Download as pdf or txt
Download as pdf or txt
You are on page 1of 821

Grammatical Analysis of Bhagavad Gita

Chapters 1 to 6

Editor : Medhā Michika

E-Published by:

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, India
Phone: + 91 9487373635
E mail: arshaavinash.in@gmail.com
www.arshaavinash.in
ओम ्

श्रीगुरुभ्यो नमः ।

शुक्ऱाम्बरधरं विष्ंु शशशि्ं चतुर्ुजम ् ।

प्रसन्निदनं ध्यायेत ् सिुविघ्नोऩशान्तये ॥

सरस्ितत नमस्तुभ्यं िरदे कामरूवऩण् ।

विद्यारम्र्ं कररषयाशम शसविर्ुितु मे सदा ॥

Today is विजयदशमी, a very auspicious day to start study.

I shall commence this website “Grammatical analysis of Bhagavad-Gītā”, for the benefit
of the students of Sanskrit, especially in my Sanskrit class.
The each śloka is parsed in the manner describe in the legend.
Please not that in this website, the focus is on grammar, not on English translation or
interpretation. For such purpose, please refer to Bhagavad-Gītā Home Study Course, in
which you can get the proper teaching with word-to-word translation, running
translation, and explanations in detail.

Legend
In this website each śloka is explained in the following format.

[The first section in devanagari in bold face]


Original śloka

[The second section in Roman alphabet with diacritic marks]


Transliteration of the original śloka

[The third section with numbers on the right shoulder]

ऩदच्छे दः (sandhi is taken away) with विर्क्क्त & number

For nouns, first digit represents the case (1 to 7) and the second digit represents
the number (1 to 3, representing singular, dual, and plural, respectively).
For verbs, first digit represents the person (III to I, the third person, second
person, first person, respectively). The second digit represents the number (1to 3).

[The forth section with bullet point]


Each word of the śloka is parsed in the order of appearance. The word is parsed in the
following format.
For nouns:

 The word without sandhi [transliteration of the word] = meaning in English =


प्राततऩददकम ् (nominal base) (gender, m=masculine, f=feminine, n=neuter) + the
meaning of the case, the case (1 to 7)/number (1 to 3)
For verbs:

 The word without sandhi [transliteration of the word] = meaning in English =


धातुः (root) (conjugation, 1 to 10/pada, P=ऩरस्मैऩदी, A=आत्मनेऩदी, U=उर्यऩदी)
meaning of the धातुः + ऱकारः (tense or mood)/voice (कतुरर=active,
कमुण्=passive or र्ािे=meaning of the root itself)/person (III to I)/number (1 to
3)
When further break down is possible, that is written under white bullet.

[The fifth section]

अन्ियः (re-arrangement of the words) is attempted.

The main sentence is stated first. Then subordinate sentences or descriptive words are
laid.
अथ प्रथमोऽध्यायः।

धत
ृ राष्ट्र उवाच।

धममक्षेत्रे कुरुक्षेत्रे समवेता यय


ु त्ु सवः।

मामकाः पाण्डवाश्चैव ककमकुवमत सञ्जय॥ १-१॥


dhṛtarāṣṭra uvāca|
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ|
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya|| 1-1||

धत
ृ राष्ट्रः उवाच
1/1 III/1

धर्मक्षेत्रे 7/1 कुरुक्षेत्रे 7/1 सर्वेताः 1/3 यय


ु त्ु सवः ।
1/3

र्ार्काः 1/3 ऩाण्डवाः 1/3 च 0 एव 0 ककर् ्2/1 अकुवमत III/3 सञ्जय 8/1 ॥ १-१॥

 धत
ृ राष्ट्रः [dhṛtarāṣṭraḥ] = Dhṛtarāṣṭra = धत
ृ राष्ट्र (m.) + कतमरर 1/1
 उवाच [uvāca] = asked = वच ् (2P) to say + लऱट्/कतमरर/III/1

 धर्मक्षेत्रे [dharmakṣetre] = the land of dharma = धर्मक्षेत्र (n.) + adj. to कुरुक्षेत्रे 7/1
o धर्मस्य क्षेत्रं धर्मक्षेत्रर् ् । 6T
 कुरुक्षेत्रे [kurukṣetre] = in Kurukṣetra = कुरुक्षेत्र (n.) + अधधकरणे to सर्वेताः 7/1
o कुरूणां क्षेत्रं धर्मक्षेत्रर् ् । 6T
 सर्वेताः [samavetāḥ] = assembled = सर्वेत (m.) + adj. to र्ार्काः and ऩाण्डवाः
1/3
o सर् ् + अव + इण ् to assemble + क्त (…ed)
 युयुत्सवः [yuyutsavaḥ] = desiring to fight = युयुत्सु (m.) + adj. to र्ार्काः and
ऩाण्डवाः 1/3
o योद्धुर् ् इच्ुः युयुत्सुः ते । युध ् (to fight) + सन ् (to desire to …) + उ (agent)
 र्ार्काः [māmakāḥ] = my sons = र्ार्क (m.) + कतमरर 1/3
o अस्र्द् + अण ् (युष्ट्र्दस्र्दोरन्यतरस्यां खञ ् च । ४.३.२) = र्र्क + अण ्
(तवकर्र्कावेकवचने । ४.३.३)
 ऩाण्डवाः [pāṇḍavāḥ] = the sons of Pāṇḍu = ऩाण्डव (m.) + कतमरर 1/3
o ऩण्डोः अऩत्यं ऩाण्डवः ते ।
 च [ca] = and = अव्ययर् ्
 एव [eva] = indeed = अव्ययर् ्
 ककर् ् [kim] = what = ककर् ् (n.) + कर्मणण 2/1
 अकुवमत [akurvata] = did they do = कृ (8U) to do + ऱङ्/कतमरर/III/3
 सञ्जय [sañjaya] = O Sañjaya! = सञ्जय (m.) + सम्बोधने 1/1
॥ १-१॥

Sentence 1:

धत
ृ राष्ट्रः उवाच
1/1 III/1
। Dhṛtarāṣṭra asked.

