Download as pdf or txt
Download as pdf or txt
You are on page 1of 20

!ी ल$लता सह) नाम ,तो.

म ् ŚRĪ LALITĀ SAHASRA NĀMA


STOTRAM
ॐǁ
oṃ ǁ

अ#य %ी ल(लता +द-य सह0नाम #तो4 महाम54#य, asya śrī lalitā divya sahasranāma stotra
व(श5या+द वा8दे वता ऋषयः, अन>ु टुप ् छ5दः, %ी ल(लता mahāmantrasya, vaśinyādi vāgdevatā ṛśhayaḥ,
anuśhṭup Chandaḥ, śrī lalitā parābhaṭṭārikā mahā
पराभEटाFरका महा H4परु स5
ु दरI दे वता, ऐं बीजं, NलIं tripura sundarī devatā, aiṃ bījaṃ, klīṃ śaktiḥ,
शिNतः, सौः कQलकं, मम धमाSथS काम मोU चतWु वSध sauḥ kīlakaṃ, mama dharmārtha kāma mokśha
chaturvidha phalapuruśhārtha siddhyarthe lalitā
फलपY
ु षाथS (सZ[यथ\ ल(लता H4परु स5
ु दरI पराभEटाFरका
tripurasundarī parābhaṭṭārikā sahasra nāma jape
सह0 नाम जपे Wव]नयोगः viniyogaḥ

कर#यासः karanyāsaḥ
aiṃ aṅguśhṭābhyāṃ namaḥ, klīṃ tarjanībhyāṃ
ऐं अ_ग>ु टा`यां नमः, NलIं तजSनी`यां नमः, सौः namaḥ, sauḥ madhyamābhyāṃ namaḥ, sauḥ
म[यमा`यां नमः, सौः अना(मका`यां नमः, NलIं anāmikābhyāṃ namaḥ, klīṃ kaniśhṭhikābhyāṃ
क]नि>ठका`यां नमः, ऐं करतल करप>ृ ठा`यां नमः namaḥ, aiṃ karatala karapṛśhṭhābhyāṃ namaḥ

aṅganyāsaḥ
अ)ग#यासः aiṃ hṛdayāya namaḥ, klīṃ śirase svāhā, sauḥ
ऐं cदयाय नमः, NलIं (शरसे #वाहा, सौः (शखायै वषE, सौः śikhāyai vaśhaṭ, sauḥ kavachāya huṃ, klīṃ
netratrayāya vauśhaṭ, aiṃ astrāyaphaṭ,
कवचाय हुं, NलIं ने44याय वौषE, ऐं अ#4ायफE,
bhūrbhuvassuvaromiti digbandhaḥ
भभ
ू व
ुS #सव
ु रो(म]त +द8ब5धः
dhyānaṃ
+यानं sindūrāruṇa vigrahāṃ trinayanāṃ māṇikya
mauḻisphura-
(स5दरू ाYण Wवhहां H4नयनां माiणNय मौ(ल#फुर- ttārānāyaka śekharāṃ smitamukhī māpīna
jारानायक शेखरां ि#मतमख
ु ी मापीन वUोYहाम ् | vakśhoruhām |
pāṇibhyā malipūrṇa ratna chaśhakaṃ raktotpalaṃ
पाiण`या म(लपण
ू S रkन चषकं रNतोkपलं Hबlतीं
bibhratīṃ
सौmयां रkनघट#थ रNत चरणां [यायेkपरामिmबकाम ् ǁ 1 ǁ saumyāṃ ratnaghaṭastha rakta charaṇāṃ
dhyāyetparāmambikām ǁ 1 ǁ
अYणां कYणा तर_pगताUीं धत ृ पाशा_कुश प>ु पबाणचापाम ् aruṇāṃ karuṇā taraṅgitākśhīṃ dhṛtapāśāṅkuśa
| puśhpabāṇachāpām |
अiणमा+द(भ रावत
ृ ां मयख
ू ःै अह(मkयेव Wवभावये भवानीम ् ǁ aṇimādibhi rāvṛtāṃ mayūkhaiḥ ahamityeva
2ǁ vibhāvaye bhavānīm ǁ 2 ǁ
[यायेत ् पZमासन#थां Wवक(सतवदनां पZम प4ायताUीं dhyāyet padmāsanasthāṃ vikasitavadanāṃ padma
patrāyatākśhīṃ
हे माभां पीतव#4ां करक(लत लसZधेमपZमां वरा_गीम ् | hemābhāṃ pītavastrāṃ karakalita
सवाSल_कारयN
ु तां सकलमभयदां भNतनqां भवानीं lasaddhemapadmāṃ varāṅgīm |
%ी WवZयां शा5तम]ू तr सकल सरु नत sarvālaṅkārayuktāṃ sakalamabhayadāṃ
ु ां सवSसmपत ्-sदा4ीम ् ǁ
bhaktanamrāṃ bhavānīṃ

śrī vidyāṃ śāntamūrtiṃ sakala suranutāṃ
सकु_कुम Wवलेपना म(लकचिु mब क#तFू रकां sarvasampat-pradātrīm ǁ 3 ǁ

सम5द ह(सतेUणां सशरचाप पाशा_कुशाम ् | sakuṅkuma vilepanā maḻikachumbi kastūrikāṃ


अशेष जनमो+हनी मYणमाtय भष
ू ोuuवलां samanda hasitekśhaṇāṃ saśarachāpa pāśāṅkuśām
|
जपाकुसम
ु भासरु ां जपWवधौ #मरे दिmबकाम ् ǁ 4 ǁ aśeśha janamohinī maruṇamālya bhūśhojjvalāṃ
japākusuma bhāsurāṃ japavidhau smare
dambikām ǁ 4 ǁ
ल(मkया+द पvचपज
ू ां Wवभावयेत ्

लं पpृ थवी तwवािkमकायै %ी ल(लतादे -यै ग5धं lamityādi pañchapūjāṃ vibhāvayet

पFरकtपया(म laṃ pṛthivī tattvātmikāyai śrī lalitādevyai


हं आकाश तwवािkमकायै %ी ल(लतादे -यै प>ु पं gandhaṃ parikalpayāmi
haṃ ākāśa tattvātmikāyai śrī lalitādevyai puśhpaṃ
पFरकtपया(म
parikalpayāmi
यं वायु तwवािkमकायै %ी ल(लतादे -यै धप
ू ं पFरकtपया(म yaṃ vāyu tattvātmikāyai śrī lalitādevyai dhūpaṃ
रं विyन तwवािkमकायै %ी ल(लतादे -यै दIपं पFरकtपया(म parikalpayāmi
raṃ vahni tattvātmikāyai śrī lalitādevyai dīpaṃ
वं अमत
ृ तwवािkमकायै %ी ल(लतादे -यै अमत
ृ नैवेZयं parikalpayāmi
पFरकtपया(म vaṃ amṛta tattvātmikāyai śrī lalitādevyai amṛta
naivedyaṃ parikalpayāmi
सं सवS तwवािkमकायै %ी ल(लतादे -यै ताmबल
ू ा+द
saṃ sarva tattvātmikāyai śrī lalitādevyai
सवzपचारान ् पFरकtपया(म tāmbūlādi sarvopachārān parikalpayāmi

गुY{Syम गुYWवS>णःु गुYद\ वो महे |वरः | gururbrahma gururviśhṇuḥ gururdevo maheśvaraḥ


|
गुY#साUात ् पर{yम त#मै %ी गुरवे नमः ǁ gurussākśhāt parabrahma tasmai śrī gurave namaḥ
ǁ
हFरः ॐ
hariḥ oṃ
%ी माता, %ी महारा}ी, %ीमत ्-(संहासने|वरI |
śrī mātā, śrī mahārāGYī, śrīmat-siṃhāsaneśvarī |
pचदि8न कु•डसmभत
ू ा, दे वकायSसमZ
ु यता ǁ 1 ǁ chidagni kuṇḍasambhūtā, devakāryasamudyatā ǁ 1
ǁ
उZयZभानु सह0ाभा, चतब
ु ाSहु समि5वता | udyadbhānu sahasrābhā, chaturbāhu samanvitā |
राग#व‚प पाशाƒया, „ोधाकारा_कुशोuuवला ǁ 2 ǁ rāgasvarūpa pāśāḍhyā, krodhākārāṅkuśojjvalā ǁ 2
ǁ
मनो‚पेUुकोद•डा, पvचत5मा4 सायका |
manorūpekśhukodaṇḍā, pañchatanmātra sāyakā |
]नजाYण sभापरू मuजZ-{yमा•डम•डला ǁ 3 ǁ nijāruṇa prabhāpūra majjad-brahmāṇḍamaṇḍalā ǁ

चmपकाशोक प5
ु नाग सौगि5धक लसkकचा
champakāśoka punnāga saugandhika lasatkachā
कुYWव5द मiण%ेणी कनkकोटIर मि•डता ǁ 4 ǁ kuruvinda maṇiśreṇī kanatkoṭīra maṇḍitā ǁ 4 ǁ

अ>टमी च5… Wवlाज द(लक#थल शो(भता | aśhṭamī chandra vibhrāja daḻikasthala śobhitā |
mukhachandra kaḻaṅkābha mṛganābhi viśeśhakā ǁ
मख
ु च5… कल_काभ मग
ृ ना(भ Wवशेषका ǁ 5 ǁ 5ǁ

वदन#मर मा_गtय गह
ृ तोरण pचिtलका | vadanasmara māṅgalya gṛhatoraṇa chillikā |
वN4ल†मी परIवाह चल5मीनाभ लोचना ǁ 6 ǁ vaktralakśhmī parīvāha chalanmīnābha lochanā ǁ 6
ǁ

