श्री कृष्णाष्टकम् - 2 PDF

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

श्री कृष्णाष्टकम् || आदि शंकराचार्य कृत ||

भजे व्रजैक मण्डनं, समस्त पाप खण्डनं,


स्वभक्त दचत्त रञ्जनं, सिै व नन्द नन्दनम् ।
सुदपच्छ गुच्छ मस्तकं, सुनाि वेणु हस्तकं,
अनंग रं ग सागरं , नमादम कृष्णनागरम् ॥ १ ॥

मनोज गवय मोचनं, दवशाल लोल लोचनं,


दवधूत गोप शोचनं, नमादम पद्मलोचनम् ।
करार दवन्द भूधरं , स्मिताव लोक सुन्दरं ,
महेन्द्र मान िारणं, नमादम कृष्णवारणम् ॥ २ ॥

किम्ब सून कुण्डलं, सुचारु गण्ड मण्डलं,


व्रजाङ्ग नैक वल्लभं, नमादम कृष्णिु लयभम् ।
र्शोिर्ा समोिर्ा, सगोपर्ा सनन्दर्ा,
र्ुतं सुखैक िार्कं, नमादम गोपनार्कम् ॥ ३ ॥

सिै व पाि पङ्कजं, मिीर् मानसे दनजं


िधान मुत्त मालकं, नमादम नन्दबालकम् ।
समस्त िोष शोषणं, समस्त लोक पोषणं,
समस्त गोप मानसं, नमादम नन्दलालसम् ॥ ४ ॥

भुवो भराव तारकं, भवास्मि कणय धारकं,


र्शोमती दकशोरकं, नमादम दचत्तचोरकम् ।
दृगन्त कान्त भदङ्गनं, सिा-सिा ल-सदङ्गनं,
दिने दिने नवं नवं, नमादम नन्दसंभवम् ॥ ५ ॥

गुणाकरं सुखाकरं , कृपाकरं कृपापरं ,


सुर दिषदि कन्दनं, नमादम गोपनन्दनम् ।
नवीन गोप नागरं , नवीन केदल लम्पटम्,
नमादम मेघसुन्दरं , तदित्प्रभाल सत्पटम् ॥ ६ ॥
समस्त गोपनन्दनं, हृिं बु जैक मोिनं,
नमादम कुञ्ज मध्यगं, प्रसि भानु शोभनम् ।
दनकाम काम िार्कं, दृगन्त चारु सार्कं,
रसाल वेणु गार्कं, नमादम कुञ्जनार्कम् ॥ ७ ॥

दविग्ध गोदप कामनो, मनोज्ञ तल्प शादर्नं,


नमादम कुञ्ज कानने, प्रवृद्ध वदि पादर्नम् ।
दकशोर कास्मन्त रदञ्जतम, दृअ-गन्जनम् सुशोदभतम,
गजेन्द्र मोक्ष काररणम, नमादम श्रीदवहाररणम ॥ ८ ॥

र्िा-तिा र्था-तथा, तथैव कृष्ण सत्कथा,


मर्ा सिै व गीर्तां, तथा कृपा दवधीर्ताम्
प्रमादण काष्ट किर्ं, जपत्य-धीत्य र्ः पुमान् ।
भवेत्स नन्द नन्दने, भवे भवे सु भस्मक्तमान् ॥ ९ ॥

__________________________________________________________

॥ श्रीकृष्ण अष्टक ॥ श्रीपरमहंसब्रह्मानन्ददवरदचतं

चतुमुयखादि-संस्तुं समस्त सात्व तानुतम््‌। हलार्ु धादि-संर्ुतं नमादम रादधका दधपम््‌॥1॥

बकादि-िै त्य कालकं स-गोप-गोदप पालकम््‌। मनोहरा दसतालकं नमादम रादधका दधपम््‌॥2॥

सुरेन्द्र गवय भंजनं । व्रजांग नानु रं जनं नमादम रादधका दधपम््‌॥3॥

मर्ूर दपच्छ मण्डनं गजेन्द्र-िन्त-खण्डनम््‌। नृशंस कंश िण्डनं नमादम रादधका दधपम््‌॥4॥

प्रसि दवप्र िारकं सुिाम धाम कारकम््‌। सुरद्रु माप हारकं नमादम रादधका दधपम््‌॥5॥

धनंजर्ा जर्ावहं महाचमू क्षर्ावहम््‌। दपतामह व्यथा पहं नमादम रादधका दधपम््‌॥6॥

मुनीन्द्र शाप कारणं र्िु प्रजा पहारणम््‌। धरा-भरा वतारणं नमादम रादधका दधपम््‌॥7॥

सुवृक्ष मूल शादर्नं मृगारर मोक्ष िादर्नम््‌। स्वकीर् धाम मादर्नं नमादम रादधका दधपम््‌॥8॥

इिं समादहतो दहतं वराष्टकं सिा मुिा । जपंजनो जनुजयरा दितो द्रुतं प्रमुच्यते ॥9॥

॥ इदत श्रीपरमहं सब्रह्मानन्ददवरदचतं कृष्णाष्टकं सम्पूणयम््‌॥


Online PDF Converter: https://docupub.com/pdfconvert/

You might also like