Download as pdf or txt
Download as pdf or txt
You are on page 1of 105

October 17-31, 2020

DASARA
BRAHMOTSAVAM
Mantras, Stotras, Namavalis

Devipuram Dasara Brahmotsavam October 17-31, 2020

Table of Contents

Disclaimer .....................................................................................................................................3

Recommendations.......................................................................................................................4

Durgā Mantras..............................................................................................................................6

Saptaślokī Durgā..........................................................................................................................7

Siddha Kuñjikā Stotra ..................................................................................................................9

Durgā Sūktam ............................................................................................................................11

Caṇḍī Kavacam ..........................................................................................................................12

Śrī Devyatharvaśīrṣam ..............................................................................................................17

Durgādvātriṁśatnāmamālā (32 Names Of Durgā) ..............................................................20

Śrī Dakārādi Durgā Aṣṭottara Śatanāmāvali (108 Names Of Durgā)..................................23

Dakārādi Śrī Durgā Sahasranāma Stotram (1,000 Names Of Durgā) ................................28

Śrī Kālī Aṣṭottara Nāmāvalī (108 Names Of Kālī) ..................................................................45

Śrī Lakṣmī Aṣṭottara Nāmāvalī (108 Names Of Lakṣmī) .......................................................49

Śrī Sarasvatī Aṣṭottara Nāmāvalī (108 Names Of Sarasvatī) ................................................53

Śrī Lalitā Triśati Nāmāvalī (300 Names of Lalitā) ..................................................................57


Śrī Lalitā Sahasra Nāmāvalī (1,000 Names of Lalitā) ...........................................................67

Devī Mahātmyam Durgā Saptaśati (4th Chapter) ..............................................................101

Page 2 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Disclaimer

This publication and the content provided herein is the
work of our volunteers and shared for educational
purposes.

The material has been organised to address the needs of


seekers who may be beginners (aspirants who are not
initiated into the Mūlamantra) as well as serious Sadhakas.
There may be certain practices outlined which require
diksha and have been labelled as such in this document.
Beginners are advised to follow this categorisation strictly
and not chant mantras without initiation from a Guru.

We have placed a lot of time and effort in compiling this


document for the use of devotees. Sources have been
acknowledged as and where applicable. We have tried to
ensure that this text is accurate and helpful for our readers.
However, there may be some typographical errors in the
original or compiled content. We neither claim any
guarantees nor assume any liability for inaccuracies in the
content or for any kinds of real or imagined losses or
damages due to the information provided.

Page 3 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Recommendations

BHAKTAS

Worship: Kumkum pūjā with 5 upacāras along with Khaḍgamālā (Youtube link) or
Lalitā Sahasrānama

Chanting:
1. oṁ duṃ durgayai namaḥ
2. Durgā Gāyatrī
3. Durgā Sūktam (link to Guruji chanting)
4. Śrī Devyatharvaśīrṣam

Meditation on Her attributes:


• Durga: 32, 108 and 1,000 names
• 108 names of Kālī, Lakṣmī, Saraswatī
• 300, 1,000 names of Lalitā

Be Protected:
• Caṇḍi Kavacam

Caṇḍi Saptaśatī:
• Listen to Caṇḍi Saptaśatī
• If pressed for time, read or listen to the 4th Chapter (page 101)

SADHAKAS

Worship:
• Kumkum pūjā with 5 or 16 upacāras along with Khaḍgamālā (Youtube link) or
Lalitā Sahasrānama
• Navāvaraṇa pūjā
• Homa with Navākṣari or Durgā Saptaśatī

Chanting:
• Caṇḍi Navakṣari, Pañcadaśi
• Any of the stotras noted in this manual, plus
• Durgā Saptaśatī (Sanskrit, English, Telugu)

Page 4 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Recommendations on how to read Durgā Saptaśatī during Navarātri. One can either read it
daily or one can split it the following ways during the 9 days:

1st day: Chapter 1 6th day: Chapter 9 & 10


2nd day: Chapter 2, 3 & 4 7th day: Chapter 11
3rd day: Chapter 5 & 6 8th day: Chapter 12
4th day: Chapter 7 9th day: Chapter 13
5th day: Chapter 8

Page 5 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Durgā Mantras

Mantra for the Uninitiated Devotees
ॐ दुं दुगार्यै नमः
oṁ duṃ durgayai namaḥ

Durgā Gāyatrī
ॐ कात्यायनाय िवद्महे |
कन्याकुमािर धीमिह
तन्नो दुिगर् ः प्रचोदयात् ||
oṃ kātyāyanāya vidmahe |
kanyākumāri dhīmahi
tanno durgiḥ pracodayāt ||

Mantra for Initiated Devotees


ऐं ह्रीं क्लीं चामुण्डायै िवच्चे
aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

Page 6 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Saptaślokī Durgā

|| atha sapta-ślokī durgā ||
Now the seven verses on Durgā.

devi tvaṃ bhakta-sulabhe sarva-kārya-vidhāyinī |


kalau hi kārya-siddhyartham-upāyaṃ brūhi yatnataḥ ||
Śiva asked: O Divine Mother! You are easily accessible to your devotees. Tell us an easy way to
accomplish success in all undertakings in the Kāli age.

devyuvāca –
śṛṇu deva pravakṣyāmi kalau sarveṣṭa-sādhanam |
mayā tavaiva snehenāpyambā-stutiḥ prakāśyate ||
The Mother replied: Lord, I shall reveal the ‘Prayer to the Mother,’ which enables one to attain
success in all undertakings.

oṃ asya śrī-durgā-sapta-ślokī-stotra-mantrasya nārāyaṇa ṛṣiḥ


anuṣṭup chandaḥ śrī-mahākālī-mahālakṣmī-mahāsarasvatyo devatāḥ
śrī-durgā-prītyarthaṃ sapta-ślokī-durgā-pāṭhe viniyogaḥ |
Nārāyana is the sage; anuṣṭup is the metre; Māhākālī, Māhālakṣmī and Māhāsarasvatī are the
deities. To please Śrī Durgā these seven verses to Durgā are being recited.

oṃ jñāninām-api cetāṃsi devī bhagavatī hi sā


balād-ākṛṣya mohāya mahā-māyā prayacchati || 1 ||
It is the Divine Mother who spreads the veil of illusion over the hearts of even the wise men.

durge smṛtā harasi bhītim-aśeṣa-jantoḥ


svasthaiḥ smṛtā matim-atīva śubhāṃ dadāsi
dāridrya-duḥkha-bhaya-hāriṇi kā tvad-anyā
sarvopakāra-karaṇāya sadārdra-cittā || 2 ||
O Mother Durgā! When remembered in distress, You remove fear from every creature. Remembered
by the untroubled, You confer even greater serenity of mind. Dispeller of poverty, suffering and
fear, who other then You is ever intent on benevolence toward all?

sarva-maṅgala-maṅgalye śive sarvārtha-sādhike


śaraṇye tryambake gauri nārāyaṇi namo'stu te || 3 ||
Salutation be to you, Nārāyaṇi, who is the good of all good, supreme auspiciousness, the one who
bestows the achievement of all goals, the refuge, the three-eyed shining Gaurī!

Page 7 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
śaraṇāgata-dīnārta-paritrāṇa-parāyaṇe
sarva-syārti-hare devi nārāyaṇi namo'stu te || 4 ||
Salutation be to you, Nārāyaṇi, the refuge of the unfortunate, tormented and seeking asylum; to
you, O Devī, who removes the suffering of all.

sarva-svarūpe sarveśe sarva-śakti-samanvite


bhayebhyastrāhi no devi durge devi namo'stu te || 5 ||
The true nature of everything, the supreme ruler, the omnipotent one, protect us from our fears,
O Devī Durgā, salutation be to you!

rogān-aśeṣān-apahaṃsi tuṣṭā rūṣṭā tu kāmān sakalān-abhīṣṭān


tvām-āśritānāṃ na vipan-narāṇāṃ tvām-āśritāhyāśraya-tāṃ prayānti || 6 ||
When pleased you destroy all illnesses and afflictions, but when displeased, you thwart all
aspirations. No calamity befalls those who have taken refuge in you, and those who resort to you
become a refuge to others.

sarvābādhā-praśamanaṃ trailokyasyākhileśvari
evam-eva tvayā kāryam-asmad-vairi-vināśanam || 7 ||
O Mother, may you alleviate all the afflictions and miseries of the three worlds and so, too,
annihilate our (inner) enemies.

iti śrī-sapta-ślokī durgā sampūrṇā


Thus ends the seven verses on Durgā.

Page 8 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Siddha Kuñjikā Stotra



śṛṇu devi pravakṣyāmi, kuñjikā stotram uttamam
yena mantra prabhāveṇa, caṇḍī jāpaḥ śubho bhavet ॥1॥

na kavacaṃ nārgalā-stotraṃ, kīlakaṃ na rahasyakam


na sūktaṃ nāpi dhyānaṃ ca, na nyāso na ca vārcanam ॥2॥

kuñjikā pāṭha mātreṇa, durgā pāṭha phalaṃ labhet


ati guhyataraṃ devi devānāmapi dularbham ॥3॥

gopanīyaṃ prayatnena svayoniriva pārvati


māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam
pāṭha mātreṇa saṃsiddhayet kuñjikā stotramuttamam ॥4॥

atha mantraḥ -
aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce
oṁ glauṁ huṁ klīṁ jūṁ saḥ
jvālaya jvālaya jvala jvala prajvala prajvala
aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce
jvala haṁ saṁ laṁ kṣaṁ phaṭ svāhā ॥5॥
iti mantraḥ ॥

namaste rudra rūpiṇyai, namaste madhu-mardini


namaḥ kaiṭabha hāriṇyai, namaste mahiṣārdini ॥6॥

namaste śumbha hantryai ca, niśumbhāsura ghātini


jāgrataṃ hi mahādevi japa! siddhiṃ kurūṣva me ॥7॥

aiṁ-kārī sṛṣṭi-rūpāyai, hrīṁkārī pratipālikā


klīṁkārī kāma-rūpiṇyai, bījarūpe namo'stute ॥8॥

cāmuṇḍā caṇḍaghātī ca, yaikārī varadāyinī


vicce cā 'bhayadā nityaṃ, namaste mantrarūpiṇi ॥9॥

dhāṁ dhīṁ dhūṁ dhūrjaṭeḥ patnīḥ, vāṁ vīṁ vūṁ vāgadhīśvarī tathā
krāṁ krīṁ krūṁ kālikā devi śāṁ śīṁ śūṁ me śubhaṃ kuru ॥10 ॥

Page 9 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
huṁ huṁ huṁkārarūpiṇyai jaṁ jaṁ jaṁ jambhanādinī
bhrāṁ bhrīṁ bhrūṁ bhairavī bhadre bhavānyai te namo namaḥ ॥11॥

aṁ kaṁ caṁ ṭaṁ taṁ paṁ yaṁ śaṁ bindurābhirbhavaḥ


āvirbhava haṁ saṁ laṁ kṣaṁ mayi jāgraya jāgraya ॥12॥

troṭaya troṭaya dīptaṃ kuru kuru svāhā


pāṁ pīṁ pūṁ pārvatī pūrṇā khāṁ khīṁ khūṁ khecarī tathā ॥13॥

idaṃ tu kuñjikā stotraṃ mantra-jāgarti hetave


abhakte naiva dātavyaṃ, gopitaṃ rakṣa pārvati ॥14॥

yastu kuñjikayā devi hīnāṃ saptaśatī paṭhet


na tasya jāyate siddhiraraṇye rodanaṃ yathā ॥15॥

iti śrīrudrayāmale gaurītaṃtre śivapārvatī saṃvāde kuñjikā stotraṃ


saṃpūrṇam ॥

Page 10 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Durgā Sūktam

jātavedase sunavāma somamarātīyato nidahāti vedaḥ
sa naḥ parṣadati durgāṇi viśvā nāveva sindhuṃ duritātyagniḥ ॥1॥

tāmagnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām


durgāṃ devīṁ-śaraṇamahaṃ prapadye sutarasi tarase namaḥ ॥2॥

agne tvaṃ pārayā navyo asmān svastibhirati durgāṇi viśvā


pūśca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃyoḥ ॥3॥

viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritātiparṣi


agne atrivanmanasā gṛṇāno'smākaṃ bodhyavitā tanūnām ॥4॥

pṛtanājitaṁsahamānamugramagniṁ huvema paramātsadhasthāt


sa naḥ parṣadati durgāṇi viśvā kṣāmaddevo ati duritātyagniḥ ॥5॥

pratnoṣi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi


svāṃ cāgne tanuvaṃ piprayasvāsmabhyaṃ ca saubhagamāyajasva ॥6॥

gobhirjuṣṭamayujo niṣiktaṃ tavendra viṣṇoranusaṃcarema


nākasya pṛṣṭhamabhi saṃvasāno vaiṣṇavīṃ loka iha mādayantām ॥7॥

oṃ kātyāyanāya vidmahe
kanyākumāri dhīmahi
tanno durgiḥ pracodayāt ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

Page 11 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Caṇḍī Kavacam
https://sanskritdocuments.org/doc_devii/chaNDiikavacham.html


śrīgaṇeśāya namaḥ .
asya śrīcaṇḍīkavacasya brahmā ṛṣiḥ , anuṣṭup chandaḥ ,
cāmuṇḍā devatā , aṅganyāsoktamātaro bījam ,
digbandhadevatāstattvam, śrījagadambāprītyarthe jape viniyogaḥ .

oṃ namaścaṇḍikāyai .

oṃ mārkaṇḍeya uvāca .
oṃ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām .
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha .. 1..

brahmovāca .
asti guhyatamaṃ vipra sarvabhūtopakārakam .
devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune .. 2..

prathamaṃ śailaputrīti dvitīyaṃ brahmacāriṇī .


tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam .. 3..

pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanīti ca .


saptamaṃ kālarātriśca mahāgaurīti cāṣṭamam .. 4..

navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ .


uktānyetāni nāmāni brahmaṇaiva mahātmanā .. 5..

agninā dahyamānastu śatrumadhye gato raṇe .


viṣame durge caiva bhayārtāḥ śaraṇaṃ gatāḥ .. 6..

na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe .


nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ nahi .. 7..

yaistu bhaktyā smṛtā nūnaṃ teṣāṃ siddhiḥ prajāyate .


ye tvāṃ smaranti deveśi rakṣase tānna saṃśayaḥ . 8..

pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā .


Page 12 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
aindrī gajasamāruḍhā vaiṣṇavī garuḍāsanā .. 9..

māheśvarī vṛṣāruḍhā kaumārī śikhivāhanā .


lakṣmīḥ padmāsanā devī padmahastā haripriyā .. 10..

śvetarūpadharā devī īśvarī vṛṣavāhanā .


brāhmī haṃsasamāruḍhā sarvābharaṇabhūṣitā .. 11..

ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ .


nānābharaṇaśobhāḍhyā nānāratnopaśobhitā .. 12..

dṛśyante rathamāruḍhā devyaḥ krodhasamākulāḥ .


śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham .. 13..

kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca .


kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam .. 14..

daityānāṃ dehanāśāya bhaktānāmabhayāya ca .


dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai .. 15..

namaste'stu mahāraudre mahāghoraparākrame .


mahābale mahotsāhe mahābhayavināśinī .. 16..

trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini .


prācyāṃ rakṣatu māmaindrī āgneyāmagnidevatā .. 17..

dakṣiṇe'vatu vārāhī naiṛtyāṃ khaḍgadhāriṇī .


pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī .. 18..

udīcyāṃ rakṣa kauberi īśānyāṃ śūladhāriṇī .


ūrdhvaṃ brahmāṇī me rakṣedadhastādvaiṣṇavī tathā .. 19..

evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā .


jayā me agrataḥ sthātu vijayā sthātu pṛṣṭhataḥ .. 20..

ajitā vāmapārśve tu dakṣiṇe cāparājitā .


śikhāṃ me dyotinī rakṣedumā mūrdhni vyavasthitā .. 21..

mālādharī lalāṭe ca bhruvau rakṣedyaśasvinī .


trinetrā ca bhruvormadhye yamaghaṇṭā ca nāsike .. 22..
Page 13 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī .


kapolau kālikā rakṣetkarṇamūle tu śāṅkarī .. 23..

nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā .


adhare cāmṛtakalā jihvāyāṃ ca sarasvatī .. 24..

dantān rakṣatu kaumārī kaṇṭhamadhye tu caṇḍikā .


ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke .. 25..

kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṅgalā .


grīvāyāṃ bhadrakālī ca pṛṣṭhavaṃśe dhanurdharī .. 26..

nīlagrīvā bahiḥkaṇṭhe nalikāṃ nalakūbarī .


skandhayoḥ khaḍginī rakṣed bāhū me vajradhāriṇī .. 27.. khaḍgadhāriṇyubhau
skandhau

hastayordaṇḍinī rakṣedambikā cāṅgulīstathā .


nakhāñchūleśvarī rakṣet kukṣau rakṣennaleśvarī .. 28..

stanau rakṣenmahālakṣmīrmanaḥśokavināśinī .
hṛdaye lalitādevī udare śūladhāriṇī .. 29..

nābhau ca kāminī rakṣedguhyaṃ guhyeśvarī tathā .


pūtanā kāmikā meḍhraṃ gude mahiṣavāhinī .. 30.. bhūtanāthā ca meḍhraṃ ca

kaṭyāṃ bhagavatī rakṣejjānunī vindhyavāsinī .


jaṅghe mahābalā proktā sarvakāmapradāyinī .. 31..

gulphayornārasiṃhī ca pādau cāmitatejasī .


pādāṅgulīḥ śrīrme rakṣetpādādhastalavāsinī .. 32..

nakhāndaṃṣṭrākarālī ca keśāṃścaivordhvakeśinī .
romakūpeṣu kauberī tvacaṃ vāgīśvarī tathā .. 33..

raktamajjāvamāṃsānyasthimedāṃsī pārvatī .
antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī .. 34..

padmāvatī padmakośe kaphe cuḍāmaṇistathā .


jvālāmukhī nakhajvālā abhedyā sarvasandhiṣu .. 35..
Page 14 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

śukraṃ brahmāṇī me rakṣecchāyāṃ chatreśvarī tathā .


ahaṅkāraṃ mano buddhiṃ rakṣa me dharmacāriṇi .. 36..

prāṇāpānau tathā vyānaṃ samānodānameva ca .


vajrahastā ca me rekṣetprāṇaṃ kalyāṇaśobhanā .. 37..

rase rūpe ca gandhe ca śabde sparśe ca yoginī .


sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā .. 38..

āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī .


yaśaḥ kīrtiṃ ca lakṣmīṃ ca dhanaṃ vidyāṃ ca cakriṇī .. 39..

gotramindrāṇī me rakṣetpaśūnme rakṣa caṇḍike .


putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī .. 40..

panthānaṃ supathā rakṣenmārgaṃ kṣemakarī tathā .


rājadvāre mahālakṣmīrvijayā sarvataḥ sthitā .. 41..

rakṣāhīnaṃ tu yatsthānaṃ varjitaṃ kavacena tu .


tatsarvaṃ rakṣa me devi jayantī pāpanāśinī .. 42..

padamekaṃ na gacchettu yadīcchecchubhamātmanaḥ .


kavacenāvṛto nityaṃ yatra yatrādhigacchati .. 43..

tatra tatrārtha lābhaśca vijayaḥ sārvakāmikaḥ .


yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoti niścitam .
paramaiśvaryamatulaṃ prāpsyate bhūtale pumān .. 44..

nirbhayo jāyate martyaḥ saṅgrāmeṣva parājitaḥ .


trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān .. 45..

idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham .


yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ .. 46..

daivī kalā bhavettasya trailokeṣva parājitaḥ .


jīvedvarṣaśataṃ sāgramapamṛtyu vivarjitaḥ .. 47..

naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ .


sthāvaraṃ jaṅgamaṃ vāpi kṛtrimaṃ cāpi yadviṣam .. 48..
Page 15 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale .


bhūcarāḥ khecarāścaiva jalajāścopadeśikāḥ .. 49..

sahajāḥ kulajā mālāḥ śākinī ḍākinī tathā .


antarikṣacarā ghorā ḍākinyaśca mahābalāḥ .. 50..

grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ .
brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ .. 51..

naśyanti darśanāttasya kavace hṛdi saṃsthite .


mānonnatirbhavedrājñastejovṛddhikaraṃ param .. 52..

yaśasā vardhate so'pi kīrtimaṇḍitabhūtale .


japetsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā .. 53..

yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam .


tāvattiṣṭhati medinyāṃ santatiḥ putrapautrakī .. 54..

dehānte paramaṃ sthānaṃ yatsurairapi durlabham .


prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ .. 55..

labhate paramaṃ rūpaṃ śivena saha modate .. 56..

.. iti śrīvārāhapurāṇe hariharabrahmaviracitaṃ devyāḥ kavacaṃ sampūrṇam ..