नवचmपक प>ु पाभ नासाद•ड Wवरािजता | navachampaka puśhpābha nāsādaṇḍa virājitā |


ताराकाि5त ]तर#काFर नासाभरण भासरु ा ǁ 7 ǁ tārākānti tiraskāri nāsābharaṇa bhāsurā ǁ 7 ǁ

kadamba mañjarīklpta karṇapūra manoharā |


कदmब मvजरI ‡ˆत कणSपरू मनोहरा |
tāṭaṅka yugaḻībhūta tapanoḍupa maṇḍalā ǁ 8 ǁ
ताट_क यग
ु लIभत
ू तपनोडुप म•डला ǁ 8 ǁ
padmarāga śilādarśa paribhāvi kapolabhūḥ |
पZमराग (शलादशS पFरभाWव कपोलभःू | navavidruma bimbaśrīḥ nyakkāri radanachChadā ǁ

नवWव…म
ु Hबmब%ी 5यNकाFर रदन‰छदा ǁ 9 ǁ
śuddha vidyāṅkurākāra dvijapaṅkti dvayojjvalā |
शZ
ु ध WवZया_कुराकार ZWवजप_िNत Zवयोuuवला | karpūravīṭi kāmoda samākarśhaddigantarā ǁ 10 ǁ
कपरूS वी+ट कामोद समाकषSZ+दग5तरा ǁ 10 ǁ
nijasallāpa mādhurya vinirbhartsita kachChapī |
mandasmita prabhāpūra majjat-kāmeśa mānasā ǁ
]नजसtलाप माधय
ु S Wव]नभSिkसत क‰छपी | 11 ǁ
म5दि#मत sभापरू मuजत ्-कामेश मानसा ǁ 11 ǁ
anākalita sādṛśya chubuka śrī virājitā |
kāmeśabaddha māṅgalya sūtraśobhita kandharā ǁ
अनाक(लत साŠ|य चब
ु क
ु %ी Wवरािजता | 12 ǁ
कामेशबZध मा_गtय स4
ू शो(भत क5धरा ǁ 12 ǁ kanakāṅgada keyūra kamanīya bhujānvitā |
ratnagraiveya chintāka lolamuktā phalānvitā ǁ 13
कनका_गद केयरू कमनीय भज
ु ाि5वता | ǁ
रkनhैवेय pच5ताक लोलमN
ु ता फलाि5वता ǁ 13 ǁ kāmeśvara premaratna maṇi pratipaṇastanī|
nābhyālavāla romāḻi latāphala kuchadvayī ǁ 14 ǁ
कामे|वर sेमरkन मiण s]तपण#तनी|
ना`यालवाल रोमा(ल लताफल कुचZवयी ǁ 14 ǁ lakśhyaromalatā dhāratā samunneya madhyamā |
stanabhāra daḻan-madhya paṭṭabandha vaḻitrayā ǁ
15 ǁ
ल†यरोमलता धारता सम5
ु नेय म[यमा |
#तनभार दलन ्-म[य पEटब5ध व(ल4या ǁ 15 ǁ aruṇāruṇa kausumbha vastra bhāsvat-kaṭītaṭī |
ratnakiṅkiṇi kāramya raśanādāma bhūśhitā ǁ 16 ǁ
अYणाYण कौसm
ु भ व#4 भा#वत ्-कटIतटI | kāmeśa GYāta saubhāgya mārdavoru dvayānvitā |
रkन‹क_‹कiण कारmय रशनादाम भWू षता ǁ 16 ǁ māṇikya makuṭākāra jānudvaya virājitā ǁ 17 ǁ

कामेश }ात सौभा8य मादS वोY Zवयाि5वता | indragopa parikśhipta smara tūṇābha jaṅghikā |
gūḍhagulphā kūrmapṛśhṭha jayiśhṇu prapadānvitā
माiणNय मकुटाकार जानZ
ु वय Wवरािजता ǁ 17 ǁ ǁ 18 ǁ

इ5…गोप पFर•Uˆत #मर तण


ू ाभ ज_]घका | nakhadīdhiti sañChanna namajjana tamoguṇā |
padadvaya prabhājāla parākṛta saroruhā ǁ 19 ǁ
गढ
ू गt
ु फा कूमSप>ृ ठ ज]य>णु sपदाि5वता ǁ 18 ǁ
śiñjāna maṇimañjīra maṇḍita śrī padāmbujā |
नखदIpध]त सvछ5न नमuजन तमोगुणा | marāḻī mandagamanā, mahālāvaṇya śevadhiḥ ǁ 20
पदZवय sभाजाल पराकृत सरोYहा ǁ 19 ǁ ǁ

sarvāruṇā'navadyāṅgī sarvābharaṇa bhūśhitā |


(शvजान मiणमvजीर मि•डत %ी पदाmबज
ु ा| śivakāmeśvarāṅkasthā, śivā, svādhīna vallabhā ǁ
मरालI म5दगमना, महालाव•य शेवpधः ǁ 20 ǁ 21 ǁ

sumeru madhyaśṛṅgasthā, śrīmannagara nāyikā |


सवाSYणाऽनवZया_गी सवाSभरण भWू षता |
chintāmaṇi gṛhāntasthā, pañchabrahmāsanasthitā
(शवकामे|वरा_क#था, (शवा, #वाधीन वtलभा ǁ 21 ǁ ǁ 22 ǁ

सम
ु ेY म[यश_ mahāpadmāṭavī saṃsthā, kadamba vanavāsinī |
ृ ग#था, %ीम5नगर ना]यका |
sudhāsāgara madhyasthā, kāmākśhī kāmadāyinī ǁ
pच5तामiण गह
ृ ा5त#था, पvच{yमासनि#थता ǁ 22 ǁ 23 ǁ
महापZमाटवी सं#था, कदmब वनवा(सनी | devarśhi gaṇasaṅghāta stūyamānātma vaibhavā |
bhaṇḍāsura vadhodyukta śaktisenā samanvitā ǁ 24
सध
ु ासागर म[य#था, कामाUी कामदा]यनी ǁ 23 ǁ ǁ

दे वWषS गणस_घात #तय


ू मानाkम वैभवा | sampatkarī samārūḍha sindhura vrajasevitā |
aśvārūḍhādhiśhṭhitāśva koṭikoṭi bhirāvṛtā ǁ 25 ǁ
भ•डासरु वधोZयN
ु त शिNतसेना समि5वता ǁ 24 ǁ
chakrarāja rathārūḍha sarvāyudha pariśhkṛtā |
सmपkकरI समा‚ढ (स5धरु •जसेWवता | geyachakra rathārūḍha mantriṇī parisevitā ǁ 26 ǁ
अ|वा‚ढाpधि>ठता|व को+टको+ट (भरावत
ृ ा ǁ 25 ǁ
kirichakra rathārūḍha daṇḍanāthā puraskṛtā |
jvālāmālini kākśhipta vahniprākāra madhyagā ǁ 27
च„राज रथा‚ढ सवाSयध
ु पFर>कृता | ǁ
गेयच„ रथा‚ढ मि54णी पFरसेWवता ǁ 26 ǁ
bhaṇḍasainya vadhodyukta śakti vikramaharśhitā |
nityā parākramāṭopa nirīkśhaṇa samutsukā ǁ 28 ǁ
‹कFरच„ रथा‚ढ द•डनाथा परु #कृता |
uवालामा(ल]न का•Uˆत विyनsाकार म[यगा ǁ 27 ǁ bhaṇḍaputra vadhodyukta bālāvikrama nanditā |
mantriṇyambā virachita viśhaṅga vadhatośhitā ǁ
भ•डसै5य वधोZयN
ु त शिNत Wव„महWषSता | 29 ǁ
]नkया परा„माटोप ]नरIUण समkु सक
ु ा ǁ 28 ǁ viśukra prāṇaharaṇa vārāhī vīryananditā |
kāmeśvara mukhāloka kalpita śrī gaṇeśvarā ǁ 30 ǁ
भ•डप4
ु वधोZयN
ु त बालाWव„म नि5दता |
मि54•यmबा Wवरpचत Wवष_ग वधतोWषता ǁ 29 ǁ mahāgaṇeśa nirbhinna vighnayantra praharśhitā |
bhaṇḍāsurendra nirmukta śastra pratyastra
varśhiṇī ǁ 31 ǁ
Wवश„
ु sाणहरण वाराहI वीयSनि5दता |
कामे|वर मख
ु ालोक किtपत %ी गणे|वरा ǁ 30 ǁ karāṅguḻi nakhotpanna nārāyaṇa daśākṛtiḥ |
mahāpāśupatāstrāgni nirdagdhāsura sainikā ǁ32ǁ
महागणेश ]न(भS5न Wव‘नय54 sहWषSता |
kāmeśvarāstra nirdagdha sabhaṇḍāsura śūnyakā|
भ•डासरु े 5… ]नमN
ुS त श#4 skय#4 वWषSणी ǁ 31 ǁ brahmopendra mahendrādi devasaṃstuta
vaibhavā ǁ 33 ǁ
करा_ग(ु ल नखोkप5न नारायण दशाकृ]तः |
haranetrāgni sandagdha kāma sañjīvanauśhadhiḥ |
महापाशप
ु ता#4ाि8न ]नदS 8धासरु सै]नका ǁ 32 ǁ śrīmadvāgbhava kūṭaika svarūpa mukhapaṅkajā ǁ
34 ǁ
कामे|वरा#4 ]नदS 8ध सभ•डासरु श5
ू यका |
{yमोपे5… महे 5…ा+द दे वसं#तत
ु वैभवा ǁ 33 ǁ kaṇṭhādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī |
śaktikūṭaika tāpanna kaṭyadhobhāga-dhāriṇī
ǁ 35 ǁ
हरने4ाि8न स5द8ध काम सvजीवनौषpधः |
%ीमZवा8भव कूटै क #व‚प मख
ु प_कजा ǁ 34 ǁ mūlamantrātmikā, mūlakūṭa traya kaḻebarā |
kuḻāmṛtaika rasikā, kuḻasaṅketa pālinī ǁ 36 ǁ
क•ठाधः क+टपयS5त म[यकूट #व‚Wपणी |
kuḻāṅganā, kulāntasthā, kauḻinī, kuḻayoginī |
शिNतकूटै क ताप5न कEयधोभाग धाFरणी ǁ 35 ǁ akuḻā, samayāntasthā, samayāchāra tatparā ǁ 37 ǁ

