Paritta

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 15

Samantä cakkaväëesu

Aträgacchantu devatä
Saddhammaó Muniräjassa
Suêantu saga mokkhadaó

Parittasavana kälo ayaó bhaddantä (3x)

Namo Tassa Bhagavato Arahato Sammäsambuddhassa (3x)

Ye santä santa cittä


Tisaraêa saraêä ettha lokantare vä,
Bhummäbhummä ca devä
Guêagaêagahana byävaèä sabbakälaó
Ete äyantu devä vara kanaka maye
Meruräje vasanto
Santo santosa hetuó
Munivara vacanaó
Sotumaggaó samaggä

Sabbesu cakkaväëesu
Yakkhä devä ca brahmano
Yaó amhehi kataó puññaó
Sabba sampatti sädhakaó
Sabbe taó anumoditvä
Samaggä Säsane ratä
Pamäda rahitä hontu
Ärakkhäsu visesato

Säsanassa ca lokassa
Vuééhï bhavatu sabbadä
Säsanam pi ca lokañ ca
Devä rakkhantu sabbadä
Saddhió hontu sukhï sabbe
Parivärehi attano
Anïghä sumanä hontu
Saha sabbehi ñätibhi

Räjato vä corato vä
Manussato vä amanussato vä
Aggito vä udakato vä
Pisäcato vä khäêukato vä
Kaêtakato vä nakkhattato vä
Janapada rogato vä asaddhammato vä
Asandièèhito vä asappurisato vä
Caêéa hatthi asa miga goêa kukkura
Ahi vicchika maêisappa dïpi
Accha taraccha sükara mahiósa yakkha
rakkhasädïhi
Nänäbhayato vä nänärogato vä
Nänä upaddavato vä ärakkhaó gaêhantu.
Itipiso

Ti-Saranam

Buddham Ayu Vadanang Jivitam Yava Nibbanam Saranam Gacchami


Dhammam Ayu Vadanang Jivitam Yava Nibbanam Saranam Gacchami
Sangham Ayu Vadanang Jivitam Yava Nibbanam Saranam Gacchami

Dutiyampi Buddham Ayu Vadanang Jivitam Yava Nibbanam Saranam Gacchami


Dutiyampi Dhammam Ayu Vadanang Jivitam Yava Nibbanam Saranam Gacchami
Dutiyampi Sangham Ayu Vadanang Jivitam Yava Nibbanam Saranam Gacchami

Tatiyampi Buddham Ayu Vadanang Jivitam Yava Nibbanam Saranam Gacchami


Tatiyampi Dhammam Ayu Vadanang Jivitam Yava Nibbanam Saranam Gacchami
Tatiyampi Sangham Ayu Vadanang Jivitam Yava Nibbanam Saranam Gacchami

BuddhaJayamaṅgala Gāthā

Bāhuṁ sahassama-bhinimmita-sāvudhantaṁ
Grīmekhalaṁ uditaghora-sasenamāraṁ
Dānādi-dhammavidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni

Mārātirekama-bhiyujjhita-sabbarattiṁ
Ghoram-panāḷavakamak-khamathaddha-yakkhaṁ
Khantīsudanta-vidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni

Nāḷāgiriṁ gajavaraṁ atimattabhūtaṁ


Dāvaggi-cakkamasanīva sudāruṇantaṁ
Mettambu-sekavidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni

Ukkhitta-khaggamatihattha-sudāruṇantaṁ
Dhāvan-tiyojana-pathaṅguli-mālavantaṁ
Iddhī-bhisaṅkhata-mano jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni

Katvāna kaṭṭhamu-daraṁ iva gabbhinīyā


Cincāya duṭṭhavacanaṁ janakāya-majjhe
Santena somavidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni
Saccaṁ vihāya matisaccaka-vādaketuṁ
Vādābhiropita-manaṁ atiandha-bhūtaṁ
Pannāpadīpa-jalito jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni

Nandopananda-bhujagaṁ vibudhaṁ mahiddhiṁ


Puttena therabhujagena damāpayanto
Iddhūpadesa-vidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni

