Gita Jayanti Chanting

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

Chapter 4

!ीभगवानव
ु ाच | śhrī bhagavān uvācha
bahūni me vyatītāni janmāni tava chārjuna
बहू.न मे 1यतीता.न ज5मा.न तव चाजन ु6 | tānyahaṁ veda sarvāṇi na tvaṁ vettha
ता5यहं वेद सवा6:ण न <वं वे<थ पर5तप || 5|| parantapa

प@रAाणाय साधन
ू ां Cवनाशाय च दEु कृताम ् | paritrāṇāya sādhūnāṁ vināśhāya cha duṣhkṛitām
dharma-sansthāpanārthāya sambhavāmi yuge
धम6संIथापनाथा6य सJभवाKम यग ु े यगु े || 8|| yuge
चातव ु L6 यM मया सEृ टं गण ु कम6Cवभागश: | chātur-varṇyaṁ mayā sṛiṣhṭaṁ guṇa-karma-
vibhāgaśhaḥ
तIय कता6रमCप मां CवPQयकता6रम1ययम ् || 13|| tasya kartāram api māṁ viddhyakartāram
avyayam
कम6Lयकम6 य: पRयेदकम6:ण च कम6 य: | karmaṇyakarma yaḥ paśhyed akarmaṇi cha
karma yaḥ
स बP ु Sधमा5मनEु येषु स यU ु त: कृ<Iनकम6कृत ् || 18|| sa buddhimān manuṣhyeṣhu sa yuktaḥ kṛitsna-
karma-kṛit
VWमाप6णं VWम हCवV6WमाXनौ VWमणा हुतम ् | brahmārpaṇaṁ brahma havir brahmāgnau
brahmaṇā hutam
VWमैव तेन ग5त1यं VWमकम6समाSधना || 24|| brahmaiva tena gantavyaṁ brahma-karma-
samādhinā
Chapter 5
!ीभगवानव ु ाच | śhrī bhagavān uvācha
sannyāsaḥ karma-yogaśh cha niḥśhreyasa-
सं5यास: कम6योगRच .न:!ेयसकरावभ ु ौ | karāvubhau
तयोIतु कम6सं5यासा<कम6योगो CवKशEयते || 2|| tayos tu karma-sannyāsāt karma-yogo
viśhiṣhyate
सं5यासIतु महाबाहो द:ु खमा]तम ु योगत: | sannyāsas tu mahā-bāho duḥkham āptum
ayogataḥ
योगयU ु तो म.ु नV6Wम नSचरे णाSधग^छ.त || 6|| yoga-yukto munir brahma na
chireṇādhigachchhati
नैव `किbच<करोमी.त यU ु तो म5येत तcवCवत ् | naiva kiñchit karomīti yukto manyeta tattva-vit
paśhyañ śhṛiṇvan spṛiśhañjighrann
पRयbशLृ व5Iपश ृ िbजd5नRन5ग^छ5IवपbRवसन ् ||8|| aśhnangachchhan svapañśhvasan
Chapter 6
उPधरे दा<मना<मानं ना<मानमवसादयेत ् | uddhared ātmanātmānaṁ nātmānam avasādayet
ātmaiva hyātmano bandhur ātmaiva ripur
आ<मैव Wया<मनो ब5धरु ा<मैव @रपरु ा<मन: || 5|| ātmanaḥ
सgु ि5मAायद ु6 ासीनमQयIथPवेEयब5धष ु ु | suhṛin-mitrāryudāsīna-madhyastha-dveṣhya-
bandhuṣhu
साधEु वCप च पापेषु समबP ु SधCव6KशEयते || 9|| sādhuṣhvapi cha pāpeṣhu sama-buddhir
viśhiṣhyate
यतो यतो .नRचर.त मनRचbचलमिIथरम ् | yato yato niśhcharati manaśh chañchalam
asthiram
ततIततो .नयJयैतदा<म5येव वशं नयेत ् || 26|| tatas tato niyamyaitad ātmanyeva vaśhaṁ nayet
Chapter 7