मल
ू म54ािkमका, मल
ू कूट 4य कलेबरा | mūlādhāraika nilayā, brahmagranthi vibhedinī |
maṇipūrānta ruditā, viśhṇugranthi vibhedinī ǁ 38 ǁ
कुलामत
ृ क
ै र(सका, कुलस_केत पा(लनी ǁ 36 ǁ
āGYā chakrāntarāḻasthā, rudragranthi vibhedinī |
कुला_गना, कुला5त#था, कौ(लनी, कुलयोpगनी | sahasrārāmbujā rūḍhā, sudhāsārābhi varśhiṇī ǁ 39
अकुला, समया5त#था, समयाचार तkपरा ǁ 37 ǁ ǁ

मल
ू ाधारै क ]नलया, {yमhि5थ Wवभे+दनी | taḍillatā samaruchiḥ, śhaṭ-chakropari saṃsthitā |
मiणपरू ा5त Y+दता, Wव>णh mahā saktiḥ, kuṇḍalinī, bisatantu tanīyasī ǁ 40 ǁ
ु ि5थ Wवभे+दनी ǁ 38 ǁ
bhavānī, bhāvanāgamyā, bhavāraṇya kuṭhārikā |
आ}ा च„ा5तराल#था, Y…hि5थ Wवभे+दनी | bhadrapriyā, bhadramūrti, rbhaktasaubhāgya
सह0ाराmबज
ु ा ‚ढा, सध
ु ासारा(भ वWषSणी ǁ 39 ǁ dāyinī ǁ 41 ǁ

bhaktipriyā, bhaktigamyā, bhaktivaśyā,


त’डtलता समYpचः, षE-च„ोपFर संि#थता | bhayāpahā |
śāmbhavī, śāradārādhyā, śarvāṇī, śarmadāyinī ǁ 42
महासिNतः, कु•ड(लनी, Hबसत5तु तनीयसी ǁ 40 ǁ
ǁ

भवानी, भावनागmया, भवार•य कुठाFरका | śāṅkarī, śrīkarī, sādhvī, śarachchandranibhānanā |


भ…Wsया, भ…म]ू तS, भSNतसौभा8य दा]यनी ǁ 41 ǁ śātodarī, śāntimatī, nirādhārā, nirañjanā ǁ 43 ǁ

nirlepā, nirmalā, nityā, nirākārā, nirākulā |


भिNतWsया, भिNतगmया, भिNतव|या, भयापहा | nirguṇā, niśhkaḻā, śāntā, niśhkāmā, nirupaplavā ǁ
शाmभवी, शारदारा[या, शवाSणी, शमSदा]यनी ǁ 42 ǁ 44 ǁ

nityamuktā, nirvikārā, niśhprapañchā, nirāśrayā |


शा_करI, %ीकरI, सा[वी, शर‰च5…]नभानना | nityaśuddhā, nityabuddhā, niravadyā, nirantarā ǁ
शातोदरI, शाि5तमती, ]नराधारा, ]नरvजना ǁ 43 ǁ 45 ǁ

niśhkāraṇā, niśhkaḻaṅkā, nirupādhi, rnirīśvarā |


]नल\पा, ]नमSला, ]नkया, ]नराकारा, ]नराकुला | nīrāgā, rāgamathanī, nirmadā, madanāśinī ǁ 46 ǁ
]नगुण
S ा, ]न>कला, शा5ता, ]न>कामा, ]नYपˆलवा ǁ 44 ǁ niśchintā, nirahaṅkārā, nirmohā, mohanāśinī |
nirmamā, mamatāhantrī, niśhpāpā, pāpanāśinī ǁ
]नkयमN
ु ता, ]नWवSकारा, ]न>sपvचा, ]नरा%या | 47 ǁ
]नkयशZ
ु धा, ]नkयबZ
ु धा, ]नरवZया, ]नर5तरा ǁ 45 ǁ niśhkrodhā, krodhaśamanī, nirlobhā, lobhanāśinī |
niḥsaṃśayā, saṃśayaghnī, nirbhavā, bhavanāśinī ǁ
]न>कारणा, ]न>कल_का, ]नYपाpध, ]नSरI|वरा | 48 ǁ
नीरागा, रागमथनी, ]नमSदा, मदना(शनी ǁ 46 ǁ
nirvikalpā, nirābādhā, nirbhedā, bhedanāśinī |
nirnāśā, mṛtyumathanī, niśhkriyā, niśhparigrahā ǁ
]नि|च5ता, ]नरह_कारा, ]नमzहा, मोहना(शनी | 49 ǁ
]नमSमा, ममताह54ी, ]न>पापा, पापना(शनी ǁ 47 ǁ
nistulā, nīlachikurā, nirapāyā, niratyayā |
durlabhā, durgamā, durgā, duḥkhahantrī,
]न>„ोधा, „ोधशमनी, ]नलzभा, लोभना(शनी | sukhapradā ǁ 50 ǁ
]नःसंशया, संशय‘नी, ]नभSवा, भवना(शनी ǁ 48 ǁ
duśhṭadūrā, durāchāra śamanī, dośhavarjitā |
sarvaGYā, sāndrakaruṇā, samānādhikavarjitā ǁ 51
]नWवSकtपा, ]नराबाधा, ]नभ\दा, भेदना(शनी |
ǁ
]ननाSशा, मkृ यम
ु थनी, ]नि>„या, ]न>पFरhहा ǁ 49 ǁ
sarvaśaktimayī, sarvamaṅgaḻā, sadgatipradā |
]न#तल
ु ा, नीलpचकुरा, ]नरपाया, ]नरkयया | sarveśvarī, sarvamayī, sarvamantra svarūpiṇī ǁ 52
ǁ
दल
ु भ
S ा, दग
ु म
S ा, दग
ु ाS, दःु खह54ी, सख
ु sदा ǁ 50 ǁ
sarvayantrātmikā, sarvatantrarūpā, manonmanī |
द>ु टदरू ा, दरु ाचार शमनी, दोषविजSता | māheśvarī, mahādevī, mahālakśhmī, rmṛḍapriyā ǁ
53 ǁ
सवS}ा, सा5…कYणा, समानाpधकविजSता ǁ 51 ǁ
mahārūpā, mahāpūjyā, mahāpātaka nāśinī |
सवSशिNतमयी, सवSम_गला, सZग]तsदा | mahāmāyā, mahāsattvā, mahāśakti rmahāratiḥ ǁ
सव\|वरI, सवSमयी, सवSम54 #व‚Wपणी ǁ 52 ǁ 54 ǁ

mahābhogā, mahaiśvaryā, mahāvīryā, mahābalā |


सवSय54ािkमका, सवSत54‚पा, मनो5मनी | mahābuddhi, rmahāsiddhi, rmahāyogeśvareśvarī ǁ
माहे |वरI, महादे वी, महाल†मी, मड
Sृ Wsया ǁ 53 ǁ 55 ǁ

mahātantrā, mahāmantrā, mahāyantrā, mahāsanā


महा‚पा, महापu
ू या, महापातक ना(शनी | |
महामाया, महासwवा, महाशिNत मSहार]तः ǁ 54 ǁ mahāyāga kramārādhyā, mahābhairava pūjitā ǁ 56
ǁ
महाभोगा, महै |वयाS, महावीयाS, महाबला | maheśvara mahākalpa mahātāṇḍava sākśhiṇī |
mahākāmeśa mahiśhī, mahātripura sundarī ǁ 57 ǁ
महाबZ
ु pध, मSहा(सZpध, मSहायोगे|वरे |वरI ǁ 55 ǁ
chatuḥśhaśhṭyupachārāḍhyā, chatuśhśhaśhṭi
महात54ा, महाम54ा, महाय54ा, महासना | kaḻāmayī |
mahā chatuśhśhaśhṭi koṭi yoginī gaṇasevitā ǁ 58 ǁ
महायाग „मारा[या, महाभैरव पिू जता ǁ 56 ǁ
manuvidyā, chandravidyā,
महे |वर महाकtप महाता•डव सा•Uणी | chandramaṇḍalamadhyagā |
महाकामेश म+हषी, महाH4परु स5
ु दरI ǁ 57 ǁ chārurūpā, chāruhāsā, chāruchandra kaḻādharā ǁ
59 ǁ
चतःु ष>Eयप
ु चाराƒया, चत>ु षि>ट कलामयी | charāchara jagannāthā, chakrarāja niketanā |
महा चत>ु षि>ट को+ट योpगनी गणसेWवता ǁ 58 ǁ pārvatī, padmanayanā, padmarāga samaprabhā ǁ
60 ǁ
मनWु वZया, च5…WवZया, च5…म•डलम[यगा |
pañchapretāsanāsīnā, pañchabrahma svarūpiṇī |
चाY‚पा, चाYहासा, चाYच5… कलाधरा ǁ 59 ǁ chinmayī, paramānandā, viGYāna ghanarūpiṇī ǁ 61
ǁ
चराचर जग5नाथा, च„राज ]नकेतना |
dhyānadhyātṛ dhyeyarūpā, dharmādharma
पावSती, पZमनयना, पZमराग समsभा ǁ 60 ǁ vivarjitā |
viśvarūpā, jāgariṇī, svapantī, taijasātmikā ǁ 62 ǁ
पvचsेतासनासीना, पvच{yम #व‚Wपणी |
suptā, prāGYātmikā, turyā, sarvāvasthā vivarjitā |
pच5मयी, परमान5दा, Wव}ान घन‚Wपणी ǁ 61 ǁ
sṛśhṭikartrī, brahmarūpā, goptrī, govindarūpiṇī ǁ
63 ǁ
[यान[यात ृ [येय‚पा, धमाSधमS WवविजSता |
Wव|व‚पा, जागFरणी, #वप5ती, तैजसािkमका ǁ 62 ǁ saṃhāriṇī, rudrarūpā, tirodhānakarīśvarī |
sadāśivānugrahadā, pañchakṛtya parāyaṇā ǁ 64 ǁ