Duggāha-diṭṭhi-bhujagena sudaṭṭha-hatthaṁ
Brahmaṁ visuddhi-jutimiddhi-bakābhidhānaṁ
Nāṇāgadena vidhinā jitavā munindo
Tantejasā bhavatu te jayamaṅgalāni

Etāpi buddha-jayamaṅgala-aṭṭhagāthā
Yo vācano dinadine sarate matandī
Hitvānaneka-vividhāni cupaddavāni
Mokkhaṁ sukhaṁ adhigameyya naro sapanno

Jaya Paritta
Mahäkäruêiko Nätho,
Hitäya sabbapäêinaó,
Püretvä päramï sabbä,
Patto sambodhi-muttamaó.
Etena saccavajjena,
Sotthi te hotu sabbadä.

Jayanto bodhiyä mule,


Sakyänaó nandivaééhano,
Eva-meva jayo hotu,
Jayassu jayamaògale.
Aparäjita-pallaòke,
Sïse puthuvipukkhale,
Abhiseke sabba-Buddhänaó,
Aggappatto pamodati.
Sunakkhattaó sumaògalaó,
Suppabhätaó suhuèèhitaó,
Sukhaêo sumuhutto ca,
Suyièèhaó brahmacärisu.
Padakkhiêaó käyakammaó,
Väcäkammaó padakkhiêaó,
Padakkhiêaó manokammaó,
Paêïdhi te padakkhiêe.
Padakkhiêäni katväna,
Labhantatthe padakkhiêe,
Te atthaladdhä sukhitä,
Virüëhä Buddhasäsane,
Arogä sukhitä hotha,
Saha sabbehi ñätibhi.

Pathavi - Tanah
Pathavi Rassamim Phra Buddhagunam
Pathavi Rassamim Phra Dhammetam
Pathavi Rassamim Phra Sanghanam
Dukkharoga Bhayam VivanChaiye
SapphaDhuk SapphaSok SapphaRok
SapphaBay SapphaKroh
Saniad Canrai VivanChaiye
SapphaDhanam SapphaLabham
Bhanvantu Me
Rakkhantu SuRakkhantu

Apo - Air
Apo Rassamim Phra Buddhagunam
Apo Rassamim Phra Dhammetam
Apo Rassamim Phra Sanghanam
Dukkharoga Bhayam VivanChaiye
SapphaDhuk SapphaSok SapphaRok
SapphaBay SapphaKroh
Saniad Canrai VivanChaiye
SapphaDhanam SapphaLabham
Bhanvantu Me
Rakkhantu SuRakkhantu

Tejo – Api
Tejo Rassamim Phra Buddhagunam
Tejo Rassamim Phra Dhammetam
Tejo Rassamim Phra Sanghanam
Dukkharoga Bhayam VivanChaiye
SapphaDhuk SapphaSok SapphaRok
SapphaBay SapphaKroh
Saniad Canrai VivanChaiye
SapphaDhanam SapphaLabham
Bhanvantu Me
Rakkhantu SuRakkhantu
Vayo - Udara
Vayo Rassamim Phra Buddhagunam
Vayo Rassamim Phra Dhammetam
Vayo Rassamim Phra Sanghanam
Dukkharoga Bhayam VivanChaiye
SapphaDhuk SapphaSok SapphaRok
SapphaBay SapphaKroh
Saniad Canrai VivanChaiye
SapphaDhanam SapphaLabham
Bhanvantu Me
Rakkhantu SuRakkhantu

Sampajitchami
Nasangsimo
Phromma Ja Maha Deva Sappae Yakka Parayanti
Phromma Ja Maha Deva Aphilapha Phawantumae
Maha Punyo Mahalapho Phawantumae
Mitae Phahuhati

Buddha Ma Aa U
Na Mo Budh Dha Ya
Wira Dhayo Wira Konayang Wira Hingsa Wira Dhasi Wira Dhasa Wira Ittiyo Buddhassa
Manee Mama Buddhassa Swahom
Sampatischami
Peng Peng Pha Pha Ha Ha Lue Lue