!ीभगवानव ु ाच | śhrī bhagavān uvācha
mayyāsakta-manāḥ pārtha yogaṁ yuñjan mad-
मiयासUतमना: पाथ6 योगं यb ु ज5मदा!य: | āśhrayaḥ
असंशयं समkं मां यथा lाIयKस त^छृणु || 1|| asanśhayaṁ samagraṁ māṁ yathā jñāsyasi tach
chhṛiṇu
मm: परतरं ना5यि<किbचदिIत धनbजय | mattaḥ parataraṁ nānyat kiñchid asti
dhanañjaya
म.य सव6Kमदं nोतं सA ू े म:णगणा इव || 7|| mayi sarvam idaṁ protaṁ sūtre maṇi-gaṇā iva
रसोऽहम]सु कौ5तेय nभािIम शKशसय
ू य
6 ो: | raso ’ham apsu kaunteya prabhāsmi śhaśhi-
sūryayoḥ
nणव: सव6वेदेषु शqद: खे पौrषं नष
ृ ु || 8|| praṇavaḥ sarva-vedeṣhu śhabdaḥ khe pauruṣhaṁ
nṛiṣhu
उदारा: सव6 एवैते lानी <वा<मैव मे मतम ् | udārāḥ sarva evaite jñānī tvātmaiva me matam
āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim
आिIथत: स tह यU
ु ता<मा मामेवानm
ु मां ग.तम ् || 18||
बहूनां ज5मनाम5ते lानवा5मां nपPयते | bahūnāṁ janmanām ante jñānavān māṁ
prapadyate
वासदु े व: सव6Kम.त स महा<मा सद
ु ल
ु भ
6 : || 19|| vāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ
कामैIतैIतैg6तlाना: nपPय5तेऽ5यदे वता: | kāmais tais tair hṛita-jñānāḥ prapadyante ’nya-
devatāḥ
तं तं .नयममाIथाय nकृ<या .नयता: Iवया || 20|| taṁ taṁ niyamam āsthāya prakṛityā niyatāḥ
svayā
Chapter 8
अ5तकाले च मामेव Iमर5मU ु <वा कलेवरम ् | anta-kāle cha mām eva smaran muktvā
kalevaram
य: nया.त स मPभावं या.त नाI<यA संशय: || 5|| yaḥ prayāti sa mad-bhāvaṁ yāti nāstyatra
sanśhayaḥ
तIमा<सवuषु कालेषु मामनI ु मर यQ ु य च | tasmāt sarveṣhu kāleṣhu mām anusmara yudhya
cha
मiयCप6तमनोबP ु Sधमा6मेवEै यIयसंशयम ् || 7|| mayyarpita-mano-buddhir mām
evaiṣhyasyasanśhayam
Chapter 9
राजCवPया राजगुWयं पCवAKमदमm ु मम ् | rāja-vidyā rāja-guhyaṁ pavitram idam uttamam
pratyakṣhāvagamaṁ dharmyaṁ su-sukhaṁ
n<यvावगमं धJयM सस ु ख
ु ं कतम ु6 1ययम ् || 2|| kartum avyayam
मया ततKमदं सवM जगद1यUतम.ू त6ना | mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā
mat-sthāni sarva-bhūtāni na chāhaṁ
म<Iथा.न सव6भत ू ा.न न चाहं तेEवविIथत: || 4|| teṣhvavasthitaḥ
न च म<Iथा.न भत ू ा.न पRय मे योगमैRवरम ् | na cha mat-sthāni bhūtāni paśhya me yogam
aiśhwaram
भतू भ5ृ न च भत ू Iथो ममा<मा भत ू भावन: || 5|| bhūta-bhṛin na cha bhūta-stho mamātmā bhūta-
bhāvanaḥ
अवजानि5त मां मढ ू ा मानष ु ीं तनम ु ाS!तम ् | avajānanti māṁ mūḍhā mānuṣhīṁ tanum
āśhritam