सˆु ता, sा}ािkमका, तय


ु ाS, सवाSव#था WवविजSता | bhānumaṇḍala madhyasthā, bhairavī, bhagamālinī
सिृ >टक4“, {yम‚पा, गोˆ4ी, गोWव5द‚Wपणी ǁ 63 ǁ |
padmāsanā, bhagavatī, padmanābha sahodarī ǁ 65
ǁ
संहाFरणी, Y…‚पा, ]तरोधानकरI|वरI |
सदा(शवानh
ु हदा, पvचकृkय परायणा ǁ 64 ǁ unmeśha nimiśhotpanna vipanna bhuvanāvaḻiḥ |
sahasraśīrśhavadanā, sahasrākśhī, sahasrapāt ǁ 66
ǁ
भानम
ु •डल म[य#था, भैरवी, भगमा(लनी |
पZमासना, भगवती, पZमनाभ सहोदरI ǁ 65 ǁ ābrahma kīṭajananī, varṇāśrama vidhāyinī |
nijāGYārūpanigamā, puṇyāpuṇya phalapradā ǁ 67
ǁ
उ5मेष ]न(मषोkप5न Wवप5न भव
ु नाव(लः |
सह0शीषSवदना, सह0ाUी, सह0पात ् ǁ 66 ǁ śruti sīmanta sindūrīkṛta pādābjadhūḻikā |
sakalāgama sandoha śuktisampuṭa mauktikā ǁ 68 ǁ
आ{yम कQटजननी, वणाS%म Wवधा]यनी |
puruśhārthapradā, pūrṇā, bhoginī, bhuvaneśvarī |
]नजा}ा‚प]नगमा, प•
ु याप•
ु य फलsदा ǁ 67 ǁ ambikā,'nādi nidhanā, haribrahmendra sevitā ǁ 69
ǁ
%ु]त सीम5त (स5दरू Iकृत पादा”जध(ू लका |
nārāyaṇī, nādarūpā, nāmarūpa vivarjitā |
सकलागम स5दोह शिु Nतसmपट
ु मौिNतका ǁ 68 ǁ hrīṅkārī, hrīmatī, hṛdyā, heyopādeya varjitā ǁ 70 ǁ

पY
ु षाथSsदा, पण
ू ाS, भोpगनी, भव
ु ने|वरI | rājarājārchitā, rāGYī, ramyā, rājīvalochanā |
rañjanī, ramaṇī, rasyā, raṇatkiṅkiṇi mekhalā ǁ 71 ǁ
अिmबका,ऽना+द ]नधना, हFर{yमे5… सेWवता ǁ 69 ǁ
ramā, rākenduvadanā, ratirūpā, ratipriyā |
नारायणी, नाद‚पा, नाम‚प WवविजSता | rakśhākarī, rākśhasaghnī, rāmā, ramaṇalampaṭā ǁ
•I_कारI, •Iमती, cZया, हे योपादे य विजSता ǁ 70 ǁ 72 ǁ

kāmyā, kāmakaḻārūpā, kadamba kusumapriyā |


राजराजाpचSता, रा}ी, रmया, राजीवलोचना | kalyāṇī, jagatīkandā, karuṇārasa sāgarā ǁ 73 ǁ
रvजनी, रमणी, र#या, रणिkक_‹कiण मेखला ǁ 71 ǁ
kaḻāvatī, kaḻālāpā, kāntā, kādambarīpriyā |
varadā, vāmanayanā, vāruṇīmadavihvalā ǁ 74 ǁ
रमा, राके5दव
ु दना, र]त‚पा, र]तWsया |
रUाकरI, राUस‘नी, रामा, रमणलmपटा ǁ 72 ǁ viśvādhikā, vedavedyā, vindhyāchala nivāsinī |
vidhātrī, vedajananī, viśhṇumāyā, vilāsinī ǁ 75 ǁ
काmया, कामकला‚पा, कदmब कुसम
ु Wsया |
kśhetrasvarūpā, kśhetreśī, kśhetra kśhetraGYa
कtयाणी, जगतीक5दा, कYणारस सागरा ǁ 73 ǁ pālinī |
kśhayavṛddhi vinirmuktā, kśhetrapāla samarchitā ǁ
कलावती, कलालापा, का5ता, कादmबरIWsया | 76 ǁ
वरदा, वामनयना, वाYणीमदWवyवला ǁ 74 ǁ
vijayā, vimalā, vandyā, vandāru janavatsalā |
vāgvādinī, vāmakeśī, vahnimaṇḍala vāsinī ǁ 77 ǁ
Wव|वाpधका, वेदवेZया, Wव5[याचल ]नवा(सनी |
Wवधा4ी, वेदजननी, Wव>णम bhaktimat-kalpalatikā, paśupāśa vimocinī |
ु ाया, Wवला(सनी ǁ 75 ǁ
saṃhṛtāśeśha pāśhaṇḍā, sadāchāra pravartikā ǁ 78
ǁ
Uे4#व‚पा, Uे4श
े ी, Uे4 Uे4} पा(लनी |
tāpatrayāgni santapta samāhlādana chandrikā |
UयवZ
ृ pध Wव]नमN
ुS ता, Uे4पाल समpचSता ǁ 76 ǁ taruṇī, tāpasārādhyā, tanumadhyā, tamoapahā ǁ
79 ǁ
Wवजया, Wवमला, व5Zया, व5दाY जनवkसला |
chiti, statpadalakśhyārthā, chideka rasarūpiṇī |
वा8वा+दनी, वामकेशी, विyनम•डल वा(सनी ǁ 77 ǁ
svātmānandalavībhūta brahmādyānanda santatiḥ ǁ
80 ǁ
भिNतमत ्-कtपल]तका, पशप
ु ाश Wवमोpचनी |
संcताशेष पाष•डा, सदाचार sव]तSका ǁ 78 ǁ parā, pratyakchitī rūpā, paśyantī, paradevatā |
madhyamā, vaikharīrūpā, bhaktamānasa haṃsikā ǁ
81 ǁ
ताप4याि8न स5तˆत समाyलादन चि5…का |
तYणी, तापसारा[या, तनम
ु [या, तमोऽपहा ǁ 79 ǁ kāmeśvara prāṇanāḍī, kṛtaGYā, kāmapūjitā |
śṛṅgāra rasasampūrṇā, jayā, jālandharasthitā ǁ 82
ǁ
pच]त, #तkपदल†याथाS, pचदे क रस‚Wपणी |
#वाkमान5दलवीभत
ू {yमाZयान5द स5त]तः ǁ 80 ǁ oḍyāṇa pīṭhanilayā, bindumaṇḍala vāsinī |
rahoyāga kramārādhyā, rahastarpaṇa tarpitā ǁ 83
परा, skयिNचती ‚पा, प|य5ती, परदे वता | ǁ

म[यमा, वैखरI‚पा, भNतमानस हं (सका ǁ 81 ǁ sadyaḥ prasādinī, viśvasākśhiṇī, sākśhivarjitā |


śhaḍaṅgadevatā yuktā, śhāḍguṇya paripūritā ǁ 84 ǁ
कामे|वर sाणनाडी, कृत}ा, कामपिू जता |
nityaklinnā, nirupamā, nirvāṇa sukhadāyinī |
श_
ृ गार रससmपण
ू ाS, जया, जाल5धरि#थता ǁ 82 ǁ nityā, śhoḍaśikārūpā, śrīkaṇṭhārdha śarīriṇī ǁ 85 ǁ

ओ—याण पीठ]नलया, Hब5दम


ु •डल वा(सनी | prabhāvatī, prabhārūpā, prasiddhā, parameśvarī |
रहोयाग „मारा[या, रह#तपSण तWपSता ǁ 83 ǁ mūlaprakṛti ravyaktā, vyaktā'vyakta svarūpiṇī ǁ 86
ǁ

सZयः sसा+दनी, Wव|वसा•Uणी, सा•UविजSता | vyāpinī, vividhākārā, vidyā'vidyā svarūpiṇī |