Evaṃ me sutaṃ . Ekaṃ samayaṃ bhagavä


Sävatthiyaṃ viharati
Jetavane anäthapiṇ ḍ ikassa äräme
Atha kho aññatarä devatä
Abhikkantäya rattiyä abhikkantavaṇ ṇ ä
Kevalakappaṃ Jetavanaṃ obhäsetvä
Yena bhagavä tenupasaṅ kami; upasaṅ kamitvä
Bhagavantaṃ abhivädetvä ekamantaṃ aṭṭhäsi
Ekamantaṃ ṭhitä kho sä devatä
Bhagavantaṃ gäthäya ajjhabhäsi :

Bahū devä manussä ca


Maṅ galäni acintayuṃ
Äkaṅ khamänä sotthänaó
Brū hi maṅ galamuttamaó

Asevanä ca bälänaó
Paṇ ḍ itänañca sevanä
Pū jä ca pū janeyyänaó
Etaṃ maṅ galamuttamaó

Patirū padesaväso ca
Pubbe ca katapuññatä
Attasammäpaṇ idhi ca
Etaṃ maṅ galamuttamaṃ

Bähusaccañca sippañca
Vinayo ca susikkhito
Subhäsitä ca yä väcä
Etaṃ maṅ galamuttamaṃ

Mätäpitu upaṭṭhänaṃ
Puttadärassa saṅ gaho
Anäkulä ca kammantä
Etaṃ maṅ galamuttamaṃ

Dänañca dhammacariyä ca
Ñätakänañca saṅ gaho
Anavajjäni kammäni
Etaṃ maṅ galamuttamaó

Äratī viratī päpä


Majjapänä ca saṃ yamo
Appamädo ca dhammesu
Etaṃ maṅ galamuttamaṃ

Gäravo ca niväto ca
Santuṭṭhi ca kataññutä
Kälena dhammassavanaṃ
Etaṃ maṅ galamuttamaṃ
Khantī ca sovacassatä
Samaṇ änañca dassanaṃ
Kälena dhammasäkacchä
Etaṃ maṅ galamuttamaṃ

Tapo ca brahmacariyañca
Ariyasaccäna dassanaṃ
Nibbänasacchikiriyä ca
Etaṃ maṅ galamuttamaṃ

Phuṭṭhassa lokadhammehi
Cittaṃ yassa na kampati
Asokaṃ virajaṃ khemaṃ
Etaṃ maṅ galamuttamaṃ

Karaṇ īyamatthakusalena
Yantasantaṃ padaṃ abhisamecca
Sakko ujū ca suhujū ca
Suvaco cassa mudu anatimänī

Santussako ca subharo ca
Appakicco ca sallahukavutti
Santindriyo ca nipako ca
Appagabbho kulesvananugiddho

Na ca khuddamäcare kiñci
Yena viññū pare upavadeyyuṃ
Sukhinova khemino hontu
Sabbasattä bhavantu sukhitattä

Ye keci päṇ abhū tatthi


Tasä vä thävarä vanavasesä
Dīghä vä yeva mahantä
Majjhimä rassakä aṇ ukathū lä

Diṭṭhä vä yeva adiṭṭhä


Ye va dū re vasanti avidū re
Bhū tä va sambhavesī va
Sabbasattä bhavantu sukhitattä

Na paro paraṃ nikubbetha


Nätimaññetha katthaci na kañci
Byärosanä paṭighasaññä
Näññamaññassa dukkhamiccheyya

Mätä yathä niyaṃ putta-


Mäyusä ekaputtamanurakkhe
Evampi sabbabhū tesu
Mänasaṃ bhävaye aparimäṇ aṃ

Mettañca sabbalokasmi
Mänasaṃ bhävaye aparimäṇ aṃ
Uddhaṃ adho ca tiriyañca
Asambädhaṃ averamasapattaṃ

Tiṭṭhaṃ caraṃ nisinno va


Sayäno yävatässa vitamiddho
Etaṃ satiṃ adhiṭṭheyya
Brahmametaṃ vihäramidhamähu

Diṭṭhiñca anupaggamma
Sīlavä dassanena sampanno
Kämesu vinaya gedhaṃ
Na hi jätuggabbhaseyya puna retī’ti.

