Download as zip, pdf, or txt
Download as zip, pdf, or txt
You are on page 1of 17

कश्मीरस्य पण्डितानाम् ग्रन्थाः उत्सवाः च

आदित्य जैन
IX अ
कश्मीरः एकः अद्भुतः स्थानः अस्ति।अत्र
अनेकाः उत्सवाः पंडिताः च भवन्ति।
प्रथम भागः

कश्मीरस्य पण्डितानाम् ग्रन्थाः


कश्मीरस्य पण्डितानाम् ग्रन्थाः
• कश्मीरे अनेकाः महानः पण्डिताः अभवन् ।उदाहरणम् :

• लगध - वेदांग ज्योतिषम्


कश्मीरस्य पण्डितानाम् ग्रन्थाः
• कश्मीरे अनेकाः महानः पण्डिताः अभवन् ।उदाहरणम् :

• लगध - वेदांग ज्योतिषम्


• चरक - चरक संहिता
कश्मीरस्य पण्डितानाम् ग्रन्थाः
• कश्मीरे अनेकाः महानः पण्डिताः अभवन् ।उदाहरणम् :

• लगध - वेदांग ज्योतिषम्


• चरक - चरक संहिता
• विष्णु शर्मा - पंचतंत्रम्
कश्मीरस्य पण्डितानाम् ग्रन्थाः
• कश्मीरे अनेकाः महानः पण्डिताः अभवन् ।उदाहरणम् :

• लगध - वेदांग ज्योतिषम्


• चरक - चरक संहिता
• विष्णु शर्मा - पंचतंत्रम्
• कालिदास - अभिग्नान शकु न्तलम्,
मालविकाग्निमित्रम्, आदि
वेदांग ज्योतिषम् चरक संहिता

• इदम् नक्षत्रविद्या विषयस्य प्रथमम् ग्रंथम् अस्ति। • इदम् आयुर्वेद विषयस्य सर्वोच ग्रंथम् अस्ति।
• इदम् 1100 BCE समीपम् विरचितम्। • इदम् 100 BCE समीपम् विराचितम्।
• लगध इदम् ग्रन्थम् अलिखत्। • चरक इदम् ग्रन्थम् अलिखत।
पंचतंत्रम् अभिग्नान शकु न्तलम्

• इदम् विश्वस्य प्राचीनतमम् कथा संग्रहम् अस्ति। • इदम् कालिदासस्य श्रेष्ठतमम् नाटकम् अस्ति।
• इदम् 200 BCE समीपम् विराचितम्। • इदम् 400 ACE समीपम् विराचितम्।
• विष्णु शर्मा इदम् ग्रन्थम् अलिखत्। • महाकवि कालिदासः इदम् नातकम् अलिखत।
द्वितीय भागः

कश्मीरस्य उत्सवाः
कश्मीरस्य उत्सवा

• कश्मीरे अनेकाः अद्भुता उत्सवाः सन्ति ।उदाहरणम् :


• कन्द पुष्प उत्सवः


कश्मीरस्य उत्सवा

• कश्मीरे अनेकाः अद्भुता उत्सवाः सन्ति ।उदाहरणम् :


• कन्द पुष्प उत्सवः


• हेमिस उत्सवः
कश्मीरस्य उत्सवा

• कश्मीरे अनेकाः अद्भुता उत्सवाः सन्ति ।उदाहरणम् :


• कन्द पुष्प उत्सवः


• हेमिस उत्सवः
• शिखारा उत्सवः
कश्मीरस्य उत्सवा

• कश्मीरे अनेकाः अद्भुता उत्सवाः सन्ति ।उदाहरणम् :


• कन्द पुष्प उत्सवः


• हेमिस उत्सवः
• शिखारा उत्सवः
• गुरेज़ उत्सवः, आदि
कन्द पुष्प उत्सवः हेमिस उत्सव

• अनेकाः जनाः देशात् विदेशात् आगचन्ति।


• इदम् पद्मसम्भवस्य जन्मदिनाय भवति।
• इदम् इन्दिरा गान्धी कन्द पुष्प उद्याने एप्रिल मासे भवति।
• इदम् हेमिस गोम्पा मंदिरे जून मासे भवति।
• इन्दिरा गन्धी कन्द पुष्प उद्यानम् एशियामहाद्वीपस्य भ्रहमतमम् कन्द पुष्प
उद्यानम् अस्ति। • जानाः वेशभूषानि धारयन्ती।
शिखारा उत्सव गुरेज़ उत्सव

• इदम् नव उत्सवः अस्ति। • उत्सवे, जनाः अनेकाः स्पर्दाः कु र्वन्ति।


• इदम् दल तड़ागे जुलाई आगॅस्ट मासे भवति। • इदम् गुरेज़े जुलाई आगॅस्ट मासे भवति।
• अनेकाः रंगानाम् नौकाः तड़ागे वाजायति। • अनेकाः जनाः हस्तकला कु र्वन्ति।
धन्यवादः

🙏🏻

You might also like