Page 16 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Śrī Devyatharvaśīrṣam
http://www.aghori.it/devi_atharvashirsha_eng.htm


oṃ sarve vai devā devīmupatasthuḥ kāsi tvaṃ mahādevīti ।।1।।

sābravīt- ahaṃ brahmasvarūpiṇī ।


mattaḥ prakṛtipuruṣātmakaṃ jagat ।
śūnyaṃ cāśūnyam ca ॥2॥

ahamānandānānandau । ahaṃ vijñānāvijñāne ।


ahaṃ brahmābrahmaṇī veditavye ।
ahaṃ pañcabhūtānyapañcabhūtāni । ahamakhilaṃ jagat ॥3॥

vedo'hamavedo'ham। vidyāhamavidyāham। ajāhamanajāham ।


adhaścordhvaṃ ca tiryakcāham ॥4॥

ahaṃ rudrebhirvasubhiścarāmi । ahamādityairuta viśvadevaiḥ ।


ahaṃ mitrāvaruṇāvubhau bibharmi । ahamindrāgnī ahamaśvināvubhau ॥5॥

ahaṃ somaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmi।


ahaṃ viṣṇumurukramaṃ brahmāṇamuta prajāpatiṃ dadhāmi ॥6॥

ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye u yajamānāya sunvate ।


ahaṃ rāṣṭrī saṅgamanī vasūnāṃ cikituṣī prathamā yajñiyānām ।
ahaṃ suve pitaramasya mūrdhanmama yonirapsvantaḥ samudre ।
ya evam veda। sa devīṃ sampadamāpnoti ॥7॥

te devā abruvan-namo devyai mahādevyai śivāyai satataṃ namaḥ ।


namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ॥8॥

tāmagnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām ।


durgāṃ devīṃ śaraṇaṃ prapadyāmahe'surānnāśayitryai te namaḥ ॥9॥

devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti


sā no mandreṣamūrjaṃ duhānā dhenurvāgasmānupa suṣṭutaitu॥10॥

kālarātrīṃ brahmastutāṃ vaiṣṇavīṃ skandamātaram ।


sarasvatīmaditiṃ dakṣaduhitaraṃ namāmaḥ pāvanāṃ śivām ॥11॥

Page 17 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

mahālakṣmyai ca vidmahe sarvaśaktyai ca dhīmahi ।


tanno devī pracodayāt ॥12॥

aditirhyajaniṣṭa dakṣa yā duhitā tava


tāṃ devā anvajāyanta bhadrā amṛtabandhavaḥ ॥13॥

kāmo yoniḥ kamalā vajrapāṇirguhā hasā mātariśvābhramindraḥ ।


punarguhā sakalā māyayā ca purūcyaiṣā viśvamātādividyom ॥14॥

eṣātmaśaktiḥ । eṣā viśvamohinī ।


pāśāṅkuśadhanurbāṇadharā । eṣā śrīmahāvidyā ।
ya evaṃ veda sa śokaṃ tarati ॥15॥

namaste astu bhagavati mātarasmān pāhi sarvataḥ ॥16॥

saiṣāṣṭau vasavaḥ। saiṣaikādaśarudrāḥ । saiṣā dvādaśādityāḥ ।


saiṣā viśvedevāḥ somapā asomapāśca ।
saiṣā yātudhānā asurā rakṣāṃsi piśācā yakṣāḥ siddhāḥ ।
saiṣā sattvarajastamāṃsi । saiṣā brahmaviṣṇurudrarūpiṇī। saiṣā
prajāpatīndramanavaḥ । saiṣā grahanakṣatrajyotīṃṣi ।
kalā kāṣṭhādikālarūpiṇī। tāmahaṃ praṇaumi nityam ।
pāpahāriṇīṃ devīṃ bhuktimuktipradāyinīm ।
anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām॥17॥

viyadīkārasaṃyuktaṃ vītihotrasamanvitam ।
ardhendulasitaṃ devyā bījaṃ sarvārthasādhakam ॥18॥

evamekākṣaraṃ brahma yatayaḥ śuddhacetasaḥ


dhyāyanti paramānandamayā jñānāmburāśayaḥ ॥19॥

vāṅmāyā brahmasūstasmāt ṣaṣṭhaṃ vaktrasamanvitam


suryo'vāmaśrotrabindusaṃyuktaṣṭāttṛtīyakaḥ ।
nārāyaṇena saṃmiśro vāyuścādharayuk tataḥ
vicce navārṇako'rṇaḥ syānmahadānandadāyakaḥ ॥20॥

hṛtpuṇḍarīkamadhyasthāṃ prātaḥ sūryasamaprabhāṃ


pāśāṅkuśadharāṃ saumyāṃ varadābhayahastakām ।
trinetrāṃ raktavasanāṃ bhaktakāmadughāṃ bhaje ॥21॥

Page 18 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

namāmi tvāṃ mahādevīṃ mahābhayavināśinīm ।


mahādurgapraśamanīṃ mahākāruṇyarūpiṇīm ॥22॥

yasyāḥ svarūpaṃ brahmādayo na jānanti tasmāducyate ajñeyā ।


yasyā anto na labhyate tasmāducyate anantā ।
yasyā lakṣyaṃ nopalakṣyate tasmāducyate alakṣyā ।
yasyā jananaṃ nopalabhyate tasmāducyate ajā ।
ekaiva sarvatra vartate tasmāducyate ekā ।
ekaiva viśvarūpiṇī tasmāducyate naikā ।
ata evocyate ajñeyānantālakṣyājaikā naiketi ॥23॥

mantrāṇāṃ mātṛkā devī śabdānāṃ jñānarūpiṇī ।


jñānānāṃ cinmayātītā śūnyānāṃ śūnyasākṣiṇī ।
yasyāḥ parataraṃ nāsti saiṣā durgā prakīrtitā ॥24॥

tāṃ durgāṃ durgamāṃ devīṃ durācāravighātinīm ।


namāmi bhavabhīto'haṃ saṃsārārṇavatāriṇīm ॥25॥

idamatharvaśīrṣaṃ yo'dhīte sa pañcātharvaśīrṣajapaphalamāpnoti ।


idamatharvaśīrṣamajñātvā yo'rcāṃ sthāpayati śatalakṣaṃ
prajaptvā'pi so'rcāsiddhiṃ na vindati ।
śatamaṣṭottaraṃ cāsya puraścaryāvidhiḥ smṛtaḥ ।
daśavāraṃ paṭhedyastu sadyaḥ pāpaiḥ pramucyate ।
mahādurgāṇi tarati mahādevyāḥ prasādataḥ ॥26॥

sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।


prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati ।
sāyaṃ prātaḥ prayuñjāno apāpo bhavati ।
niśīthe turīyasandhyāyāṃ japtvā vāksiddhirbhavati ।
nūtanāyāṃ pratimāyāṃ japtvā devatāsānnidhyaṃ bhavati ।
prāṇapratiṣṭhāyāṃ japtvā prāṇānāṃ pratiṣṭhā bhavati ।
bhaumāśvinyāṃ mahādevīsannidhau japtvā mahāmṛtyuṃ tarati ।
sa mahāmṛtyuṃ tarati ya evaṃ veda। ityupaniṣat ॥27॥

Page 19 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Durgādvātriṁśatnāmamālā
(32 Names Of Durgā)

32 names of Durgā is a very popular hymn. Each word of it describes
certain qualities of Devi and carries sacred vibrations of divine energy
upon practitioner. It is said that the one repeating these names will be
freed from every type of fears and difficulties without doubt.

durgā durgatirśaminī durgāpadvinivāriṇī


durgamacchedinī durganāśinī durgasādhinī || 1 ||

durgatoddhāriṇī durgenihantrī durgamāpahā


durgamajñānadā durgadaityalokadavānalā || 2 ||

durgamā durgamālokā durgamātmasvarūpiṇī


durgamārgapradā durgamavidyā durgamāśritā || 3 ||

durgamajñānasaṃsthānā durgamadhyānabhāsinī
durgamohā durgamagā durgamārthasvarūpiṇī || 4 ||

durgamāsurasaṃhantrī durgamāyudhadhāriṇī
durgamāńgī durgamatā durgamyā durgameśvarī || 5 ||

durgabhīmā durgabhāmā durgabhā durgadāriṇī


nāmāvalimimāṃ yastu durgāyā mama mānavaḥ || 6 ||

paṭhetsarvabhayānmukto bhaviṣyati na saṃśayaḥ

Page 20 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

1 Durgā the inaccessible


2 Durgatirśaminī who destroys bad times
3 Durgāpadvinivāriṇī who removes obstacles
4 Durgamacchedinī who pierces hardest destinations
5 Durgasādhinī who tames the hardest situations
6 Durganāśinī who destroyed the demon durga
7 Durgatoddhāriṇī who uplifts from bad fate
8 Durgenihantrī impossible to be slayed
9 Durgamāpahā who destroys difficulties
10 Durgamajñānadā doesn’t know difficulties
11 Durgadaityalokadavānalā destroys bad thoughts
12 Durgamā who is hard to approach or parallel
13 Durgamālokā who is the abode of irrepressible glow
14 Durgamātmasvarūpiṇī who is the hard to reach ātman-form
15 Durgamārgapradā who is difficult to achieve path
16 Durgamavidyā who is the hard to achieve knowledge
17 Durgamāśritā who is liberation from difficulties
18 Durgamajñānasaḿsthānā who is the abode of hard to achieve knowledge
19 Durgamadhyānabhāsinī who appears as light during intent meditation
20 Durgamohā who is immense bondage

21 Durgamagā who is difficult to attain or reach


22 Durgamārthasvarūpiṇī who is the difficult knowledge
23 Durgamāsurasanhantrī who destroys the imsurpassable demons
24 Durgamāyudhadhāriṇī who possesses irrepressible weapons
25 Durgamāńgī who has strong limbs
26 Durgamatā who is difficult
27 Durgamyā who is hard to visit
28 Durgameśvarī who is the goddess of everything difficult to achieve
29 Durgabhīmā who is gallant

Page 21 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

30 Durgabhāmā who is very wrathful


31 Durgabhā who has impeccable shine
32 Durgadāriṇī who bestows in duplicable happiness

Whoever recites this garland of the names of Durgā, the reliever of difficulties, will be
freed from every type of fear without a doubt.

Page 22 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Śrī Dakārādi Durgā Aṣṭottara


Śatanāmāvali (108 Names Of Durgā)

1. oṃ durgāyai namaḥ

2. oṃ durita harāyai namaḥ

3. oṃ durgācala nivāsinyai namaḥ

4. oṃ durgāmārgānu saṃcārāyai namaḥ

5. oṃ durgāmārgānivāsinyai na namaḥ

6. oṃ durgamārgapraviṣṭāyai namaḥ

7. oṃ durgamārgapravesinyai namaḥ

8. oṃ durgamārgakṛtāvāsāyai

9. oṃ durgamārgajayapriyāyai

10. oṃ durgamārgagṛhītārcāyai

11. oṃ durgamārgasthitātmikāyai namaḥ

12. oṃ durgamārgastutiparāyai

13. oṃ durgamārgasmṛtiparāyai

14. oṃ durgamārgasadāsthāpyai

15. oṃ durgamārgaratipriyāyai

16. oṃ durgamārgasthalasthānāyai namaḥ

17. oṃ durgamārgavilāsinyai

18. oṃ durgamārdatyaktāstrāyai

19. oṃ durgamārgapravartinyai namaḥ

20. oṃ durgāsuranihaṃtryai namaḥ

21. oṃ durgāsuraniṣūdinyai namaḥ

Page 23 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

22. oṃ durgāsura harāyai namaḥ

23. oṃ dūtyai namaḥ

24. oṃ durgāsuravadhonmattāyai namaḥ

25. oṃ durgāsuravadhotsukāyai namaḥ

26. oṃ durgāsuravadhotsāhāyai namaḥ

27. oṃ durgāsuravadhodyatāyai namaḥ

28. oṃ durgāsuravadhapreṣyase namaḥ

29. oṃ durgāsuramukhāṃtakṛte namaḥ

30. oṃ durgāsuradhvaṃsatoṣāyai

31. oṃ durgadānavadārinyai namaḥ

32. oṃ durgāvidrāvaṇa kartyai namaḥ

33. oṃ durgāvidrāvinyai namaḥ

34. oṃ durgāvikṣobhana kartyai namaḥ

35. oṃ durgaśīrṣanikruntinyai namaḥ

36. oṃ durgavidhvaṃsana kartyai namaḥ

37. oṃ durgadaityanikṛntinyai namaḥ

38. oṃ durgadaityaprāṇaharāyai namaḥ

39. oṃ durgadhaityāṃtakārinyai namaḥ

40. oṃ durgadaityaharatrātyai namaḥ

41. oṃ durgadaityāśṛgunmadāyai

42. oṃ durga daityāśanakaryai namaḥ

43. oṃ durga carmāṃbarāvṛtāyai namaḥ

44. oṃ durgayuddhaviśāradāyai namaḥ

45. oṃ durgayuddotsavakartyai namaḥ

46. oṃ durgayuddāsavaratāyai namaḥ

Page 24 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

47. oṃ durgayuddavimardinyai namaḥ

48. oṃ durgayuddāṭṭahāsinyai namaḥ

49. oṃ durgayuddhahāsyāra tāyai namaḥ

50. oṃ durgayuddhamahāmāttāye namaḥ

51. oṃ durgayuddotsavotsahāyai namaḥ

52. oṃ durgadeśaniṣenyai namaḥ

53. oṃ durgadeśavāsaratāyai namaḥ

54. oṃ durga deśavilāsinyai namaḥ

55. oṃ durgadeśārcanaratāyai namaḥ

56. oṃ durgadeśajanapriyāyai namaḥ

57. oṃ durgamasthānasaṃsthānāyai namaḥ

58. oṃ durgamathyānusādhanāyai namaḥ

59. oṃ durgamāyai namaḥ

60. oṃ durgāsadāyai namaḥ

61. oṃ duḥkhahaṃtryai namaḥ

62. oṃ duḥkhahīnāyai namaḥ

63. oṃ dīnabaṃdhave namaḥ

64. oṃ dīnamātre namaḥ

65. oṃ dīnasevyāyai namaḥ

66. oṃ dīnasiddhāyai namaḥ

67. oṃ dīnasādhyāyai namaḥ

68. oṃ dīnavatsalāyai namaḥ

69. oṃ devakanyāyai namaḥ

70. oṃ devamānyāyai namaḥ

71. oṃ devasiddāyai namaḥ

Page 25 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

72. oṃ devapūjyāyai namaḥ

73. oṃ devavaṃditāyai namaḥ

74. oṃ devyai namaḥ

75. oṃ devadhanyāyai namaḥ

76. oṃ devaramyāyai namaḥ

77. oṃ devakāmāyai namaḥ

78. oṃ devadevapriyāyai namaḥ

79. oṃ devadānavavaṃditāyai namaḥ

80. oṃ devadevavilāsinyai namaḥ

81. oṃ devādevārcana priyāyai namaḥ

82. oṃ devadevasukhapradhāyai namaḥ

83. oṃ devadevagatātmi kāyai namaḥ

84. oṃ devatātanave namaḥ

85. oṃ dayāsiṃdhave namaḥ

86. oṃ dayāṃbudhāyai namaḥ

87. oṃ dayāsāgarāyai namaḥ

88. oṃ dayāyai namaḥ

89. oṃ dayālave namaḥ

90. oṃ dayāśīlāyai namaḥ

91. oṃ dayārdhrahṛdayāyai namaḥ

92. oṃ devamātre namaḥ

93. oṃ dhīrghāṃgāyai namaḥ

94. oṃ durgāyai namaḥ

95. oṃ dāruṇāyai namaḥ

96. oṃ dīrgacakṣuṣ namaḥ

Page 26 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

97. oṃ dīrgalocanāyai namaḥ

98. oṃ dīrganetrāyai namaḥ

99. oṃ dīrgabāhave namaḥ

100. oṃ dayāsāgaramadhyastāyai namaḥ

101. oṃ dayāśrayāyai namaḥ

102. oṃ dayāṃbhunighāyai namaḥ

103. oṃ dāśaradhī priyāyai namaḥ

104. oṃ daśabhujāyai namaḥ

105. oṃ digaṃbaravilāsinyai namaḥ

106. oṃ durgamāyai namaḥ

107. oṃ devasamāyuktāyai namaḥ

108. oṃ duritāpaharinyai namaḥ

Page 27 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Dakārādi Śrī Durgā Sahasranāma Stotram


(1,000 Names Of Durgā)
https://stotranidhi.com/en/dakaradi-sri-durga-sahasranama-stotram-in-english/


śrī devyuvāca |
mama nāma sahasraṁ ca śiva pūrvavinirmitam |
tatpaṭhyatāṁ vidhānena tathā sarvaṁ bhaviṣyati ||
ityuktvā pārvatī devi śrāvayāmāsa taccatān | tadeva
nāmasāhasraṁ dakārādi varānane ||
rogadāridryadaurbhāgyaśokaduḥkhavināśakam |
sarvāsāṁ pūjitaṁ nāma śrīdurgādevatā matā ||
nijabījaṁ bhavedbījaṁ mantraṁ kīlakamucyate |
sarvāśāpūraṇe devī viniyogaḥ prakīrtitaḥ ||
oṁ asya śrī dakārādi durgā sahasranāma stotrasya
śiva ṛṣiḥ
anuṣṭup chandaḥ
śrī durgā devatā
duṁ bījaṁ
duṁ kīlakaṁ
duḥkhadāridryarogaśoka nivṛttyarthaṁ pāṭhe viniyogaḥ |

dhyānam –
vidyuddāmasamaprabhāṁ mṛgapati skandhasthitāṁ
bhīṣaṇāṁ kanyābhiḥ karavālakheṭaviladdastābhirāsevitām |
hasaiścakragadāsikheṭa viśikhāṁścāpaṁ guṇaṁ
tarjanīṁ bibhrāṇāmanalātmikāṁ śaśidharāṁ durgāṁ trinetrāṁ bhaje ||

Page 28 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
stotram |
duṁ durgā durgatiharā durgācalanivāsinī |
durgamārgānusañcārā durgamārganivāsinī || 1 ||
durgamārgapraviṣṭā ca durgamārgapraveśinī |
durgamārgakṛtāvāsā durgamārgajayapriyā || 2 ||
durgamārgagṛhītārcā durgamārgasthitātmikā |
durgamārgastutiparā durgamārgasmṛtiḥ parā || 3 ||
durgamārgasadāsthātrī durgamārgaratipriyā |
durgamārgasthalasthānā durgamārgavilāsinī || 4 ||
durgamārgatyaktavastrā durgamārgapravartinī |
durgāsuranihantrī ca durgāsuraniṣūdinī || 5 ||
durgāsuraharā dūtī durgāsuravināśinī |
durgāsuravadhonmattā durgāsuravadhotsukā || 6 ||
durgāsuravadhotsāhā durgāsuravadhodyatā |
durgāsuravadhaprepsuḥ durgāsuramukhāntakṛt || 7 ||
durgāsuradhvaṁsatoṣā durgadānavadāriṇī |
durgavidrāvaṇakarī durgavidrāvaṇī sadā || 8 ||
durgavikṣobhaṇakarī durgaśīrṣanikṛntanī |
durgavidhvaṁsanakarī durgadaityanikṛntanī || 9 ||
durgadaityaprāṇaharā durgadaityāntakāriṇī |
durgadaityaharatrātā durgadaityāsṛgunmadā || 10 ||
durgadaityāśanakarī durgacarmāmbarāvṛtā |
durgayuddhotsavakarī durgayuddhaviśāradā || 11 ||
durgayuddhāsavaratā durgayuddhavimardinī |
durgayuddhahāsyaratā durgayuddhāṭ-ṭahāsinī || 12 ||
durgayuddhamahāmattā durgayuddhānusāriṇī |
durgayuddhotsavotsāhā durgadeśaniṣeviṇī || 13 ||
durgadeśavāsaratā durgadeśavilāsinī |
durgadeśārcanaratā durgadeśajanapriyā || 14 ||
durgamasthānasaṁsthānā durgamadhyānusādhanā |
durgamā durgamadhyānā durgamātmasvarūpiṇī || 15

Page 29 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
|| durgamāgamasandhānā durgamāgamasaṁstutā |
durgamāgamadurjñeyā durgamaśrutisammatā || 16 ||
durgamaśrutimānyā ca durgamaśrutipūjitā |
durgamaśrutisuprītā durgamaśrutiharṣadā || 17 ||
durgamaśrutisaṁsthānā durgamaśrutimānitā |
durgamācārasantuṣṭā durgamācāratoṣitā || 18 ||
durgamācāranirvṛttā durgamācārapūjitā |
durgamācārakalitā durgamasthānadāyinī || 19 ||
durgamapremaniratā durgamadraviṇapradā |
durgamāmbujamadhyasthā durgamāmbujavāsinī || 20
|| durganāḍīmārgagatirdurganāḍīpracāriṇī |
durganāḍīpadmaratā durganāḍyambujasthitā || 21 ||
durganāḍīgatāyātā durganāḍīkṛtāspadā |
durganāḍīrataratā durganāḍīśasaṁstutā || 22 ||
durganāḍīśvararatā durganāḍīśacumbitā |
durganāḍīśakroḍasthā durganāḍyatthitotsukā || 23 ||
durganāḍyārohaṇā ca durganāḍīniṣevitā |
daristhānā daristhānavāsinī danujāntakṛt || 24 ||
darīkṛtatapasyā ca darīkṛtaharārcanā |
darījāpitadiṣṭā ca darīkṛtaratipriyā || 25 ||
darīkṛtaharārhā ca darīkrīḍitaputrikā |
darīsandarśanaratā darīropitavṛścikā || 26 ||
darīguptikautukāḍhyā darībhramaṇatatparā |
danujāntakarī dīnā danusantānadāriṇī || 27 ||
danujadhvaṁsinī dūnā danujendravināśinī |
dānavadhvaṁsinī devī dānavānāṁ bhayaṅkarī || 28 ||
dānavī dānavārādhyā dānavendravarapradā |
dānavendranihantrī ca dānavadveṣiṇīsatī || 29 ||
dānavāripremaratā dānavāriprapūjitā |
dānavārikṛtārcā ca dānavārivibhūtidā || 30 ||
dānavārimahānandā dānavāriratipriyā |

Page 30 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
dānavāridānaratā dānavārikṛtāspadā || 31 ||
dānavāristutiratā dānavārismṛtipriyā |
dānavāryāhāraratā dānavāriprabodhinī || 32 ||
dānavāridhṛtapremā duḥkhaśokavimocanī |
duḥkhahantrī duḥkhadātrī duḥkhanirmūlakāriṇī || 33 ||
duḥkhanirmūlanakarī duḥkhadāridryanāśinī | [dāryarināśinī]
duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā || 34 ||
duḥkhahīnā duḥkhadūrā draviṇācāradāyinī |
draviṇotsargasantuṣṭā draviṇatyāgatoṣitā || 35 ||
draviṇasparśasantuṣṭā draviṇasparśamānadā |
draviṇasparśaharṣāḍhyā draviṇasparśatuṣṭidā || 36 ||
draviṇasparśanakarī draviṇasparśanāturā |
draviṇasparśanotsāhā draviṇasparśasādhitā || 37 ||
draviṇasparśanamatā draviṇasparśaputrikā |
draviṇasparśarakṣiṇī draviṇastomadāyinī || 38 ||
draviṇākarṣaṇakarī draviṇaughavisarjanī |
draviṇācaladānāḍhyā draviṇācalavāsinī || 39 ||
dīnamātā dīnabandhurdīnavighnavināśinī |
dīnasevyā dīnasiddhā dīnasādhyā digambarī || 40 ||
dīnagehakṛtānandā dīnagehavilāsinī |
dīnabhāvapremaratā dīnabhāvavinodinī || 41 ||
dīnamānavacetaḥsthā dīnamānavaharṣadā |
dīnadainyavighātecchurdīnadraviṇadāyinī || 42 ||
dīnasādhanasantuṣṭā dīnadarśanadāyinī |
dīnaputrādidātrī ca dīnasamyagvidhāyinī || 43 ||
dattātreyadhyānaratā dattātreyaprapūjitā |
dattātreyarṣisaṁsiddhā dattātreyavibhāvitā || 44 ||
dattātreyakṛtārhā ca dattātreyaprasāditā |
dattātreyaharṣadātrī dattātreyasukhapradā || 45 ||
dattātreyastutā caiva dattātreyanutāsadā |
dattātreyapremaratā dattātreyānumānitā || 46 ||

