Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 1

 Lighting the Lamp

bhaktyā dīpaṁ prayacchāmi devāya paramātmane |


trāhi māṁ timirāt ghorāt divya jyoti namo'stute ||
jyotir rūpam arūpañca vadanti muni puṅgavāḥ |
jyotir madhye sthito devo brahma-jyotir namostu’te ||
 Dispersal of negative elements
apasarpantu te bhūtā ye bhūtā bhuvi saṁsthitā |
ye bhūtā vighna-kārās te gacchantvājñayā hare ||
 Gaṇeśa Pūjā
Dhyānam — Visualisation
gajānanaṁ bhūtagaṇādi-sevitam, kapittha jambu phala-sāra-bhakṣaṇam |
umā-sutaṁ śoka-vināśa-kāraṇaṁ namāmi vighneśvara pāda-paṅkajam ||
eka-dantaṁ śūrpa-karṇam gaja-vaktraṁ mahodaram |
pāśāṅkuśa-dharaṁ devaṁ dhyāyet siddhi vināyakam |

oṁ namaḥ shivaya — vastra arthaṁ akṣatān samarpayāmi


oṁ namaḥ shivaya — upavīta arthaṁ akṣatān samarpayāmi
oṁ namah shivaya — puṣpa mālā samarpayāmi
Oṁ namaḥ shivaya — dhūpaṁ āghrāpayāmi
Offer some foodstuffs (2 bananas, sugar candy or raisins):—
oṁ namaḥ shivaya — naivedyaṁ nivedayāmi
Offer three spoonfuls of water:—
naivedya anantaraṁ punar ācamanīyaṁ samarpayāmi
Kalash sthapna:
kalaśasya mukhe viṣṇuḥ kaṇṭhe rudra samāśritaḥ |
mūle tatra sthito brahmā madhye mātṛu gaṇāḥ smṛtāḥ ||
kukṣau tu sāgara sarva sapta dvīpa vasundharā |
ṛgvedo'tha yajur vedaḥ sāma vedo hyatharvanaḥ |
aṅgaiśca sahita sarve kalaśambu samāśritāḥ ||

You might also like