॥
कां सो॑ ॒तां िह॑ र ाकारामा॒ ा ल॑ ीं तृ ॒ ां त॒पय ीम् ।
प॒ े॒ थ॒तां प॒ ॑व॑णा॒ तािम॒होप॑ ये ि यम् ॥ ी.4 ॥

त ा᳚ ि ॒ राड॑ जायत । िव॒राजो॒ अिध॒ पू ॑ षः ।


स जा॒तो अ ॑ र त । प॒ ाद् भूिम॒मथो॑ पुरः ॒ ॥ पु.5 ॥
च॒ ां ॑भा॒सां यश॑सा॒ ल॑ ीं॒ ि यं लो॒के दे॒ वजु ामुदा॒राम् ।
तां प॒ि नी॑मीं॒ शर॑ णम॒हं प ेऽल॒ ीम॑ न तां ॒ ां वृ॑णे ॥ ी.5 ॥

य ु ॑ षेण ह॒िवषा᳚ । दे॒ वा य॒ मत॑ त ।


व॒स॒ ो अ॑ ासी॒दा ᳚ । ी॒ इ॒ ः श॒र ॒ िवः ॥ पु.6 ॥
आ॒ िद॒ व॑ण तप॒सोऽिध॑जा॒तो वन॒ ित॒ व वृ॑ ोऽथ िब ः॒ ।
त ॒ फ॑लािन॒ तप॒सा नु॑द ु मा॒या ॑रा॒या बा॒ ा अल॒ ीः ॥ ी.6 ॥

स॒ ा ा॑ स र॒धयः॑ । ि ः स॒ स॒िमधः॑ कृ॒ताः ।


दे॒ वा य ॒ ं त॑ ा॒नाः । अब॑ ॒ ु॑ षं प॒शुम् ॥ पु.7 ॥
4
ीिनवास िव

उपैत॑ ु ॒ मां दे ॑वसखः॒ की॒ित ॒ मिण॑ना स॒ह ।


ा॒दुभू
॒ ॒तोऽ रा ॒ेऽ ॒न् की॒ितमृ॑ ं ददा॒तु मे ॥ ी.7 ॥

तम् य॒ ं ब॒िहिष॒ ौ ॑ । पु ॑ षं जा॒तम॑ ॒तः ।


तेन॑ दे॒ वा अय॑ज । सा॒ ा ऋष॑य ॒ ये ॥ पु.8 ॥
ु ॒ ॒पा॒सामलां ॑ े॒ ाम॒ल॒ ीं नाशया॒ हम् ।
अभूित॒मस॑मृ ं॒ च॒ स॒वा॒ िनणुद॑ मे॒ गृहात् ॥ ी.8 ॥

त ा᳚ ॒ ा ॑व॒ तः॑ । संभृ॑तं पृषदा॒ म् ।


प॒शू ा ॑ े वाय॒ ान॑ । आ॒ र॒ ा ा॒ ा ॒ ये ॥ पु.9 ॥
गं॒ध ा॒रां दु॑ राध॒षा िन॒ पु॑ ां करीिषणी᳚म् ।
ई री॑ ं सवभू॑ ता॒नां ॒ तािम॒होप॑ ये॒ ि यम् ॥ ी.9 ॥

त ा᳚ ॒ ा ॑व॒ तः॑ । ऋचः॒ सामा॑ िन जि रे ।


छ ा ं ॑िस जि रे ॒ त ा᳚ त् । यजु ॒ ा॑ दजायत ॥ पु.10 ॥
मन॑सः॒ काम॒माकू॑ितं वा॒चः स म॑शीमिह ।
प॒शूनां
॒ ॒ पम ॑ मिय ीः ॑य॒तां यशः॑ ॥ ी.10 ॥

त ा॒द ा॑ अजाय । ये के चो॑भ॒याद॑ तः ।


गावो॑ ह जि रे ॒ त ा᳚ त् । त ा᳚ ा॒ता अ॑जा॒वयः॑ ॥ पु.11 ॥
क॒दमेन॑ ॑जाभूता॒॒ म॒िय॒ स ॑व क॒दम ।
ि यं वा॒सय॑ मे कु॒ले॒ मा॒तरं ॑ प ॒मािल॑नीम् ॥ ी.11 ॥

य ु ॑ षं॒ ॑दधुः । क॒ित॒धा ॑क यन् ।


मुखं॒ िकम॑ ॒ कौ बा॒ । कावू ॒ पादा॑ वु ेते ॥ पु.12 ॥
आपः॑ सृज ॒ ु॑ ि ॒ ा॒िन॒ िच॒ ी॒त व॑स मे॒ गृहे ।
िन च॑ दे॒ वीं मा॒तरं ॒ ि यं ॑ वा॒सय॑ मे॒ कुले ॥ ी.12 ॥

