Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

िवंशितकाका रका

Viṁśatikākārikā
唯識二十論
कृित रयमाचायर् वसुबन्धोः
kṛtiriyamācāryavasubandhoḥ
世親菩薩造
大唐三藏法師玄奘奉 詔譯
December 26, 2020

ितर्ंिशकािवज्ञिप्का रकाः/िवंशितकाका रका 唯識二十論


Viṁśatikākārikā
कृित रयमाचायर् वसुबन्धोः 世親菩薩造
kṛtiriyamācāryavasubandhoḥ 大唐三藏法師玄奘奉 詔譯

॥नमः सवर् बुद्बो धसत्वेभ्यः ॥ 稽首唯識性,滿分清淨者,


||namaḥ sarvabuddhabodhisattvebhyaḥ|| 我今釋彼説,利樂諸有情。

ै दसदथार्वभासनात् ।
िवज्ञिप्मातर्मेवत 若識無實境,則處時決定
यथा तैिम रकस्यासत्केशचन्दर्ािददशर् नम् ॥१ ॥ 相續不決定,作用不應成
vijñaptimātramevaitadasadarthāvabhāsanāt|
yathā taimirikasyāsatkeśacandrādidarśanam||1||

यिद िवज्ञिप्रनथार् िनयमो देशकालयोः । 處時定如夢,身不定如鬼


सन्तानस्यािनयमश्च युक्ा कृत्यिकर्या न च ॥२ ॥ 同見膿河等,如夢損有用
yadi vijñaptiranarthā niyamo deśakālayoḥ |
santānasyāniyamaśca yuktā kṛtyakriyā na ca||2||

1
देशािदिनयमः सद्ः स्वप्नवत् पर्ेतवत् पुनः । 一切如地獄,同見獄卒等
सन्तानािनयमः सवैर्ः पूयनद्ािददशर् ने ॥३ ॥ 能為逼害事,故四義皆成
deśādiuniyamaḥ siddhaḥ svapnavat pretavat punaḥ|
santānāniyamaḥ sarvaiḥ pūyanadyādidarśane||3||

स्वप्नोपघातवत् कृत्यिकर्या नरकवत् पुनः । 如天上傍生,地獄中不爾


सवर् नरकपालािददशर् ने तैश्च बाधने ॥४ ॥ 所執傍生鬼,不受彼苦故
svapnopaghātavat kṛtyakriyā narakavat punaḥ|
sarvaṃ narakapālādidarśane taiśca bādhane||4||

ितरश्चां सम्भवः स्वगेर् यथा न नरके तथा । 若許由業力,有異大種生


न पर्ेतानां यतस्तज्जं दःु खं नानुभव न्त ते ॥५ ॥ 起如是轉變,於識何不許
tiraścāṃ sambhavaḥ svarge yathā na narake tathā|
na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te||5||

2
यिद तत्कमर् िभस्ततर् भूतानां सम्भवस्तथा । 若許由業力,有異大種生
इष्यते प रणामश्च िकं िवज्ञानस्य नेष्यते ॥६ ॥ 起如是轉變,於識何不許
yadi tatkarmabhistatra bhūtānāṃ sambhavastathā|
iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate||6||

कमर् णो वासनाऽन्यतर् फलमन्यतर् कल्प्यते । 業熏習餘處,執餘處有果


ततर्ैव नेष्यते यतर् वासना िकं नु कारणम् ॥७ ॥ 所熏識有果,不許有何因
karmaṇo vāsanā’nyatra phalamanyatra kalpyate|
tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇam||7||

रूपाद्ायतना स्तत्वं तिद्नेयजनं पर्ित । 依彼所化生,世尊密意趣


अिभपर्ायवशादक्
ु मुपपादक ु सत्ववत् ॥८ ॥ 說有色等處,如化生有情
rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati|
abhiprāyavaśāduktamupapādukasattvavat||8||

यतः स्वबीजाद् िवज्ञिप्यर् दाभासा पर्वतर् ते । 識從自種生,似境相而轉


िद्िवधायतनत्वेन ते तस्या मुिनरबर्वीत् ॥९ ॥ 為成內外處,佛說彼為十
yataḥ svabījād vijñaptiryadābhāsā pravartate|
dvividhāyatanatvena te tasyā munirabravīt||9||

तथा पुद्गलनैरात्म्यपर्वेशो िह ह्न्यथा पुनः । 依此教能入,數取趣無我


देशना धमर् नरै ात्म्यपर्वेशः क ल्पतात्मना ॥१० ॥ 所執法無我,復依餘教入
tathā pudgalanairātmyapraveśo hi hyanyathā punaḥ|
deśanā dharmanairātmyapraveśaḥ kalpitātmanā||10||