Page 31 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
dattātreyasamudgītā dattātreyakuṭumbinī |
dattātreyaprāṇatulyā dattātreyaśarīriṇī || 47 ||
dattātreyakṛtānandā dattātreyāṁśasambhavā |
dattātreyavibhūtisthā dattātreyānusāriṇī || 48 ||
dattātreyagītiratā dattātreyadhanapradā |
dattātreyaduḥkhaharā dattātreyavarapradā || 49 ||
dattātreyajñānadātrī dattātreyabhayāpahā |
devakanyā devamānyā devaduḥkhavināśinī || 50 ||
devasiddhā devapūjyā devejyā devavanditā |
devamānyā devadhanyā devavighnavināśinī || 51 ||
devaramyā devaratā devakautukatatparā |
devakrīḍā devavrīḍā devavairivināśinī || 52 ||
devakāmā devarāmā devadviṣavināśinī |
devadevapriyā devī devadānavavanditā || 53 ||
devadevaratānandā devadevavarotsukā |
devadevapremaratā devadevapriyaṁvadā || 54 ||
devadevaprāṇatulyā devadevanitambinī |
devadevahṛtamanā devadevasukhāvahā || 55 ||
devadevakroḍaratā devadevasukhapradā |
devadevamahānandā devadevapracumbitā || 56 ||
devadevopabhuktā ca devadevānusevitā |
devadevagataprāṇā devadevagatātmikā || 57 ||
devadevaharṣadātrī devadevasukhapradā |
devadevamahānandā devadevavilāsinī || 58 ||
devadevadharmapatnī devadevamanogatā |
devadevavadhūrdevī devadevārcanapriyā || 59 ||
devadevāṅganilayā devadevāṅgaśāyinī |
devadevāṅgasukhinī devadevāṅgavāsinī || 60 ||
devadevāṅgabhūṣā ca devadevāṅgabhūṣaṇā |
devadevapriyakarī devadevāpriyāntakṛt || 61 ||
devadevapriyaprāṇā devadevapriyātmikā |

Page 32 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
devadevārcakaprāṇā devadevārcakapriyā || 62 ||
devadevārcakotsāhā devadevārcakāśrayā |
devadevārcakāvighnā devadevaprasūrapi || 63 ||
devadevasya jananī devadevavidhāyinī |
devadevasya ramaṇī devadevahṛdāśrayā || 64 ||
devadeveṣṭadevī ca devatāpavipātinī | [tāpasapālinī]
devatābhāvasantuṣṭā devatābhāvatoṣitā || 65 ||
devatābhāvavaradā devatābhāvasiddhidā |
devatābhāvasaṁsiddhā devatābhāvasambhavā || 66 ||
devatābhāvasukhinī devatābhāvavanditā |
devatābhāvasuprītā devatābhāvaharṣadā || 67 ||
devatāvighnahantrī ca devatādviṣanāśinī |
devatāpūjitapadā devatāprematoṣitā || 68 ||
devatāgāranilayā devatāsaukhyadāyinī |
devatānijabhāvā ca devatāhṛtamānasā || 69 ||
devatākṛtapādārcā devatāhṛtabhaktikā |
devatāgarvamadhyasthā devatādevatātanuḥ || 70 ||
duṁ-durgāyai namo nāmnī duṁ-ṣaṇmantrasvarūpiṇī |
dūṁnamomantrarūpā ca dūṁnamomūrtikātmikā || 71 ||
dūradarśipriyā duṣṭā duṣṭabhūtaniṣevitā |
dūradarśipremaratā dūradarśipriyaṁvadā || 72 ||
dūradarśisiddhidātrī dūradarśipratoṣitā |
dūradarśikaṇṭhasaṁsthā dūradarśipraharṣitā || 73 ||
dūradarśigṛhītārcā dūradarśipratarpitā |
dūradarśiprāṇatulyā dūradarśisukhapradā || 74 ||
dūradarśibhrāntiharā dūradarśihṛdāspadā |
dūradarśyarividbhāvā dīrghadarśipramodinī || 75 ||
dīrghadarśiprāṇatulyā dīrghadarśivarapradā |
dīrghadarśiharṣadātrī dīrghadarśipraharṣitā || 76 ||
dīrghadarśimahānandā dīrghadarśigṛhālayā |
dīrghadarśigṛhītārcā dīrghadarśihṛtārhaṇā || 77 ||

Page 33 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
dayā dānavatī dātrī dayālurdīnavatsalā |
dayārdrā ca dayāśīlā dayāḍhyā ca dayātmikā || 78 ||
dayāmbudhirdayāsārā dayāsāgarapāragā |
dayāsindhurdayābhārā dayāvatkaruṇākarī || 80 ||
dayāvadvatsalādevī dayādānaratāsadā |
dayāvadbhaktisukhinī dayāvatparitoṣitā || 81 ||
dayāvatsnehaniratā dayāvatpratipādikā |
dayāvatprāṇakartrī ca dayāvanmuktidāyinī || 82 ||
dayāvadbhāvasantuṣṭā dayāvatparitoṣitā |
dayāvattāraṇaparā dayāvatsiddhidāyinī || 83 ||
dayāvatputravadbhāvā dayāvatputrarūpiṇī |
dayāvaddehanilayā dayābandhurdayāśrayā || 84 ||
dayāluvātsalyakarī dayālusiddhidāyinī |
dayāluśaraṇāsaktā dayālurdehamandirā || 85 ||
dayālubhaktibhāvasthā dayāluprāṇarūpiṇī |
dayālusukhadā dambhā dayālupremavarṣiṇī || 86 ||
dayāluvaśagā dīrghā dīrghāṅgī dīrghalocanā |
dīrghanetrā dīrghacakṣurdīrghabāhulatātmikā || 87 ||
dīrghakeśī dīrghamukhī dīrghaghoṇā ca dāruṇā |
dāruṇāsurahantrī ca dāruṇāsuradāriṇī || 88 ||
dāruṇāhavakartrī ca dāruṇāhavaharṣitā |
dāruṇāhavahomāḍhyā dāruṇācalanāśinī || 89 ||
dāruṇācāraniratā dāruṇotsavaharṣitā |
dāruṇodyatarūpā ca dāruṇārinivāriṇī || 90 ||
dāruṇekṣaṇasamyuktā doścatuṣkavirājitā |
daśadoṣkā daśabhujā daśabāhuvirājitā || 91 ||
daśāstradhāriṇī devī daśadikkhyātavikramā |
daśarathārcitapadā dāśarathipriyā sadā || 92 ||
dāśarathiprematuṣṭā dāśarathiratipriyā |
dāśarathipriyakarī dāśarathipriyaṁvadā || 93 ||
dāśarathīṣṭasandātrī dāśarathīṣṭadevatā |

Page 34 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
dāśarathidveṣināśā dāśarathyānukūlyadā || 94 ||
dāśarathipriyatamā dāśarathiprapūjitā |
daśānanārisampūjyā daśānanāridevatā || 95 ||
daśānanāripramadā daśānanārijanmabhūḥ |
daśānanāriratidā daśānanārisevitā || 96 ||
daśānanārisukhadā daśānanārivairihṛt |
daśānanārīṣṭadevī daśagrīvārivanditā || 97 ||
daśagrīvārijananī daśagrīvāribhāvinī |
daśagrīvārisahitā daśagrīvasabhājitā || 98 ||
daśagrīvāriramaṇī daśagrīvavadhūrapi |
daśagrīvanāśakartrī daśagrīvavarapradā || 99 ||
daśagrīvapurasthā ca daśagrīvavadhotsukā |
daśagrīvaprītidātrī daśagrīvavināśinī || 100 ||
daśagrīvāhavakarī daśagrīvānapāyinī |
daśagrīvapriyāvandyā daśagrīvāhṛtā tathā || 101 ||
daśagrīvāhitakarī daśagrīveśvarapriyā |
daśagrīveśvaraprāṇā daśagrīvavarapradā || 102 ||
daśagrīveśvararatā daśavarṣīyakanyakā |
daśavarṣīyabālā ca daśavarṣīyavāsinī || 103 ||
daśapāpaharā damyā daśahastavibhūṣitā |
daśaśastralasaddoṣkā daśadikpālavanditā || 104 ||
daśāvatārarūpā ca daśāvatārarūpiṇī |
daśavidyābhinnadevī daśaprāṇasvarūpiṇī || 105 ||
daśavidyāsvarūpā ca daśavidyāmayī tathā |
dṛksvarūpā dṛkpradātrī dṛgrūpā dṛkprakāśinī || 106 ||
digantarā digantasthā digambaravilāsinī |
digambarasamājasthā digambaraprapūjitā || 107 ||
digambarasahacarī digambarakṛtāspadā |
digambarahṛtācittā digambarakathāpriyā || 108 ||
digambaraguṇaratā digambarasvarūpiṇī |
digambaraśirodhāryā digambarahṛtāśrayā || 109 ||

Page 35 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
digambarapremaratā digambararatāturā |
digambarīsvarūpā ca digambarīgaṇārcitā || 110 ||
digambarīgaṇaprāṇā digambarīgaṇapriyā |
digambarīgaṇārādhyā digambaragaṇeśvarā || 111 ||
digambaragaṇasparśāmadirāpānavihvalā |
digambarīkoṭivṛtā digambarīgaṇāvṛtā || 112 ||
durantā duṣkṛtiharā durdhyeyā duratikramā |
durantadānavadveṣṭī durantadanujāntakṛt || 113 ||
durantapāpahantrī ca dasranistārakāriṇī |
dasramānasasaṁsthānā dasrajñānavivardhinī || 114 ||
dasrasambhogajananī dasrasambhogadāyinī |
dasrasambhogabhavanā dasravidyāvidhāyinī || 115 ||
dasrodvegaharā dasrajananī dasrasundarī |
dasrabhaktividhājñānā dasradviṣavināśinī || 116 ||
dasrāpakāradamanī dasrasiddhividhāyinī |
dasratārārādhitā ca dasramātṛprapūjitā || 117 ||
dasradainyaharā caiva dasratātaniṣevitā |
dasrapitṛśatajyotirdasrakauśaladāyinī || 118 ||
daśaśīrṣārisahitā daśaśīrṣārikāminī |
daśaśīrṣapurī devī daśaśīrṣasabhājitā || 119 ||
daśaśīrṣārisuprītā daśaśīrṣavadhūpriyā |
daśaśīrṣaśiraśchetrī daśaśīrṣanitambinī || 120 ||
daśaśīrṣaharaprāṇā daśaśīrṣaharātmikā |
daśaśīrṣaharārādhyā daśaśīrṣārivanditā || 121 ||
daśaśīrṣārisukhadā daśaśīrṣakapālinī |
daśaśīrṣajñānadātrī daśaśīrṣāridehinī || 122 ||
daśaśīrṣavadhopāttaśrīrāmacandrarūpatā |
daśaśīrṣarāṣṭradevī daśaśīrṣārisāriṇī || 123 ||
daśaśīrṣabhrātṛtuṣṭā daśaśīrṣavadhūpriyā |

Page 36 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

daśaśīrṣavadhūprāṇā daśaśīrṣavadhūratā || 124 ||


daityagururatā sādhvī daityaguruprapūjitā |
daityagurūpadeṣṭrī ca daityaguruniṣevitā || 125 ||
daityagurugataprāṇā daityagurutāpanāśinī |
durantaduḥkhaśamanī durantadamanītamī || 126 ||
durantaśokaśamanī durantaroganāśinī |
durantavairidamanī durantadaityanāśinī || 127 ||
durantakaluṣaghnī ca duṣkṛtistomanāśinī |
durāśayā durādhārā durjayā duṣṭakāminī || 128 ||
darśanīyā ca dṛśyā ca dṛṣṭvā ca dṛṣṭigocarā |
dūtīyāgapriyā dūtī dūtīyāgakarapriyā || 129 ||
dūtīyāgakarānandā dūtīyāgasukhapradā |
dūtīyāgakarāyātā dūtīyāgapramodinī || 130 ||
durvāsaḥpūjitā caiva durvāsomunibhāvitā |
durvāso:’rcitapādā ca durvāsomunibhāvitā || 131 ||
durvāsomunivandyā ca durvāsomunidevatā |
durvāsomunimātā ca durvāsomunisiddhidā || 132 ||
durvāsomunibhāvasthā durvāsomunisevitā |
durvāsomunicittasthā durvāsomunimaṇḍitā || 133 ||
durvāsomunisañcārā durvāsohṛdayaṅgamā |
durvāsohṛdayārādhyā durvāsohṛtsarojagā || 134 ||
durvāsastāpasārādhyā durvāsastāpasāśrayā |
durvāsastāpasaratā durvāsastāpaseśvarī || 135 ||
durvāsomunikanyā ca durvāso:’dbhutasiddhidā |
dararātrī daraharā darayuktā darāpahā || 136 ||
daraghnī darahantrī ca darayuktā darāśrayā |
darasmerā darāpāṅgī dayādātrī dayāśrayā |
dasrapūjyā dasramātā dasradevī daronmadā || 137 ||
dasrasiddhā dasrasaṁsthā dasratāpavimocanī |
dasrakṣobhaharā nityā dasralokagatātmikā || 138 ||

Page 37 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

daityagurvaṅganāvandyā daityagurvaṅganāpriyā |
daityagurvaṅganāsiddhā daityagurvaṅganotsukā || 139 ||
daityagurupriyatamā devaguruniṣevitā |
devaguruprasūrūpā devagurukṛtārhaṇā || 140 ||
devagurupremayutā devagurvanumānitā |
devaguruprabhāvajñā devagurusukhapradā || 141 ||
devagurujñānadātrī devagurupramodinī |
daityastrīgaṇasampūjyā daityastrīgaṇapūjitā || 142 ||
daityastrīgaṇarūpā ca daityastrīcittahāriṇī |
devastrīgaṇapūjyā ca devastrīgaṇavanditā || 143 ||
devastrīgaṇacittasthā devastrīgaṇabhūṣitā |
devastrīgaṇasaṁsiddhā devastrīgaṇatoṣitā || 144 ||
devastrīgaṇahastasthacārucāmaravījitā |
devastrīgaṇahastasthacārugandhavilepitā || 145 ||
devāṅganādhṛtādarśadṛṣṭyarthamukhacandramā |
devāṅganotsṛṣṭanāgavallīdalakṛtotsukā || 146 ||
devastrīgaṇahastasthadhūpāghrāṇavinodinī |
devastrīgaṇahastasthadīpamālāvilokanā || 147 ||
devanārīkaragatavāsakāsavapāyinī |
devanārīkaṅkatikākṛtakeśanimārjanā || 148 ||
devanārīsevyagātrā devanārīkṛtotsukā |
devanārīviracitapuṣpamālāvirājitā || 149 ||
devanārīvicitrāṅgī devastrīdattabhojanā |
devastrīgaṇagītā ca devastrīgītasotsukā || 150 ||
devastrīnṛtyasukhinī devastrīnṛtyadarśinī |
devastrīyojitalasadratnapādapadāmbujā || 151 ||
devastrīgaṇavistīrṇacārutalpaniṣeduṣī |
devanārīcārukarākalitāṅghryādidehikā || 152 ||
devanārīkaravyagratālavṛntamarutsakā |
devanārīveṇuvīṇānādasotkaṇṭhamānasā || 153 ||

Page 38 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

devakoṭistutinutā devakoṭikṛtārhaṇā |
devakoṭigītaguṇā devakoṭikṛtastutiḥ || 154 ||
dantadāṣṭyodvegaphalā devakolāhalākulā |
dveṣarāgaparityaktā dveṣarāgavivarjitā || 155 ||
dāmapūjyā dāmabhūṣā dāmodaravilāsinī |
dāmodarapremaratā dāmodarabhaginyapi || 156 ||
dāmodaraprasūrdāmodarapatnīpativratā |
dāmodarā:’bhinnadehā dāmodararatipriyā || 157 ||
dāmodarābhinnatanurdāmodarakṛtāspadā |
dāmodarakṛtaprāṇā dāmodaragatātmikā || 158 ||
dāmodarakautukāḍhyā dāmodarakalākalā |
dāmodarāliṅgitāṅgī dāmodarakutūhalā || 159 ||
dāmodarakṛtāhlādā dāmodarasucumbitā |
dāmodarasutākṛṣṭā dāmodarasukhapradā || 160 ||
dāmodarasahāḍhyā ca dāmodarasahāyinī |
dāmodaraguṇajñā ca dāmodaravarapradā || 161 ||
dāmodarānukūlā ca dāmodaranitambinī |
dāmodarajalakrīḍākuśalā darśanapriyā || 162 ||
dāmodarajalakrīḍātyaktasvajanasauhṛdā |
dāmodaralasadrāsakelikautukinī tathā || 163 ||
dāmodarabhrātṛkā ca dāmodaraparāyaṇā |
dāmodaradharā dāmodaravairivināśinī || 164 ||
dāmodaropajāyā ca dāmodaranimantritā |
dāmodaraparābhūtā dāmodaraparājitā || 165 ||
dāmodarasamākrāntā dāmodarahatāśubhā |
dāmodarotsavaratā dāmodarotsavāvahā || 166 ||
dāmodarastanyadātrī dāmodaragaveṣitā |
damayantīsiddhidātrī damayantīprasāditā || 167 ||
damayantīṣṭadevī ca damayantīsvarūpiṇī |
damayantīkṛtārcā ca damanarṣivibhāvitā || 168 ||

Page 39 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

damanarṣiprāṇatulyā damanarṣisvarūpiṇī |
damanarṣisvarūpā ca dambhapūritavigrahā || 169 ||
dambhahantrī dambhadhātrī dambhalokavimohinī |
dambhaśīlā dambhaharā dambhavatparimardinī || 170 ||
dambharūpā dambhakarī dambhasantānadhāriṇī |
dattamokṣā dattadhanā dattārogyā ca dāmbhikā || 171 ||
dattaputrā dattadārā dattahārā ca dārikā |
dattabhogā dattaśokā dattahastyādivāhanā || 172 ||
dattamatirdattabhāryā dattaśāstrāvabodhikā |
dattapānā dattadānā dattadāridryanāśinī || 173 ||
dattasaudhāvanīvāsā dattasvargā ca dāsadā |
dāsyatuṣṭā dāsyaharā dāsadāsīśatapradā || 174 ||
dārarūpā dāravāsā dāravāsihṛdāspadā |
dāravāsijanārādhyā dāravāsijanapriyā || 175 ||
dāravāsivinirṇītā dāravāsisamarcitā |
dāravāsyāhṛtaprāṇā dāravāsyārināśinī || 176 ||
dāravāsivighnaharā dāravāsivimuktidā |
dārāgnirūpiṇī dārā dārakāryarināśinī || 177 ||
dampatī dampatīṣṭā ca dampatīprāṇarūpikā |
dampatīsnehaniratā dāmpatyasādhanapriyā || 178 ||
dāmpatyasukhasevā ca dāmpatyasukhadāyinī |
dāmpatyācāraniratā dāmpatyāmodamoditā || 179 ||
dāmpatyāmodasukhinī dāmpatyāhlādakāriṇī |
dampatīṣṭapādapadmā dāmpatyapremarūpiṇī || 180 ||
dāmpatyabhogabhavanā dāḍimīphalabhojinī |
dāḍimīphalasantuṣṭā dāḍimīphalamānasā || 181 ||
dāḍimīvṛkṣasaṁsthānā dāḍimīvṛkṣavāsinī |
dāḍimīvṛkṣarūpā ca dāḍimīvanavāsinī || 182 ||
dāḍimīphalasāmyorupayodharahṛdāyutā |
[samanvitā] dakṣiṇā dakṣiṇārūpā dakṣiṇārūpadhāriṇī || 183 ||

Page 40 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

dakṣakanyā dakṣaputrī dakṣamātā ca dakṣasūḥ |


dakṣagotrā dakṣasutā dakṣayajñavināśinī || 184 ||
dakṣayajñanāśakartrī dakṣayajñāntakāriṇī |
dakṣaprasūtirdakṣejyā dakṣavaṁśaikapāvanī || 185 ||
dakṣātmajā dakṣasūnurdakṣajā dakṣajātikā |
dakṣajanmā dakṣajanurdakṣadehasamudbhavā || 186 ||
dakṣajanirdakṣayāgadhvaṁsinī dakṣakanyakā |
dakṣiṇācāraniratā dakṣiṇācāratuṣṭidā || 187 ||
dakṣiṇācārasaṁsiddhā dakṣiṇācārabhāvitā |
dakṣiṇācārasukhinī dakṣiṇācārasādhitā || 188 ||
dakṣiṇācāramokṣāptirdakṣiṇācāravanditā |
dakṣiṇācāraśaraṇā dakṣiṇācāraharṣitā || 189 ||
dvārapālapriyā dvāravāsinī dvārasaṁsthitā |
dvārarūpā dvārasaṁsthā dvāradeśanivāsinī || 190 ||
dvārakarī dvāradhātrī doṣamātravivarjitā |
doṣakarā doṣaharā doṣarāśivināśinī || 191 ||
doṣākaravibhūṣāḍhyā doṣākarakapālinī |
doṣākarasahasrābhā doṣākarasamānanā || 192 ||
doṣākaramukhī divyā doṣākarakarāgrajā |
doṣākarasamajyotirdoṣākarasuśītalā || 193 ||
doṣākaraśreṇī doṣasadṛśāpāṅgavīkṣaṇā |
doṣākareṣṭadevī ca doṣākaraniṣevitā || 194 ||
doṣākaraprāṇarūpā doṣākaramarīcikā |
doṣākarollasatphālā doṣākarasuharṣiṇī || 195 ||
doṣākaraśirobhūṣā doṣākaravadhūpriyā |
doṣākaravadhūprāṇā doṣākaravadhūrmatā || 196 ||
doṣākaravadhūprītā doṣākaravadhūrapi |
doṣāpūjyā tathā doṣāpūjitā doṣahāriṇī || 197 ||
doṣājāpamahānandā doṣājapaparāyaṇā |
doṣāpuraścāraratā doṣāpūjakaputrikā || 198 ||