Mora Sutta

Udetayaó cakkhumä ekaräjä


Harissavaêêo pathavippabhäso
Taó taó namassämi harissavaêêaó
Pathavippabhäsaó
Tayäjja guttä viharemu divasaó
Ye Brähmaêa vedagü sabbadhamme
Te me namo te ca maó pälayantu
Namatthu Buddhänaó namatthu bodhiyä
Namo vimuttänaó namo vimuttiyä
Imaó so parittaó katvä moro carati esanä

Apetayaó cakkhumä ekaräjä


Harissavaêêo pathavippabhäso
Taó taó namassämi harissavaêêaó
Pathavippabhäsaó
Tayäjja guttä viharemu rattió
Ye Brähmaêa vedagü sabbadhamme
Te me namo te ca maó pälayantu
Namatthu Buddhänaó namatthu bodhiyä
Namo vimuttänaó namo vimuttiyä
Imaó so parittaó katvä moro väsamakappayi
Morasuttaó Nièèhitaó

Vaèèa Sutta
41
Atthi loke sïlaguêo
Saccaó soceyyanuddayä
Tena saccena kähämi
Sacca kiriya muttamaó

Ävajjetvä Dhammabalaó
Saritvä pubbake jine
Saccabala mavassäya
Sacca kiriya makäsahaó

Santi pakkhä apatanä


Santi pädä avañcanä
Mätäpitä ca nikkhantä
Jätaveda paèikkama

Saha sacce kate mayhaó


Mahäpajjalito sikhï
Vajjesi soëasakarïsäni
Udakaó patvä yathä sikhï
Saccena me samo natthi
Esä me sacca päramï
Vaèèasuttaó Nièèhitaó

Dhajagga Sutta

Aranne rukkhamüle vä
Suññägäre va bhikkhavo,
Anussaretha Sambuddhaó.
Bhayaó tumhäka no siyä.

No ce Buddhaó sareyyätha,
Lokajeèèhaó Naräsabhaó,
Atha Dhammaó sareyyätha,
Puññakkhettaó anuttaraó.

No ce Dhammaó sareyyätha,
Niyyänikaó sudesitaó,
Atha Saóghaó sareyyätha,
Puññakkhettaó anuttaraó.

Evaó Buddhaó sarantänaó,


Dhammaó Saóghañ ca bhikkhavo,
Bhayaó vä chambhitattaó vä,
Lomahaóso na hessati.
Dhajagga-suttaó Nièèhitaó.

Äèänäèiya Sutta
57
Vipassissa ca namatthu,
Cakkhumantassa sirïmato,
Sikhissa pi ca namatthu,
Sabbabhütänukampino.

Vessabhussa ca namatthu,
Nhätakassa tapassino,
Namatthu Kakusandhassa,
Märasenäpamaddino.

Koêägamanassa namatthu,
Brähmaêassa vusïmato;
Kassapassa ca anamatthu,
Vippamuttassa sabbadhi.

Aògïrasassa namatthu,
Sakyaputtassa sirïmato,
Yo imaó Dhammaó desesi,
Sabbadukkhäpanüdanaó.

Ye cäpi nibbutä loke,


Yathäbhütaó vipassisuó,
Te janä apisuêätha,
Mahantä vïtasäradä.

Hitaó devamanussänaó,
Yaó namassanti gotamaó,
Vijjäcaraêasampannaó,
Mahantaó vïtasäradaó.

Ete caññe ca Sambuddhä,


Anekasatakoèiyo,
Sabbe Buddhäsamasamä,
Sabbe Buddhä mahiddhikä.

Sabbe dasabalüpetä,
Vesärajjehu-pägata,
Sabbe te paèijänanti,
Äsabhaó èhanamuttamaó.

Sïhanädaó nadantete,
Parisäsu visäradä,
Brahmacakkaó pavattenti,
Loke appaèivattiyaó.

Upetä Buddhadhammehi,
Aèèhärasahi Näyakä,
Battiósa-lakkhaêüpetä,
Sïtänubyañjanädharä.
Byämappabhäya suppabhä,
Sabbe te Munikuñjarä,
Buddhä Sabbaññuno ete,
Sabbe Khïêäsavä Jinä.