Sentence 2:
Main sentence:

सञ्जय 8/1 र्ार्काः 1/3 ऩाण्डवाः 1/3 च 0 एव 0 ककर् ्2/1 अकुवमत III/3 । O Sañjaya! What did my
people and sons of Paṇḍu do?

Description of र्ार्काः ऩाण्डवाः च :

युयुत्सवः 1/3 (desiring to fight) सर्वेताः 1/3 (assembled) कुरुक्षेत्रे 7/1 (in Kurukṣetra) धर्मक्षेत्रे
7/1
(which is the abode of Dharma) ।
सञ्जय उवाच।

दृष्ट्वा तु ऩाण्डवानीकं व्यढ


ू ं दय
ु ोधनस्तदा।

आचाययमऩ
ु सङ्गम्य राजा वचनमब्रवीत ्॥ १-२॥
sañjaya uvāca|

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā|

ācāryamupasaṅgamya rājā vacanamabravīt|| 1-2||

सञ्जयः 1/1 उवाच III/1 ।

दृष्ट्वा 0 तु 0 ऩाण्डवानीकम ् 2/1 व्यूढम ्2/1 दय


ु ोधनः तदा ।
1/1 0

आचाययम ् 2/1 उऩसङ्गम्य 0 राजा 1/1 वचनम ्2/1 अब्रवीत ्III/1॥ १-२॥

 सञ्जयः [sañjayaḥ] = Sañjaya = सञ्जय (m.) + कतयरर 1/1


 उवाच [uvāca] = said = वच ् (2P) to say + लऱ्/कतयरर/III/1

 दृष्ट्वा [dṛṣṭvā] = having seen = अव्ययम ्


o दृश ् (1P) to see + क्त्वा (having … ed)
 तु [tu] = but = अव्ययम ्
 ऩाण्डवानीकम ्[pāṇḍavānīkam] = army of the Pāṇḍavas = ऩाण्डवानीक (m./n.) +
adj. to व्यूढम ् 2/1
o ऩाण्डवानाम ् (of the Pāṇḍavas) अनीकः/अनीकम ् (army) । 6T
 व्यूढम ् [vyūḍham] = formed = व्यूढ (m./n.) + कमयणण to दृष्ट्वा 2/1
o वव + ऊह् to arrange army + क्तत
 दय
ु ोधनः [duryodhanaḥ] = Duryodhana = दय
ु ोधन (m.) + कतयरर 1/1
 तदा [tadā] = then = अव्ययम ्
o तद् (that) + दा (time)
 आचाययम ्[ācāryam] = teacher (Droṇa) = आचायय (m.) + कमयणण to उऩसङ्गम्य 2/1
 उऩसङ्गम्य [upasaṅgamya] = having approached = अव्ययम ्
o उऩ + सम ् + गम ् to approach + ल्यऩ ्
6.4.37
अनुदा्तोऩदे शवनतततनो्यादीनामनुनालसकऱ
ोोऩो झलऱ क्क्तितत ।
6.4.38 वा ल्यवऩ ।
 राजा [rājā] = the king = राजन ्(m.) + adj. to दय
ु ोधनः 1/1
 वचनम ् [vacanam] = word = वचन (n.) + कमयणण to अब्रवीत ् 2/1
 अब्रवीत ् [abravīt] = spoke = ब्रूञ ् (2U) to speak+ ऱङ्/कतयरर/III/1
॥ १-२॥

Sentence 1:

सञ्जयः 1/1 उवाच III/1 । Sañjaya said.

Sentence 2:
Main sentence:

राजा 1/1 दय
ु ोधनः वचनम ् अब्रवीत ् । The king (राजा ) Duryodhana (दय
1/1 2/1 III/1 1/1
ु ोधनः )
1/1

spoke (अब्रवीत ्III/1) those words (वचनम ्2/1).

Previous action #1 :

तदा 0 तु 0 ऩाण्डवानीकम 2/1


् व्यूढम ् 2/1 दृष्ट्वा 0 ।

But (तु 0) then (तदा 0) having seen (दृष्ट्वा 0) the army of Pāṇḍavas (ऩाण्डवानीकम ्2/1)
formed in the array (व्यूढम ् 2/1)

Previous action #2 :

आचाययम ्2/1 उऩसङ्गम्य 0 ।

having approached (उऩसङ्गम्य 0) the teacher, Doroṇa (आचाययम ्2/1)


पश्यैत ां प ण्डुपुत्र ण म च यय महत ां चमम
ू ्।

व्यढ
ू ां द्रप
ु दपुत्रेण तव शिष्येण ध मत ॥ १-३॥
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm|
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā|| 1-3||