षड_गदे वता यN
ु ता, षा—ग•
ु य पFरपFू रता ǁ 84 ǁ mahākāmeśa -nayana- kumudāhlāda kaumudī ǁ 87
ǁ
]नkयिNल5ना, ]नYपमा, ]नवाSण सख
ु दा]यनी | bhaktahārda tamobheda bhānumad-bhānusantatiḥ
]नkया, षोड(शका‚पा, %ीक•ठाधS शरIFरणी ǁ 85 ǁ |
śivadūtī, śivārādhyā, śivamūrti, śśivaṅkarī ǁ 88 ǁ
sभावती, sभा‚पा, s(सZधा, परमे|वरI |
śivapriyā, śivaparā, śiśhṭeśhṭā, śiśhṭapūjitā |
मल
ू sकृ]त र-यNता, -यNताऽ-यNत #व‚Wपणी ǁ 86 ǁ aprameyā, svaprakāśā, manovāchāma gocharā ǁ
89 ǁ
-याWपनी, WवWवधाकारा, WवZयाऽWवZया #व‚Wपणी |
chichChakti, śchetanārūpā, jaḍaśakti, rjaḍātmikā
महाकामेश नयन कुमद
ु ाyलाद कौमद
ु I ǁ 87 ǁ |
gāyatrī, vyāhṛti, ssandhyā, dvijabṛnda niśhevitā ǁ
भNतहादS तमोभेद भानम
ु Z-भानस
ु 5त]तः | 90 ǁ
(शवदत
ू ी, (शवारा[या, (शवम]ू तS, ि|शव_करI ǁ 88 ǁ tattvāsanā, tattvamayī, pañchakośāntarasthitā |
nissīmamahimā, nityayauvanā, madaśālinī ǁ 91 ǁ
(शवWsया, (शवपरा, (श>टे >टा, (श>टपिू जता |
अsमेया, #वsकाशा, मनोवाचाम गोचरा ǁ 89 ǁ madaghūrṇita raktākśhī, madapāṭala gaṇḍabhūḥ |
chandana dravadigdhāṅgī, chāmpeya kusuma priyā
ǁ 92 ǁ
pच‰छिNत, |चेतना‚पा, जडशिNत, जSडािkमका |
गाय4ी, -याc]त, #स5[या, ZWवजब5ृ द ]नषेWवता ǁ 90 ǁ kuśalā, komalākārā, kurukullā, kuleśvarī |
kuḻakuṇḍālayā, kauḻa mārgatatpara sevitā ǁ 93 ǁ
तwवासना, तwवमयी, पvचकोशा5तरि#थता | kumāra gaṇanāthāmbā, tuśhṭiḥ, puśhṭi, rmati,
]न#सीमम+हमा, ]नkययौवना, मदशा(लनी ǁ 91 ǁ rdhṛtiḥ |
śāntiḥ, svastimatī, kānti, rnandinī, vighnanāśinī ǁ
मदघiू णSत रNताUी, मदपाटल ग•डभःू | 94 ǁ

च5दन …व+द8धा_गी, चाmपेय कुसम


ु Wsया ǁ 92 ǁ tejovatī, trinayanā, lolākśhī kāmarūpiṇī |
mālinī, haṃsinī, mātā, malayāchala vāsinī ǁ 95 ǁ
कुशला, कोमलाकारा, कुYकुtला, कुले|वरI |
sumukhī, naḻinī, subhrūḥ, śobhanā, suranāyikā |
कुलकु•डालया, कौल मागSतkपर सेWवता ǁ 93 ǁ
kālakaṇṭhī, kāntimatī, kśhobhiṇī, sūkśhmarūpiṇī ǁ
96 ǁ
कुमार गणनाथाmबा, तिु >टः, पिु >ट, मS]त, ध]Sृ तः |
शाि5तः, #वि#तमती, काि5त, नSि5दनी, Wव‘नना(शनी ǁ 94 vajreśvarī, vāmadevī, vayoavasthā vivarjitā |
siddheśvarī, siddhavidyā, siddhamātā, yaśasvinī ǁ
ǁ
97 ǁ

तेजोवती, H4नयना, लोलाUी काम‚Wपणी | viśuddhi chakranilayā,''raktavarṇā, trilochanā |


मा(लनी, हं (सनी, माता, मलयाचल वा(सनी ǁ 95 ǁ khaṭvāṅgādi praharaṇā, vadanaika samanvitā ǁ 98
ǁ
सम
ु ख
ु ी, न(लनी, सl
ु ःू , शोभना, सरु ना]यका | pāyasānnapriyā, tvak^sthā, paśuloka bhayaṅkarī |
कालक•ठ˜, काि5तमती, Uो(भणी, स†
ू म‚Wपणी ǁ 96 ǁ amṛtādi mahāśakti saṃvṛtā, ḍākinīśvarī ǁ 99 ǁ

व™े|वरI, वामदे वी, वयोऽव#था WवविजSता | anāhatābja nilayā, śyāmābhā, vadanadvayā |


(सZधे|वरI, (सZधWवZया, (सZधमाता, यशि#वनी ǁ 97 ǁ daṃśhṭrojjvalā, akṣa-mālādi-dharā, rudhira
saṃsthitā ǁ 100 ǁ
WवशZ
ु pध च„]नलया,ऽऽरNतवणाS, H4लोचना | kāḻarātryādi śaktyaugha, snigdhaudanapriyā |
खEवा_गा+द sहरणा, वदनैक समि5वता ǁ 98 ǁ mahāvīrendra varadā, rākiṇyambā svarūpiṇī ǁ 101
ǁ
पायसा5नWsया, kवक् ^#था, पशल
ु ोक भय_करI |
maṇipūrābja nilayā, vadanatraya saṃyutā |
अमत
ृ ा+द महाशिNत संवत
ृ ा, डा‹कनी|वरI ǁ 99 ǁ vajrādhikāyudhopetā, ḍāmaryādibhi rāvṛtā ǁ 102 ǁ

अनाहता”ज ]नलया, |यामाभा, वदनZवया | raktavarṇā, māṃsaniśhṭhā, guḍānna prītamānasā |


samasta bhaktasukhadā, lākinyambā svarūpiṇī ǁ
दं >šोuuवला,ऽUमाला+दधरा, Ypधर संि#थता ǁ 100 ǁ
103 ǁ

कालरा›या+द शNkयौघवत
ृ ा, ि#न8धौदनWsया | svādhiśhṭhānāmbu jagatā, chaturvaktra manoharā
महावीरे 5… वरदा, रा‹क•यmबा #व‚Wपणी ǁ 101 ǁ |
śūlādyāyudha sampannā, pītavarṇā,'tigarvitā ǁ 104
ǁ
मiणपरू ा”ज ]नलया, वदन4य संयत
ु ा|
व™ाpधकायध
ु ोपेता, डामयाS+द(भ रावत
ृ ा ǁ 102 ǁ medoniśhṭhā, madhuprītā, bandhinyādi samanvitā
|
dadhyannāsakta hṛdayā, kākinī rūpadhāriṇī ǁ 105 ǁ
रNतवणाS, मांस]न>ठा, गुडा5न sीतमानसा |
सम#त भNतसख
ु दा, ला‹क5यmबा #व‚Wपणी ǁ 103 ǁ mūlā dhārāmbujārūḍhā,
pañchavaktrā,'sthisaṃsthitā |
#वाpध>ठानाmबु जगता, चतव aṅkuśādi praharaṇā, varadādi niśhevitā ǁ 106 ǁ
ु N
S 4 मनोहरा |
शल
ू ाZयायध
ु सmप5ना, पीतवणाS,ऽ]तगWवSता ǁ 104 ǁ mudgaudanāsakta chittā, sākinyambāsvarūpiṇī |
āGYā chakrābjanilayā, śuklavarṇā, śhaḍānanā ǁ
मेदो]न>ठा, मधs
ु ीता, बि5ध5या+द समि5वता | 107 ǁ
द[य5नासNत cदया, का‹कनी ‚पधाFरणी ǁ 105 ǁ
majjāsaṃsthā, haṃsavatī mukhyaśakti samanvitā
|
मल
ू ा धाराmबज
ु ा‚ढा, पvचवN4ा,ऽि#थसंि#थता | haridrānnaika rasikā, hākinī rūpadhāriṇī ǁ 108 ǁ
अ_कुशा+द sहरणा, वरदा+द ]नषेWवता ǁ 106 ǁ
sahasradaḻa padmasthā, sarvavarṇopa śobhitā |
sarvāyudhadharā, śukla saṃsthitā, sarvatomukhī ǁ
मZ
ु गौदनासNत pचjा, सा‹क5यmबा#व‚Wपणी | 109 ǁ
आ}ा च„ा”ज]नलया, शN
ु लवणाS, षडानना ǁ 107 ǁ
sarvaudana prītachittā, yākinyambā svarūpiṇī |
svāhā, svadhā,'mati, rmedhā, śrutiḥ, smṛti,
मuजासं#था, हं सवती मœ
ु यशिNत समि5वता | ranuttamā ǁ 110 ǁ
हFर…ा5नैक र(सका, हा‹कनी ‚पधाFरणी ǁ 108 ǁ puṇyakīrtiḥ, puṇyalabhyā, puṇyaśravaṇa kīrtanā |
pulomajārchitā, bandhamochanī, bandhurālakā ǁ
सह0दल पZम#था, सवSवणzप शो(भता | 111 ǁ
सवाSयध
ु धरा, शN
ु ल संि#थता, सवSतोमख
ु ी ǁ 109 ǁ vimarśarūpiṇī, vidyā, viyadādi jagatprasūḥ |
sarvavyādhi praśamanī, sarvamṛtyu nivāriṇī ǁ 112 ǁ
सव•दन sीतpचjा, या‹क5यmबा #व‚Wपणी |
#वाहा, #वधा,ऽम]त, म\धा, %ु]तः, #म]ृ त, रनjु मा ǁ 110 ǁ agragaṇyā,'chintyarūpā, kalikalmaśha nāśinī |
kātyāyanī, kālahantrī, kamalākśha niśhevitā ǁ 113
ǁ
प•
ु यकQ]तS
ः , प•
ु यल`या, प•
ु य%वण कQतSना |
पल ु ोमजाpचSता, ब5धमोचनी, ब5धरु ालका ǁ 111 ǁ tāmbūla pūrita mukhī, dāḍimī kusumaprabhā |
mṛgākśhī, mohinī, mukhyā, mṛḍānī, mitrarūpiṇī ǁ
114 ǁ
WवमशS‚Wपणी, WवZया, Wवयदा+द जगksसःू |
सवS-याpध sशमनी, सवSमkृ यु ]नवाFरणी ǁ 112 ǁ nityatṛptā, bhaktanidhi, rniyantrī, nikhileśvarī |
maitryādi vāsanālabhyā, mahāpraḻaya sākśhiṇī ǁ
अhग•या,ऽpच5kय‚पा, क(लकtमष ना(शनी | 115 ǁ