ा॒ ॒णो᳚ऽ ॒ मुख॑मासीत् । बा॒ रा॑ ज॒ ः॑ कृ॒तः ।


ऊ॒ तद॑ ॒ य ै ः॑ । प॒ ा ं शू ॒ ो अ॑जायत ॥ पु.13 ॥
आ॒ ा यः॒क र॑ णीं य॒ि ं िप॒ लां प॑ मा॒िलनीम् ।
च॒ ां िह॒र ॑यीं ल॒ ीं जात॑वेदो म॒ आव॑ह ॥ ी.13 ॥

5
ीिनवास िव

च॒ मा॒ मन॑सो जा॒तः । च ोः॒ सूय ॑ अजायत ।


मुखा॒िद ॑ ा॒ि ॑ । ा॒णा ा॒युर॑जायत ॥ पु.14 ॥
आ॒ ा पु ॒ र॑ णीं पुि॒ ं सुव॒
॒ णा हे म
॑ मा॒िलनीम् ।
सू॑या िह॒र ॑यीं ल॒ ीं जात॑वेदो म॒ आव॑ह ॥ ी.14 ॥

ना ा॑ आसीद॒ र॑ म् । शी॒ ौः सम॑वतत ।


प॒ ां भूिम॒िदशः॒ ो ा᳚ त् । तथा॑ लो॒का ं अ॑क यन् ॥ पु.15 ॥
तां म॒ आव॑ह॒ जा॑ तवेदो ल॒ ीम॑नपगा॒िमनी᳚म् ।
य ां ॒ िहर॑ ं भू॑तं॒ गावो॑ दा॒ ोऽ ा ॑ िव॒ े यं॒ पु ॑ षान॒हम् ॥ ी.15 ॥

6
ीिनवास िव

अथ ीनारायणकवचम् ।

राजोवाच ।
यया गु ः सह ा ः सवाहान् रपुसैिनकान् ।
ीडि व िविनिज ि लो ा बुभुजे ि यम् ॥ 1 ॥
भगवं मा ािह वम नारायणा कम् ।
यथाऽऽतताियनः श ून् येन गु ोऽजय ृधे ॥ 2 ॥
ीशुक उवाच ।
वृतः पुरोिहत ा ो महे ायानुपृ ते ।
नारायणा ं वमाह तिदहै कमनाः णु ॥ 3 ॥
ी िव प उवाच ।
धौताङ् ि पािणराच सपिव उदङ् मुखः ।
कृत ा कर ासो म ा ां वा तः शुिचः ॥ 4 ॥
नारायणमयं वम स े य आगते ।
पादयोजानुनो व दरे थोरिस ॥ 5 ॥
मुखे िशर ानुपू ादोंकारादीिन िव सेत् ।
ॐ नमो नारायणायेित िवपययमथािप वा ॥ 6 ॥
कर ासं ततः कुया ् वादशा रिव या ।
णवािदयकारा ः अङ् गु ङ् गु पवसु ॥ 7 ॥
सेद्धृदय ओ ारं िवकारमनु मूधिन ।
षकारं तु ुवोम े णकारं िशखया िदशेत् ॥ 8 ॥
वेकारं ने योयु ात् नकारं सवस षु ।
मकारम मुि म मूितभवेद्बुधः ॥ 9 ॥
सिवसग फड ं तत् सविद ु िविनिदशेत् ।
ॐ िव वे नम इित ॥ 10 ॥
आ ानं परमं ायेत् ेयं षट् श िभयुतम् ।
िव ातेज पोमूित इमं म मुदाहरे त् ॥ 11 ॥