ऩश्य II/1 एताम ्2/1 ऩाण्डु-ऩुत्राणाम ्6/3 आचायय 8/1 महतीम ्2/1 चमूम ्2/1।

व्यढ
ू ाम ् द्रऩ
2/1
ु द-ऩत्र
ु ण े 3/1 तव 6/1 शिष्येण 3/1 धीमता 3/1॥ १-३॥

 ऩश्य [paśya] = See = दृि ् (1P) to see + ऱोट्/कतयरर/II/1


 एताम ् [etām] = this = एतद् (f.) + adj. to चमूम ् 2/1
 ऩाण्डुऩुत्राणाम ् [pāṇḍuputrāṇām] = of sons of Pāṇḍu = ऩाण्डुऩुत्र (m.) + सम्बन्धे to
चमूम ् 6/3
o ऩाण्डोोः ऩुत्राोः ऩाण्डुऩुत्राोः तेषाम ् । 6T
 आचायय [ācārya] = O Teacher! = आचायय (m.) + सम्बोधने 1/1
 महतीम ् [mahatīm] = great = महत ्(f.) + adj. to चमूम ् 2/1
 चमूम ् [camūm] = army = चमू (f.) + कमयणण to ऩश्य 2/1
 व्यूढाम ् [vyūḍhām] = formed = व्यूढा (f.) + adj. to चमूम ् 2/1
 द्रऩ
ु दऩुत्रण
े [drupadaputreṇa] = by the son of Drupada = द्रऩ
ु दऩुत्र (m.) + कतयरर to
व्यूढाम ् 3/1
 तव [tava] = your = युष्मद् (m.) + सम्बन्धे to शिष्येण 6/1
 शिष्येण [śiṣyeṇa] = disciple = शिष्य (m.) + adj. to द्रऩ
ु दऩुत्रण
े 3/1
o िास ् (2P) to teach + क्यऩ ् । िास इदङ्हऱोोः ६.४.३४। इतत उऩधायाोः इत्तत्तवं,
िासवशसधसीनां च ८.३.६० इतत सकारस्य मूधन्
य यत्तवम ् ।
 धीमता [dhīmatā] = brilliant = धीमत ् (m.) + adj. to द्रऩ
ु दऩुत्रण
े 3/1
o धीोः अस्यास्तीतत धीमान ् । मतुुँऩ ्
॥ १-३॥

Main sentence:
एताम ्2/1 चमूम ् 2/1 ऩश्य II/1। Please see this army.

Description of चमूम ् 2/1 #1:

ऩाण्डुऩुत्राणाम ्6/3 (of the sons of Pāṇḍu) चमूम ् 2/1 (army).

Description of चमूम ् 2/1 #2:

महतीम ्2/1 (great) चमूम ् 2/1 (army).

Description of चमूम ् 2/1 #3:

व्यूढाम ्2/1 (formed) द्रऩ


ु दऩत्र
ु ण े 3/1 (by the son of Drupada) .

Description of द्रऩ
ु दऩत्र
ु ण े 3/1 #1:

तव 6/1 (your) धीमता 3/1 (brilliant) शिष्येण 3/1 (disciple)


अत्र शरू ा महे ष्वासा भीमार्न
जु समा यधज ध ।

यय
ज ध
ज ानो ववराटश्च द्रऩ
ज दश्च महारथााः ॥१-४॥
atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca drupadaśca mahārathāḥ ||1-4||

अत्र 0 शूर ाः 1/3 महे ष्व स ाः 1/3 भीम र्न


जु सम ाः यजधध ।
1/3 7/1

यय
ज ध
ज नाः ववर टाः च द्रऩ
1/1 1/1 0
ज दाः च मह रथ ाः ॥१-४॥
1/1 0 1/3

 अत्र [atra] = here (in the army of Pāṇḍavas) = अव्ययम ्


o इदम ् (this) + त्रऱ ् (7th case meaning)
 शूर ाः [śūrāḥ] = experts = शूर (m.) + 1/3
 महे ष्व स ाः [maheṣvāsāḥ] = men of great bows = महे ष्व स (m.) + 1/3
o इषाःज (arrow) अस्यते (is thrown) अस्स्मन ् (in which) इतत इष्व सं धनजाः (bow)
। UT
o महस्तत (great) धनंूवष (bows) येष ं (whose) ते र र् नाः (kings) । 11B6
 भीम र्जुनसम ाः [bhīmārjunasamāḥ] = equal to Bhīma and Arjuna = भीम र्जुनसम
(m.) + 1/3
o भीमेन अर्जुनेन च सम ाः (equal) भीम र्जुनसम ाः ।
ऩूवस
ु दृशसमोन थुकऱहतनऩजणममश्रश्ऱक्षणणाः २.१.३१। 3T
 यजधध [yudhi] = in battle = यजध ्(f.) + अधधकरणे 7/1
 यजयजध नाः [yuyudhānaḥ] = Yuyudhāna= यजयजध न (m.) + 1/1
 ववर टाः [virāṭaḥ] = Virāṭa = ववर ट (m.) + 1/1
 च [ca] = and = अव्ययम ्
 द्रऩ
ज दाः [drupadaḥ] = King Drupada (father of Daupadī) = द्रऩ
ज द (m.) + 1/1
 च [ca] = and = अव्ययम ्
 मह रथ ाः [mahārathāḥ] = capable to fight and lead a great army = मह रथ (m.) +
1/3
॥ १-४॥
धष्ृ टकेतश्ु चेककतानः काशिराजश्च वीर्यवान ् ।

ऩुरुजजत ् कुजततभोजश्च िैब्र्श्च नरऩुङ्गवः ॥१-५॥


dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān |
purujit kuntibhojaśca śaibyaśca narapuṅgavaḥ ||1-5||

धष्ृ टकेतुः 1/1 चेककतानुः 1/1 काशिराजुः 1/1 च 0 वीययवान ्1/1 ।

ऩरुजजत ्1/1 कजततभोजुः 1/1 च 0 िैब्युः 1/1 च 0 नरऩङ्गवुः 1/1 ॥१-५॥

 धष्ृ टकेतुः [dhṛṣṭaketuḥ] = Dhṛṣṭaketu = धष्ृ टकेत (m.) + 1/1


 चेककतानुः [cekitānaḥ] = Cekitāna= चेककतान (m.) + 1/1
 काशिराजुः [kāśirājaḥ] = Kāśirāja = काशिराज (m.) + 1/1
 च [ca] = and = अव्ययम ्
 वीययवान ्[vīryavān] = Valiant = वीययवत ्(m.) + 1/1
o वीययम ् (valor) अस्य/अजस्मन ् अजस्त इतत वीययवान ् । मतॉऩ ्
 ऩरुजजत ् [purujit] = Purujit = ऩरुजजत ् (m.) + 1/1
o ऩरु + जज (1P) to conquer + जववऩ ्
 कजततभोजुः [kuntibhojaḥ] = Kuntibhojaḥ = कजततभोज (m.) + 1/1
 च [ca] = and = अव्ययम ्
 िैब्युः [śaibyaḥ] = Śaibya = िैब्य (m.) + 1/1
 च [ca] = and = अव्ययम ्
 नरऩङ्गवुः [narapuṅgavaḥ] = Narapuṅgava = नरऩङ्गव (m.) + 1/1
॥ १-५॥
यध
ु ामन्यश्ु च विक्रान्त उत्तमौजाश्च िीययिान ् ।