न तदेकं न चानेकं िवषयः परमाणुशः । 以彼境非一,亦非多極微


न च ते संहता यस्मात् परमाणुनर् सध्यित ॥११ ॥ 又非和合等,極微不成故
na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ|
na ca te saṃhatā yasmāt paramāṇurna sidhyati||11||

षट्केन युगपद्ोगात् परमाणोः षडंशता । 極微與六合,一應成六分


षण्णां समानदेशत्वात् िपण्डः स्यादणुमातर्कः ॥१२ ॥ 若與六同處,聚應如極微
ṣaṭkena yugapadyogāt paramāṇoḥ ṣaḍaṃśatā|
ṣaṇṇāṃ samānadeśatvāt piṇḍaḥ syādaṇumātrakaḥ||12||

3
परमाणोरसंयोगे तत्सङ्ातेऽ स्त कस्य सः । 極微既無合,聚有合者誰
न चानवयवत्वेन तत्संयोगो न सध्यित ॥१३ ॥ 或相合不成,不由無方分
paramāṇorasaṃyoge tatsaṅghāte’sti kasya saḥ|
na cānavayavatvena tatsaṃyogo na sidhyati||13||

िदग्भागभेदो यस्या स्त तस्यैकत्वं न युज्यते । 極微有方分,理不應成一


छायावृती कथं वाऽन्यो न िपण्डश्चेन् तस्य ते ॥१४ ॥ 無應影障無,聚不異無二
digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate|
chāyāvṛtī kathaṃ vā’nyo na piṇḍaścenna tasya te||14||

एकत्वे न कर्मेणेितयुर्गपन् गर्हागर्हौ । 一應無次行,俱時至未至


िव च्छन्ानेकवृ त्श्च सूक्षमानीक्षा च नो भवेत् ॥१५ ॥ 及多有間事,并難見細物
ekatve na krameṇetiryugapanna grahāgrahau|
vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet||15||

पर्त्यक्षबुिद्ः स्वप्नादौ यथा सा च यदा तदा । 現覺如夢等,已起現覺時


न सोऽथोर् दृश्यते तस्य पर्त्यक्षत्वं कथं मतम् ॥१६ ॥ 見及境已無,寧許有現量
pratyakṣabuddhiḥ svapnādau yathā sā ca yadā tadā|
na so’rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ matam||16||

उक्ं यथा तदाभासा िवज्ञिप्ः स्मरणं ततः । 如說似境識  從此生憶念


स्वप्ने दृ ग्वषयाभावं नापर्बुद्ोऽवगच्छित ॥१७ ॥ 未覺不能知  夢所見非有
uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ|
svapne dṛgviṣayābhāvaṃ nāprabuddho’vagacchati||17||

अन्योन्या धपितत्वेन िवज्ञिप्िनयमो िमथः । 展轉增上力  二識成決定


िमद्ेनोपहतं िचत्ं स्वप्ने तेनासमं फलम् ॥१८ ॥ 心由睡眠壞  夢覺果不同
anyonyādhipatitvena vijñaptiniyamo mithaḥ|
middhenopahataṃ cittaṃ svapne tenāsamaṃ phalam||18||

मरणं परिवज्ञिप्िवशेषाद् िविकर्या यथा । 由他識轉變  有殺害事業


स्मृितलोपािदकाऽन्येषां िपशाचािदमनोवशात् ॥१९ ॥ 如鬼等意力  令他失念等
maraṇaṃ paravijñaptiviśeṣād vikriyā yathā|
smṛtilopādikā’nyeṣāṃ piśācādimanovaśāt||19||

4
कथं वा दण्डकारण्यशून्यत्वमृिषकोपतः । 彈咤迦等空  云何由仙忿
मनोदण्डो महावद्ः कथं वा तेन सध्यित ॥२० ॥ 意罰為大罪  此復云何成
kathaṃ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ|
manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati||20||

परिचत्िवदां ज्ञानमयथाथर् कथं यथा । 他心智云何  知境不如實


स्विचत्ज्ञानमज्ञानाद् यथा बुद्स्य गोचरः ॥२१ ॥ 如知自心智  不知如佛境
paracittavidāṃ jñānamayathārthaṃ kathaṃ yathā|
svacittajñānamajñānād yathā buddhasya gocaraḥ||21||

िवज्ञिप्मातर्ता सिद्ः स्वशिक्सदृशी मया । 我已隨自能  略成唯識義


कृतेयं सवर् था सा तु न िचन्त्या बुद्गोचरः ॥२२ ॥ 此中一切種  難思佛所行
vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā|
kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ||22||

॥ िवंशितकाका रकाः समाप्ाः ॥ 唯識二十論


|| viṃśatikākārikāḥ samāptāḥ ||

Anacker, Stephan,1984, Seven Works of Vasubandhu, 大正藏第 31 冊 No. 1590


Motilal Banarsidass, Delhi
© Digital Sanskrit Buddhist Canon
University of the West

You might also like