Mahäpabhä mahätejä,
Mahäpaññä mahabbalä,
Mahäkäruêikä dhïrä,
Sabbesänaó sukhävaha.

Dïpa näthä patièèhä ca,


Täêä leêä ca päêinaó,
Gatï bandhü mahassäsä,
Saraêä ca hitesino.

Sadevakassa lokassa,
Sabbe ete paräyaêä;
Tesähaó sirasä päde,
Vandämi purisuttame.

Vacasä manasä ceva,


Vandämete Tathägate,
Sayane äsane èhäne,
Gamane cäpi sabbadä.

Sadä sukhena rakkhantu,


Buddhä santikarä tuvaó,
Tehi tvaó rakkhito santo,
Mutto sabbabhayehi ca.

Sabbarogä vinïmutto,
Sabbasantäpavajjito,
Sabbavera-matikkanto,
Nibbuto ca tuvaó bhava.

Tesaó saccena sïlena,


Khantimettäbalena ca,
Tepi amhe-nurakkhantu,
Arogena sukkhena ca.

Puratthimasmió disäbhäge,
Santi bhütä mahiddhikä,
Tepi amhe-nurakkhantu,
Arogena sukkhena ca.

Dakkhiêasmió disäbhäge,
Santi devä mahiddhikä,
Tepi amhe-nurakkhantu,
Arogena sukkhena ca.
Pacchimasmió disäbhäge,
Santi nägä mahiddhikä,
Tepi amhe-nurakkhantu,
Arogena sukkhena ca.

Uttarasmió disäbhäge,
Santi yakkhä mahiddhikä,
Tepi amhe-nurakkhantu,
Arogena sukkhena ca.

Puratthimena Dhataraèèho,
Dakkhiêena Virüëhako,
Pacchimena Virüpakkho,
Kuvero uttaraó disaó

Cattäro te Mahäräjä,
Lokapälä yasassino,
Tepi amhe-nurakkhantu,
Arogena sukkhena ca.

Äkäsaèèhä ca bhümaèèhä,
Devä nägä mahiddhikä,
Tepi amhe-nurakkhantu,
Arogena sukkhena ca.

Iddhimanto ca ye devä,
Vasantä idha Säsane,
Tepi amhe-nurakkhantu,
Arogena sukkhena ca.

Sabbïtiyo vivajjantu,
Soko rogo vinassatu,
Mä te bhavantaräyä,
Sukhï dïghäyuko bhava.

Abhivädanasïlissa,
Niccaó vuééhäpacäyino,
Cattäro dhammä vaééhanti;
Äyu vaêêo sukhaó balaó.

Bojjhaòga Sutta
Bojjhaògo satisaòkhäto,
Dhammänaó vicayo tathä,
Vïriyaó pïti passaddhi,
Bojjhaògä ca tathäare,

Samädhupekkhä bojjhaògä,
Sattete Sabbadassinä,
Muninä sammadakkhätä,
Bhävitä bahulïkatä.

Saóvattanti abhiññäya,
Nibbänäya ca bodhiyä
Etena saccavajjena,
Sotthi te hotu sabbadä.

Ekasmió samaye Nätho,


Moggallänañ ca Kassapaó,
Giläne dukkhite disvä,
Bojjhaòge satta desayi.

Te ca taó abhinanditvä,
Roga mucciósu taòkhaêe.
Etena saccavajjena,
Sotthi te hotu sabbadä.

Ekadä Dhammaräjä pi,


Gelaññenäbhipïëito,
Cundattherena taó yeva,
Bhaêäpetväna sädaraó

Sammoditväna äbädhä
Tamhä vuèèhäsi èhänaso.
Etena saccavajjena,
Sotthi te hotu sabbadä.

Pahïnä te ca äbädhä,
Tiêêannam pi Mahesinaó.
Maggahatä kilesäva,
Pattänuppatti-dhammataó.
Etena saccavajjena,
Sotthi te hotu sabbadä.

Siridhitimati tejo jayasiddhi mahiddhi mahāguṇaṃ


aparimita puññādhi kārassa sabbantarāya nivāraṇa
samatthassa, Bhagavato Arahato Sammā Sambuddhassa.