सौभद्रो द्रौऩदे याश्च सिय एि महारथा् ॥१-६॥


yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadro draupadeyāśca sarva eva mahārathāḥ ||1-6||

युधामनयु् 1/1 च 0 विक्रानत् 1/1 उत्तमौजा् 1/1 च 0 िीययिान ्1/1 ।

सौभद्र् 1/1 द्रौऩदे या् 1/3 च 0 सिे 1/3 एि 0 महारथा् 1/3 ॥१-६॥

 युधामनयु् [yudhāmanyuḥ] = Yudhāmanyu = युधामनयु (m.) + 1/1


 विक्रानत् [vikrāntaḥ] = Vikrānta = विक्रानत (m.) + 1/1
 उत्तमौजा् [uttamaujāḥ] = Uttamaujas = उत्तमौजस ् (m.) + 1/1
 च [ca] = and = अव्ययम ्
 िीययिान ्[vīryavān] = Valiant = िीययित ्(m.) + 1/1
o िीययम ् (valor) अस्य/अस्स्मन ् अस्स्त इतत िीययिान ् । मतुुँऩ ्
 सौभद्र् [saubhadraḥ] = Abhimanyu = सौभद्र (m.) + 1/1
o सभ ु द्राया् (of Subhadrā, wife of Arjuna) अऩत्यं (son)
सौभद्र्
 द्रौऩदे या् [draupadeyāḥ] = the sons of Draupadī = द्रौऩदे य (m.) + 1/3
o द्रौऩदया् (of Draupadī) अऩत्यातन (sons)
द्रौऩदे या् = द्रौऩदी + ढक् (स्रीभ्यो
ढक् । )
 च [ca] = and = अव्ययम ्
 सिे [sarve] = all (these) = सिय (pron. m.) + 1/3
 एि [eva] = indeed = अव्ययम ्
 महारथा् [mahārathāḥ] = men of great valour = महारथ (m.) + 1/3
॥ १-६॥
अस्माकं तु विशिष्टा ये तान्निबोध
द्विजोत्तम ।
िायका मम सैनयस्य संज्ञार्थं
तानरिीशम ते ॥१-७ ॥
asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama |
nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te ||1-7||

अस्माकम ् 6/3
तु 0 विशिष्ााः 1/3
ये 1/3 तान ् 2/3
नन बोध II/1 द्विजोत्तम 8/1

नायकााः 1/3
मम 6/1 सैन्यस्य 6/1 संज्ञार्थम ् 0
तान ् 2/3
ब्र िीशम I/1 ते 4/1 ॥१-
७॥

 अस्माकम ् [asmākam] = our = अस्मद् (pron. m.) + सम्बन्ध to


नायकााः 6/3
 तु [tu] = whereas = अव्ययम ्
 विशिष्ााः [viśiṣṭāḥ] = important = विशिष् (m.) + adj. to ये 1/3
 ये [ye] = those who = यद् (pron. m.) + adj. to नायकााः 1/3
 तान ् [tān] = them = तद् (pron. m.) + कमथणि to ननबोध 2/3
 ननबोध [nibodha] = Please know = नन + बुध ् (1P) to learn +
ऱोट् /कतथरर /II/1
 द्विजोत्तम [dvijottama] = learned among the twice-born (brāhmaṇas)=
द्विजोत्तम (m.) + सम्बोधने 1/1
o द्विजानाम ् उत्तमाः द्विजोत्तमाः । 6T
 नायकााः [nāyakāḥ] = leaders = नायक (m.) + कतथरर to [भिन्न्त ] 1/3
o नी to lead + ण्िऱ ु ् (…er, कतथरर ) = नायक (leader)
 च [ca] = and = अव्ययम ्
 मम [mama] = my (these) = अस्मद् (pron. m.) + सम्बन्ध to सैन्यस्य
6/1
 सैन्यस्य [sainyasya] = of (my) army = सैन्य (m.) + सम्बन्ध to नायकााः 6/1

 संज्ञार्थम ् [saṃjñārtham] = in order to introduce= अव्ययम ्


o संज्ञाय इदम ् संज्ञार्थम ् । 4T
o In the sense of adverb, the word can be treated as indeclinable.
 ब्रिीशम [bravīmi] = I tell = ब्रूञ ् (2U) to say+ ऱट् /कतथरर /I/1
 ते [te] = to you = युषमद् (pron. m.) + सम्रदाने 4/1 (optional
form of तभ् ु यम ् )
॥ १-७ ॥

Relative clause (यत ् -clause):

द्विजोत्तम 8/1 तु 0 मम 6/1 सैन्यस्य 6/1 अस्माकम ् 6/3


ये 1/3 विशिष्ााः 1/3
नायकााः ।
1/3

O Learned among the twice-born! Those who are important of us,

Main clause (तत ् -clause), Sentence 1:

तान ् 2/3
नन बोध II/1 । Please take note of them.