Page 41 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

doṣāpūjakavātsalyakāriṇījagadambikā |
doṣāpūjakavairighnī doṣāpūjakavighnahṛt || 199 ||
doṣāpūjakasantuṣṭā doṣāpūjakamuktidā |
damaprasūnasampūjyā damapuṣpapriyā sadā || 200 ||
duryodhanaprapūjyā ca duśśāsanasamarcitā |
daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ || 201 ||
daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā |
daṇḍapāṇigṛhāsaktā daṇḍapāṇipriyaṁvadā || 202 ||
daṇḍapāṇipriyatamā daṇḍapāṇimanoharā |
daṇḍapāṇihṛtaprāṇā daṇḍapāṇisusiddhidā || 203 ||
daṇḍapāṇiparāmṛṣṭā daṇḍapāṇipraharṣitā |
daṇḍapāṇivighnaharā daṇḍapāṇiśirodhṛtā || 204 ||
daṇḍapāṇiprāptacarcā daṇḍapāṇyunmukhī sadā |
daṇḍapāṇiprāptapadā daṇḍapāṇiparāṅmukhī || 205 ||
daṇḍahastā daṇḍapāṇirdaṇḍabāhurdarāntakṛt |
daṇḍadoṣkā daṇḍakarā daṇḍacittakṛtāspadā || 206 ||
daṇḍividyā daṇḍimātā daṇḍikhaṇḍakanāśinī |
daṇḍipriyā daṇḍipūjyā daṇḍisantoṣadāyinī || 207 ||
dasyupūjā dasyuratā dasyudraviṇadāyinī |
dasyuvargakṛtārhā ca dasyuvargavināśinī || 208 ||
dasyunirnāśinī dasyukulanirnāśinī tathā |
dasyupriyakarī dasyunṛtyadarśanatatparā || 209 ||
duṣṭadaṇḍakarī duṣṭavargavidrāviṇī tathā |
duṣṭavarganigrahārhā dūṣakaprāṇanāśinī || 210 ||
dūṣakottāpajananī dūṣakāriṣṭakāriṇī |
dūṣakadveṣaṇakarī dāhikā dahanātmikā || 211 ||
dārukārinihantrī ca dārukeśvarapūjitā |
dārukeśvaramātā ca dārukeśvaravanditā || 212 ||
darbhahastā darbhayutā darbhakarmavivarjitā |
darbhamayī darbhatanurdarbhasarvasvarūpiṇī || 213 ||

Page 42 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

darbhakarmācāraratā darbhahastakṛtārhaṇā |
darbhānukūlā dārbharyā darvīpātrānudāminī || 214 ||
damaghoṣaprapūjyā ca damaghoṣavarapradā |
damaghoṣasamārādhyā dāvāgnirūpiṇī tathā || 215 ||
dāvāgnirūpā dāvāgninirnāśitamahābalā |
dantadaṁṣṭrāsurakalā dantacarcitahastikā || 216 ||
dantadaṁṣṭrasyandanā ca dantanirnāśitāsurā |
dadhipūjyā dadhiprītā dadhīcivaradāyinī || 217 ||
dadhīcīṣṭadevatā ca dadhīcimokṣadāyinī |
dadhīcidainyahantrī ca dadhīcidaradhāriṇī || 218 ||
dadhīcibhaktisukhinī dadhīcimunisevitā |
dadhīcijñānadātrī ca dadhīciguṇadāyinī || 219 ||
dadhīcikulasambhūṣā dadhīcibhuktimuktidā |
dadhīcikuladevī ca dadhīcikuladevatā || 220 ||
dadhīcikulagamyā ca dadhīcikulapūjitā |
dadhīcisukhadātrī ca dadhīcidainyahāriṇī || 221 ||
dadhīciduḥkhahantrī ca dadhīcikulasundarī |
dadhīcikulasambhūtā dadhīcikulapālinī || 222 ||
dadhīcidānagamyā ca dadhīcidānamāninī |
dadhīcidānasantuṣṭā dadhīcidānadevatā || 223 ||
dadhīcijayasamprītā dadhīcijapamānasā |
dadhīcijapapūjāḍhyā dadhīcijapamālikā || 224 ||
dadhīcijapasantuṣṭā dadhīcijapatoṣiṇī |
dadhīcitāpasārādhyā dadhīciśubhadāyinī || 225 ||
dūrvā dūrvādalaśyāmā dūrvādalasamadyutiḥ |
nāmnāṁ sahasraṁ durgāyā dādīnāmiti kīrtitam || 226 ||

Page 43 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
phalaśṛtiḥ |
yaḥ paṭhetsādhakādhīśaḥ sarvasiddhirlabhettu saḥ |
prātarmadhyāhnakāle ca sandhyāyāṁ niyataḥ śuciḥ || 227 ||
tathā:’rdharātrasamaye sa maheśa ivāparaḥ |
śaktiyuktā mahārātrau mahāvīraḥ prapūjayet || 228 ||
mahādevīṁ makārādyaiḥ pañcabhirdravya sattamaiḥ |
tatpaṭhet stutimimāṁ yaḥ sa ca siddhisvarūpadhṛk || 229 ||
devālaye śmaśāne ca gaṅgātīre nijegṛhe |
vārāṅganāgṛhe caiva śrīguroḥ sannidhānapi || 230 ||
parvate prāntare ghore stotrametatsadā paṭhet |
durgānāmasahasreṇa durgāṁ paśyati cakṣuṣā || 231 ||
śatāvartanametasya puraścaraṇamucyate |
stutisāro nigaditaḥ kiṁ bhūyaḥ śrotumicchasi || 232 ||
iti kulārṇave durgā dakārādi sahasranāmastotram |

Page 44 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Śrī Kālī Aṣṭottara Nāmāvalī


(108 Names Of Kālī)
https://stotranidhi.com/en/sri-kali-ashtottara-shatanamavali-in-english/


1. oṁ kālyai namaḥ |
2. oṁ kapālinyai namaḥ |
3. oṁ kāntāyai namaḥ |
4. oṁ kāmadāyai namaḥ |
5. oṁ kāmasundaryai namaḥ |
6. oṁ kālarātryai namaḥ |
7. oṁ kālikāyai namaḥ |
8. oṁ kālabhairavapūjitāyai namaḥ |
9. oṁ kurukullāyai namaḥ | 9
10. oṁ kāminyai namaḥ |
11. oṁ kamanīyasvabhāvinyai namaḥ |
12. oṁ kulīnāyai namaḥ |
13. oṁ kulakartryai namaḥ |
14. oṁ kulavartmaprakāśinyai namaḥ |
15. oṁ kastūrīrasanīlāyai namaḥ |
16. oṁ kāmyāyai namaḥ |
17. oṁ kāmasvarūpiṇyai namaḥ |
18. oṁ kakāravarṇanilayāyai namaḥ | 18
19. oṁ kāmadhenave namaḥ |
20. oṁ karālikāyai namaḥ |
21. oṁ kulakāntāyai namaḥ |
22. oṁ karālāsyāyai namaḥ |
23. oṁ kāmārtāyai namaḥ |
24. oṁ kalāvatyai namaḥ |
25. oṁ kṛśodaryai namaḥ |

Page 45 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
26. oṁ kāmākhyāyai namaḥ |
27. oṁ kaumāryai namaḥ | 27
28. oṁ kulapālinyai namaḥ |
29. oṁ kulajāyai namaḥ |
30. oṁ kulakanyāyai namaḥ |
31. oṁ kulahāyai namaḥ |
32. oṁ kulapūjitāyai namaḥ |
33. oṁ kāmeśvaryai namaḥ |
34. oṁ kāmakāntāyai namaḥ |
35. oṁ kuñjareśvaragāminyai namaḥ |
36. oṁ kāmadātryai namaḥ | 36
37. oṁ kāmahartryai namaḥ |
38. oṁ kṛṣṇāyai namaḥ |
39. oṁ kapardinyai namaḥ |
40. oṁ kumudāyai namaḥ |
41. oṁ kṛṣṇadehāyai namaḥ |
42. oṁ kālindyai namaḥ |
43. oṁ kulapūjitāyai namaḥ |
44. oṁ kāśyapyai namaḥ |
45. oṁ kṛṣṇamātre namaḥ | 45
46. oṁ kuliśāṅgyai namaḥ |
47. oṁ kalāyai namaḥ |
48. oṁ krīṁrūpāyai namaḥ |
49. oṁ kulagamyāyai namaḥ |
50. oṁ kamalāyai namaḥ |
51. oṁ kṛṣṇapūjitāyai namaḥ |
52. oṁ kṛśāṅgyai namaḥ |
53. oṁ kinnaryai namaḥ |
54. oṁ kartryai namaḥ | 54
55. oṁ kalakaṇṭhyai namaḥ |
56. oṁ kārtikyai namaḥ |

Page 46 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
57. oṁ kambukaṇṭhyai namaḥ |
58. oṁ kaulinyai namaḥ |
59. oṁ kumudāyai namaḥ |
60. oṁ kāmajīvinyai namaḥ |
61. oṁ kulastriyai namaḥ |
62. oṁ kīrtikāyai namaḥ |
63. oṁ kṛtyāyai namaḥ | 63
64. oṁ kīrtyai namaḥ |
65. oṁ kulapālikāyai namaḥ |
66. oṁ kāmadevakalāyai namaḥ |
67. oṁ kalpalatāyai namaḥ |
68. oṁ kāmāṅgavardhinyai namaḥ |
69. oṁ kuntāyai namaḥ |
70. oṁ kumudaprītāyai namaḥ |
71. oṁ kadambakusumotsukāyai namaḥ |
72. oṁ kādambinyai namaḥ | 72
73. oṁ kamalinyai namaḥ |
74. oṁ kṛṣṇānandapradāyinyai namaḥ |
75. oṁ kumārīpūjanaratāyai namaḥ |
76. oṁ kumārīgaṇaśobhitāyai namaḥ |
77. oṁ kumārīrañjanaratāyai namaḥ |
78. oṁ kumārīvratadhāriṇyai namaḥ |
79. oṁ kaṅkālyai namaḥ |
80. oṁ kamanīyāyai namaḥ |
81. oṁ kāmaśāstraviśāradāyai namaḥ | 81
82. oṁ kapālakhaṭvāṅgadharāyai namaḥ |
83. oṁ kālabhairavarūpiṇyai namaḥ |
84. oṁ koṭaryai namaḥ |
85. oṁ koṭarākṣyai namaḥ |
86. oṁ kāśīvāsinyai namaḥ |
87. oṁ kailāsavāsinyai namaḥ |

Page 47 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
88. oṁ kātyāyanyai namaḥ |
89. oṁ kāryakaryai namaḥ |
90. oṁ kāvyaśāstrapramodinyai namaḥ | 90
91. oṁ kāmākarṣaṇarūpāyai namaḥ |
92. oṁ kāmapīṭhanivāsinyai namaḥ |
93. oṁ kaṅkinyai namaḥ |
94. oṁ kākinyai namaḥ |
95. oṁ krīḍāyai namaḥ |
96. oṁ kutsitāyai namaḥ |
97. oṁ kalahapriyāyai namaḥ |
98. oṁ kuṇḍagolodbhavaprāṇāyai namaḥ |
99. oṁ kauśikyai namaḥ | 99
100. oṁ kīrtivardhinyai namaḥ |
101. oṁ kumbhastanyai namaḥ |
102. oṁ kaṭākṣāyai namaḥ |
103. oṁ kāvyāyai namaḥ |
104. oṁ kokanadapriyāyai namaḥ |
105. oṁ kāntāravāsinyai namaḥ |
106. oṁ kāntyai namaḥ |
107. oṁ kaṭhināyai namaḥ |
108. oṁ kṛṣṇavallabhāyai namaḥ | 108

Page 48 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Śrī Lakṣmī Aṣṭottara Nāmāvalī


(108 Names Of Lakṣmī)
https://templesinindiainfo.com/108-names-of-shri-lakshmi-1-ashtottara-shatanamavali-
lyrics-in-english/


1. oṃ prakṛtyai namaḥ ।
2. oṃ vikṛtyai namaḥ ।
3. oṃ vidyāyai namaḥ ।
4. oṃ sarvabhūtahitapradāyai namaḥ ।
5. oṃ śraddhāyai namaḥ ।
6. oṃ vibhūtyai namaḥ ।
7. oṃ surabhyai namaḥ ।
8. oṃ paramātmikāyai namaḥ ।
9. oṃ vāce namaḥ ।
10. oṃ padmālayāyai namaḥ । 10 ।
11. oṃ padmāyai namaḥ ।
12. oṃ śucaye namaḥ ।
13. oṃ svāhāyai namaḥ ।
14. oṃ svadhāyai namaḥ ।
15. oṃ sudhāyai namaḥ ।
16. oṃ dhanyāyai namaḥ ।
17. oṃ hiraṇmayyai namaḥ ।
18. oṃ lakṣmyai namaḥ ।
19. oṃ nityapuṣṭāyai namaḥ । var nityapuṣṭyai
20. oṃ vibhāvaryai namaḥ । 20 ।
21. oṃ adityai namaḥ ।
22. oṃ dityai namaḥ ।
23. oṃ dīptāyai namaḥ ।
24. oṃ vasudhāyai namaḥ ।

Page 49 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

25. oṃ vasudhāriṇyai namaḥ ।


26. oṃ kamalāyai namaḥ ।
27. oṃ kāntāyai namaḥ ।
28. oṃ kāmākṣyai namaḥ ।
29. oṃ krodhasambhavāyai namaḥ । var kāmāyai and kṣīrodasambhavāyai
30. oṃ anugrahapradāyai namaḥ । 30 ।
31. oṃ buddhaye namaḥ ।
32. oṃ anaghāyai namaḥ ।
33. oṃ harivallabhāyai namaḥ ।
34. oṃ aśokāyai namaḥ ।
35. oṃ amṛtāyai namaḥ ।
36. oṃ dīptāyai namaḥ ।
37. oṃ lokaśokavināśinyai namaḥ ।
38. oṃ dharmanilayāyai namaḥ ।
39. oṃ karuṇāyai namaḥ ।
40. oṃ lokamātre namaḥ । 40 ।
41. oṃ padmapriyāyai namaḥ ।
42. oṃ padmahastāyai namaḥ ।
43. oṃ padmākṣyai namaḥ ।
44. oṃ padmasundaryai namaḥ ।
45. oṃ padmodbhavāyai namaḥ ।
46. oṃ padmamukhyai namaḥ ।
47. oṃ padmanābhapriyāyai namaḥ ।
48. oṃ ramāyai namaḥ ।
49. oṃ padmamālādharāyai namaḥ ।
50. oṃ devyai namaḥ । 50 ।
51. oṃ padminyai namaḥ ।
52. oṃ padmagandhinyai namaḥ ।
53. oṃ puṇyagandhāyai namaḥ ।
54. oṃ suprasannāyai namaḥ ।

Page 50 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

55. oṃ prasādābhimukhyai namaḥ ।


56. oṃ prabhāyai namaḥ ।
57. oṃ candravadanāyai namaḥ ।
58. oṃ candrāyai namaḥ ।
59. oṃ candrasahodaryai namaḥ ।
60. oṃ caturbhujāyai namaḥ । 60 ।
61. oṃ candrarūpāyai namaḥ ।
62. oṃ indirāyai namaḥ ।
63. oṃ induśītalāyai namaḥ ।
64. oṃ āhlādajananyai namaḥ ।
65. oṃ puṣṭāyai namaḥ । var puṣṭyai
66. oṃ śivāyai namaḥ ।
67. oṃ śivakaryai namaḥ ।
68. oṃ satyai namaḥ ।
69. oṃ vimalāyai namaḥ ।
70. oṃ viśvajananyai namaḥ । 70 ।
71. oṃ tuṣṭāyai namaḥ । var tuṣṭyai
72. oṃ dāridryanāśinyai namaḥ ।
73. oṃ prītipuṣkariṇyai namaḥ ।
74. oṃ śāntāyai namaḥ ।
75. oṃ śuklamālyāmbarāyai namaḥ ।
76. oṃ śriyai namaḥ ।
77. oṃ bhāskaryai namaḥ ।
78. oṃ bilvanilayāyai namaḥ ।
79. oṃ varārohāyai namaḥ ।
80. oṃ yaśasvinyai namaḥ । 80 ।
81. oṃ vasundharāyai namaḥ ।
82. oṃ udārāṅgāyai namaḥ ।
83. oṃ hariṇyai namaḥ ।
84. oṃ hemamālinyai namaḥ ।

Page 51 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

85. oṃ dhanadhānyakaryai namaḥ ।


86. oṃ siddhaye namaḥ ।
87. oṃ straiṇasaumyāyai namaḥ ।
88. oṃ śubhapradāye namaḥ ।
89. oṃ nṛpaveśmagatānandāyai namaḥ ।
90. oṃ varalakṣmyai namaḥ । 90 ।
91. oṃ vasupradāyai namaḥ ।
92. oṃ śubhāyai namaḥ ।
93. oṃ hiraṇyaprākārāyai namaḥ ।
94. oṃ samudratanayāyai namaḥ ।
95. oṃ jayāyai namaḥ ।
96. oṃ maṅgalā devyai namaḥ ।
97. oṃ viṣṇuvakṣassthalasthitāyai namaḥ ।
98. oṃ viṣṇupatnyai namaḥ ।
99. oṃ prasannākṣyai namaḥ ।
100. oṃ nārāyaṇasamāśritāyai namaḥ । 100 ।
101. oṃ dāridryadhvaṃsinyai namaḥ ।
102. oṃ devyai namaḥ ।
103. oṃ sarvopadrava vāriṇyai namaḥ ।
104. oṃ navadurgāyai namaḥ ।
105. oṃ mahākālyai namaḥ ।
106. oṃ brahmāviṣṇuśivātmikāyai namaḥ ।
107. oṃ trikālajñānasampannāyai namaḥ ।
108. oṃ bhuvaneśvaryai namaḥ । 108 ।

Page 52 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Śrī Sarasvatī Aṣṭottara Nāmāvalī


(108 Names Of Sarasvatī)
https://templesinindiainfo.com/108-names-of-sri-saraswati-1-ashtottara-shatanamavali-
lyrics-in-english/


1. oṃ sarasvatyai namaḥ ।
2. oṃ mahābhadrāyai namaḥ ।
3. oṃ mahāmāyāyai namaḥ ।
4. oṃ varapradāyai namaḥ ।
5. oṃ śrīpradāyai namaḥ ।
6. oṃ padmanilayāyai namaḥ ।
7. oṃ padmākṣyai namaḥ ।
8. oṃ padmavaktrāyai namaḥ ।
9. oṃ śivānujāyai namaḥ ।
10. oṃ pustakabhṛte namaḥ । 10 ।
11. oṃ jñānamudrāyai namaḥ ।
12. oṃ ramāyai namaḥ ।
13. oṃ parāyai namaḥ ।
14. oṃ kāmarūpāyai namaḥ ।
15. oṃ mahāvidyāyai namaḥ ।
16. oṃ mahāpātaka nāśinyai namaḥ ।
17. oṃ mahāśrayāyai namaḥ ।
18. oṃ mālinyai namaḥ ।
19. oṃ mahābhogāyai namaḥ ।
20. oṃ mahābhujāyai namaḥ । 20 ।
21. oṃ mahābhāgāyai namaḥ ।
22. oṃ mahotsāhāyai namaḥ ।
23. oṃ divyāṅgāyai namaḥ ।
24. oṃ suravanditāyai namaḥ ।

Page 53 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

25. oṃ mahākālyai namaḥ ।


26. oṃ mahāpāśāyai namaḥ ।
27. oṃ mahākārāyai namaḥ ।
28. oṃ mahāṅkuśāyai namaḥ ।
29. oṃ pītāyai namaḥ ।
30. oṃ vimalāyai namaḥ । 30 ।
31. oṃ viśvāyai namaḥ ।
32. oṃ vidyunmālāyai namaḥ ।
33. oṃ vaiṣṇavyai namaḥ ।
34. oṃ candrikāyai namaḥ ।
35. oṃ candravadanāyai namaḥ ।
36. oṃ candralekhāvibhūṣitāyai namaḥ ।
37. oṃ sāvitryai namaḥ ।
38. oṃ surasāyai namaḥ ।
39. oṃ devyai namaḥ ।
40. oṃ divyālaṅkārabhūṣitāyai namaḥ । 40 ।
41. oṃ vāgdevyai namaḥ ।
42. oṃ vasudhāyai namaḥ ।
43. oṃ tīvrāyai namaḥ ।
44. oṃ mahābhadrāyai namaḥ ।
45. oṃ mahābalāyai namaḥ ।
46. oṃ bhogadāyai namaḥ ।
47. oṃ bhāratyai namaḥ ।
48. oṃ bhāmāyai namaḥ ।
49. oṃ govindāyai namaḥ ।
50. oṃ gomatyai namaḥ । 50 ।
51. oṃ śivāyai namaḥ ।
52. oṃ jaṭilāyai namaḥ ।
53. oṃ vindhyāvāsāyai namaḥ ।
54. oṃ vindhyācalavirājitāyai namaḥ ।

Page 54 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

55. oṃ caṇḍikāyai namaḥ ।


56. oṃ vaiṣṇavyai namaḥ ।
57. oṃ brāhmayai namaḥ ।
58. oṃ brahmajñānaikasādhanāyai namaḥ ।
59. oṃ saudāminyai namaḥ ।
60. oṃ sudhāmūrtyai namaḥ । 60 ।
61. oṃ subhadrāyai namaḥ ।
62. oṃ surapūjitāyai namaḥ ।
63. oṃ suvāsinyai namaḥ ।
64. oṃ sunāsāyai namaḥ ।
65. oṃ vinidrāyai namaḥ ।
66. oṃ padmalocanāyai namaḥ ।
67. oṃ vidyārūpāyai namaḥ ।
68. oṃ viśālākṣyai namaḥ ।
69. oṃ brahmajāyāyai namaḥ ।
70. oṃ mahāphalāyai namaḥ । 70 ।
71. oṃ trayīmūrtyai namaḥ ।
72. oṃ trikālajñāyai namaḥ ।
73. oṃ triguṇāyai namaḥ ।
74. oṃ śāstrarūpiṇyai namaḥ ।
75. oṃ śumbhāsurapramathinyai namaḥ ।
76. oṃ śubhadāyai namaḥ ।
77. oṃ svarātmikāyai namaḥ ।
78. oṃ raktabījanihantryai namaḥ ।
79. oṃ cāmuṇḍāyai namaḥ ।
80. oṃ ambikāyai namaḥ । 80 ।
81. oṃ muṇḍakāyapraharaṇāyai namaḥ ।
82. oṃ dhūmralocanamardanāyai namaḥ ।
83. oṃ sarvadevastutāyai namaḥ ।
84. oṃ saumyāyai namaḥ ।