Dvattiṃsa mahāpurisa lakkhaṅānu bhāvena,


asītyanubyañjana lakkhanānu bhāvena,
aṭṭhuttara sata maṅgala lakkhaṅānu bhāvena,
chabbaṇṇa-raṃsyānu bhāvena, ketumālānu bhāvena,
dasa pāramitānu bhāvena, dasa upa pāramitānu
bhāvena dasa paramattha pāramitānu bhāvena.

Sīla samādhi paññānu bhāvena, Buddhānu bhāvena


Dhammānu bhāvena, Saṅghānu bhāvena,
tejānu bhāvena, iddhyānu bhāvena, balānu bhāvena,
ñeyyadhammānu bhāvena, caturāsīti sahassa
dhamma kkhandhānu bhāvena, nava lokuttara dhammānu
bhāvena aṭṭhaṅgika maggānu bhāvena, aṭṭha samāpattyānu
bhāvena, chaḷa bhiññānu bhāvena, mettā karuṇa muditā
upekkhānu bhāvena, sabba pāramitānu bhāvena, ratanattaya
saraṇānu bhāvena tuyhaṃ* sabba roga soka upaddava
dukkha domanassu pāyāsā vinassantu sabba saṃkappā
tuyhaṃ* samijjhantu, sata vassa jīvena samaṅgiko hotu sabbadā

Ākāsa pabbata-vana-bhūmi-taṭāka-gaṅgā, mahā samuddaārakkhaka


devatā sadā tumhe* anurakkhantu.

Sabba Buddhānu bhāvena, sabba Dhammānubhāvena, sabba


Saṅghānu bhāvena, Buddha ratanaṃ Dhamma ratanaṃ,
Saṅgha ratanaṃ tinnaṃ ratanānaṃ ānubhāvena, caturāsīti
sahassa-dhammakkhandhānu bhāvena, piṭakattayānu
bhāvena; Jina sāvakānu bhāvena, sabbe te* rogā, sabbe te*
bhayā, sabbe te* antarāyā, sabbe te* upaddavā, sabbe te*
dunnimittā, sabbe te* avamaṅgalā vinassantu.
Āyuvaḍḍhako, dhanavaḍḍhako sirivaḍḍhako yasavaḍḍhako
balavaḍḍhako vaṅṅavaḍḍhako, sukhavaḍḍhako hotu sabbadā

Dukkha roga bhayā verā - sokā sabbe upaddavā. Anekā


antarāyāpi - vinassantu ca tejasā

Jaya siddhi dhanaṃ lābhaṃ - sotthi bhāgyaṃ sukhaṃ balaṃ


sirī āyu ca vaṅṅo ca - bhogaṃ vuddhī ca yasavā
sata vassā ca āyū ca - jīva siddhi bhavantu te*

Yaó dunnimittaó avamaògalañ ca,


Yo cämanäpo sakuêassa saddo,
Päpaggaho dussupinaó akantaó,
Buddhänubhävena vinäsa-mentu.

Yaó dunnimittaó avamaògalañ ca,


Yo cämanäpo sakuêassa saddo,
Päpaggaho dussupinaó akantaó,
Dhammänubhävena vinäsa-mentu.

Yaó dunnimittaó avamaògalañ ca,


Yo cämanäpo sakuêassa saddo,
Päpaggaho dussupinaó akantaó,
Saóghänubhävena vinäsa-mentu.

Dukkhappattä ca nidukkhä,
Bhayappattä ca nibbayä,
Sokappattä ca nissokä,
Hontu sabbe pi päêino.

Ettävatä ca amhehi,
Sambhataó puññasampadaó,
Sabbe devänumodantu,
Sabbasampattisiddhiyä.

Dänaó dadantu saddhäya,


Sïlaórakkhantu sabbadä,
Bhävanäbhiratä hontu,
Gacchantu devatägatä.

Sabbe Buddhä balappattä,


Paccekänañ ca yaó balaó,
Arahantänañ ca tejena,
Rakkhaó bandhämi sabbaso.

You might also like