Sentence 2:

तान ् 2/3
संज्ञार्थम ् 0
ते 4/1 ब्र िीशम I/1 । I tell you in order to introduce them.
भवान ् भीष्मश्च कर्णश्च कृपश्च सममतिञ्जयः ।

अश्वत्थामा ववराटश्च सौमदत्त्िजणयद्रथः ॥१-८॥


bhavān bhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ |
aśvatthāmā virāṭaśca saumadattirjayadrathaḥ ||1-8||

भवान ्1/1 भीष्मः 1/1 च 0 कर्णः 1/1 च 0 कृपः 1/1 च 0 सममतिञ्जयः 1/1 ।

अश्वत्थामा 1/1 ववराटः 1/1 च 0 सौमदतत्िः 1/1 जयद्रथः 1/1 ॥१-८॥

 भवान ् [bhavān] = you = भवि ् (pron. m.) + प्रातिपददकाथे 1/1


 भीष्मः [bhīṣmaḥ] = Bhīṣma = भीष्म (m.) + प्रातिपददकाथे 1/1
 च [ca] = and = अव्ययम ्
 कर्णः [karṇaḥ] = Karṇa = कर्ण (m.) + प्रातिपददकाथे 1/1
 च [ca] = and = अव्ययम ्
 कृपः [kṛpaḥ] = Kṛpa = कृप (m.) + प्रातिपददकाथे 1/1
 च [ca] = and = अव्ययम ्
 सममतिञ्जयः [samitiñjayaḥ] = one who is always victorious = सममतिञ्जय (m.) +
प्रातिपददकाथे 1/1
o सममतििं (battle) जयति इति सममतिञ्जयः ।
= सममति + तज (1P to win) + खच ् By 3.2.46
= सममति + मुँम ् + जय By 6.3.67
 अश्वत्थामा [aśvatthāmā] = Aśvatthāman= अश्वत्थामन ् (m.) + प्रातिपददकाथे 1/1
 ववराटः [virāṭaḥ] = Virāṭa = ववराट (m.) + प्रातिपददकाथे 1/1
 च [ca] = and = अव्ययम ्
 सौमदतत्िः [saumadattiḥ] = Saumadatti = सौमदतत्ि (m.) + प्रातिपददकाथे 1/1
 जयद्रथः [jayadrathaḥ] = Jayadratha = जयद्रथ (m.) + प्रातिपददकाथे 1/1
॥ १-८॥
अन्ये च बहवः शरू ा मदथे
त्यक्तजीववताः ।
नानाशस्त्रप्रहरणाः सवे
युद्धववशारदाः ॥१-९ ॥
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||1-9||

अन्ये 1/3 च 0 बहवः 1/3 शूर ः 1/3


मदथे 7/1 त्यक्तजीववत ः 1/3 ।

न न शस्त्रप्रहरण ः 1/3 सवे 1/3 युद्धववश रद ः 1/3 ॥१-९॥

 अन्ये [anye] = others = अन्य (pron. m.) + adj. to शूर ः 1/3


 च [ca] = and = अव्ययम ्
 बहवः [bahavaḥ] = many = बहु (m.) + adj. to शूर ः 1/3
 शूर ः [śūrāḥ] = warriors = शूर (m.) + कततरर to [सन्न्त ] 1/3
 मदथे [madarthe] = for my sake = मदथत (m.) + ननममत्ते 7/1
o मम अथतः मदथतः । (6T) । तन्स्त्मन ् ननममत्ते
मदथे
 त्यक्तजीववत ः [tyaktajīvitāḥ] = those whose lives are given up = त्यक्तजीववत
(m.) + adj. to शूर ः 1/3
o त्यक्त ः (given up) जीववत ः (lives) यः (by them) ते
त्यक्तजीववत ः । बहुव्रीहहसम सः 11B3
 न न शस्त्रप्रहरण ः [nānāśastrapraharaṇāḥ] = having many kinds of weapons =
न न शस्त्रप्रहरण (m.) + adj. to शूर ः 1/3
o न न ववध नन (various) शस्त्र णण (weapons used in hand)
प्रहरण नन (weapons) येष ां (of them) ते न न शस्त्रप्रहरण ः।
बहुव्रीहहसम सः 11B6
 सवे [sarve] = all = सवत (pron. m.) + adj. to युद्धववश रद ः 1/3
 युद्धववश रद ः [yuddhaviśāradāḥ] = experts in warfare = युद्धववश रद (m.) + adj. to
शूर ः 1/3
o यद्धु े (in warfare) ववश रद ः (expert) ।
सप्तमीतत्ऩुरुषसम सः । 7T (not in the सूरम ् )
॥१-९॥
अपययाप्तं तदयस्मयकं बऱं
भीष्मयभभरक्षितम ् ।
पययाप्तं त्विदमेतष
े यं बऱं
भीमयभभरक्षितम ् ॥१-१ ० ॥
aparyāptaṃ tadāsmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10||

अपययाप्तम ् 1/1
तद् 1/1
अस्मयकम ् 6/3
बऱम ् 1/1
भीष्मयभभरक्षितम ्1/1 ।

पययाप्तम ् 1/1
तु 0
इदम ् 1/1
ए तेषयम ् 6/3
बऱम ् 1/1
भीमयभभरक्षितम ्1/1 ॥१-
१०॥

 अपययाप्तम ् [aparyāptam] = cannot be overwhelmed = अपययाप्त (n.) + adj. to बऱम ्


1/1
 तद् [tad] = others = तद् (pron. n.) + adj. to बऱम ् 1/1
 अस्मयकम ् [asmākam] = our = अस्मद् (m.) + सम्बन्धे to बऱम ् 6/3
 बऱम ् [balam] = army = बऱ (n.) + कतारर to [भवतत ] 1/1
 भीष्मयभभरक्षितम ् [bhīṣmābhirakṣitam] = protected by Bhīṣma = भीष्मयभभरक्षित
(n.) + adj. to भीष्मयभभरक्षितम ् 1/1
o भीष्मेण अभभरक्षितम ् इतत भीष्मयभभरक्षितम ् । 3T
 पययाप्तम ् [paryāptam] = can be overwhelmed = अपययाप्त (n.) + adj. to बऱम ् 1/1
 तु [tu] = whereas = अव्ययम ्
 इदम ् [idam] = this = इदम ् (pron. n.) + adj. to बऱम ् 1/1
 एतेषयम ् [eteṣām] = of those people = एतद् (m.) + सम्बन्धे to बऱम ् 6/3
 बऱम ् [balam] = army = बऱ (n.) + कतारर to [भवतत ] 1/1
 भीमयभभरक्षितम ् [bhīmābhirakṣitam] = protected by Bhīma = भीमयभभरक्षित (n.) +
adj. to बऱम ् 1/1
o भीमेण अभभरक्षितम ् इतत भीष्मयभभरक्षितम ् । 3T
॥१-१ ० ॥
Sentence 1:

तद् 1/1
अस्मयकम ् 6/3
भीष्मयभभरक्षितम ्1/1 बऱम ् 1/1
अपययाप्तम ् 1/1
। Our army,
protedted by Bhīṣma cannot be overwhelmed.