परं भावमजान5तो मम भत ू महे Rवरम ् || 11|| paraṁ bhāvam ajānanto mama bhūta-
maheśhvaram
अन5यािRच5तय5तो मां ये जना: पयप ु6 ासते | ananyāśh chintayanto māṁ ye janāḥ paryupāsate
teṣhāṁ nityābhiyuktānāṁ yoga-kṣhemaṁ
तेषां .न<याKभयU ु तानां योगvेमं वहाJयहम ् || 22|| vahāmyaham
Chapter 10
अहं सव6Iय nभवो मm: सवM nवत6ते | ahaṁ sarvasya prabhavo mattaḥ sarvaṁ
pravartate
इ.त म<वा भज5ते मां बध ु ा भावसमि5वता: || 8|| iti matvā bhajante māṁ budhā bhāva-samanvitāḥ
तेषामेवानकु Jपाथ6महमlानजं तम: | teṣhām evānukampārtham aham ajñāna-jaṁ
tamaḥ
नाशयाJया<मभावIथो lानदxपेन भाIवता || 11|| nāśhayāmyātma-bhāva-stho jñāna-dīpena
bhāsvatā
अहमा<मा गड ु ाकेश सव6भत ू ाशयिIथत: | aham ātmā guḍākeśha sarva-bhūtāśhaya-sthitaḥ
aham ādiśh cha madhyaṁ cha bhūtānām anta eva
अहमाtदRच मQयं च भत ू ानाम5त एव च || 20|| cha
यPयPCवभ.ू तम<सcवं !ीमदिू ज6तमेव वा | yad yad vibhūtimat sattvaṁ śhrīmad ūrjitam eva

त<दे वावग^छ <वं मम तेजzऽशसJभवम ् || 41||
tat tad evāvagachchha tvaṁ mama tejo ’nśha-
sambhavam
Chapter 11
एवमेतPयथा<थ <वमा<मानं परमेRवर | evam etad yathāttha tvam ātmānaṁ
parameśhvara
{EटुKम^छाKम ते |पमैRवरं पr
ु षोmम || 3|| draṣhṭum ichchhāmi te rūpam aiśhwaraṁ
puruṣhottama
!ीभगवानव
ु ाच | śhrī-bhagavān uvācha
paśhya me pārtha rūpāṇi śhataśho ’tha
पRय मे पाथ6 |पा:ण शतशोऽथ सह}श: | sahasraśhaḥ
नानाCवधा.न tद1या.न नानावणा6कृती.न च || 5|| nānā-vidhāni divyāni nānā-varṇākṛitīni cha
पRयाtद<या5वसन
ू ् r{ानिRवनौ मrतIतथा | paśhyādityān vasūn rudrān aśhvinau marutas
tathā
बहू5य~Eटपव
ू ा6:ण पRयाRचया6:ण भारत || 6|| bahūny adṛiṣhṭa-pūrvāṇi paśhyāśhcharyāṇi
bhārata
म<कम6कृ5म<परमो मPभUत: स€गविज6त: | mat-karma-kṛin mat-paramo mad-bhaktaḥ
saṅga-varjitaḥ
.नव•र: सव6भत
ू ष
े ु य: स मामे.त पाLडव || 55|| nirvairaḥ sarva-bhūteṣhu yaḥ sa mām eti
pāṇḍava
Chapter 12
UलेशोऽSधकतरIतेषाम1यUतासUतचेतसाम ् || kleśho ’dhikataras teṣhām avyaktāsakta-chetasām
avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate
अ1यUता tह ग.तद6 :ु खं दे हवPKभरवा]यते || 5||
!ेयो tह lानम‚यासाƒlानाPQयानं CवKशEयते | śhreyo hi jñānam abhyāsāj jñānād dhyānaṁ
viśhiṣhyate
Qयाना<कम6फल<यागI<यागा^छाि5तरन5तरम ् || 12|| dhyānāt karma-phala-tyāgas tyāgāch chhāntir
anantaram
Chapter 13
अजन ु6 उवाच | arjuna uvācha
prakṛitiṁ puruṣhaṁ chaiva kṣhetraṁ kṣhetra-