काkयायनी, कालह54ी, कमलाU ]नषेWवता ǁ 113 ǁ parāśaktiḥ, parāniśhṭhā, praGYāna ghanarūpiṇī |


mādhvīpānālasā, mattā, mātṛkā varṇa rūpiṇī ǁ 116
ताmबल
ू पFू रत मख
ु ी, दा’डमी कुसम
ु sभा | ǁ
मग
ृ ाUी, मो+हनी, मœ
ु या, मड
ृ ानी, (म4‚Wपणी ǁ 114 ǁ mahākailāsa nilayā, mṛṇāla mṛdudorlatā |
mahanīyā, dayāmūrtī, rmahāsāmrājyaśālinī ǁ 117 ǁ
]नkयतˆृ ता, भNत]नpध, ]नSय54ी, ]नiखले|वरI |
मै›या+द वासनाल`या, महाsलय सा•Uणी ǁ 115 ǁ ātmavidyā, mahāvidyā, śrīvidyā, kāmasevitā |
śrīśhoḍaśākśharī vidyā, trikūṭā, kāmakoṭikā ǁ 118 ǁ

पराशिNतः, परा]न>ठा, s}ान घन‚Wपणी | kaṭākśhakiṅkarī bhūta kamalā koṭisevitā |


मा[वीपानालसा, मjा, मातक
ृ ा वणS ‚Wपणी ǁ 116 ǁ śiraḥsthitā, chandranibhā, bhālasth-endra
dhanuḥprabhā ǁ 119 ǁ
महाकैलास ]नलया, मण
ृ ाल मद
ृ द
ु ोलSता | hṛdayasthā, raviprakhyā, trikoṇāntara dīpikā |
महनीया, दयाम]ू तS, मSहासाqाuयशा(लनी ǁ 117 ǁ dākśhāyaṇī, daityahantrī, dakśhayaGYa vināśinī ǁ
120 ǁ
आkमWवZया, महाWवZया, %ीWवZया, कामसेWवता |
darāndoḻita dīrghākśhī, darahāsojjvalanmukhī |
%ीषोडशाUरI WवZया, H4कूटा, कामको+टका ǁ 118 ǁ gurumūrti, rguṇanidhi, rgomātā, guhajanmabhūḥ ǁ
121 ǁ
कटाU‹क_करI भत
ू कमला को+टसेWवता |
deveśī, daṇḍanītisthā, daharākāśa rūpiṇī |
(शरःि#थता, च5…]नभा, भाल#थे5… धनःु sभा ǁ 119 ǁ pratipanmukhya rākānta tithimaṇḍala pūjitā ǁ 122
ǁ
cदय#था, रWवsœया, H4कोणा5तर दIWपका |
kaḻātmikā, kaḻānāthā, kāvyālāpa vinodinī |
दाUायणी, दै kयह54ी, दUय} Wवना(शनी ǁ 120 ǁ
sachāmara ramāvāṇī savyadakśhiṇa sevitā ǁ 123 ǁ

दरा5दो(लत दIघाSUी, दरहासोuuवल5मख


ु ी| ādiśakti, rameyā,''tmā, paramā, pāvanākṛtiḥ |
गुYम]ू तS, गण
ुS ]नpध, गzमाता, गुहज5मभःू ǁ 121 ǁ anekakoṭi brahmāṇḍa jananī, divyavigrahā ǁ 124 ǁ

klīṅkārī, kevalā, guhyā, kaivalya padadāyinī |


दे वेशी, द•डनी]त#था, दहराकाश ‚Wपणी | tripurā, trijagadvandyā, trimūrti, stridaśeśvarī ǁ
s]तप5मœ
ु य राका5त ]तpथम•डल पिू जता ǁ 122 ǁ 125 ǁ

tryakśharī, divyagandhāḍhyā, sindūra tilakāñchitā


कलािkमका, कलानाथा, का-यालाप Wवनो+दनी |
|
सचामर रमावाणी स-यद•Uण सेWवता ǁ 123 ǁ umā, śailendratanayā, gaurī, gandharva sevitā ǁ
126 ǁ
आ+दशिNत, रमेया,ऽऽkमा, परमा, पावनाकृ]तः |
viśvagarbhā, svarṇagarbhā,'varadā vāgadhīśvarī |
अनेकको+ट {yमा•ड जननी, +द-यWवhहा ǁ 124 ǁ dhyānagamyā,'parichChedyā, GYānadā,
GYānavigrahā ǁ 127 ǁ
NलI_कारI, केवला, गुyया, कैवtय पददा]यनी |
sarvavedānta saṃvedyā, satyānanda svarūpiṇī |
H4परु ा, H4जगZव5Zया, H4म]ू तS, ि#4दशे|वरI ǁ 125 ǁ
lopāmudrārchitā, līlāklupta brahmāṇḍamaṇḍalā ǁ
128 ǁ
›यUरI, +द-यग5धाƒया, (स5दरू ]तलकािvचता |
उमा, शैले5…तनया, गौरI, ग5धवS सेWवता ǁ 126 ǁ adṛśyā, dṛśyarahitā, viGYātrī, vedyavarjitā |
yoginī, yogadā, yogyā, yogānandā, yugandharā ǁ
129 ǁ
Wव|वगभाS, #वणSगभाS,ऽवरदा वागधी|वरI |
[यानगmया,ऽपFर‰छे Zया, }ानदा, }ानWवhहा ǁ 127 ǁ ichChāśakti GYānaśakti kriyāśakti svarūpiṇī |
sarvādhārā, supratiśhṭhā, sadasad-rūpadhāriṇī ǁ
130 ǁ
सवSवेदा5त संवेZया, सkयान5द #व‚Wपणी |
लोपाम…
ु ाpचSता, लIलाNलˆु त {yमा•डम•डला ǁ 128 ǁ aśhṭamūrti, rajājaitrī, lokayātrā vidhāyinī |
ekākinī, bhūmarūpā, nirdvaitā, dvaitavarjitā ǁ 131
अŠ|या, Š|यर+हता, Wव}ा4ी, वेZयविजSता | ǁ
योpगनी, योगदा, यो8या, योगान5दा, यग
ु 5धरा ǁ 129 ǁ annadā, vasudā, vṛddhā, brahmātmaikya svarūpiṇī
|
bṛhatī, brāhmaṇī, brāhmī, brahmānandā, balipriyā
इ‰छाशिNत }ानशिNत ‹„याशिNत #व‚Wपणी | ǁ 132 ǁ
सवाSधारा, सs
ु ]त>ठा, सदसZ-‚पधाFरणी ǁ 130 ǁ
bhāśhārūpā, bṛhatsenā, bhāvābhāva vivarjitā |
sukhārādhyā, śubhakarī, śobhanā sulabhāgatiḥ ǁ
अ>टम]ू तS, रजाजै4ी, लोकया4ा Wवधा]यनी |
133 ǁ
एका‹कनी, भम
ू ‚पा, ]नZSवत
ै ा, ZवैतविजSता ǁ 131 ǁ
rājarājeśvarī, rājyadāyinī, rājyavallabhā |
अ5नदा, वसद
ु ा, वZ
ृ धा, {yमाkमैNय #व‚Wपणी | rājat-kṛpā, rājapīṭha niveśita nijāśritā ǁ 134 ǁ

बह
ृ ती, {ाyमणी, {ाyमी, {yमान5दा, ब(लWsया ǁ 132 ǁ rājyalakśhmīḥ, kośanāthā, chaturaṅga baleśvarī |
sāmrājyadāyinī, satyasandhā, sāgaramekhalā ǁ
भाषा‚पा, बह
ृ kसेना, भावाभाव WवविजSता | 135 ǁ
सख
ु ारा[या, शभ
ु करI, शोभना सल
ु भाग]तः ǁ 133 ǁ dīkśhitā, daityaśamanī, sarvaloka vaśaṅkarī |
sarvārthadātrī, sāvitrī, sachchidānanda rūpiṇī ǁ
राजराजे|वरI, राuयदा]यनी, राuयवtलभा | 136 ǁ
राजत ्-कृपा, राजपीठ ]नवे(शत ]नजाp%ता ǁ 134 ǁ
deśakālā'parichChinnā, sarvagā, sarvamohinī |
sarasvatī, śāstramayī, guhāmbā, guhyarūpiṇī ǁ 137
राuयल†मीः, कोशनाथा, चतरु _ग बले|वरI | ǁ
साqाuयदा]यनी, सkयस5धा, सागरमेखला ǁ 135 ǁ
sarvopādhi vinirmuktā, sadāśiva pativratā |
sampradāyeśvarī, sādhvī, gurumaṇḍala rūpiṇī ǁ
दI•Uता, दै kयशमनी, सवSलोक वश_करI | 138 ǁ
सवाSथद
S ा4ी, साWव4ी, सि‰चदान5द ‚Wपणी ǁ 136 ǁ
kulottīrṇā, bhagārādhyā, māyā, madhumatī, mahī
दे शकालाऽपFरि‰छ5ना, सवSगा, सवSमो+हनी | |
gaṇāmbā, guhyakārādhyā, komalāṅgī, gurupriyā ǁ
सर#वती, शा#4मयी, गुहाmबा, गुyय‚Wपणी ǁ 137 ǁ 139 ǁ