Page 55 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

85. oṃ surāsura namaskṛtāyai namaḥ ।


86. oṃ kālarātryai namaḥ ।
87. oṃ kalādhārāyai namaḥ ।
88. oṃ rūpasaubhāgyadāyinyai namaḥ ।
89. oṃ vāgdevyai namaḥ ।
90. oṃ varārohāyai namaḥ । 90 ।
91. oṃ vārāhyai namaḥ ।
92. oṃ vārijāsanāyai namaḥ ।
93. oṃ citrāmbarāyai namaḥ ।
94. oṃ citragandhāyai namaḥ ।
95. oṃ citramālyavibhūṣitāyai namaḥ ।
96. oṃ kāntāyai namaḥ ।
97. oṃ kāmapradāyai namaḥ ।
98. oṃ vandyāyai namaḥ ।
99. oṃ vidyādharasupūjitāyai namaḥ ।
100. oṃ śvetānanāyai namaḥ । 100 ।
101. oṃ nīlabhujāyai namaḥ ।
102. oṃ caturvargaphalapradāyai namaḥ ।
103. oṃ caturānana sāmrājyāyai namaḥ ।
104. oṃ raktamadhyāyai namaḥ ।
105. oṃ nirañjanāyai namaḥ ।
106. oṃ haṃsāsanāyai namaḥ ।
107. oṃ nīlajaṅghāyai namaḥ ।
108. oṃ brahmaviṣṇuśivānmikāyai namaḥ । 108 ।

Page 56 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Śrī Lalitā Triśati Nāmāvalī


(300 Names of Lalitā)
https://sanskritdocuments.org/doc_devii/trishatinaamaavali.html


oṃ aiṃ hrīṃ śrīṃ
1. oṃ kakārarūpāyai namaḥ
2. oṃ kalyāṇyai namaḥ
3. oṃ kalyāṇaguṇaśālinyai namaḥ
4. oṃ kalyāṇaśailanilayāyai namaḥ
5. oṃ kamanīyāyai namaḥ
6. oṃ kalāvatyai namaḥ
7. oṃ kamalākṣyai namaḥ
8. oṃ kalmaṣaghnyai namaḥ
9. oṃ karuṇamṛtasāgarāyai namaḥ
10. oṃ kadambakānanāvāsāyai namaḥ
11. oṃ kadambakusumapriyāyai namaḥ
12. oṃ kandarpavidyāyai namaḥ
13. oṃ kandarpajanakāpāṅgavīkṣaṇāyai namaḥ
14. oṃ karpūravīṭīsaurabhyakallolitakakuptaṭāyai namaḥ
15. oṃ kalidoṣaharāyai namaḥ
16. oṃ kañcalocanāyai namaḥ
17. oṃ kamravigrahāyai namaḥ
18. oṃ karmādisākṣiṇyai namaḥ
19. oṃ kārayitryai namaḥ
20. oṃ karmaphalapradāyai namaḥ 20
21. oṃ ekārarūpāyai namaḥ
22. oṃ ekākṣaryai namaḥ
23. oṃ ekānekākṣarākṛtyai namaḥ
24. oṃ etattadityanirdeśyāyai namaḥ

Page 57 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
25. oṃ ekānandacidākṛtyai namaḥ
26. oṃ evamityāgamābodhyāyai namaḥ
27. oṃ ekabhaktimadarcitāyai namaḥ
28. oṃ ekāgracitanirdhyātāyai namaḥ
29. oṃ eṣaṇārahitādṛtāyai namaḥ
30. oṃ elāsugandhicikurāyai namaḥ
31. oṃ enakūṭavināśinyai namaḥ
32. oṃ ekabhogāyai namaḥ
33. oṃ ekarasāyai namaḥ
34. oṃ ekaiśvaryapradāyinyai namaḥ
35. oṃ ekātapatrasāmrājyapradāyai namaḥ
36. oṃ ekāntapūjitāyai namaḥ
37. oṃ edhamānaprabhāyai namaḥ
38. oṃ ejadanekajagadīśvaryai namaḥ
39. oṃ ekavīrādisaṃsevyāyai namaḥ
40. oṃ ekaprābhavaśālinyai namaḥ
41. oṃ īkārarūpāyai namaḥ
42. oṃ īśitryai namaḥ
43. oṃ īpsitārthapradāyinyai namaḥ
44. oṃ īdṛgityāvinirdeśyāyai namaḥ
45. oṃ īśvaratvavidhāyinyai namaḥ
46. oṃ īśānādibrahmamayyai namaḥ
47. oṃ īśitvādyaṣṭasiddhidāyai namaḥ
48. oṃ īkṣitryai namaḥ
49. oṃ īkṣaṇasṛṣṭāṇḍakoṭyai namaḥ
50. oṃ īśvaravallabhāyai namaḥ
51. oṃ īḍitāyai namaḥ
52. oṃ īśvarārdhāṅgaśarīrāyai namaḥ
53. oṃ īśādhidevatāyai namaḥ
54. oṃ īśvarapreraṇakaryai namaḥ
55. oṃ īśatāṇḍavasākṣiṇyai namaḥ

Page 58 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
56. oṃ īśvarotsaṅganilayāyai namaḥ
57. oṃ ītibādhāvināśinyai namaḥ
58. oṃ īhāvirahitāyai namaḥ
59. oṃ īśaśaktyai namaḥ
60. oṃ īṣatsmitānanāyai namaḥ
61. oṃ lakārarūpāyai namaḥ
62. oṃ lalitāyai namaḥ
63. oṃ lakṣmīvāṇīniṣevitāyai namaḥ
64. oṃ lākinyai namaḥ
65. oṃ lalanārūpāyai namaḥ
66. oṃ lasaddāḍimapāṭalāyai namaḥ
67. oṃ lalantikālasatphālāyai namaḥ
68. oṃ lalāṭanayanārcitāyai namaḥ
69. oṃ lakṣaṇojjvaladivyāṅgyai namaḥ
70. oṃ lakṣakoṭyaṇḍanāyikāyai namaḥ
71. oṃ lakṣyārthāyai namaḥ
72. oṃ lakṣaṇāgamyāyai namaḥ
73. oṃ labdhakāmāyai namaḥ
74. oṃ latātanave namaḥ
75. oṃ lalāmarājadalikāyai namaḥ
76. oṃ lambimuktālatāñcitāyai namaḥ
77. oṃ lambodasprasave namaḥ
78. oṃ labhyāyai namaḥ
79. oṃ lajjāḍhyāyai namaḥ
80. oṃ layavarjitāyai namaḥ
81. oṃ hrīṃkārarūpāyai namaḥ
82. oṃ hrīṃkāranilayāyai namaḥ
83. oṃ hrīṃpadapriyāyai namaḥ
84. oṃ hrīṃkārabījāyai namaḥ
85. oṃ hrīṃkāramantrāyai namaḥ
86. oṃ hrīṃkāralakṣaṇāyai namaḥ

Page 59 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
87. oṃ hrīṃkārajapasuprītāyai namaḥ
88. oṃ hrīṃmatyai namaḥ
89. oṃ hrīṃvibhūṣaṇāyai namaḥ
90. oṃ hrīṃśīlāyai namaḥ
91. oṃ hrīṃpadārādhyāyai namaḥ
92. oṃ hrīṃgarbhāyai namaḥ
93. oṃ hrīṃpadābhidhāyai namaḥ
94. oṃ hrīṃkāravācyāyai namaḥ
95. oṃ hrīṃkārapūjyāyai namaḥ
96. oṃ hrīṃkārapīṭhikāyai namaḥ
97. oṃ hrīṃkāravedyāyai namaḥ
98. oṃ hrīṃkāracintyāyai namaḥ
99. oṃ hrīṃ namaḥ
100. oṃ hrīṃśarīriṇyai namaḥ
101. oṃ hakārarūpāyai namaḥ
102. oṃ haladhṛtpūjitāyai namaḥ
103. oṃ hariṇekṣaṇāyai namaḥ
104. oṃ harapriyāyai namaḥ
105. oṃ harārādhyāyai namaḥ
106. oṃ haribrahmendravanditāyai namaḥ
107. oṃ hayārūḍhāsevitāṃghryai namaḥ
108. oṃ hayamedhasamarcitāyai namaḥ
109. oṃ haryakṣavāhanāyai namaḥ
110. oṃ haṃsavāhanāyai namaḥ
111. oṃ hatadānavāyai namaḥ
112. oṃ hattyādipāpaśamanyai namaḥ
113. oṃ haridaśvādisevitāyai namaḥ
114. oṃ hastikumbhottuṅgakucāyai namaḥ
115. oṃ hastikṛttipriyāṅganāyai namaḥ
116. oṃ haridrākuṅkumādigdhāyai namaḥ
117. oṃ haryaśvādyamarārcitāyai namaḥ

Page 60 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
118. oṃ harikeśasakhyai namaḥ
119. oṃ hādividyāyai namaḥ
120. oṃ hālāmadālasāyai namaḥ
121. oṃ sakārarūpāyai namaḥ
122. oṃ sarvajñāyai namaḥ
123. oṃ sarveśyai namaḥ
124. oṃ sarvamaṅgalāyai namaḥ
125. oṃ sarvakartryai namaḥ
126. oṃ sarvabhartryai namaḥ
127. oṃ sarvahantryai namaḥ
128. oṃ sanātanyai namaḥ
129. oṃ sarvānavadyāyai namaḥ
130. oṃ sarvāṅgasundaryai namaḥ
131. oṃ sarvasākṣinyai namaḥ
132. oṃ sarvātmikāyai namaḥ
133. oṃ sarvasaukhyadātryai namaḥ
134. oṃ sarvavimohinyai namaḥ
135. oṃ sarvādhārāyai namaḥ
136. oṃ sarvagatāyai namaḥ
137. oṃ sarvāvaguṇavarjitāyai namaḥ
138. oṃ sarvāruṇāyai namaḥ
139. oṃ sarvamātre namaḥ
140. oṃ sarvabhūṣaṇabhūṣitāyai namaḥ
141. oṃ kakārārthāyai namaḥ
142. oṃ kālahantryai namaḥ
143. oṃ kāmeśyai namaḥ
144. oṃ kāmitārthadāyai namaḥ
145. oṃ kāmasañjīvinyai namaḥ
146. oṃ kalyāyai namaḥ
147. oṃ kaṭhinastanamaṇḍalāyai namaḥ
148. oṃ karabhorave namaḥ

Page 61 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
149. oṃ kalānāthamukhyai nāmḥ
150. oṃ kacajitāmbudāyai namaḥ
151. oṃ kaṭākṣasyandikaruṇāyai namaḥ
152. oṃ kapāliprāṇanāyikāyai namaḥ
153. oṃ kāruṇyavigrahāyai namaḥ
154. oṃ kāntāyai namaḥ
155. oṃ kāntidhūtajapāvalyai namaḥ
156. oṃ kalālāpāyai namaḥ
157. oṃ kaṇbukaṇṭhyai namaḥ
158. oṃ karanirjitapallavāyai namaḥ
159. oṃ kalpavallīsamabhujāyai namaḥ
160. oṃ kastūrītilakāñcitāyai namaḥ
161. oṃ hakārārthāyai namaḥ
162. oṃ haṃsagatyai namaḥ
163. oṃ hāṭakābharaṇojjvalāyai namaḥ
164. oṃ hārahārikucābhogāyai namaḥ
165. oṃ hākinyai namaḥ
166. oṃ halyavarjitāyai namaḥ
167. oṃ haritpatisamārādhyāyai namaḥ
168. oṃ haṭhātkārahatāsurāyai namaḥ
169. oṃ harṣapradāyai namaḥ
170. oṃ havirbhoktryai namaḥ
171. oṃ hārdasantamasāpahāyai namaḥ
172. oṃ hallīsalāsyasantuṣṭāyai namaḥ
173. oṃ haṃsamantrārtharūpiṇyai namaḥ
174. oṃ hānopādānanirmuktāyai namaḥ
175. oṃ harṣiṇyai namaḥ
176. oṃ harisodaryai namaḥ
177. oṃ hāhāhūhūmukhastutyāyai namaḥ
178. oṃ hānivṛddhivivarjitāyai namaḥ
179. oṃ hayyaṅgavīnahṛdayāyai namaḥ

Page 62 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
180. oṃ harikopāruṇāṃśukāyai namaḥ
181. oṃ lakārākhyāyai namaḥ
182. oṃ latāpūjyāyai namaḥ
183. oṃ layasthityudbhaveśvaryai namaḥ
184. oṃ lāsyadarśanasantuṣṭāyai namaḥ
185. oṃ lābhālābhavivarjitāyai namaḥ
186. oṃ laṃghyetarājñāyai namaḥ
187. oṃ lāvaṇyaśālinyai namaḥ
188. oṃ laghusiddhadāyai namaḥ
189. oṃ lākṣārasasavarṇābhāyai namaḥ
190. oṃ lakṣmṇāgrajapūjitāyai namaḥ
191. oṃ labhyetarāyai namaḥ
192. oṃ labdhabhaktisulabhāyai namaḥ
193. oṃ lāṃgalāyudhāyai namaḥ
194. oṃ lagnacāmarahasta śrīśāradā parivījitāyai namaḥ
195. oṃ lajjāpadasamārādhyāyai namaḥ
196. oṃ lampaṭāyai namaḥ
197. oṃ lakuleśvaryai namaḥ
198. oṃ labdhamānāyai namaḥ
199. oṃ labdharasāyai namaḥ
200. oṃ labdhasampatsamunnatyai namaḥ
201. oṃ hrīṃkāriṇyai namaḥ
202. oṃ hrīṃkārādyāyai namaḥ
203. oṃ hrīṃmadhyāyai namaḥ
204. oṃ hrīṃśikhāmaṇaye namaḥ
205. oṃ hrīṃkārakuṇḍāgniśikhāyai namaḥ
206. oṃ hrīṃkāraśaśicandrikāyai namaḥ
207. oṃ hrīṃkārabhāskararucyai namaḥ
208. oṃ hrīṃkārāmbhodacañcalāyai namaḥ
209. oṃ hrīṃkārakandāṅkurikāyai namaḥ
210. oṃ hrīṃkāraikaparāyaṇāyai namaḥ

Page 63 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
211. oṃ hrīṃkāradīrdhikāhaṃsyai namaḥ
212. oṃ hrīṃkārodyānakekinyai namaḥ
213. oṃ hrīṃkārāraṇyahariṇyai namaḥ
214. oṃ hrīṃkārāvālavallaryai namaḥ
215. oṃ hrīṃkārapañjaraśukyai namaḥ
216. oṃ hrīṃkārāṅgaṇadīpikāyai namaḥ
217. oṃ hrīṃkārakandarāsiṃhyai namaḥ
218. oṃ hrīṃkārāmbhojabhṛṅgikāyai namaḥ
219. oṃ hrīṃkārasumanomādhvyai namaḥ
220. oṃ hrīṃkāratarumañjaryai namaḥ
221. oṃ sakārākhyāyai namaḥ
222. oṃ samarasāyai namaḥ
223. oṃ sakalāgamasaṃstutāyai namaḥ
224. oṃ sarvavedānta tātparyabhūmyai namaḥ
225. oṃ sadasadāśrayāyai namaḥ
226. oṃ sakalāyai namaḥ
227. oṃ saccidānandāyai namaḥ
228. oṃ sādhyāyai namaḥ
229. oṃ sadgatidāyinyai namaḥ
230. oṃ sanakādimunidhyeyāyai namaḥ
231. oṃ sadāśivakuṭumbinyai namaḥ
232. oṃ sakalādhiṣṭhānarūpāyai namaḥ
233. oṃ satyarūpāyai namaḥ
234. oṃ samākṛtyai namaḥ
235. oṃ sarvaprapañcanirmātryai namaḥ
236. oṃ samānādhikavarjitāyai namaḥ
237. oṃ sarvottuṅgāyai namaḥ
238. oṃ saṅgahīnāyai namaḥ
239. oṃ saguṇāyai namaḥ
240. oṃ sakaleṣṭadāyai namaḥ
241. oṃ kakāriṇyai namaḥ

Page 64 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
242. oṃ kāvyalolāyai namaḥ
243. oṃ kāmeśvaramanoharāyai namaḥ
244. oṃ kāmeśvaraprāṇanāḍyai namaḥ
245. oṃ kāmeśotsaṅgavāsinyai namaḥ
246. oṃ kāmeśvarāliṅgitāṅgyai namaḥ
247. oṃ kāmeśvarasukhapradāyai namaḥ
248. oṃ kāmeśvarapraṇayinyai namaḥ
249. oṃ kāmeśvaravilāsinyai namaḥ
250. oṃ kāmeśvaratapassiddhyai namaḥ
251. oṃ kāmeśvaramanaḥpriyāyai namaḥ
252. oṃ kāmeśvaraprāṇanāthāyai namaḥ
253. oṃ kāmeśvaravimohinyai namaḥ
254. oṃ kāmeśvarabrahmavidyāyai namaḥ
255. oṃ kāmeśvaragṛheśvaryai namaḥ
256. oṃ kāmeśvarāhlādakaryai namaḥ
257. oṃ kāmeśvaramaheśvaryai namaḥ
258. oṃ kāmeśvaryai namaḥ
259. oṃ kāmakoṭinilayāyai namaḥ
260. oṃ kāṅkṣitārthadāyai namaḥ
261. oṃ lakāriṇyai namaḥ
262. oṃ labdharūpāyai namaḥ
263. oṃ labdhadhiye namaḥ
264. oṃ labdhavāñchitāyai namaḥ
265. oṃ labdhapāpamanodūrāyai namaḥ
266. oṃ labdhāhaṅkāradurgamāyai namaḥ
267. oṃ labdhaśaktyai namaḥ
268. oṃ labdhadehāyai namaḥ
269. oṃ labdhaiśvaryasamunnatyai namaḥ
270. oṃ labdhabuddhaye namaḥ
271. oṃ labdhalīlāyai namaḥ
272. oṃ labdhayauvanaśālinyai namaḥ

Page 65 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
273. oṃ labdhātiśayasarvāṅgasaundaryāyai namaḥ
274. oṃ labdhavibhramāyai namaḥ
275. oṃ labdharāgāyai namaḥ
276. oṃ labdhapatyai namaḥ
277. oṃ labdhanānāgamasthityai namaḥ
278. oṃ labdhabhogāyai namaḥ
279. oṃ labdhasukhāyai namaḥ
280. oṃ labdhaharṣābhipūritāyai namaḥ
281. oṃ hrīṃkāramūrtaye namaḥ
282. oṃ hrīṃkārasaudhaśṛṅgakapotikāyai namaḥ
283. oṃ hrīṃkāradugdhabdhisudhāyai namaḥ
284. oṃ hrīṃkārakamalendirāyai namaḥ
285. oṃ hrīṃkaramaṇidīpārciṣe namaḥ
286. oṃ hrīṃkārataruśārikāyai namaḥ
287. oṃ hrīṃkārapeṭakamaṇaye namaḥ
288. oṃ hrīṃkārādarśabimbitāyai namaḥ
289. oṃ hrīṃkārakośāsilatāyai namaḥ
290. oṃ hrīṃkārāsthānanartakyai namaḥ
291. oṃ hrīṃkāraśuktikā muktāmaṇaye namaḥ
292. oṃ hrīṃkārabodhitāyai namaḥ
293. oṃ hrīṃkāramayasauvarṇastambhavidrumaputrikāyai namaḥ
294. oṃ hrīṃkāravedopaniṣade namaḥ
295. oṃ hrīṃkārādhvaradakṣiṇāyai namaḥ
296. oṃ hrīṃkāranandanārāmanavakalpaka vallaryai namaḥ
297. oṃ hrīṃkārahimavadgaṅgāyai namaḥ
298. oṃ hrīṃkārārṇavakaustubhāyai namaḥ
299. oṃ hrīṃkāramantrasarvasvāyai namaḥ
300. oṃ hrīṃkāraparasaukhyadāyai namaḥ
iti śrīlalitātriśatināmāvaliḥ samāptā
oṃ tat sat

Page 66 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020

Śrī Lalitā Sahasra Nāmāvalī


(1,000 Names of Lalitā)
https://sanskritdocuments.org/doc_devii/lalitaa1000.html


dhyānam |
sindūrāruṇavigrahāṃ trinayanāṃ māṇikyamaulisphurat
tārānāyakaśekharāṃ smitamukhīmāpīnavakṣoruhām
pāṇibhyāmalipūrṇaratnacaṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastharaktacaraṇāṃ dhyāyetparāmambikām
aruṇāṃ karuṇātaraṅgitākṣīṃ dhṛtapāśāṅkuśapuṣpabāṇacāpām
aṇimādibhirāvṛtāṃ mayūkhairahamityeva vibhāvaye bhavānīm

dhyāyet padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākṣīṃ


hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṅgīm
sarvālaṅkārayuktāṃ satatamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrīvidyāṃ śāntamūrtiṃ sakalasuranutāṃ sarvasampatpradātrīm

sakuṅkumavilepanāmalikacumbikastūrikāṃ
samandahasitekṣaṇāṃ saśaracāpapāśāṅkuśām
aśeṣajanamohinīmaruṇamālyabhūṣāmbarāṃ
japākusumabhāsurāṃ japavidhau smaredambikām |