Sentence 2:

इदम ् 1/1
तु 0
ए तेषयम ् 6/3
भीमयभभरक्षितम ्1/1 बऱम ् 1/1
पययाप्तम ् 1/1
। Whereas, this
army of these people, protedted by Bhīma can be overwhelmed.
अयनेषु च सर्वेषु यथाभागमर्वस्थथतााः ।
भीष्ममेर्वाभभरऺन्तु भर्वन्ताः सर्वव एर्व
हह ॥१-१ १ ॥
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ |
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ||1-11||

अयनेषु 7/3 च 0 सर्वेषु 7/3 यथाभागम ् 0


अर्वस्थथतााः 1/3 ।

भीष्मम ् 2/1
ए र्व 0 अभभरऺन्तु III/3 भर्वन्ताः 1/3 सर्वे 1/3
एर्व 0 हह 0 ॥१-११॥

 अयनेषु [ayaneṣu] = in the divisions (of army) = अयन (n.) + अधिकरणे of


अर्वस्थथतााः 7/3
 च [ca] = and = अव्ययम ्
 सर्वेषु [sarveṣu] = all = सर्वव (pron. n.) + adj. to अयनेषु 7/3
 यथाभागम ् [yathābhāgam] = in respective positions = अव्ययम ्
o भागम ् (division) अनततक्रम्य (not crossing) यथाभागम ् ।
अव्ययीभार्वसमासाः
 अर्वस्थथतााः [avasthitāḥ] = stationed = अर्वस्थथत (m.) + adj. to भर्वन्ताः 1/3
o अर्व + थथा to remain + क्त (कतवरर )
 भीष्मम ् [bhīṣmam] = Bhīṣma= भीष्म (m.) + कमव of अभभरऺन्तु 2/1
 एर्व [eva] = alone = अव्ययम ्
 अभभरऺन्तु [abhirakṣantu] = protect = अभभ रऺ् to protect +
ऱोट् /कतवरर /III/3
 भर्वन्ताः [bhavantaḥ] = you = भर्वत ् (pron. m.) + कताव of अभभरऺन्तु 1/3
 सर्वे [sarve] = all = सर्वव (pron. m.) + adj. to भर्वन्ताः 1/3
 हह [hi] = indeed = अव्ययम ्
॥१-११॥

Main sentence:

सर्वे 1/3
भर्वन्ताः 1/3 भीष्मम ् 2/1
ए र्व 0 अभभरऺन्तु III/3 । Many you all protect Bhīṣma
alone.
Description of भर्वन्ताः:

अयनेषु 7/3 सर्वेषु 7/3 यथाभागम ् 0


अर्वस्थथतााः 1/3 । stationed in the respective positions in
all divisions
तस्य सञ्जनयन्हषं कुरुवद्ध
ृ ्
पितामह् ।
ससिंहनादिं पवनद्योच्च् शङ्खिं दध्मौ
प्रतािवान ् ॥१-१ २ ॥
tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12||

तस्य 6/1 सञ्जनयन ् 1/1


ह षषम ् 2/1
कुरुवद्ध
ृ ः पऩतामहः ।
1/1 1/1

ससिंहनादम ् 2/1
पवनद्य 0
उ च्चः 0 शङ्खम ् 2/1
दध्मौ III/1 प्रताऩवान ्1/1 ॥१-१२॥

 तस्य [tasya] = his (Duryodhana’s) = तद् (pron. m.) + सम्बन्धे to हषषम ्


6/1
 सञ्जनयन ् [sañjanayan] = producing = सञ्जनयत ् + adj. to [भीष्मः ] 1/1
o सम ् + जन ् to be born+ णि् ् (causative) to produce + शत ृ (one
who is doing …) = सञ्जनयत ् one who is producing
 हषषम ् [harṣam] = joy = हषष (m.) + कमषणि of सञ्जनयन ् 2/1
 कुरुवद्ध
ृ ः [kuruvṛddhaḥ] = elder of Kuru family = कुरुवद्ध
ृ + adj. to [भीष्मः ]
1/1
 पऩतामहः [pitāmahaḥ] = grandfather = पऩतामह + adj. to [भीष्मः ] 1/1
 ससिंहनादम ् [siṃhanādam] = roar of lion = ससिंहनाद (m.) + कमषणि of पवनद्य
2/1
 पवनद्य [vinadya] = roaring = अव्ययम ्
o पव + नद् to roar, cry out + ल्यऩ ् (having done …) = पवनद्य =
having crying out
 उच्चः [uccaiḥ] = loudly = अव्ययम ्
 शङ्खम ् [śaṅkham] = conch shell = शङ्ख (m.) + कमषणि of दध्मौ 2/1
 दध्मौ [dadhmau] = blew = ध्मा to blow + सऱट् /कतषरर /III/1
 प्रताऩवान ् [pratāpavān] = one who has splender = प्रताऩवत ् + adj. to
[भीष्मः ] 1/1
o प्रताऩः अस्य अस्स्त इतत प्रताऩवान ् ।
मतुँऩु ्
॥१-१ २ ॥
Main sentence 1:

प्रताऩवान ्1/1 शङ्खम ् 2/1


उ च्चः 0 दध्मौ III/1। Bhīṣma, one who has splender, blew the
conch loudly.

