Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

OM

1. Mooshika Vaahana Modaka Hasta


Chaamara Karna Vilambita Sutra
Vaamana Roopa Maheshwara Putra
Vighna Vinayaka Paada Namaste II

2. Gurur Brahma Gurur Vishnu


Gurur Devo Maheshwaraha
Guru Saakshaat Para Brahma
Tasmai Shri Gurave Namaha II

3. Aga Jaanana Padmaarkam


Gajaananam Ahar Nisham
Anekadham tham Bhakthaanaam
Aeka Dhantham UpaasMahe II

4. Chathur Bhuje Chathur Vakthra


Samsthuthey Parameshwari
Roopam Dehi Jayam Dehi
Yasho Dehi DviShow Jahi II

5. Chathur Bhuje Chandra Kala Vatham Se


Kuchon Nathey Kumkuma Raaga Shone
Pundarekshu Paasam Angusha Pushpa Baane
Hasthey Namaste Jagath Eka Mathaha II

6. Sri Rama Somithri Jadayu Vedha


Shadan Adhitya Kuja archi thaya
Sri Neela Kandaya Dhaya mayaya
Sri Vaidhya Nadhaya Nama Sivaaya II

7. Kaarkoda Kasya Naaghasya


Dhamayanthya Nalasya cha
Rhuduparnasya Raaja Rishhe
Keertanam Kali Nasanam II

8. Aapadham Apaharthaanam
Dhathaaram Sarva Sambadhaam
Lokaabhi Raamam Sri Raamam
Bhooyo Bhooyo Namaamyaham II
9. Achyutha Anantha Govinda Vishnoo
Namo Uchchaarana Beshajath
Nasyanthi Sakalaa Rogaa
Sathyam Sathyam Vadaamyaham II

10. Kara charana Kritam Vaak


Kaaya Jum Karma Jum Vaa
Shravana Nayana Jum Vaa
Maanasam Va Aparaadham
Vihitam Avihitam Vaa
Sarvam Etath Kshamasva
Jaya Jaya Karunaabdhe Sri
Mahaa Deva Shambhoo II

11. Kalyana Roopaya Kaluv Janaanaam


Kalyana Dhathre Karuna Sudhabdhe
Kambvaathi Divyayudha Sath Karaaya
Vaathaa layaa Dhisha Namo Namaste
Narayana Narayana Narayana Narayana
Narayana Narayana Narayana Narayana
Narayana Narayana Narayana Narayana
Narayana Narayana Narayana Narayana II

12. Sarva Dharmaan Parityajya


Mam Ekam Saranam Vraja
Aham tvam Sarva Papebhyo
Moksha yisyami Ma Suchaha II

13. Triambhaka Pura Dheesham


Ganaa dhipa Saman Vitham
Gajaa Rooda Maham Vandhe
Shaasthaaram Prana Mamyaham II

14. Srinivasa Govinda


Sri Venkatesha Govinda
Bhaktha Vathsala Govinda
Bhagavatha Priya Govinda
Govinda Hari Govinda
Govinda Hari Govinda
Gokula Nandana Govinda
Venkata Nayaka Govinda
Govinda Hari Govinda
Govinda Hari Govinda
Nithya Nirmala Govinda
Neela Megha Shyama Govinda
Purana Purusha Govinda
Puntarikaksha Govinda
Govindam Paramaanandham
Bhaja Govindam Paramaanandham
Govindam Paramaanandham
Bhaja Govindam Paramaanandham
Govinda Naama Sankeerthanam
Govindaa Govindaa II

15.Aadityaya Somaya Mangalaya


Budhaya cha Guru Sukra
Sanibyascha Rahave Kaetave Namaha II
( To be chanted 7 times daily )

16. Namaste Jagaddhatri Sath Brahma Roopa


Namaste Haropendhra Dhathradhi Vandhye
Namaste Prabhan Neshta Dhanyeka Dhakshe
Namaste Mahaalakshmi Kolapuresi II

17.Annapoorne Sadha Poorne Sankara Praana Vallabe


Gyana Vairaghya Siddhyardham
Bhiksham Dehi Cha Parvathy
Maatha cha paarvathi devi pitha devo maheshwaraha
Bhandha vaa siva bhakthascha swadeso bhuvanathrayam II

18. Shaantakaaram bhujaga shayanam


Padmanaabham suresham
Vishvaadhaaram gagana sadrisham
Megha varnam subhangam
Lakhshmi kaantam kamala nayanam
Yogi bhir dhyana gamyam
Vande Vishnu bhava bhaya haram
Sarva lokaika naatham II
19. Buddhir Balam Yasho Dhairyam
Nir Bhayatam Arogataa
Ajaatyam Vaak Patutvam Cha
Hanumat Smaranaath Bhavet II

20. Asaadhya Saadhaka Swaamin


Asaadhyam Tawa Kim Vada
Rama Doota Krupaa Sindhoo
Mat Kaaryam Saadhaya Prabho II

21.To secure v.high marks

Vedho Vedha Vidavyango


Vedaango Vedavith Kavihi II

22. To become clever & intelligent

Mahaa Budhir Mahaa Veeryo


Mahaa shakthir maha dhiudhihi II

23. Shadaa Nanam Kunguma Raktha Varnam


Mahaa Mathim Divya Mayoora Vaahanam
Rudrasya Soonum Sura Sainya Naatham
Guham Sadhaa Saranam Aham Prabathye II

24. To secure v.high marks

Vidhitha Akila Sastora Sudha Jalathey


Mahito Upanisath Kathi Tharth tha Nidhey
Hirudaye Kalaye Vimalam Saranam
Bhava Sankara Desika Mei Saranam II

25. Song sung by Great Tamil Poet Mahaa Kavi Subramanya Bharathiyar

Om Sakthy Om Sakthy Om
Paraa Sakthy Om Sakthy Om Sakthy Om
Paambu thalai meedhu
Nadamidum Paathathinai Pughazhvom
Sutri Nillathey Poo Pagaiyee
Thulli Varuhuthu Vel II

26. Sakthe Bhaje Thwaam


Jagatho Janiththreem
Sukasya Dhaaththreem
Pranathaarthi Hanthreem
Namo Namasthey
Guha Hastha Booshey
Bhooyo Namasthey
Hirudhi Sannithathswa II

The above shloka in praise of Lord Murugan’s Vel .It gives protection,stands as
an Armour,Guard . Protects us from anything and anybody and everything and
anybody and everything from everybody if at all,we are aimed at otherwise.

27. Karara Vindena Padaara Vindham


Mukhara Vinde Vini Vesha Yantam
Vatasya Patrasya Pute Sayanam
Baalam Mukundam Manasa Smarami II

28. Ayur Dehi Dhanam Dehi


Vidhyam Dehi Maheswari
Samastham Akilam Dehi
Dehi Mei Parameshwari II

29. Sarva Mangala Maangalye Shive


Sarvaartha Saadhike
Saranye Thrayambhaka Gowri
Narayani Namosthuthey II

30. Poojyaya Raghavendraya


Sathya Dharma Rathaya cha
Bhajathaam kalpa Vrulshaya
Namathaam Kamadhenave II

You might also like