सवzपाpध Wव]नमN
ुS ता, सदा(शव प]त•ता | svatantrā, sarvatantreśī, dakśhiṇāmūrti rūpiṇī |
sanakādi samārādhyā, śivaGYāna pradāyinī ǁ 140 ǁ
सmsदाये|वरI, सा[वी, गुYम•डल ‚Wपणी ǁ 138 ǁ
chitkaḻā,'nandakalikā, premarūpā, priyaṅkarī |
कुलोjीणाS, भगारा[या, माया, मधम
ु ती, महI | nāmapārāyaṇa prītā, nandividyā, naṭeśvarī ǁ 141 ǁ
गणाmबा, गुyयकारा[या, कोमला_गी, गुYWsया ǁ 139 ǁ
mithyā jagadadhiśhṭhānā muktidā, muktirūpiṇī |
lāsyapriyā, layakarī, lajjā, rambhādi vanditā ǁ 142
#वत54ा, सवSत54ेशी, द•Uणाम]ू तS ‚Wपणी | ǁ
सनका+द समारा[या, (शव}ान sदा]यनी ǁ 140 ǁ bhavadāva sudhāvṛśhṭiḥ, pāpāraṇya davānalā |
daurbhāgyatūla vātūlā, jarādhvānta raviprabhā ǁ
pचkकला,ऽन5दक(लका, sेम‚पा, Wsय_करI | 143 ǁ
नामपारायण sीता, नि5दWवZया, नटे |वरI ǁ 141 ǁ bhāgyābdhichandrikā, bhaktachittakeki
ghanāghanā |
(मŸया जगदpध>ठाना मिु Nतदा, मिु Nत‚Wपणी | rogaparvata dambhoḻi, rmṛtyudāru kuṭhārikā ǁ 144
ला#यWsया, लयकरI, लuजा, रmभा+द वि5दता ǁ 142 ǁ ǁ

maheśvarī, mahākāḻī, mahāgrāsā, mahā'śanā |


भवदाव सध
ु ाविृ >टः, पापार•य दवानला | aparṇā, chaṇḍikā, chaṇḍamuṇḍā'sura niśhūdinī ǁ
दौभाS8यतल
ू वातल
ू ा, जरा[वा5त रWवsभा ǁ 143 ǁ 145 ǁ

kśharākśharātmikā, sarvalokeśī, viśvadhāriṇī |


भा8याि”धचि5…का, भNतpचjके‹क घनाघना | trivargadātrī, subhagā, tryambakā, triguṇātmikā ǁ
रोगपवSत दmभो(ल, मkSृ यद
ु ाY कुठाFरका ǁ 144 ǁ 146 ǁ

svargāpavargadā, śuddhā, japāpuśhpa nibhākṛtiḥ |


महे |वरI, महाकालI, महाhासा, महाऽशना |
ojovatī, dyutidharā, yaGYarūpā, priyavratā ǁ 147 ǁ
अपणाS, चि•डका, च•डम•
ु डाऽसरु ]नष+ू दनी ǁ 145 ǁ
durārādhyā, durādharṣā, pāṭalī kusumapriyā |
UराUरािkमका, सवSलोकेशी, Wव|वधाFरणी | mahatī, merunilayā, mandāra kusumapriyā ǁ 148 ǁ
H4वगSदा4ी, सभ
ु गा, ›यmबका, H4गण
ु ािkमका ǁ 146 ǁ vīrārādhyā, virāḍrūpā, virajā, viśvatomukhī |
pratyagrūpā, parākāśā, prāṇadā, prāṇarūpiṇī ǁ 149
#वगाSपवगSदा, शZ
ु धा, जपाप>ु प ]नभाकृ]तः | ǁ
ओजोवती, Zय]ु तधरा, य}‚पा, Wsय•ता ǁ 147 ǁ
mārtāṇḍa bhairavārādhyā, mantriṇī
nyastarājyadhūḥ |
दरु ारा[या, दरु ाधषाS, पाटलI कुसम
ु Wsया | tripureśī, jayatsenā, nistraiguṇyā, parāparā ǁ 150
महती, मेY]नलया, म5दार कुसम
ु Wsया ǁ 148 ǁ ǁ

satyaGYānā'nandarūpā, sāmarasya parāyaṇā |


वीरारा[या, Wवरा पा, Wवरजा, Wव|वतोमख
ु ी| kapardinī, kalāmālā, kāmadhuk,kāmarūpiṇī ǁ 151 ǁ
skयhप
ू ा, पराकाशा, sाणदा, sाण‚Wपणी ǁ 149 ǁ
kaḻānidhiḥ, kāvyakaḻā, rasaGYā, rasaśevadhiḥ |
माताS•ड भैरवारा[या, मि54णी 5य#तराuयधःू | puśhṭā, purātanā, pūjyā, puśhkarā,
puśhkarekśhaṇā ǁ 152 ǁ
H4परु े शी, जयkसेना, ]न#4ैग•
ु या, परापरा ǁ 150 ǁ
parañjyotiḥ, parandhāma, paramāṇuḥ, parātparā
सkय}ानाऽन5द‚पा, सामर#य परायणा | |
pāśahastā, pāśahantrī, paramantra vibhedinī ǁ 153
कप+दS नी, कलामाला, कामधक
ु ् ,काम‚Wपणी ǁ 151 ǁ ǁ

कला]नpधः, का-यकला, रस}ा, रसशेवpधः | mūrtā,'mūrtā,'nityatṛptā, muni mānasa haṃsikā |


satyavratā, satyarūpā, sarvāntaryāminī, satī ǁ 154
प>ु टा, परु ातना, पu
ू या, प>ु करा, प>ु करे Uणा ǁ 152 ǁ ǁ

परvuयो]तः, पर5धाम, परमाणःु , पराkपरा | brahmāṇī, brahmajananī, bahurūpā, budhārchitā |


पाशह#ता, पाशह54ी, परम54 Wवभे+दनी ǁ 153 ǁ prasavitrī, prachaṇḍā'GYā, pratiśhṭhā, prakaṭākṛtiḥ
ǁ 155 ǁ

मत
ू ाS,ऽमत
ू ाS,ऽ]नkयतˆृ ता, म]ु न मानस हं (सका | prāṇeśvarī, prāṇadātrī, pañchāśat-pīṭharūpiṇī |
सkय•ता, सkय‚पा, सवाS5तयाS(मनी, सती ǁ 154 ǁ viśṛṅkhalā, viviktasthā, vīramātā, viyatprasūḥ ǁ
156 ǁ
{yमाणी, {yमजननी, बहु‚पा, बध
ु ाpचSता | mukundā, mukti nilayā, mūlavigraha rūpiṇī |
sसWव4ी, sच•डाऽ}ा, s]त>ठा, sकटाकृ]तः ǁ 155 ǁ bhāvaGYā, bhavarogaghnī bhavachakra pravartinī
ǁ 157 ǁ
sाणे|वरI, sाणदा4ी, पvचाशत ्-पीठ‚Wपणी |
Chandassārā, śāstrasārā, mantrasārā, talodarī |
Wवश_
ृ खला, WवWवNत#था, वीरमाता, Wवयksसःू ǁ 156 ǁ udārakīrti, ruddāmavaibhavā, varṇarūpiṇī ǁ 158 ǁ

मक
ु ु 5दा, मिु Nत ]नलया, मल
ू Wवhह ‚Wपणी | janmamṛtyu jarātapta jana viśrānti dāyinī |
sarvopaniśha dudghuśhṭā, śāntyatīta kaḻātmikā ǁ
भाव}ा, भवरोग‘नी भवच„ sव]तSनी ǁ 157 ǁ 159 ǁ

छ5द#सारा, शा#4सारा, म54सारा, तलोदरI | gambhīrā, gaganāntasthā, garvitā, gānalolupā |


kalpanārahitā, kāśhṭhā, kāntā, kāntārdha vigrahā
उदारकQ]तS, YZदामवैभवा, वणS‚Wपणी ǁ 158 ǁ
ǁ 160 ǁ