Descrption of Bhīṣma – Action 1:

कुरुवद्ध
ृ ः पऩतामहः तस्य ह षषम ्
1/1 1/1 6/1 2/1
सञ्जनयन ् 1/1
। The elder, the grandfather of
Kuru family, producing the joy of Duryodhana,

Action 2:

ससिंहनादम ् 2/1
पवनद्य 0
। Roaring the cry of lion
ततः शङ्खाश्च भेयश्य च पनवानकगोमख
ु ाः

सहसैवाभ्यहन्यन्त स
शब्दस्तम
ु ुलोऽभवत ् ॥ १ -१ ३ ॥
tataḥ śaṅkhāśca bheryaśca panavānakagomukhāḥ |
sahasaivābhyahanyanta sa śabdastumulo'bhavat ||1-13||

ततः 0 शङ्ख ः 1/3


च 0 भेयःय 1/3
च 0 पनव नकगोमुख ः 1/3 ।

सहस 0
ए व 0 अभ्यहन्यन्त III/3 सः 1/1
शब्दः 1/1
तु मऱ
ु ः
1/1
अभवत ्III/1
॥१-१३॥

 ततः [tataḥ] = then = अव्ययम ्


o तद् + तससिँऱ ् = तस्म त ् । पञ्चम्यर्थे तससिँऱ ्
 शङ्ख ः [śaṅkhāḥ] = conch = शङ्ख (m.) + कमयणि of अभ्यहन्यन्त 1/3
 च [ca] = and = अव्ययम ्
 भेययः [bheryaḥ] = kettle drums = भेरी (f.) + कमयणि of अभ्यहन्यन्त 1/3
 च [ca] = and = अव्ययम ्
 पनव नकगोमुख ः [panavānakagomukhāḥ] = tabors, trumpets, and cowhorns =
पनव नकगोमुख (m.) + कमयणि of अभ्यहन्यन्त 1/3
o पनव ः च आनक ः च गोमख ु ः च पनव नकगोमुख ः ।
इतरे तरद्वन्द्वसम सः (ID)
 सहस [sahasā] = suddenly = अव्ययम ्
 एव [eva] = only = अव्ययम ्
 अभ्यहन्यन्त [abhyahanyanta] = were blasted = असभ + हन ् to beat (drums) +
ऱङ् /कमयणि /III/3
 सः [saḥ] = that = तद् (pron. m) + adj. to शब्दः 1/1
 शब्दः [śabdaḥ] = sound = शब्द (m) + कतयरर of अभवत ् 1/1
 तुमुऱः [tumulaḥ] = tumlut, noisy = तुमुऱ (m) + adj. to शब्दः 1/1
 अभवत ् [abhavat] = became = भू to be + ऱङ् /कतयरर /III/1
॥१-१३॥
Sentence 1:

ततः 0 शङ्ख ः 1/3


च 0 भेयःय 1/3
च 0 पनव नकगोमुख ः 1/3 सहस 0
ए व 0 अभ्यहन्यन्त
III/3
। Then, conches, kettle drums, tabors, trumpets, and cowhorns are blasted
simultaneously.

Sentence 2:

सः 1/1
शब्दः 1/1
तु मुऱः 1/1
अभवत ् III/1 । That sound became earth shaking.
ततः श्वेतर्
ै ह यै यक्
यह ते मर्तत
स्यन्दने स्स्ितौ ।
माधवः ऩाण्डवश्चैव ददव्यौ शङ् खौ
प्रदध्मतःय ॥ १ -१ ४ ॥
tataḥ śvetairhayairyukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ||1-14||

ततः 0 श्वेतः 3/3


हयः 3/3
यु क्ते 7/1 महतत 7/1 स्यन्दने 7/1 स्स्थतौ 1/2 ।

माधवः 1/1 ऩाण्डवः 1/1


च 0 ए व 0 ददव्यौ 2/2 शङ्खौ 2/2 प्रदध्मतुः III/2 ॥१-१४॥

 ततः [tataḥ] = then = अव्ययम ्


o तद् + तस िँऱ ् = तस्मात ् । ऩञ्चम्यथे तस िँऱ ्
 श्वेतः [śvetaiḥ] = by the white = श्वेत (m.) + adj. to हयः 3/3
 हयः [hayaiḥ] = horses = हय (m.) + कततरर to युक्ते 3/3
 युक्ते [yukte] = yoked, harnessed = युक्त (m.) + adj. to स्यन्दने 7/1
 महतत [mahati] = great = महत ् (m.) + adj. to स्यन्दने 7/1
 स्यन्दने [syandane] = chariot = स्यन्दन (m.) + अधधकरणे of स्स्थतौ 7/1
 स्स्थतौ [sthitau] = seated = स्स्थत (m.) + adj. to माधवः and ऩाण्डवः 1/2
 माधवः [mādhavaḥ] = Kṛṣṇa= माधव (m.) + कततरर of प्रदध्मतुः 1/1
 ऩाण्डवः [pāṇḍavaḥ] = Arjuna= ऩाण्डव (m.) + कततरर of प्रदध्मतुः 1/1
 च [ca] = and = अव्ययम ्
 एव [eva] = also= अव्ययम ्
 ददव्यौ [divyau] = cerestial = ददव्य (m.) + adj. to शङ्खौ 2/2
 शङ्खौ [śaṅkhau] = conch = शङ्ख (m.) + कमत of प्रदध्मतुः 2/2
 प्रदध्मतुः [pradadhmatuḥ] = blew = प्र + ध्मा (1P) to blow +
सऱट् /कततरर /III/2
॥१-१४॥

Main sentence:

ततः 0 माधवः 1/1 ऩाण्डवः 1/1


च 0 ए व 0 ददव्यौ 2/2 शङ्खौ 2/2 प्रदध्मतुः III/2 । Then Kṛṣṇa and
Arjuna also blew cerestial conches.