nकृ.तं पrु षं चैव vेAं vेAlमेव च | jñam eva cha
एतPवेtदतKु म^छाKम lानं lेयं च केशव || 1|| etad veditum ichchhāmi jñānaṁ jñeyaṁ cha
keśhava
!ीभगवानव ु ाच | śhrī-bhagavān uvācha
idaṁ śharīraṁ kaunteya kṣhetram ity abhidhīyate
इदं शरxरं कौ5तेय vेAKम<यKभधीयते | etad yo vetti taṁ prāhuḥ kṣhetra-jña iti tad-vidaḥ
एतPयो वेCm तं nाहु: vेAl इ.त तPCवद: || 2||
इ^छा Pवेष: सख ु ं द:ु खं स€घातRचेतना ध.ृ त: | ichchhā dveṣhaḥ sukhaṁ duḥkhaṁ saṅghātaśh
chetanā dhṛitiḥ
एत<vेAं समासेन सCवकारमद ु ाgतम ् || 7|| etat kṣhetraṁ samāsena sa-vikāram udāhṛitam
अमा.न<वमदिJभ<वमtहंसा vाि5तराज6वम ् | amānitvam adambhitvam ahinsā kṣhāntir
ārjavam
आचाय†पासनं शौचं Iथैयम 6 ा<मCव.नkह: || 8|| āchāryopāsanaṁ śhauchaṁ sthairyam ātma-
vinigrahaḥ
इि5{याथuषु वैराXयमनह€कार एव च | indriyārtheṣhu vairāgyam anahankāra eva cha
janma-mṛityu-jarā-vyādhi-duḥkha-
ज5मम<ृ यज ु रा1याSधद:ु खदोषानद ु श6नम ् || 9|| doṣhānudarśhanam
काय6कारणकत<6ृ वे हे त:ु nकृ.तr^यते | kārya-kāraṇa-kartṛitve hetuḥ prakṛitir uchyate
puruṣhaḥ sukha-duḥkhānāṁ bhoktṛitve hetur
पr
ु ष: सखु द:ु खानां भोUत<ृ वे हे तr ु ^यते || 21|| uchyate
याव<सbजायते `किbच<स<वं Iथावरज€गमम ् | yāvat sañjāyate kiñchit sattvaṁ sthāvara-
jaṅgamam
vेAvेAlसंयोगाmPCवPSध भरतष6भ || 27|| kṣhetra-kṣhetrajña-sanyogāt tad viddhi
bharatarṣhabha
Chapter 14
VWमणो tह n.तEठाहममत ृ Iया1ययIय च | brahmaṇo hi pratiṣhṭhāham amṛitasyāvyayasya
cha
शाRवतIय च धम6Iय सख ु Iयैकाि5तकIय च || 27|| śhāśhvatasya cha dharmasya
sukhasyaikāntikasya cha
Chapter 15
!ीभगवानव ु ाच | śhrī-bhagavān uvācha
ūrdhva-mūlam adhaḥ-śhākham aśhvatthaṁ
ऊQव6मल ू मध:शाखमRव<थं nाहुर1ययम ् | prāhur avyayam
छ5दांKस यIय पणा6.न यIतं वेद स वेदCवत ् || 1|| chhandānsi yasya parṇāni yas taṁ veda sa veda-
vit
न तPभासयते सय ू † न शशा€को न पावक: | na tad bhāsayate sūryo na śhaśhāṅko na pāvakaḥ
yad gatvā na nivartante tad dhāma paramaṁ
यPग<वा न .नवत65ते तPधाम परमं मम || 6|| mama
Chapter 16
तIमा^छाIAं nमाणं ते काया6काय61यविIथतौ | tasmāch chhāstraṁ pramāṇaṁ te kāryākārya-
vyavasthitau
lा<वा शाIACवधानोUतं कम6 कतKु6 महाह6Kस || 24|| jñātvā śhāstra-vidhānoktaṁ karma kartum
ihārhasi
Chapter 17
!ीभगवानव ु ाच | śhrī-bhagavān uvācha
tri-vidhā bhavati śhraddhā dehināṁ sā svabhāva-
‰ACवधा भव.त !Pधा दे tहनां सा Iवभावजा | jā