Page 67 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
atha śrī lalitā sahasranāmāvalī |
1. oṃ aiṃ hrīṃ śrīṃ śrīmātre namaḥ
2. oṃ śrīmahārājñai namaḥ
3. oṃ śrīmatsiṃhāsaneśvaryai namaḥ
4. oṃ cidagnikuṇḍasambhūtāyai namaḥ
5. oṃ devakāryasamudyatāyai namaḥ
6. oṃ udyadbhānusahasrābhāyai namaḥ
7. oṃ caturbāhusamanvitāyai namaḥ
8. oṃ rāgasvarūpapāśāḍhyāyai namaḥ
9. oṃ krodhākārāṅkuśojjvalāyai namaḥ
10. oṃ manorūpekṣukodaṇḍāyai namaḥ 10
11. oṃ pa ñcatanmātrasāyakāyai namaḥ
12. oṃ nijāruṇaprabhāpūramajjad brahmāṇḍamaṇḍalāyai namaḥ
13. oṃ campakāśokapunnāgasaugandhikalasatkacāyai namaḥ
14. oṃ kuruvindamaṇiśreṇīkanatkoṭīramaṇḍitāyai namaḥ
15. oṃ aṣṭamīcandravibhrājadalikasthalaśobhitāyai namaḥ
16. oṃ mukhacandrakalaṅkābhamṛganābhiviśeṣakāyai namaḥ
17. oṃ vadanasmaramāṅgalyagṛhatoraṇacillikāyai namaḥ
18. oṃ vaktralakṣmīparīvāhacalanmīnābhalocanāyai namaḥ
19. oṃ navacampakapuṣpābhanāsādaṇḍavirājitāyai namaḥ
20. oṃ tārākāntitiraskārināsābharaṇabhāsurāyai namaḥ 20
21. oṃ kadambama ñjarīklṛptakarṇapūramanoharāyai namaḥ
22. oṃ tāṭaṅkayugalībhūtatapanoḍupamaṇḍalāyai namaḥ
23. oṃ padmarāgaśilādarśaparibhāvikapolabhuve namaḥ
24. oṃ navavidrumabimbaśrīnyakkāriradanacchadāyai namaḥ
25. oṃ śuddhavidyāṅkurākāradvijapaṅktidvayojjvalāyai namaḥ
26. oṃ karpūravīṭikāmodasamākarṣi digantarāyai namaḥ
27. oṃ nijasallāpamādhurya vinirbhatsitakacchapyai namaḥ
28. oṃ mandasmitaprabhāpūramajjatkāmeśamānasāyai namaḥ
29. oṃ anākalitasādṛśyacibukaśrīvirājitāyai namaḥ
30. oṃ kāmeśabaddhamāṅgalyasūtraśobhitakandharāyai namaḥ 30

Page 68 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
31. oṃ kanakāṅgadakeyūrakamanīyamujānvitāyai namaḥ
32. oṃ ratnagraiveya cintākalolamuktāphalānvitāyai namaḥ
33. oṃ kāmeśvarapremaratnamaṇipratipaṇastanyai namaḥ
34. oṃ nābhyālavālaromālilatāphalakucadvayyai namaḥ
35. oṃ lakṣyaromalatādhāratāsamunneyamadhyamāyai namaḥ
36. oṃ stanabhāradalanmadhyapaṭṭabandhavalitrayāyai namaḥ
37. oṃ aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭyai namaḥ
38. oṃ ratnakiṅkiṇikāramyaraśanādāmabhūṣitāyai namaḥ
39. oṃ kāmeśaj ñātasaubhāgyamārdavorudvayānvitāyai namaḥ
40. oṃ māṇikyamukuṭākārajānudvayavirājitāyai namaḥ 40
41. oṃ indragopaparikṣiptasmaratūṇābhajaṅghikāyai namaḥ
42. oṃ gūḍhagulphāyai namaḥ
43. oṃ kūrma pṛṣṭhajayiṣṇuprapadānvitāyai namaḥ
44. oṃ nakhadīdhitisa ñchannanamajjanatamoguṇāyai namaḥ
45. oṃ padadvayaprabhājālaparākṛtasaroruhāyai namaḥ
46. oṃ śi ñjānamaṇima ñjīramaṇḍitaśrīpadāmbujāyai namaḥ
47. oṃ marālīmandagamanāyai namaḥ
48. oṃ mahālāvaṇyaśevadhaye namaḥ
49. oṃ sarvāruṇāyai namaḥ
50. oṃ anavadyāṅgyai namaḥ 50
51. oṃ sarvābharaṇabhūṣitāyai namaḥ
52. oṃ śivakāmeśvarāṅkasthāyai namaḥ
53. oṃ śivāyai namaḥ
54. oṃ svādhīnavallabhāyai namaḥ
55. oṃ sumerumadhyaśṛṅgasthāyai namaḥ
56. oṃ śrīmannagaranāyikāyai namaḥ
57. oṃ cintāmaṇigṛhāntasthāyai namaḥ
58. oṃ pa ñcabrahmāsanasthitāyai namaḥ
59. oṃ mahāpadmāṭavīsaṃsthāyai namaḥ
60. oṃ kadambavanavāsinyai namaḥ 60
61. oṃ sudhāsāgaramadhyasthāyai namaḥ

Page 69 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
62. oṃ kāmākṣyai namaḥ
63. oṃ kāmadāyinyai namaḥ
64. oṃ devarṣigaṇasaṅghātastūyamānātmavaibhāyai namaḥ
65. oṃ bhaṇḍāsuravadhodyuktaśaktisenāsamanvitāyai namaḥ
66. oṃ sampatkarīsamārūḍhasinduravrajasevitāyai namaḥ
67. oṃ aśvārūḍhādhiṣṭhitāśvakoṭikoṭibhirāvṛtāyai namaḥ
68. oṃ cakrarājarathārūḍhasarvāyudhapariṣkṛtāyai namaḥ
69. oṃ geyacakrarathārūḍhamantriṇīparisevitāyai namaḥ
70. oṃ kiricakrarathārūḍhadaṇḍanāthāpuraskṛtāyai namaḥ 70
71. oṃ jvālāmālinikākṣiptavahniprākāramadhyagāyai namaḥ
72. oṃ bhaṇḍasainyavadhodyuktaśaktivikramaharṣitāyai namaḥ
73. oṃ nityāparākramāṭopanirīkṣaṇasamutsukāyai namaḥ
74. oṃ bhaṇḍaputravadhodyuktabālāvikramananditāyai namaḥ
75. oṃ mantriṇyambāviracitaviṣaṅgavadhatoṣitāyai namaḥ
76. oṃ viśukraprāṇaharaṇavārāhīvīryananditāyai namaḥ
77. oṃ kāmeśvaramukhālokakalpitaśrīgaṇeśvarāyai namaḥ
78. oṃ mahāgaṇeśanirbhinnavighnayantrapraharṣitāyai namaḥ
79. oṃ bhaṇḍāsurendranirmuktaśastrapratyastravarṣiṇyai namaḥ
80. oṃ karāṅgulinakhotpannanārāyaṇadaśākṛtyai namaḥ 80
81. oṃ mahāpāśupatāstrāgninirdagdhāsurasainikāyai namaḥ
82. oṃ kāmeśvarāstranirdagdhasabhāṇḍāsuraśūnyakāyai namaḥ
83. oṃ brahmopendramahendrādidevasaṃstutavaibhavāyai namaḥ
84. oṃ haranetrāgnisandagdhakāmasa ñjīvanauṣadhyai namaḥ
85. oṃ śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajāyai namaḥ
86. oṃ kaṇṭhādhaḥ kaṭiparyantamadhyakūṭasvarūpiṇyai namaḥ
87. oṃ śaktikūṭaikatāpannakaṭyadhobhāgadhāriṇyai namaḥ
88. oṃ mūlamantrātmikāyai namaḥ
89. oṃ mūlakūṭatrayakalebarāyai namaḥ
90. oṃ kulāmṛtaikarasikāyai namaḥ 90
91. oṃ kulasaṅketapālinyai namaḥ
92. oṃ kulāṅganāyai namaḥ

Page 70 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
93. oṃ kulāntasthāyai namaḥ
94. oṃ kaulinyai namaḥ
95. oṃ kulayoginyai namaḥ
96. oṃ akulāyai namaḥ
97. oṃ samayāntasthāyai namaḥ
98. oṃ samayācāratatparāyai namaḥ
99. oṃ mūlādhāraikanilayāyai namaḥ
100. oṃ brahmagranthivibhedinyai namaḥ 100
101. oṃ maṇipūrāntaruditāyai namaḥ
102. oṃ viṣṇugranthivibhedinyai namaḥ
103. oṃ āj ñācakrāntarālasthāyai namaḥ
104. oṃ rudragranthivibhedinyai namaḥ
105. oṃ sahasrārāmbujārūḍhāyai namaḥ
106. oṃ sudhāsārābhivarṣiṇyai namaḥ
107. oṃ taṭillatāsamarucyai namaḥ
108. oṃ ṣaṭcakroparisaṃsthitāyai namaḥ
109. oṃ mahāsaktyai namaḥ
110. oṃ kuṇḍalinyai namaḥ 110
111. oṃ bisatantutanīyasyai namaḥ
112. oṃ bhavānyai namaḥ
113. oṃ bhāvanāgamyāyai namaḥ
114. oṃ bhavāraṇyakuṭhārikāyai namaḥ
115. oṃ bhadrapriyāyai namaḥ
116. oṃ bhadramūrtyai namaḥ
117. oṃ bhaktasaubhāgyadāyinyai namaḥ
118. oṃ bhaktipriyāyai namaḥ
119. oṃ bhaktigamyāyai namaḥ
120. oṃ bhaktivaśyāyai namaḥ 120
121. oṃ bhayāpahāyai namaḥ
122. oṃ śāmbhavyai namaḥ
123. oṃ śāradārādhyāyai namaḥ

Page 71 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
124. oṃ śarvāṇyai namaḥ
125. oṃ śarmadāyinyai namaḥ
126. oṃ śāṅkaryai namaḥ
127. oṃ śrīkaryai namaḥ
128. oṃ sādhvyai namaḥ
129. oṃ śaraccandranibhānanāyai namaḥ
130. oṃ śātodaryai namaḥ 130
131. oṃ śāntimatyai namaḥ
132. oṃ nirādhārāyai namaḥ
133. oṃ nira ñjanāyai namaḥ
134. oṃ nirlepāyai namaḥ
135. oṃ nirmalāyai namaḥ
136. oṃ nityāyai namaḥ
137. oṃ nirākārāyai namaḥ
138. oṃ nirākulāyai namaḥ
139. oṃ nirguṇāyai namaḥ
140. oṃ niṣkalāyai namaḥ 140
141. oṃ śāntāyai namaḥ
142. oṃ niṣkāmāyai namaḥ
143. oṃ nirupaplavāyai namaḥ
144. oṃ nityamuktāyai namaḥ
145. oṃ nirvikārāyai namaḥ
146. oṃ niṣprapa ñcāyai namaḥ
147. oṃ nirāśrayāyai namaḥ
148. oṃ nityaśuddhāyai namaḥ
149. oṃ nityabuddhāyai namaḥ
150. oṃ niravadyāyai namaḥ 150
151. oṃ nirantarāyai namaḥ
152. oṃ niṣkāraṇāyai namaḥ
153. oṃ niṣkalaṅkāyai namaḥ
154. oṃ nirupādhaye namaḥ

Page 72 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
155. oṃ nirīśvarāyai namaḥ
156. oṃ nīrāgāyai namaḥ
157. oṃ rāgamathanyai namaḥ
158. oṃ nirmadāyai namaḥ
159. oṃ madanāśinyai namaḥ
160. oṃ niścintāyai namaḥ 160
161. oṃ nirahaṅkārāyai namaḥ
162. oṃ nirmohāyai namaḥ
163. oṃ mohanāśinyai namaḥ
164. oṃ nirmamāyai namaḥ
165. oṃ mamatāhantryai namaḥ
166. oṃ niṣpāpāyai namaḥ
167. oṃ pāpanāśinyai namaḥ
168. oṃ niṣkrodhāyai namaḥ
169. oṃ krodhaśamanyai namaḥ
170. oṃ nirlobhāyai namaḥ 170
171. oṃ lobhanāśinyai namaḥ
172. oṃ niḥsaṃśayāyai namaḥ
173. oṃ saṃśayaghnyai namaḥ
174. oṃ nirbhavāyai namaḥ
175. oṃ bhavanāśinyai namaḥ
176. oṃ nirvikalpāyai namaḥ
177. oṃ nirābādhāyai namaḥ
178. oṃ nirbhedāyai namaḥ
179. oṃ bhedanāśinyai namaḥ
180. oṃ nirnāśāyai namaḥ 180
181. oṃ mṛtyumathanyai namaḥ
182. oṃ niṣkriyāyai namaḥ
183. oṃ niṣparigrahāyai namaḥ
184. oṃ nistulāyai namaḥ
185. oṃ nīlacikurāyai namaḥ

Page 73 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
186. oṃ nirapāyāyai namaḥ
187. oṃ niratyayāyai namaḥ
188. oṃ durlabhāyai namaḥ
189. oṃ durgamāyai namaḥ
190. oṃ durgāyai namaḥ 190
191. oṃ duḥkhahantryai namaḥ
192. oṃ sukhapradāyai namaḥ
193. oṃ duṣṭadūrāyai namaḥ
194. oṃ durācāraśamanyai namaḥ
195. oṃ doṣavarjitāyai namaḥ
196. oṃ sarvaj ñāyai namaḥ
197. oṃ sāndrakaruṇāyai namaḥ
198. oṃ samānādhikavarjitāyai namaḥ
199. oṃ sarvaśaktimayyai namaḥ
200. oṃ sarvamaṅgalāyai namaḥ 200
201. oṃ sadgatipradāyai namaḥ
202. oṃ sarveśvaryai namaḥ
203. oṃ sarvamayyai namaḥ
204. oṃ sarvamantrasvarūpiṇyai namaḥ
205. oṃ sarvayantrātmikāyai namaḥ
206. oṃ sarvatantrarūpāyai namaḥ
207. oṃ manonmanyai namaḥ
208. oṃ māheśvaryai namaḥ
209. oṃ mahādevyai namaḥ
210. oṃ mahālakṣmyai namaḥ 210
211. oṃ mṛḍapriyāyai namaḥ
212. oṃ mahārūpāyai namaḥ
213. oṃ mahāpūjyāyai namaḥ
214. oṃ mahāpātakanāśinyai namaḥ
215. oṃ mahāmāyāyai namaḥ
216. oṃ mahāsatvāyai namaḥ

Page 74 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
217. oṃ mahāśaktyai namaḥ
218. oṃ mahāratyai namaḥ
219. oṃ mahābhogāyai namaḥ
220. oṃ mahaiśvaryāyai namaḥ 220
221. oṃ mahāvīryāyai namaḥ
222. oṃ mahābalāyai namaḥ
223. oṃ mahābuddhyai namaḥ
224. oṃ mahāsiddhyai namaḥ
225. oṃ mahāyogeśvareśvaryai namaḥ
226. oṃ mahātantrāyai namaḥ
227. oṃ mahāmantrāyai namaḥ
228. oṃ mahāyantrāyai namaḥ
229. oṃ mahāsanāyai namaḥ
230. oṃ mahāyāgakramārādhyāyai namaḥ 230
231. oṃ mahābhairavapūjitāyai namaḥ
232. oṃ maheśvaramahākalpamahā tāṇḍavasākṣiṇyai namaḥ
233. oṃ mahākāmeśamahiṣyai namaḥ
234. oṃ mahātripurasundaryai namaḥ
235. oṃ catuḥṣaṣṭyupacārāḍhyāyai namaḥ
236. oṃ catuḥṣaṣṭikalāmayyai namaḥ
237. oṃ mahācatuḥṣaṣṭikoṭi yoginīgaṇasevitāyai namaḥ
238. oṃ manuvidyāyai namaḥ
239. oṃ candravidyāyai namaḥ
240. oṃ candramaṇḍalamadhyagāyai namaḥ 240
241. oṃ cārurūpāyai namaḥ
242. oṃ cāruhāsāyai namaḥ
243. oṃ cārucandrakalādharāyai namaḥ
244. oṃ carācarajagannāthāyai namaḥ
245. oṃ cakrarājaniketanāyai namaḥ
246. oṃ pārvatyai namaḥ
247. oṃ padmanayanāyai namaḥ

Page 75 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
248. oṃ padmarāgasamaprabhāyai namaḥ
249. oṃ pa ñcapretāsanāsīnāyai namaḥ
250. oṃ pa ñcabrahmasvarūpiṇyai namaḥ 250
251. oṃ cinmayyai namaḥ
252. oṃ paramānandāyai namaḥ
253. oṃ vij ñānaghanarūpiṇyai namaḥ
254. oṃ dhyānadhyātṛdhyeyarūpāyai namaḥ
255. oṃ dharmādharmavivarjitāyai namaḥ
256. oṃ viśvarūpāyai namaḥ
257. oṃ jāgariṇyai namaḥ
258. oṃ svapatnyai namaḥ
259. oṃ taijasātmikāyai namaḥ
260. oṃ suptāyai namaḥ 260
261. oṃ prāj ñātmikāyai namaḥ
262. oṃ turyāyai namaḥ
263. oṃ sarvāvasthāvivarjitāyai namaḥ
264. oṃ sṛṣṭikartryai namaḥ
265. oṃ brahmarūpāyai namaḥ
266. oṃ goptryai namaḥ
267. oṃ govindarūpiṇyai namaḥ
268. oṃ saṃhāriṇyai namaḥ
269. oṃ rudrarūpāyai namaḥ
270. oṃ tirodhānakaryai namaḥ 270
271. oṃ īśvaryai namaḥ
272. oṃ sadāśivāyai namaḥ
273. oṃ anugrahadāyai namaḥ
274. oṃ pa ñcakṛtyaparāyaṇāyai namaḥ
275. oṃ bhānumaṇḍalamadhyasthāyai namaḥ
276. oṃ bhairavyai namaḥ
277. oṃ bhagamālinyai namaḥ
278. oṃ padmāsanāyai namaḥ

Page 76 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
279. oṃ bhagavatyai namaḥ
280. oṃ padmanābhasahodaryai namaḥ 280
281. oṃ unmeṣanimiṣotpannavipannabhuvanāvalyai namaḥ
282. oṃ sahasraśīrṣavadanāyai namaḥ
283. oṃ sahasrākṣyai namaḥ
284. oṃ sahasrapade namaḥ
285. oṃ ābrahmakīṭajananyai namaḥ
286. oṃ varṇāśramavidhāyinyai namaḥ
287. oṃ nijāj ñārūpanigamāyai namaḥ
288. oṃ puṇyāpuṇyaphalapradāyai namaḥ
289. oṃ śrutisīmantasindūrīkṛta pādābjadhūlikāyai namaḥ
290. oṃ sakalāgamasandohaśuktisampuṭamauktikāyai namaḥ 290
291. oṃ puruṣārthapradāyai namaḥ
292. oṃ pūrṇāyai namaḥ
293. oṃ bhoginyai namaḥ
294. oṃ bhuvaneśvaryai namaḥ
295. oṃ ambikāyai namaḥ
296. oṃ anādinidhanāyai namaḥ
297. oṃ haribrahmendrasevitāyai namaḥ
298. oṃ nārāyaṇyai namaḥ
299. oṃ nādarūpāyai namaḥ
300. oṃ nāmarūpavivarjitāyai namaḥ 300
301. oṃ hrīṅkāryai namaḥ
302. oṃ hrīmatyai namaḥ
303. oṃ hṛdyāyai namaḥ
304. oṃ heyopādeyavarjitāyai namaḥ
305. oṃ rājarājārcitāyai namaḥ
306. oṃ rāj ñai namaḥ
307. oṃ ramyāyai namaḥ
308. oṃ rājīvalocanāyai namaḥ
309. oṃ ra ñjanyai namaḥ

Page 77 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
310. oṃ ramaṇyai namaḥ 310
311. oṃ rasyāyai namaḥ
312. oṃ raṇatkiṅkiṇimekhalāyai namaḥ
313. oṃ ramāyai namaḥ
314. oṃ rākenduvadanāyai namaḥ
315. oṃ ratirūpāyai namaḥ
316. oṃ ratipriyāyai namaḥ
317. oṃ rakṣākaryai namaḥ
318. oṃ rākṣasaghnyai namaḥ
319. oṃ rāmāyai namaḥ
320. oṃ ramaṇalampaṭāyai namaḥ 320
321. oṃ kāmyāyai namaḥ
322. oṃ kāmakalārūpāyai namaḥ
323. oṃ kadambakusumapriyāyai namaḥ
324. oṃ kalyāṇyai namaḥ
325. oṃ jagatīkandāyai namaḥ
326. oṃ karuṇārasasāgarāyai namaḥ
327. oṃ kalāvatyai namaḥ
328. oṃ kalālāpāyai namaḥ
329. oṃ kāntāyai namaḥ
330. oṃ kādambarīpriyāyai namaḥ 330
331. oṃ varadāyai namaḥ
332. oṃ vāmanayanāyai namaḥ
333. oṃ vāruṇīmadavihvalāyai namaḥ
334. oṃ viśvādhikāyai namaḥ
335. oṃ vedavedyāyai namaḥ
336. oṃ vindhyācalanivāsinyai namaḥ
337. oṃ vidhātryai namaḥ
338. oṃ vedajananyai namaḥ
339. oṃ viṣṇumāyāyai namaḥ
340. oṃ vilāsinyai namaḥ 340

Page 78 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
341. oṃ kṣetrasvarūpāyai namaḥ
342. oṃ kṣetreśyai namaḥ
343. oṃ kṣetrakṣetraj ñapālinyai namaḥ
344. oṃ kṣayavṛddhivinirmuktāyai namaḥ
345. oṃ kṣetrapālasamarcitāyai namaḥ
346. oṃ vijayāyai namaḥ
347. oṃ vimalāyai namaḥ
348. oṃ vandyāyai namaḥ
349. oṃ vandārujanavatsalāyai namaḥ
350. oṃ vāgvādinyai namaḥ 350
351. oṃ vāmakeśyai namaḥ
352. oṃ vahnimaṇḍalavāsinyai namaḥ
353. oṃ bhaktimatkalpalatikāyai namaḥ
354. oṃ paśupāśavimocinyai namaḥ
355. oṃ saṃhṛtāśeṣapāṣaṇḍāyai namaḥ
356. oṃ sadācārapravartikāyai namaḥ
357. oṃ tāpatrayāgnisantaptasamāhlādanacandrikāyai namaḥ
358. oṃ taruṇyai namaḥ
359. oṃ tāpasārādhyāyai namaḥ
360. oṃ tanumadhyāyai namaḥ 360
361. oṃ tamopahāyai namaḥ
362. oṃ cityai namaḥ
363. oṃ tatpadalakṣyārthāyai namaḥ
364. oṃ cidekarasarūpiṇyai namaḥ
365. oṃ svātmānandalavībhūtabrahmādyānandasantatyai namaḥ
366. oṃ parāyai namaḥ
367. oṃ pratyak citīrūpāyai namaḥ
368. oṃ paśyantyai namaḥ
369. oṃ paradevatāyai namaḥ
370. oṃ madhyamāyai namaḥ 370
371. oṃ vaikharīrūpāyai namaḥ