ज5ममkृ यु जरातˆत जन Wव%ाि5त दा]यनी | kāryakāraṇa nirmuktā, kāmakeḻi taraṅgitā |


सवzप]नष दZ
ु घ>ु टा, शा5kयतीत कलािkमका ǁ 159 ǁ kanat-kanakatāṭaṅkā, līlāvigraha dhāriṇī ǁ 161 ǁ

ajākśhaya vinirmuktā, mugdhā kśhipraprasādinī |


गmभीरा, गगना5त#था, गWवSता, गानलोलप
ु ा| antarmukha samārādhyā, bahirmukha sudurlabhā
कtपनार+हता, का>ठा, का5ता, का5ताधS Wवhहा ǁ 160 ǁ ǁ 162 ǁ

trayī, trivarga nilayā, tristhā, tripuramālinī |


कायSकारण ]नमN
ुS ता, कामके(ल तर_pगता | nirāmayā, nirālambā, svātmārāmā, sudhāsṛtiḥ ǁ
कनत ्-कनकताट_का, लIलाWवhह धाFरणी ǁ 161 ǁ 163 ǁ

saṃsārapaṅka nirmagna samuddharaṇa paṇḍitā |


अजाUय Wव]नमN
ुS ता, म8ु धा •Ussसा+दनी | yaGYapriyā, yaGYakartrī, yajamāna svarūpiṇī ǁ
अ5तमख
ुS समारा[या, ब+हमख
ुS सद
ु ल
ु भ
S ा ǁ 162 ǁ 164 ǁ

dharmādhārā, dhanādhyakśhā, dhanadhānya


4यी, H4वगS ]नलया, H4#था, H4परु मा(लनी |
vivardhinī |
]नरामया, ]नरालmबा, #वाkमारामा, सध
ु ास]ृ तः ǁ 163 ǁ viprapriyā, viprarūpā, viśvabhramaṇa kāriṇī ǁ 165
ǁ
संसारप_क ]नमS8न समZ
ु धरण पि•डता |
viśvagrāsā, vidrumābhā, vaiśhṇavī, viśhṇurūpiṇī |
य}Wsया, य}क4“, यजमान #व‚Wपणी ǁ 164 ǁ ayoni, ryoninilayā, kūṭasthā, kularūpiṇī ǁ 166 ǁ

धमाSधारा, धना[यUा, धनधा5य WववpधSनी | vīragośhṭhīpriyā, vīrā, naiśhkarmyā, nādarūpiṇī |


viGYāna kalanā, kalyā vidagdhā, baindavāsanā ǁ
WवsWsया, Wवs‚पा, Wव|वlमण काFरणी ǁ 165 ǁ
167 ǁ

Wव|वhासा, Wव…म
ु ाभा, वै>णवी, Wव>ण‚
ु Wपणी | tattvādhikā, tattvamayī, tattvamartha svarūpiṇī |
अयो]न, यz]न]नलया, कूट#था, कुल‚Wपणी ǁ 166 ǁ sāmagānapriyā, saumyā, sadāśiva kuṭumbinī ǁ 168
ǁ

वीरगो>ठ˜Wsया, वीरा, नै>कmयाS, नाद‚Wपणी | savyāpasavya mārgasthā, sarvāpadvi nivāriṇī |


Wव}ान कलना, कtया Wवद8धा, बै5दवासना ǁ 167 ǁ svasthā, svabhāvamadhurā, dhīrā, dhīra
samarchitā ǁ 169 ǁ
तwवाpधका, तwवमयी, तwवमथS #व‚Wपणी | chaitanyārghya samārādhyā, chaitanya
सामगानWsया, सौmया, सदा(शव कुटुिmबनी ǁ 168 ǁ kusumapriyā |
sadoditā, sadātuśhṭā, taruṇāditya pāṭalā ǁ 170 ǁ
स-यापस-य मागS#था, सवाSपZWव ]नवाFरणी |
dakśhiṇā, dakśhiṇārādhyā, darasmera
#व#था, #वभावमधरु ा, धीरा, धीर समpचSता ǁ 169 ǁ mukhāmbujā |
kauḻinī kevalā, anarghya kaivalya padadāyinī ǁ 171
चैत5या‘यS समारा[या, चैत5य कुसम
ु Wsया | ǁ
सदो+दता, सदात>ु टा, तYणा+दkय पाटला ǁ 170 ǁ stotrapriyā, stutimatī, śrutisaṃstuta vaibhavā |
manasvinī, mānavatī, maheśī, maṅgaḻākṛtiḥ ǁ 172 ǁ
द•Uणा, द•Uणारा[या, दर#मेर मख
ु ाmबज
ु ा|
viśvamātā, jagaddhātrī, viśālākśhī, virāgiṇī|
कौ(लनी केवला,ऽन‘यS कैवtय पददा]यनी ǁ 171 ǁ
pragalbhā, paramodārā, parāmodā, manomayī ǁ
173 ǁ
#तो4Wsया, #त]ु तमती, %]ु तसं#तत
ु वैभवा |
vyomakeśī, vimānasthā, vajriṇī, vāmakeśvarī |
मनि#वनी, मानवती, महे शी, म_गलाकृ]तः ǁ 172 ǁ pañchayaGYapriyā, pañchapreta mañchādhiśāyinī
ǁ 174 ǁ
Wव|वमाता, जगZधा4ी, WवशालाUी, Wवराpगणी|
pañchamī, pañchabhūteśī, pañcha
sगtभा, परमोदारा, परामोदा, मनोमयी ǁ 173 ǁ
saṅkhyopachāriṇī |
śāśvatī, śāśvataiśvaryā, śarmadā, śambhumohinī ǁ
-योमकेशी, Wवमान#था, वि™णी, वामके|वरI | 175 ǁ
पvचय}Wsया, पvचsेत मvचाpधशा]यनी ǁ 174 ǁ
dharā, dharasutā, dhanyā, dharmiṇī,
dharmavardhinī |
पvचमी, पvचभत
ू श
े ी, पvच स_œयोपचाFरणी | lokātītā, guṇātītā, sarvātītā, śamātmikā ǁ 176 ǁ
शा|वती, शा|वतै|वयाS, शमSदा, शmभम
ु ो+हनी ǁ 175 ǁ
bandhūka kusuma prakhyā, bālā, līlāvinodinī |
sumaṅgaḻī, sukhakarī, suveṣāḍhyā, suvāsinī ǁ 177 ǁ
धरा, धरसत
ु ा, ध5या, ध(मSणी, धमSवpधSनी |
लोकातीता, गुणातीता, सवाSतीता, शमािkमका ǁ 176 ǁ suvāsinyarchanaprītā, śobhanā, śuddha mānasā |
bindu tarpaṇa santuśhṭā, pūrvajā, tripurāmbikā ǁ
ब5धक 178 ǁ
ू कुसम
ु sœया, बाला, लIलाWवनो+दनी |
सम
ु _गलI, सख
ु करI, सव
ु ेषाƒया, सव
ु ा(सनी ǁ 177 ǁ daśamudrā samārādhyā, tripurā śrīvaśaṅkarī |
GYānamudrā, GYānagamyā, GYānaGYeya svarūpiṇī
सव
ु ा(स5यचSनsीता, शोभना, शZ
ु ध मानसा | ǁ 179 ǁ
Hब5द ु तपSण स5त>ु टा, पव
ू ज
S ा, H4परु ािmबका ǁ 178 ǁ yonimudrā, trikhaṇḍeśī, triguṇāmbā, trikoṇagā |
anaghādbhuta chāritrā, vāñChitārtha pradāyinī ǁ
दशम…
ु ा समारा[या, H4परु ा %ीवश_करI | 180 ǁ
}ानम…
ु ा, }ानगmया, }ान}ेय #व‚Wपणी ǁ 179 ǁ abhyāsāti śayaGYātā, śhaḍadhvātīta rūpiṇī |
avyāja karuṇāmūrti, raGYānadhvānta dīpikā ǁ 181
यो]नम…
ु ा, H4ख•डेशी, H4गुणाmबा, H4कोणगा | ǁ
अनघाZभत
ु चाFर4ा, वािvछताथS sदा]यनी ǁ 180 ǁ
ābālagopa viditā, sarvānullaṅghya śāsanā |
śrī chakrarājanilayā, śrīmattripura sundarī ǁ 182 ǁ
अ`यासा]त शय}ाता, षड[वातीत ‚Wपणी |
अ-याज कYणाम]ू तS, र}ान[वा5त दIWपका ǁ 181 ǁ śrī śivā, śivaśaktyaikya rūpiṇī, lalitāmbikā |
evaṃ śrīlalitādevyā nāmnāṃ sāhasrakaṃ jaguḥ ǁ
183 ǁ
आबालगोप Wव+दता, सवाSनt
ु ल_‘य शासना |
%ी च„राज]नलया, %ीमिk4परु स5
ु दरI ǁ 182 ǁ ǁ iti śrī brahmāṇḍapurāṇe, uttarakhaṇḍe, śrī
hayagrīvāgastya saṃvāde, śrīlalitārahasyanāma śrī
%ी (शवा, (शवशNkयैNय ‚Wपणी, ल(लतािmबका | lalitā rahasyanāma sāhasrastotra kathanaṃ nāma
dvitīyoadhyāyaḥ ǁ
एवं %ील(लतादे -या नाmनां साह0कं जगुः ǁ 183 ǁ
sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya
ǁ इ]त %ी {yमा•डपरु ाणे, उjरख•डे, %ी हयhीवाग#kय mauḻisphura-
संवादे , %ील(लतारह#यनाम %ी ल(लता रह#यनाम ttārānāyaka śekharāṃ smitamukhī māpīna
vakśhoruhām |
साह0#तो4 कथनं नाम ZWवतीयोऽ[यायः ǁ pāṇibhyā malipūrṇa ratna chaśhakaṃ raktotpalaṃ
bibhratīṃ
(स5धरू ाYण Wवhहां H4णयनां माiणNय मौ(ल#फुर- saumyāṃ ratnaghaṭastha rakta charaṇāṃ
dhyāyetparāmambikām ǁ
jारानायक शेखरां ि#मतमख
ु ी मापीन वUोYहाम ् |
पाiण`या म(लपण
ू S रkन चषकं रNतोkपलं Hबlतीं
सौmयां रkनघट#थ रNत चरणां [यायेkपरामिmबकाम ् ǁ

You might also like