सािcवकŠ राजसी चैव तामसी चे.त तां शण ृ ु || 2|| sāttvikī rājasī chaiva tāmasī cheti tāṁ śhṛiṇu
अनP ु वेगकरं वाUयं स<यं Cnयtहतं च यत ् | anudvega-karaṁ vākyaṁ satyaṁ priya-hitaṁ
cha yat
IवाQयाया‚यसनं चैव वा€मयं तप उ^यते || 15|| svādhyāyābhyasanaṁ chaiva vāṅ-mayaṁ tapa
uchyate
दात1यKम.त यPदानं दxयतेऽनप ु का@रणे | dātavyam iti yad dānaṁ dīyate ‘nupakāriṇe
deśhe kāle cha pātre cha tad dānaṁ sāttvikaṁ
दे शे काले च पाAे च तPदानं सािcवकं Iमत ृ म ् || 20|| smṛitam
Chapter 18
!ीभगवानव ु ाच | śhrī-bhagavān uvācha
kāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ
काJयानां कम6णां 5यासं स55यासं कवयो Cवद:ु | kavayo viduḥ
सव6कम6फल<यागं nाहुI<यागं Cवचvणा: || 2|| sarva-karma-phala-tyāgaṁ prāhus tyāgaṁ
vichakṣhaṇāḥ
न tह दे हभत ृ ा शUयं <यUतंु कमा6Lयशेषत: | na hi deha-bhṛitā śhakyaṁ tyaktuṁ karmāṇy
aśheṣhataḥ
यIतु कम6फल<यागी स <यागी<यKभधीयते || 11|| yas tu karma-phala-tyāgī sa tyāgīty abhidhīyate
अSधEठानं तथा कता6 करणं च पथ ृ िXवधम ् | adhiṣhṭhānaṁ tathā kartā karaṇaṁ cha pṛithag-
vidham
CवCवधाRच पथ ृ UचेEटा दै वं चैवाA पbचमम ् || 14|| vividhāśh cha pṛithak cheṣhṭā daivaṁ chaivātra
pañchamam
lानं कम6 च कता6 च ‰Aधैव गुणभेदत: | jñānaṁ karma cha kartā cha tridhaiva guṇa-
bhedataḥ
nो^यते गुणस€ ‹याने यथाव^छृणु ता5यCप || 19|| prochyate guṇa-saṅkhyāne yathāvach chhṛiṇu
tāny api
यत: nवCृ mभत ू6 ानां येन सव6Kमदं ततम ् | yataḥ pravṛittir bhūtānāṁ yena sarvam idaṁ
tatam
Iवकम6णा तम‚य^य6 KसPSधं Cव5द.त मानव: || 46|| sva-karmaṇā tam abhyarchya siddhiṁ vindati
mānavaḥ
असUतबP ु Sध: सव6A िजता<मा CवगतIपह ृ : | asakta-buddhiḥ sarvatra jitātmā vigata-spṛihaḥ
naiṣhkarmya-siddhiṁ paramāṁ
नैEकJय6KसPSधं परमां स55यासेनाSधग^छ.त || 49|| sannyāsenādhigachchhati
इ.त ते lानमा‹यातं गुWयाPगुWयतरं मया | iti te jñānam ākhyātaṁ guhyād guhyataraṁ
mayā
CवमRृ यैतदशेषण
े यथे^छKस तथा कुr || 63|| vimṛiśhyaitad aśheṣheṇa yathechchhasi tathā
kuru
म5मना भव मPभUतो मPयाजी मां नमIकुr | man-manā bhava mad-bhakto mad-yājī māṁ
namaskuru
मामेवEै यKस स<यं ते n.तजाने CnयोऽKस मे || 65|| mām evaiṣhyasi satyaṁ te pratijāne priyo ‘si me
सव6धमा65प@र<यƒय मामेकं शरणं Œज | sarva-dharmān parityajya mām ekaṁ śharaṇaṁ
vraja
अहं <वां सव6पापे‚यो मोv.यEयाKम मा शच
ु : || 66|| ahaṁ tvāṁ sarva-pāpebhyo mokṣhayiṣhyāmi mā
śhuchaḥ

You might also like