Page 79 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
372. oṃ bhaktamānasahaṃsikāyai namaḥ
373. oṃ kāmeśvaraprāṇanāḍyai namaḥ
374. oṃ kṛtaj ñāyai namaḥ
375. oṃ kāmapūjitāyai namaḥ
376. oṃ śṛṅgārarasasampūrṇāyai namaḥ
377. oṃ jayāyai namaḥ
378. oṃ jālandharasthitāyai namaḥ
379. oṃ oḍyāṇapīṭhanilayāyai namaḥ
380. oṃ bindumaṇḍalavāsinyai namaḥ 380
381. oṃ rahoyāgakramārādhyāyai namaḥ
382. oṃ rahastarpaṇatarpitāyai namaḥ
383. oṃ sadyaḥ prasādinyai namaḥ
384. oṃ viśvasākṣiṇyai namaḥ
385. oṃ sākṣivarjitāyai namaḥ
386. oṃ ṣaḍaṅgadevatāyuktāyai namaḥ
387. oṃ ṣāḍguṇyaparipūritāyai namaḥ
388. oṃ nityaklinnāyai namaḥ
389. oṃ nirupamāyai namaḥ
390. oṃ nirvāṇasukhadāyinyai namaḥ 390
391. oṃ nityāṣoḍaśikārūpāyai namaḥ
392. oṃ śrīkaṇṭhārdhaśarīriṇyai namaḥ
393. oṃ prabhāvatyai namaḥ
394. oṃ prabhārūpāyai namaḥ
395. oṃ prasiddhāyai namaḥ
396. oṃ parameśvaryai namaḥ
397. oṃ mūlaprakṛtyai namaḥ
398. oṃ avyaktāyai namaḥ
399. oṃ vyaktāvyaktasvarūpiṇyai namaḥ
400. oṃ vyāpinyai namaḥ 400
401. oṃ vividhākārāyai namaḥ
402. oṃ vidyāvidyāsvarūpiṇyai namaḥ

Page 80 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
403. oṃ mahākāmeśanayanakumudāhlādakaumudyai namaḥ
404. oṃ bhaktāhārdatamobhedabhānumadbhānusantatyai namaḥ
405. oṃ śivadūtyai namaḥ
406. oṃ śivārādhyāyai namaḥ
407. oṃ śivamūrtyai namaḥ
408. oṃ śivaṅkaryai namaḥ
409. oṃ śivapriyāyai namaḥ
410. oṃ śivaparāyai namaḥ 410
411. oṃ śiṣṭeṣṭāyai namaḥ
412. oṃ śiṣṭapūjitāyai namaḥ
413. oṃ aprameyāyai namaḥ
414. oṃ svaprakāśāyai namaḥ
415. oṃ manovācāmagocarāyai namaḥ
416. oṃ cicchaktyai namaḥ
417. oṃ cetanārūpāyai namaḥ
418. oṃ jaḍaśaktyai namaḥ
419. oṃ jaḍātmikāyai namaḥ
420. oṃ gāyatryai namaḥ 420
421. oṃ vyāhṛtyai namaḥ
422. oṃ sandhyāyai namaḥ
423. oṃ dvijavṛndaniṣevitāyai namaḥ
424. oṃ tattvāsanāyai namaḥ
425. oṃ tasmai namaḥ
426. oṃ tubhyaṃ namaḥ
427. oṃ ayyai namaḥ
428. oṃ pa ñcakośāntarasthitāyai namaḥ
429. oṃ niḥsīmamahimne namaḥ
430. oṃ nityayauvanāyai namaḥ 430
431. oṃ madaśālinyai namaḥ
432. oṃ madaghūrṇitaraktākṣyai namaḥ
433. oṃ madapāṭalagaṇḍabhuve namaḥ

Page 81 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
434. oṃ candanadravadigdhāṅgyai namaḥ
435. oṃ cāmpeyakusumapriyāyai namaḥ
436. oṃ kuśalāyai namaḥ
437. oṃ komalākārāyai namaḥ
438. oṃ kurukullāyai namaḥ
439. oṃ kuleśvaryai namaḥ
440. oṃ kulakuṇḍālayāyai namaḥ 440
441. oṃ kaulamārgatatparasevitāyai namaḥ
442. oṃ kumāragaṇanāthāmbāyai namaḥ
443. oṃ tuṣṭyai namaḥ
444. oṃ puṣṭyai namaḥ
445. oṃ matyai namaḥ
446. oṃ dhṛtyai namaḥ
447. oṃ śāntyai namaḥ
448. oṃ svastimatyai namaḥ
449. oṃ kāntyai namaḥ
450. oṃ nandinyai namaḥ 450
451. oṃ vighnanāśinyai namaḥ
452. oṃ tejovatyai namaḥ
453. oṃ trinayanāyai namaḥ
454. oṃ lolākṣīkāmarūpiṇyai namaḥ
455. oṃ mālinyai namaḥ
456. oṃ haṃsinyai namaḥ
457. oṃ mātre namaḥ
458. oṃ malayācalavāsinyai namaḥ
459. oṃ sumukhyai namaḥ
460. oṃ nalinyai namaḥ 460
461. oṃ subhruve namaḥ
462. oṃ śobhanāyai namaḥ
463. oṃ suranāyikāyai namaḥ
464. oṃ kālakaṇṭhyai namaḥ

Page 82 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
465. oṃ kāntimatyai namaḥ
466. oṃ kṣobhiṇyai namaḥ
467. oṃ sūkṣmarūpiṇyai namaḥ
468. oṃ vajreśvaryai namaḥ
469. oṃ vāmadevyai namaḥ
470. oṃ vayo'vasthāvivarjitāyai namaḥ 470
471. oṃ siddheśvaryai namaḥ
472. oṃ siddhavidyāyai namaḥ
473. oṃ siddhamātre namaḥ
474. oṃ yaśasvinyai namaḥ
475. oṃ viśuddhicakranilayāyai namaḥ
476. oṃ āraktavarṇāyai namaḥ
477. oṃ trilocanāyai namaḥ
478. oṃ khaṭvāṅgādipraharaṇāyai namaḥ
479. oṃ vadanaikasamanvitāyai namaḥ
480. oṃ pāyasānnapriyāyai namaḥ 480
481. oṃ tvaksthāyai namaḥ
482. oṃ paśulokabhayaṅkaryai namaḥ
483. oṃ amṛtādimahāśaktisaṃvṛtāyai namaḥ
484. oṃ ḍākinīśvaryai namaḥ
485. oṃ anāhatābjanilayāyai namaḥ
486. oṃ śyāmābhāyai namaḥ
487. oṃ vadanadvayāyai namaḥ
488. oṃ daṃṣṭrojvalāyai namaḥ
489. oṃ akṣamālādidharāyai namaḥ
490. oṃ rudhirasaṃsthitāyai namaḥ 490
491. oṃ kālarātryādiśaktyaughavṛtāyai namaḥ
492. oṃ snigdhaudanapriyāyai namaḥ
493. oṃ mahāvīrendravaradāyai namaḥ
494. oṃ rākiṇyambāsvarūpiṇyai namaḥ
495. oṃ maṇipūrābjanilayāyai namaḥ

Page 83 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
496. oṃ vadanatrayasaṃyutāyai namaḥ
497. oṃ vajrādhikāyudhopetāyai namaḥ
498. oṃ ḍāmaryādibhirāvṛtāyai namaḥ
499. oṃ raktavarṇāyai namaḥ
500. oṃ māṃsaniṣṭhāyai namaḥ 500
501. oṃ guḍānnaprītamānasāyai namaḥ
502. oṃ samastabhaktasukhadāyai namaḥ
503. oṃ lākinyambāsvarūpiṇyai namaḥ
504. oṃ svādhiṣṭhānāmbujagatāyai namaḥ
505. oṃ caturvaktramanoharāyai namaḥ
506. oṃ śūlādyāyudhasampannāyai namaḥ
507. oṃ pītavarṇāyai namaḥ
508. oṃ atigarvitāyai namaḥ
509. oṃ medoniṣṭhāyai namaḥ
510. oṃ madhuprītāyai namaḥ 510
511. oṃ bandinyādisamanvitāyai namaḥ
512. oṃ dadhyannāsaktahṛdayāyai namaḥ
513. oṃ kākinīrūpadhāriṇyai namaḥ
514. oṃ mūlādhārāmbujārūḍhāyai namaḥ
515. oṃ pa ñcavaktrāyai namaḥ
516. oṃ asthisaṃsthitāyai namaḥ
517. oṃ aṅkuśādipraharaṇāyai namaḥ
518. oṃ varadādi niṣevitāyai namaḥ
519. oṃ mudgaudanāsaktacittāyai namaḥ
520. oṃ sākinyambāsvarūpiṇyai namaḥ 520
521. oṃ āj ñācakrābjanilāyai namaḥ
522. oṃ śuklavarṇāyai namaḥ
523. oṃ ṣaḍānanāyai namaḥ
524. oṃ majjāsaṃsthāyai namaḥ
525. oṃ haṃsavatīmukhyaśaktisamanvitāyai namaḥ
526. oṃ haridrānnaikarasikāyai namaḥ

Page 84 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
527. oṃ hākinīrūpadhāriṇyai namaḥ
528. oṃ sahasradalapadmasthāyai namaḥ
529. oṃ sarvavarṇopaśobhitāyai namaḥ
530. oṃ sarvāyudhadharāyai namaḥ 530
531. oṃ śuklasaṃsthitāyai namaḥ
532. oṃ sarvatomukhyai namaḥ
533. oṃ sarvaudanaprītacittāyai namaḥ
534. oṃ yākinyambāsvarūpiṇyai namaḥ
535. oṃ svāhāyai namaḥ
536. oṃ svadhāyai namaḥ
537. oṃ amatyai namaḥ
538. oṃ medhāyai namaḥ
539. oṃ śrutyai namaḥ
540. oṃ smṛtyai namaḥ 540
541. oṃ anuttamāyai namaḥ
542. oṃ puṇyakīrtyai namaḥ
543. oṃ puṇyalabhyāyai namaḥ
544. oṃ puṇyaśravaṇakīrtanāyai namaḥ
545. oṃ pulomajārcitāyai namaḥ
546. oṃ bandhamocanyai namaḥ
547. oṃ barbarālakāyai namaḥ
548. oṃ vimarśarūpiṇyai namaḥ
549. oṃ vidyāyai namaḥ
550. oṃ viyadādijagatprasuve namaḥ 550
551. oṃ sarva vyādhipraśamanyai namaḥ
552. oṃ sarva mṛtyunivāriṇyai namaḥ
553. oṃ agragaṇyāyai namaḥ
554. oṃ acintyarūpāyai namaḥ
555. oṃ kalikalmaṣanāśinyai namaḥ
556. oṃ kātyāyanyai namaḥ
557. oṃ kālahantryai namaḥ

Page 85 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
558. oṃ kamalākṣaniṣevitāyai namaḥ
559. oṃ tāmbūlapūritamukhyai namaḥ
560. oṃ dāḍimīkusumaprabhāyai namaḥ 560
561. oṃ mṛgākṣyai namaḥ
562. oṃ mohinyai namaḥ
563. oṃ mukhyāyai namaḥ
564. oṃ mṛḍānyai namaḥ
565. oṃ mitrarūpiṇyai namaḥ
566. oṃ nityatṛptāyai namaḥ
567. oṃ bhaktanidhaye namaḥ
568. oṃ niyantryai namaḥ
569. oṃ nikhileśvaryai namaḥ
570. oṃ maitryādivāsanālabhyāyai namaḥ 570
571. oṃ mahāpralayasākṣiṇyai namaḥ
572. oṃ parāśaktyai namaḥ
573. oṃ parāniṣṭhāyai namaḥ
574. oṃ praj ñānaghanarūpiṇyai namaḥ
575. oṃ mādhvīpānālasāyai namaḥ
576. oṃ mattāyai namaḥ
577. oṃ mātṛkāvarṇa rūpiṇyai namaḥ
578. oṃ mahākailāsanilayāyai namaḥ
579. oṃ mṛṇālamṛdudorlatāyai namaḥ
580. oṃ mahanīyāyai namaḥ 580
581. oṃ dayāmūrtyai namaḥ
582. oṃ mahāsāmrājyaśālinyai namaḥ
583. oṃ ātmavidyāyai namaḥ
584. oṃ mahāvidyāyai namaḥ
585. oṃ śrīvidyāyai namaḥ
586. oṃ kāmasevitāyai namaḥ
587. oṃ śrīṣoḍaśākṣarīvidyāyai namaḥ
588. oṃ trikūṭāyai namaḥ

Page 86 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
589. oṃ kāmakoṭikāyai namaḥ
590. oṃ kaṭākṣakiṅkarībhūtakamalākoṭisevitāyai namaḥ 590
591. oṃ śiraḥsthitāyai namaḥ
592. oṃ candranibhāyai namaḥ
593. oṃ bhālasthāyai namaḥ
594. oṃ indradhanuḥprabhāyai namaḥ
595. oṃ hṛdayasthāyai namaḥ
596. oṃ raviprakhyāyai namaḥ
597. oṃ trikoṇāntaradīpikāyai namaḥ
598. oṃ dākṣāyaṇyai namaḥ
599. oṃ daityahantryai namaḥ
600. oṃ dakṣayaj ñavināśinyai namaḥ 600
601. oṃ darāndolitadīrghākṣyai namaḥ
602. oṃ darahāsojjvalanmukhyai namaḥ
603. oṃ gurumūrtaye namaḥ
604. oṃ guṇanidhaye namaḥ
605. oṃ gomātre namaḥ
606. oṃ guhajanmabhuve namaḥ
607. oṃ deveśyai namaḥ
608. oṃ daṇḍanītisthāyai namaḥ
609. oṃ daharākāśarūpiṇyai namaḥ
610. oṃ pratipanmukhyarākāntatithimaṇḍalapūjitāyai namaḥ 610
611. oṃ kalātmikāyai namaḥ
612. oṃ kalānāthāyai namaḥ
613. oṃ kāvyālāpavinodinyai namaḥ
614. oṃ sacāmararamāvāṇīsavyadakṣiṇasevitāyai namaḥ
615. oṃ ādiśaktayai namaḥ
616. oṃ ameyāyai namaḥ
617. oṃ ātmane namaḥ
618. oṃ paramāyai namaḥ
619. oṃ pāvanākṛtaye namaḥ

Page 87 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
620. oṃ anekakoṭibrahmāṇḍajananyai namaḥ 620
621. oṃ divyavigrahāyai namaḥ
622. oṃ klīṅkāryai namaḥ
623. oṃ kevalāyai namaḥ
624. oṃ guhyāyai namaḥ
625. oṃ kaivalyapadadāyinyai namaḥ
626. oṃ tripurāyai namaḥ
627. oṃ trijagadvandyāyai namaḥ
628. oṃ trimūrtyai namaḥ
629. oṃ tridaśeśvaryai namaḥ
630. oṃ tryakṣaryai namaḥ 630
631. oṃ divyagandhāḍhyāyai namaḥ
632. oṃ sindūratilakā ñcitāyai namaḥ
633. oṃ umāyai namaḥ
634. oṃ śailendratanayāyai namaḥ
635. oṃ gauryai namaḥ
636. oṃ gandharvasevitāyai namaḥ
637. oṃ viśvagarbhāyai namaḥ
638. oṃ svarṇagarbhāyai namaḥ
639. oṃ avaradāyai namaḥ
640. oṃ vāgadhīśvaryai namaḥ 640
641. oṃ dhyānagamyāyai namaḥ
642. oṃ aparicchedyāyai namaḥ
643. oṃ j ñānadāyai namaḥ
644. oṃ j ñānavigrahāyai namaḥ
645. oṃ sarvavedāntasaṃvedyāyai namaḥ
646. oṃ satyānandasvarūpiṇyai namaḥ
647. oṃ lopāmudrārcitāyai namaḥ
648. oṃ līlāklṛptabrahmāṇḍamaṇḍalāyai namaḥ
649. oṃ adṛśyāyai namaḥ
650. oṃ dṛśyarahitāyai namaḥ 650

Page 88 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
651. oṃ vij ñātryai namaḥ
652. oṃ vedyavarjitāyai namaḥ
653. oṃ yoginyai namaḥ
654. oṃ yogadāyai namaḥ
655. oṃ yogyāyai namaḥ
656. oṃ yogānandāyai namaḥ
657. oṃ yugandharāyai namaḥ
658. oṃ icchāśaktij ñānaśaktikriyāśaktisvarūpiṇyai namaḥ
659. oṃ sarvādhārāyai namaḥ
660. oṃ supratiṣṭhāyai namaḥ 660
661. oṃ sadasadrūpadhāriṇyai namaḥ
662. oṃ aṣṭamūrtyai namaḥ
663. oṃ ajājaitryai namaḥ
664. oṃ lokayātrāvidhāyinyai namaḥ
665. oṃ ekākinyai namaḥ
666. oṃ bhūmarūpāyai namaḥ
667. oṃ nidvaitāyai namaḥ
668. oṃ dvaitavarjitāyai namaḥ
669. oṃ annadāyai namaḥ
670. oṃ vasudāyai namaḥ 670
671. oṃ vṛddhāyai namaḥ
672. oṃ brahmātmaikyasvarūpiṇyai namaḥ
673. oṃ bṛhatyai namaḥ
674. oṃ brāhmaṇyai namaḥ
675. oṃ brāhmyai namaḥ
676. oṃ brahmānandāyai namaḥ
677. oṃ balipriyāyai namaḥ
678. oṃ bhāṣārūpāyai namaḥ
679. oṃ bṛhatsenāyai namaḥ
680. oṃ bhāvābhāvavirjitāyai namaḥ 680
681. oṃ sukhārādhyāyai namaḥ

Page 89 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
682. oṃ śubhakaryai namaḥ
683. oṃ śobhanāsulabhāgatyai namaḥ śobhanāyai sulabhāyai gatyai
684. oṃ rājarājeśvaryai namaḥ
685. oṃ rājyadāyinyai namaḥ
686. oṃ rājyavallabhāyai namaḥ
687. oṃ rājatkṛpāyai namaḥ
688. oṃ rājapīṭhaniveśitanijāśritāyai namaḥ
689. oṃ rājyalakṣmyai namaḥ
690. oṃ kośanāthāyai namaḥ 690
691. oṃ caturaṅgabaleśvaryai namaḥ
692. oṃ sāmrājyadāyinyai namaḥ
693. oṃ satyasandhāyai namaḥ
694. oṃ sāgaramekhalāyai namaḥ
695. oṃ dīkṣitāyai namaḥ
696. oṃ daityaśamanyai namaḥ
697. oṃ sarvalokavaṃśakaryai namaḥ
698. oṃ sarvārthadātryai namaḥ
699. oṃ sāvitryai namaḥ
700. oṃ saccidānandarūpiṇyai namaḥ 700
701. oṃ deśakālāparicchinnāyai namaḥ
702. oṃ sarvagāyai namaḥ
703. oṃ sarvamohinyai namaḥ
704. oṃ sarasvatyai namaḥ
705. oṃ śāstramayyai namaḥ
706. oṃ guhāmbāyai namaḥ
707. oṃ guhyarūpiṇyai namaḥ
708. oṃ sarvopādhivinirmuktāyai namaḥ
709. oṃ sadāśivapativratāyai namaḥ
710. oṃ sampradāyeśvaryai namaḥ 710
711. oṃ sādhune namaḥ
712. oṃ yai namaḥ

Page 90 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
713. oṃ gurumaṇḍalarūpiṇyai namaḥ
714. oṃ kulottīrṇāyai namaḥ
715. oṃ bhagārādhyāyai namaḥ
716. oṃ māyāyai namaḥ
717. oṃ madhumatyai namaḥ
718. oṃ mahyai namaḥ
719. oṃ gaṇāmbāyai namaḥ
720. oṃ guhyakārādhyāyai namaḥ 720
721. oṃ komalāṅgyai namaḥ
722. oṃ gurupriyāyai namaḥ
723. oṃ svatantrāyai namaḥ
724. oṃ sarvatantreśyai namaḥ
725. oṃ dakṣiṇāmūrtirūpiṇyai namaḥ
726. oṃ sanakādisamārādhyāyai namaḥ
727. oṃ śivaj ñānapradāyinyai namaḥ
728. oṃ citkalāyai namaḥ
729. oṃ ānandakalikāyai namaḥ
730. oṃ premarūpāyai namaḥ 730
731. oṃ priyaṅkaryai namaḥ
732. oṃ nāmapārāyaṇaprītāyai namaḥ
733. oṃ nandividyāyai namaḥ
734. oṃ naṭeśvaryai namaḥ
735. oṃ mithyājagadadhiṣṭhānāyai namaḥ
736. oṃ muktidāyai namaḥ
737. oṃ muktirūpiṇyai namaḥ
738. oṃ lāsyapriyāyai namaḥ
739. oṃ layakaryai namaḥ
740. oṃ lajjāyai namaḥ 740
741. oṃ rambhādivanditāyai namaḥ
742. oṃ bhavadāvasudhāvṛṣṭyai namaḥ
743. oṃ pāpāraṇyadavānalāyai namaḥ

Page 91 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
744. oṃ daurbhāgyatūlavātūlāyai namaḥ
745. oṃ jarādhvāntaraviprabhāyai namaḥ
746. oṃ bhāgyābdhicandrikāyai namaḥ
747. oṃ bhaktacittakekighanāghanāyai namaḥ
748. oṃ rogaparvatadambholaye namaḥ
749. oṃ mṛtyudārukuṭhārikāyai namaḥ
750. oṃ maheśvaryai namaḥ 750
751. oṃ mahākālyai namaḥ
752. oṃ mahāgrāsāyai namaḥ
753. oṃ mahāśanāyai namaḥ
754. oṃ aparṇāyai namaḥ
755. oṃ caṇḍikāyai namaḥ
756. oṃ caṇḍamuṇḍāsuraniṣūdinyai namaḥ
757. oṃ kṣarākṣarātmikāyai namaḥ
758. oṃ sarvalokeśyai namaḥ
759. oṃ viśvadhāriṇyai namaḥ
760. oṃ trivargadātryai namaḥ 760
761. oṃ subhagāyai namaḥ
762. oṃ tryambakāyai namaḥ
763. oṃ triguṇātmikāyai namaḥ
764. oṃ svargāpavargadāyai namaḥ
765. oṃ śuddhāyai namaḥ
766. oṃ japāpuṣpanibhākṛtaye namaḥ
767. oṃ ojovatyai namaḥ
768. oṃ dyutidharāyai namaḥ
769. oṃ yaj ñarūpāyai namaḥ
770. oṃ priyavratāyai namaḥ 770
771. oṃ durārādhyāyai namaḥ
772. oṃ durādharṣāyai namaḥ
773. oṃ pāṭalīkusumapriyāyai namaḥ
774. oṃ mahatyai namaḥ

