Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

श्रीसब्र

ु ह्मण्यभज
ु ङ्गम ्
Sri Subramanya Bhujangam
(Selected verses)

(RAGA: VALAJI)

सदा बालरूपाऽपप पिघ्नाद्रिहन्त्री


महादन्न्त्ििक्त्राऽपप पञ्चास्यमान्त्या ।
पिधीन्त्िाद्रदमग्ृ या गणेशाभभधा मे
पिधत्ाां श्रश्रयां काऽपप कल्याणमूरितिः ॥१॥

(गुहायाां िसन्त्िां स्िभासा लसन्त्िम ्


जनारितम ् हरन्त्िां श्रयामो गुहां िम ् ||)

न जानाभम शब्दां न जानाभम चार्तम ्


न जानाभम पद्यां न जानाभम गद्यम ् ।
श्रचदे का षडास्य हृद्रद द्योििे मे
मुखान्न्त्निःसरन्त्िे श्रगरश्चापप श्रचरम ् ॥२॥

(गुहायाां िसन्त्िां स्िभासा लसन्त्िम ्


जनारितम ् हरन्त्िां श्रयामो गुहां िम ् ||)

मयूराश्रधरूढां महािाक्त्यगूढम ्
मनोहाररदे हां महन्चचत्गेहम ् ।
महीदे िदे िां महािेदभािम ्
महादे िबालां भजे लोकपालम ् ॥३॥

(गुहायाां िसन्त्िां स्िभासा लसन्त्िम ्


जनारितम ् हरन्त्िां श्रयामो गुहां िम ् ||)
यदा सन्न्त्नधानां गिा मानिा मे
भिाम्भोश्रधपारां गिास्िे िदै ि ।
इरि व्यञ्जयन्न्त्सन्त्धि
ु ीरे य आस्िे
िमीडे पपिरां पराशन्क्त्िपर
ु म ् ॥४॥

(गह
ु ायाां िसन्त्िां स्िभासा लसन्त्िम ्
जनारितम ् हरन्त्िां श्रयामो गह
ु ां िम ् ||)

(RAGA: SHANMUKHAPRIYA)

श्रगरौ मन्न्त्निासे नरा येऽश्रधरूढािः


िदा पितिे राजिे िेऽश्रधरूढािः ।
इिीि ब्रुिन्त्गन्त्धशैलाश्रधरूढ:
स दे िो मुदे मे सदा षण्मुखोऽस्िु ॥६॥

(गुहायाां िसन्त्िां स्िभासा लसन्त्िम ्


जनारितम ् हरन्त्िां श्रयामो गुहां िम ् ||)

महाम्भोश्रधिीरे महापापचोरे
मुनीन्त्िानुकूले सुगन्त्धाख्यशैले ।
गुहायाां िसन्त्िां स्िभासा लसन्त्िम ्
जनारितम ् हरन्त्िां श्रयामो गुहां िम ् ॥७॥

इहायाद्रह ित्सेरि हस्िान्त्रसायात-


ह्ियत्यादराचछङ्करे मािुरङ्काि ् ।
समुत्पत्य िािां श्रयन्त्िां कुमारम ्
हरान्श्लष्टगारां भजे बालमूरितम ् ॥१८॥
(गह
ु ायाां िसन्त्िां स्िभासा लसन्त्िम ्
जनारितम ् हरन्त्िां श्रयामो गह
ु ां िम ् ||)

कुमारे शसूनो गह
ु स्कन्त्द सेना-
पिे शन्क्त्िपाणे मयूराश्रधरूढ ।
पभु लन्त्दात्मजाकान्त्ि भक्त्िारितहाररन ्
रभो िारकारे सदा रक्ष माां त्िम ् ॥१९॥

(गह
ु ायाां िसन्त्िां स्िभासा लसन्त्िम ्
जनारितम ् हरन्त्िां श्रयामो गह
ु ां िम ् ||)

(RAGA: SHIVARANJANI)

अपस्मारकुष्टक्षयाशतिः रमेह-
ज्िरोन्त्मादगुल्माद्रदरोगा महान्त्ििः ।
पपशाचाश्च सिे भित्परभूरिम ्
पिलोक्त्य क्षणात्ारकारे ििन्त्िे ॥२५॥

(गुहायाां िसन्त्िां स्िभासा लसन्त्िम ्


जनारितम ् हरन्त्िां श्रयामो गुहां िम ् ||)

दृभश स्कन्त्दमूरितिः श्रुिौ स्कन्त्दकीरितिः


मुखे मे पपिरां सदा िचचरररम ् ।
करे िस्य कृत्यां िपुस्िस्य भत्ृ यम ्
गुहे सन्त्िु लीना ममाशेषभािािः ॥२६॥

(गुहायाां िसन्त्िां स्िभासा लसन्त्िम ्


जनारितम ् हरन्त्िां श्रयामो गुहां िम ् ||)
जरनरी पपिा च स्िपर
ु ापराधम ्
सहे िे न ककां दे िसेनाश्रधनार् ।
अहां चारिबालो भिान ् लोकिाििः
क्षमस्िापराधां समस्िां महे श ॥३०॥

(गह
ु ायाां िसन्त्िां स्िभासा लसन्त्िम ्
जनारितम ् हरन्त्िां श्रयामो गह
ु ां िम ् ||)

नमिः केककने शक्त्िये चापप िभ्


ु यम ्
नमश्छाग िभ्
ु यां नमिः कुक्त्कुटाय ।
नमिः भसन्त्धिे भसन्त्धुदेशाय िभ्
ु यम ्
पुनिः स्कन्त्दमूिे नमस्िे नमोऽस्िु ॥३१॥

(गुहायाां िसन्त्िां स्िभासा लसन्त्िम ्


जनारितम ् हरन्त्िां श्रयामो गुहां िम ् ||)

(RAGA: MADHYAMAVATI)

जयानन्त्दभम
ू न ् जयापारधामन ्
जयामोघकीिे जयानन्त्दमूिे ।
जयानन्त्दभसन्त्धो जयाशेषबन्त्धो
जय त्िां सदा मुन्क्त्िदानेशसूनो ॥३२॥
(गुहायाां िसन्त्िां स्िभासा लसन्त्िम ्
जनारितम ् हरन्त्िां श्रयामो गुहां िम ् ||)

भुजङ्गाख्यित्
ृ ेन क् ऌप्िां स्ििां यिः
पठे द्भन्क्त्ियुक्त्िो गुहां सांरणम्य ।
स पुरान्त्कलरां धनां दीघतमायुिः
लभेत्स्कन्त्दसायुज्यमन्त्िे नरिः सिः ॥३३॥
(गह
ु ायाां िसन्त्िां स्िभासा लसन्त्िम ्
जनारितम ् हरन्त्िां श्रयामो गह
ु ां िम ् ||)

You might also like