7
ीिनवास िव

ॐ ह रिवद ा म सवर ां ाङ् ि प ः पतगे पृ े ।


दरा रचमािसगदे षुचाप पाशान् दधानोऽ गुणोऽ बा ः ॥ 12 ॥
जलेषु मां र तु म मूितः यादोगणे ो व ण पाशात् ।
थलेषु मायावटु वामनोऽ ात् ि िव मः खेऽवतु िव पः ॥ 13 ॥
दु ग ट ािजमुखािदषु भुः पाया ृिसंहोऽसुरयूथपा रः ।
िवमु तो य महा हासं िदशो िवनेदु पतं गभाः ॥ 14 ॥
र सौ मा िन य क ः दं यो ीतधरो वराहः ।
रामोऽि कूटे थ िव वासे सल णोऽ ाद् भरता जोऽ ान् ॥ 15 ॥
मामु धमाद खला मादात् नारायणः पातु नर हासात् ।
द योगादथ योगनाथः पायाद् गुणेशः किपलः कमब ात् ॥ 16 ॥
सन ु मारोऽवतु कामदे वात् हयशीषा मां पिथ दे वहे लनात् ।
दे विषवयः पु षाचना रात् कूम ह रमा िनरयादशेषात् ॥ 17 ॥
ध रभगवान् पा प ात् ा या षभो िनिजता ा ।
य लोकादवता ना ात् बलो गणात् ोधवशादही ः ॥ 18 ॥
ै पायनो भगवान बोधात् बु ु पाख गणात् मादात् ।
क ः कलेः कालमला पातु धमावनायो कृतावतारः ॥ 19 ॥
मां केशवो गदया ातर ात् गोिव आस वमा वेणुः ।
नारायणः ा उदा श ः म ने िव ुररी पािणः ॥ 20 ॥
दे वोऽपरा े मधुहो ध ा सायं ि धामावतु माधवो माम् ।
दोषे षीकेश उताधरा े िनशीथ एकोऽवतु प नाभः ॥ 21 ॥
ीव धामापररा ईशः ूष ईशोऽिसधरो जनादनः ।
दामोदरोऽ ादनुस ं भाते िव े रो भगवान् कालमूितः ॥ 22 ॥
च ं युगा ानलित नेिम म म ात् भगव यु म् ।
द द रसै माशु क ं यथा वातसखो ताशः ॥ 23 ॥
गदे ऽशिन शनिव ु िल े िन िन िजति यािस ।
कू ा वैनायकय र ो भूत हां ूणय चूणयारीन् ॥ 24 ॥
ं यातुधान मथ ेतमातृ िपशाचिव हघोर ीन् ।
दरे िव ावय कृ पू रतो भीम नोऽरे दयािन क यन् ॥ 25 ॥
ं ित धारािसवरा रसै मीश यु ो मम िछ िछ ।
च ूंिष चमन् चतच ादय ि षामघोनां हर पापच ुषाम् ॥ 26 ॥
8
ीिनवास िव

य ो भयं हे ोऽभूत् केतु ो नृ एव च ।


सरीसृपे ो दं ि ो भूते ोंऽहो एव व ॥ 27 ॥
सवा ेतािन भगव ाम पा कीतनात् ।
या ु सं यं स ो ये नः ेयः तीपकाः ॥ 28 ॥
ग डो भगवान् ो ोभ ोमयः भुः ।
र शेषकृ े ो िव ेनः नामिभः ॥ 29 ॥
सवाप ो हरे नाम पयानायुधािन नः ।
बु ी यमनः ाणान् पा ु पाषदभूषणाः ॥ 30 ॥
यथा िह भगवानेव व ुतः सदस यत् ।
स ेनानेन नः सव या ु नाशमुप वाः ॥ 31 ॥
यथैका ानुभावानां िवक रिहतः यम् ।
भूषणायुधिल ा ा ध े श ीः मायया ॥ 32 ॥
तेनैव स मानेन सव ो भगवान् ह रः ।
पातु सवः पैनः सदा सव सवगः ॥ 33 ॥
िविद ु िद ू मधः सम ा द बिहभगवान् नारिसंहः ।
हापयंँलोकभयं नेन तेजसा सम तेजाः ॥ 34 ॥
मघवि दमा ातं वम नारायणा कम् ।
िवजे सा येन दं िशतोऽसुरयूथपान् ॥ 35 ॥
एत ारयमाण ु यं यं प ित च ुषा ।
पदा वा सं ृशे ः सा सा िवमु ते ॥ 36 ॥
न कुति यं त िव ां धारयतो भवेत् ।
राजद ु हािद ो ा ािद किहिचत् ॥ 37 ॥
इमां िव ां पुरा कि त् कौिशको धारयन् ि जः ।
योगधारणया ा ं जहौ स म ध िन ॥ 38 ॥
त ोप र िवमानेन ग वपितरे कदा ।
ययौ िच रथः ीिभवृतो य ि ज यः ॥ 39 ॥
गगना पत ः सिवमानो वाि राः ।
स वाल ख वचनाद थी ादाय िव तः ।
ा ाचीसर ां ा ा धाम म गात् ॥ 40 ॥
ीशुक उवाच ।
9
ीिनवास िव

य इदं णुयात् काले यो धारयित चा तः ।


तं नम भूतािन मु ते सवतो भयात् ॥ 41 ॥
एतां िव ामिधगतो िव पा त तुः ।
ैलो ल ीं बुभुजे िविनिज मृधेऽसुरान् ॥ 42 ॥

॥ इित ीम ागवते महापुराणे पारमहं ां संिहतायां ष े नारायणवमकथनं नाम आ मोऽ ायः ॥

10

You might also like