Page 92 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
775. oṃ merunilayāyai namaḥ
776. oṃ mandārakusumapriyāyai namaḥ
777. oṃ vīrārādhyāyai namaḥ
778. oṃ virāḍrūpāyai namaḥ
779. oṃ virajase namaḥ
780. oṃ viśvatomukhyai namaḥ 780
781. oṃ pratyagrūpāyai namaḥ
782. oṃ parākāśāyai namaḥ
783. oṃ prāṇadāyai namaḥ
784. oṃ prāṇarūpiṇyai namaḥ
785. oṃ mārtāṇḍabhairavārādhyāyai namaḥ
786. oṃ mantriṇīnyastarājyadhure namaḥ
787. oṃ tripureśyai namaḥ
788. oṃ jayatsenāyai namaḥ
789. oṃ nistraiguṇyāyai namaḥ
790. oṃ parāparāyai namaḥ 790
791. oṃ satyaj ñānānandarūpāyai namaḥ
792. oṃ sāmarasyaparāyaṇāyai namaḥ
793. oṃ kapardinyai namaḥ
794. oṃ kalāmālāyai namaḥ
795. oṃ kāmadughe namaḥ
796. oṃ kāmarūpiṇyai namaḥ
797. oṃ kalānidhaye namaḥ
798. oṃ kāvyakalāyai namaḥ
799. oṃ rasaj ñāyai namaḥ
800. oṃ rasaśevadhaye namaḥ 800
801. oṃ puṣṭāyai namaḥ
802. oṃ purātanāyai namaḥ
803. oṃ pūjyāyai namaḥ
804. oṃ puṣkarāyai namaḥ
805. oṃ puṣkarekṣaṇāyai namaḥ

Page 93 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
806. oṃ parasmai jyotiṣe namaḥ
807. oṃ parasmai dhāmne namaḥ
808. oṃ paramāṇave namaḥ
809. oṃ parātparāyai namaḥ
810. oṃ pāśahastāyai namaḥ 810
811. oṃ pāśahantryai namaḥ
812. oṃ paramantravibhedinyai namaḥ
813. oṃ mūrtāyai namaḥ
814. oṃ amūrtāyai namaḥ
815. oṃ anityatṛptāyai namaḥ
816. oṃ munimānasahaṃsikāyai namaḥ
817. oṃ satyavratāyai namaḥ
818. oṃ satyarūpāyai namaḥ
819. oṃ sarvāntaryāmiṇyai namaḥ
820. oṃ satyai namaḥ 820
821. oṃ brahmāṇyai namaḥ
822. oṃ brahmaṇe namaḥ
823. oṃ jananyai namaḥ
824. oṃ bahurūpāyai namaḥ
825. oṃ budhārcitāyai namaḥ
826. oṃ prasavitryai namaḥ
827. oṃ pracaṇḍāyai namaḥ
828. oṃ āj ñāyai namaḥ
829. oṃ pratiṣṭhāyai namaḥ
830. oṃ prakaṭākṛtaye namaḥ 830
831. oṃ prāṇeśvaryai namaḥ
832. oṃ prāṇadātryai namaḥ
833. oṃ pa ñcāśatpīṭharūpiṇyai namaḥ
834. oṃ viśṛṅkhalāyai namaḥ
835. oṃ viviktasthāyai namaḥ
836. oṃ vīramātre namaḥ

Page 94 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
837. oṃ viyatprasuve namaḥ
838. oṃ mukundāyai namaḥ
839. oṃ muktinilayāyai namaḥ
840. oṃ mūlavigraharūpiṇyai namaḥ 840
841. oṃ bhāvaj ñāyai namaḥ
842. oṃ bhavarogaghnyai namaḥ
843. oṃ bhavacakrapravartinyai namaḥ
844. oṃ chandaḥsārāyai namaḥ
845. oṃ śāstrasārāyai namaḥ
846. oṃ mantrasārāyai namaḥ
847. oṃ talodaryai namaḥ
848. oṃ udārakīrtaye namaḥ
849. oṃ uddāmavaibhavāyai namaḥ
850. oṃ varṇarūpiṇyai namaḥ 850
851. oṃ janmamṛtyujarātaptajana viśrāntidāyinyai namaḥ
852. oṃ sarvopaniṣadud ghuṣṭāyai namaḥ
853. oṃ śāntyatītakalātmikāyai namaḥ
854. oṃ gambhīrāyai namaḥ
855. oṃ gaganāntasthāyai namaḥ
856. oṃ garvitāyai namaḥ
857. oṃ gānalolupāyai namaḥ
858. oṃ kalpanārahitāyai namaḥ
859. oṃ kāṣṭhāyai namaḥ
860. oṃ akāntāyai namaḥ 860
861. oṃ kāntārdhavigrahāyai namaḥ
862. oṃ kāryakāraṇanirmuktāyai namaḥ
863. oṃ kāmakelitaraṅgitāyai namaḥ
864. oṃ kanatkanakatāṭaṅkāyai namaḥ
865. oṃ līlāvigrahadhāriṇyai namaḥ
866. oṃ ajāyai namaḥ
867. oṃ kṣayavinirmuktāyai namaḥ

Page 95 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
868. oṃ mugdhāyai namaḥ
869. oṃ kṣipraprasādinyai namaḥ
870. oṃ antarmukhasamārādhyāyai namaḥ 870
871. oṃ bahirmukhasudurlabhāyai namaḥ
872. oṃ trayyai namaḥ
873. oṃ trivarganilayāyai namaḥ
874. oṃ tristhāyai namaḥ
875. oṃ tripuramālinyai namaḥ
876. oṃ nirāmayāyai namaḥ
877. oṃ nirālambāyai namaḥ
878. oṃ svātmārāmāyai namaḥ
879. oṃ sudhāsṛtyai namaḥ
880. oṃ saṃsārapaṅkanirmagna samuddharaṇapaṇḍitāyai namaḥ 880
881. oṃ yaj ñapriyāyai namaḥ
882. oṃ yaj ñakartryai namaḥ
883. oṃ yajamānasvarūpiṇyai namaḥ
884. oṃ dharmādhārāyai namaḥ
885. oṃ dhanādhyakṣāyai namaḥ
886. oṃ dhanadhānyavivardhinyai namaḥ
887. oṃ viprapriyāyai namaḥ
888. oṃ viprarūpāyai namaḥ
889. oṃ viśvabhramaṇakāriṇyai namaḥ
890. oṃ viśvagrāsāyai namaḥ 890
891. oṃ vidrumābhāyai namaḥ
892. oṃ vaiṣṇavyai namaḥ
893. oṃ viṣṇurūpiṇyai namaḥ
894. oṃ ayonyai namaḥ var ayonaye
895. oṃ yoninilayāyai namaḥ
896. oṃ kūṭasthāyai namaḥ
897. oṃ kularūpiṇyai namaḥ
898. oṃ vīragoṣṭhīpriyāyai namaḥ

Page 96 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
899. oṃ vīrāyai namaḥ
900. oṃ naiṣkarmyāyai namaḥ 900
901. oṃ nādarūpiṇyai namaḥ
902. oṃ vij ñānakalanāyai namaḥ
903. oṃ kalyāyai namaḥ
904. oṃ vidagdhāyai namaḥ
905. oṃ baindavāsanāyai namaḥ
906. oṃ tatvādhikāyai namaḥ
907. oṃ tattvamayyai namaḥ
908. oṃ tattvamarthasvarūpiṇyai namaḥ
909. oṃ sāmagānapriyāyai namaḥ
910. oṃ saumyāyai namaḥ 910
911. oṃ sadāśivakuṭumbinyai namaḥ
912. oṃ savyāpasavyamārgasthāyai namaḥ
913. oṃ sarvāpadvinivāriṇyai namaḥ
914. oṃ svasthāyai namaḥ
915. oṃ svabhāvamadhurāyai namaḥ
916. oṃ dhīrāyai namaḥ
917. oṃ dhīrasamarcitāyai namaḥ
918. oṃ caitanyārghyasamārādhyāyai namaḥ
919. oṃ caitanyakusumapriyāyai namaḥ
920. oṃ sadoditāyai namaḥ 920
921. oṃ sadātuṣṭāyai namaḥ
922. oṃ taruṇādityapāṭalāyai namaḥ
923. oṃ dakṣiṇādakṣiṇārādhyāyai namaḥ
924. oṃ darasmeramukhāmbujāyai namaḥ
925. oṃ kaulinīkevalāyai namaḥ
926. oṃ anarghya kaivalyapadadāyinyai namaḥ
927. oṃ stotrapriyāyai namaḥ
928. oṃ stutimatyai namaḥ
929. oṃ śrutisaṃstutavaibhavāyai namaḥ

Page 97 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
930. oṃ manasvinyai namaḥ 930
931. oṃ mānavatyai namaḥ
932. oṃ maheśyai namaḥ
933. oṃ maṅgalākṛtaye namaḥ
934. oṃ viśvamātre namaḥ
935. oṃ jagaddhātryai namaḥ
936. oṃ viśālākṣyai namaḥ
937. oṃ virāgiṇyai namaḥ
938. oṃ pragalbhāyai namaḥ
939. oṃ paramodārāyai namaḥ
940. oṃ parāmodāyai namaḥ 940
941. oṃ manomayyai namaḥ
942. oṃ vyomakeśyai namaḥ
943. oṃ vimānasthāyai namaḥ
944. oṃ vajriṇyai namaḥ
945. oṃ vāmakeśvaryai namaḥ
946. oṃ pa ñcayaj ñapriyāyai namaḥ
947. oṃ pa ñcapretama ñcādhiśāyinyai namaḥ
948. oṃ pa ñcamyai namaḥ
949. oṃ pa ñcabhūteśyai namaḥ
950. oṃ pa ñcasaṅkhyopacāriṇyai namaḥ 950
951. oṃ śāśvatyai namaḥ
952. oṃ śāśvataiśvaryāyai namaḥ
953. oṃ śarmadāyai namaḥ
954. oṃ śambhumohinyai namaḥ
955. oṃ dharāyai namaḥ
956. oṃ dharasutāyai namaḥ
957. oṃ dhanyāyai namaḥ
958. oṃ dharmiṇyai namaḥ
959. oṃ dharmavardhinyai namaḥ
960. oṃ lokātītāyai namaḥ 960

Page 98 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
961. oṃ guṇātītāyai namaḥ
962. oṃ sarvātītāyai namaḥ
963. oṃ śamātmikāyai namaḥ
964. oṃ bandhūkakusumaprakhyāyai namaḥ
965. oṃ bālāyai namaḥ
966. oṃ līlāvinodinyai namaḥ
967. oṃ sumaṅgalyai namaḥ
968. oṃ sukhakaryai namaḥ
969. oṃ suveṣāḍhyāyai namaḥ
970. oṃ suvāsinyai namaḥ 970
971. oṃ suvāsinyarcanaprītāyai namaḥ
972. oṃ āśobhanāyai namaḥ
973. oṃ śuddhamānasāyai nama
974. oṃ bindutarpaṇasantuṣṭāyai namaḥ
975. oṃ pūrvajāyai namaḥ
976. oṃ tripurāmbikāyai namaḥ
977. oṃ daśamudrāsamārādhyāyai namaḥ
978. oṃ tripurāśrīvaśaṅkaryai namaḥ
979. oṃ j ñānamudrāyai namaḥ
980. oṃ j ñānagamyāyai namaḥ 980
981. oṃ j ñānaj ñeyasvarūpiṇyai namaḥ
982. oṃ yonimudrāyai namaḥ
983. oṃ trikhaṇḍeśyai namaḥ
984. oṃ triguṇāyai namaḥ
985. oṃ ambāyai namaḥ
986. oṃ trikoṇagāyai namaḥ
987. oṃ anaghāyai namaḥ
988. oṃ adbhutacāritrāyai namaḥ
989. oṃ vā ñchitārthapradāyinyai namaḥ
990. oṃ abhyāsātiśayaj ñātāyai namaḥ 990
991. oṃ ṣaḍadhvātītarūpiṇyai namaḥ

Page 99 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
992. oṃ avyājakaruṇāmūrtaye namaḥ
993. oṃ aj ñānadhvāntadīpikāyai namaḥ
994. oṃ ābālagopaviditāyai namaḥ
995. oṃ sarvānullaṅghyaśāsanāyai namaḥ
996. oṃ śrīcakrarājanilayāyai namaḥ
997. oṃ śrīmattripurasundaryai namaḥ
998. oṃ śrīśivāyai namaḥ
999. oṃ śivaśaktyaikyarūpiṇyai namaḥ
1000.oṃ lalitāmbikāyai namaḥ 1000
oṃ tatsat brahmārpaṇamastu
iti śrīlalitāsahasranāmāvaliḥ sampūrṇā

Page 100 of 105


Devipuram Dasara Brahmotsavam October 17-31, 2020

Devī Mahātmyam Durgā Saptaśati


(4th Chapter)
https://vignanam.org/veda/devi-mahatmyam-durga-saptasati-chapter-4-english.html


śakrādistutirnāma caturdho'dhyāyaḥ ‖

dhyānaṃ
kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ muli baddhendu rekhāṃ
śaṅkha cakra kṛpāṇaṃ triśikha mapi karair udvahantīṃ trinऱtrāṃ |
siṃha skandādhirūḍhāṃ tribhuvana makhilaṃ tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśa parivṛtāṃ sevitāṃ siddhi kāmaiḥ ‖

ṛṣiruvāca ‖1‖

śakrādayaḥ suragaṇā nihate'tivīrye


tasmindurātmani surāribale ca devyā |
tāṃ tuṣṭuvuḥ praṇatinamraśirodharāṃsā
vāgbhiḥ praharṣapulakodgamacārudehāḥ ‖ 2 ‖

devyā yayā tatamidaṃ jagadātmaśaktyā


niḥśeṣadevagaṇaśaktisamūhamūrtyā |
tāmambikāmakhiladevamaharṣipūjyāṃ
bhaktyā natāḥ sma vidadhātuśubhāni sā naḥ ‖3‖

yasyāḥ prabhāvamatulaṃ bhagavānananto


brahmā haraśca nahi vaktumalaṃ balaṃ ca |
sā caṇḍikā'khila jagatparipālanāya
nāśāya cāśubhabhayasya matiṃ karotu ‖4‖

yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ


pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ |
śradthā satāṃ kulajanaprabhavasya lajjā
tāṃ tvāṃ natāḥ sma paripālaya devi viśvam ‖5‖

kiṃ varṇayāma tavarūpa macintyametat


kiñcātivīryamasurakṣayakāri bhūri |
Page 101 of 105
Devipuram Dasara Brahmotsavam October 17-31, 2020
kiṃ cāhaveṣu caritāni tavātbhutāni
sarveṣu devyasuradevagaṇādikeṣu | ‖6‖

hetuḥ samastajagatāṃ triguṇāpi doṣaiḥ


na jñāyase hariharādibhiravyapārā |
sarvāśrayākhilamidaṃ jagadaṃśabhūtaṃ
avyākṛtā hi paramā prakṛtistvamādyā ‖6‖

yasyāḥ samastasuratā samudīraṇena


tṛptiṃ prayāti sakaleṣu makheṣu devi |
svāhāsi vai pitṛ gaṇasya ca tṛpti hetu
ruccāryase tvamata eva janaiḥ svadhāca ‖8‖

yā muktiheturavicintya mahāvratā tvaṃ


abhyasyase suniyatendriyatatvasāraiḥ |
mokṣārthibhirmunibhirastasamastadoṣai
rvidyā'si sā bhagavatī paramā hi devi ‖9‖

śabdātmikā suvimalargyajuṣāṃ nidhānaṃ


mudgītharamyapadapāṭhavatāṃ ca sāmnām |
devī trayī bhagavatī bhavabhāvanāya
vārtāsi sarva jagatāṃ paramārtihantrī ‖10‖

medhāsi devi viditākhilaśāstrasārā


durgā'si durgabhavasāgarasanaurasaṅgā |
śrīḥ kaiṭa bhārihṛdayaikakṛtādhivāsā
gaurī tvameva śaśimaulikṛta pratiṣṭhā ‖11‖

īṣatsahāsamamalaṃ paripūrṇa candra


bimbānukāri kanakottamakāntikāntam |
atyadbhutaṃ prahṛtamāttaruṣā tathāpi
vaktraṃ vilokya sahasā mahiṣāsureṇa ‖12‖

dṛṣṭvātu devi kupitaṃ bhrukuṭīkarāla


mudyacchaśāṅkasadṛśacchavi yanna sadyaḥ |
prāṇān mumoca mahiṣastadatīva citraṃ
kairjīvyate hi kupitāntakadarśanena | ‖13‖

deviprasīda paramā bhavatī bhavāya


sadyo vināśayasi kopavatī kulāni |

Page 102 of 105


Devipuram Dasara Brahmotsavam October 17-31, 2020
vijñātametadadhunaiva yadastametat
nnītaṃ balaṃ suvipulaṃ mahiṣāsurasya ‖14‖

te sammatā janapadeṣu dhanāni teṣāṃ


teṣāṃ yaśāṃsi na ca sīdati dharmavargaḥ |
dhanyāsta^^eva nibhṛtātmajabhṛtyadārā
yeṣāṃ sadābhyudayadā bhavatī prasannā‖15‖

dharmyāṇi devi sakalāni sadaiva karmāni


ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti |
svargaṃ prayāti ca tato bhavatī prasādā
llokatraye'pi phaladā nanu devi tena ‖16‖

durge smṛtā harasi bhīti maśeśa jantoḥ


svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi |
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadārdracittā ‖17‖

ebhirhatairjagadupaiti sukhaṃ tathaite


kurvantu nāma narakāya cirāya pāpam |
saṅgrāmamṛtyumadhigamya divamprayāntu
matveti nūnamahitānvinihaṃsi devi ‖18‖

dṛṣṭvaiva kiṃ na bhavatī prakaroti bhasma


sarvāsurānariṣu yatprahiṇoṣi śastram |
lokānprayāntu ripavo'pi hi śastrapūtā
itthaṃ matirbhavati teṣvahi te'ṣusādhvī ‖19‖

khaḍga prabhānikaravisphuraṇaistadhograiḥ
śūlāgrakāntinivahena dṛśo'surāṇām |
yannāgatā vilayamaṃśumadindukhaṇḍa
yogyānanaṃ tava viloka yatāṃ tadetat ‖20‖

durvṛtta vṛtta śamanaṃ tava devi śīlaṃ


rūpaṃ tathaitadavicintyamatulyamanyaiḥ |
vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ
vairiṣvapi prakaṭitaiva dayā tvayettham ‖21‖

kenopamā bhavatu te'sya parākramasya


rūpaṃ ca śatṛbhaya kāryatihāri kutra |

Page 103 of 105


Devipuram Dasara Brahmotsavam October 17-31, 2020
cittekṛpā samaraniṣṭuratā ca dṛṣṭā
tvayyeva devi varade bhuvanatraye'pi ‖22‖

trailokyametadakhilaṃ ripunāśanena
trātaṃ tvayā samaramūrdhani te'pi hatvā |
nītā divaṃ ripugaṇā bhayamapyapāstaṃ
asmākamunmadasurāribhavaṃ namaste ‖23‖

śūlena pāhi no devi pāhi khaḍgena cāmbhike |


ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca ‖24‖

prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe |


bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvarī‖25‖

saumyāni yāni rūpāṇi trailokye vicarantite |


yāni cātyanta ghorāṇi tairakṣāsmāṃstathābhuvam ‖26‖

khaḍgaśūlagadādīni yāni cāstrāṇi te'mbike |


karapallavasaṅgīni tairasmānrakṣa sarvataḥ ‖27‖

ṛṣiruvāca ‖28‖

evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ |


arcitā jagatāṃ dhātrī tathā gandhānu lepanaiḥ ‖29‖

bhaktyā samastaisri śairdivyairdhūpaiḥ sudhūpitā |


prāha prasādasumukhī samastān praṇatān surān| ‖30‖

devyuvāca ‖31‖

vriyatāṃ tridaśāḥ sarve yadasmatto'bhivāñchitam ‖32‖

devā ūcu ‖33‖

bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiṣyate |


yadayaṃ nihataḥ śatru rasmākaṃ mahiṣāsuraḥ ‖34‖

yadicāpi varo deya stvayā'smākaṃ maheśvari |


saṃsmṛtā saṃsmṛtā tvaṃ no hiṃ sethāḥparamāpadaḥ‖35‖

Page 104 of 105


Devipuram Dasara Brahmotsavam October 17-31, 2020
yaśca martyaḥ stavairebhistvāṃ stoṣyatyamalānane |
tasya vittarddhivibhavairdhanadārādi sampadām ‖36‖

vṛddaye' smatprasannā tvaṃ bhavethāḥ sarvadāmbhike ‖37‖

ṛṣiruvāca ‖38‖

iti prasāditā devairjagato'rthe tathātmanaḥ |


tathetyuktvā bhadrakālī babhūvāntarhitā nṛpa ‖39‖

ityetatkathitaṃ bhūpa sambhūtā sā yathāpurā |


devī devaśarīrebhyo jagatprayahitaiṣiṇī ‖40‖

punaśca gaurī dehātsā samudbhūtā yathābhavat |


vadhāya duṣṭa daityānāṃ tathā śumbhaniśumbhayoḥ ‖41‖

rakṣaṇāya ca lokānāṃ devānāmupakāriṇī |


tacchṛ ṇuṣva mayākhyātaṃ yathāvatkathayāmite
hrīṃ oṃ ‖42‖

‖ jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye


śakrādistutirnāma caturdho'dhyāyaḥ samāptaṃ ‖

Page 105 of 105

You might also like