Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

अश्वस्य स्वामीनिष्ठा।

भाषाभ्यासः

प्र.१.एकवाक्येि उत्तरत।

१.मार्गः कीदृशः?

उ.मार्गः निमगिुष्यः।

२.अश्वस्य पष्ृ ठे कः उपववष्टः अस्स्त?

उ.अश्वस्य पष्ृ ठे तस्य स्वामी अस्स्त।

३.अश्व ककम ् उल्लङघयनत?

उ.अश्वः जलप्रवाहं उल्लङघयनत।

४.स्वामी ककं स्पश


ृ नत?

उ.स्वामी अश्वस्य शरीरं स्पश


ृ नत।

प्र.२.प्रश्िनिमागणं कुरुत।

१.स्वामी अश्वस्य समीपे आर्च्छनत।

उ.स्वामी कस्य समीपे आर्च्छनत।

२.स्वामी भूमौ निपतनत।

उ.स्वामी कुत्र निपतनत?

प्र.३.योग्य ववभस्क्तरुपं ललखत।

१.तस्य पष्ृ ठे (पष्ृ ठ) उपववष्टः अस्स्त तस्य स्वामी।

२.तस्य एकः पादः व्रणणतः (व्रणणत) ।

३.समाधिस्थलं मेवाडप्रान्ते (मेवाडप्रान्त) ववराजते।

४.अश्वः समािािेि (समािाि) प्राणाि ् त्यजनत।

प्र.४.आत्मिेपददकियापदानि धित्वा ललखत।

उ. सहते, जायते, प्रारभते, लभते, ववराजते।

You might also like