Description of Kṛṣṇa and Arjuna:


महतत 7/1 स्यन्दने 7/1 स्स्थतौ 1/2 । seated in the great chariot

Description of the chariot:

श्वेतः 3/3
हयः 3/3
यु क्ते 7/1 । yoked with white horses
ऩाञ्चजन्यं हृषीकेशो दे वदत्तं धनञ्जय्

ऩौण्ड्रं दध्मौ महाशङ् खं भीमकमाा
वक
ृ ोदर् ॥ १ -१ ५ ॥
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||1-15||

ऩाञ्चजन्यम ् 2/1
हृषीकेश् 1/1
दे वदत्तम ्2/1 धनञ्जय् 1/1 ।

ऩौण्ड्रम ् 2/1
दध्मौ III/1 महाशङ्खम ् 2/1
भीमकमाा 1/1 वक
ृ ोदर् ॥१-१५॥
1/1

 ऩाञ्चजन्यम ् [pāñcajanyam] = Pāñcajanya (name of conch of Kṛṣṇa) = ऩाञ्चजन्य


+ कमाणि of [दध्मौ] 2/1
 हृषीकेश् [hṛṣīkeśaḥ] = Hṛṣīkeśa (another name of Kṛṣṇa) = हृषीकेश + कतारर of
[दध्मौ] 1/1
o हृषीकािाम ् (of senses) ईश् (lord) हृषीकेश् । षष्ठीतत्ऩरु
ु ष् ।
 दे वदत्तम ् [devadattam] = Devadatta (name of conch of Arjuna) = दे वदत्त +
कमाणि of [दध्मौ] 2/1
 धनञ्जय् [dhanañjayaḥ] = Dhanañjaya (another name of Arjuna) = हृषीकेश +
कतारर of [दध्मौ] 1/1
o धनानन जयनत इनत धनञ्जय् ।
o धन + शस ् + जज + खच ् by 3.2.46 संज्ञायां भ-ृ तॄ-व-ृ जज-धारर-सहह-तपऩ-दम् । ~
खच ्
o धन + मुुँम ् + जय ् + अ by 6.3.37 अरुपवाषदजन्तस्य मुुँम ् । ~ णखनत
 ऩौण्ड्रम ् [pauṇḍraṃ] = Pauṇḍra (name of conch of Bhīma) = ऩौण्ड्र + कमाणि
of [दध्मौ] 2/1
 दध्मौ [dadhmau] = blew = ध्मा (1P) to blow + लऱट्/कतारर/III/1
 महाशङ्खम ् [mahāśaṅkham] = huge conch = ऩौण्ड्र + adj. to ऩौण्ड्रम ् 2/1
 भीमकमाा [bhīmakarmā] = one whose works are terrible (another name of Bhīma)
= भीमकमान ् + adj. to [भीम] 1/1
o भीमानन (terrible) कमााणि (actions) यस्य (for whom) स् भीमकमाा ।
बहुव्रीहहसमास्
 वक
ृ ोदर् [vṛkodaraḥ] = one whose stomach is the one of wolf (another name of
Bhīma) = वक
ृ ोदर + adj. to [भीम] 1/1
o वक
ृ स्य (of wolf) उदर् (stomach) इव (like) उदर् यस्य (for whom) स्
वक
ृ ोदर् । बहुव्रीहहसमास्
॥१-१५॥

Sentence 1:

हृषीकेश् 1/1
ऩाञ्चजन्यम ् 2/1
[दध्मौ III/1]

Kṛṣṇa [blew his conch,] Pāñcajanya.

Sentence 2:

धनञ्जय् 1/1 दे वदत्तम ् 2/1 [दध्मौ III/1]

Arjuna [blew his conch,] Devadatta.

Sentence 3:

भीमकमाा 1/1 वक
ृ ोदर् [भीम् ] महाशङ्खम ्
1/1 1/1 2/1
ऩौण्ड्रम ् 2/1
दध्मौ III/1

[Bhīma], whose works are terrible, and whose stomach is the one of wolf, blew [his]
huge conch, named Pauṇḍra.

॥१-१५॥
अनन्तविजयं राजा कुन्तीपत्र
ु ो
युधिष्ठिर् ।
नकुऱ् सहदे िश्च सुघोषमणिपुठपकौ ॥१ -
१६॥
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||1-16||

अनन्तविजयम ् 2/1
राजा 1/1 कुन्तीपत्र
ु ्
1/1
युधिष्ठिर् 1/1 ।

नकुऱ् 1/1 सहदे ि् 1/1


च 0 सुघोषमणिपुठपकौ 2/2 ॥१-१६॥

 अनन्तविजयम ् [anantavijayam] = Anantavijayam (name of conch of


Yudhiṣṭhiraḥ) = अनन्तविजय + कममणि of [दध्मौ] 2/1
o अनन्ता् (limitless) विजया् (victory) यस्य (of which) स् अनन्तविजय् ।
बहुव्रीहहसमास् ।
 राजा [rājā] = king = राजन ् + adj. to युधिष्ठिर् 1/1
 कुन्तीपत्र
ु ् [kuntīputraḥ] = son of Kuntī = कुन्तीपत्र
ु + adj. to युधिष्ठिर् 1/1
o कुन्तया् पुत्र् कुन्तीपुत्र् । षठिीततपुरुषसमास् ।
 युधिष्ठिर् [yudhiṣṭhiraḥ] = Yudhiṣṭhiraḥ = युधिष्ठिर + कतमरर of [दध्मौ] 1/1
o युधि (in the battle) ष्स्िर् (firm) इतत युधिष्ठिर् । सप्तमीततपुरुषसमास् ।
अऱुक् of विभष्तत by 6.3.9 हऱदन्तातसप्तमया् संज्ञायाम ् ।
 नकुऱ् [nakulaḥ] = Nakula = नकुऱ + कतमरर of [दध्मतु् blew] 1/1
 सहदे ि् [sahadevaḥ] = Sahadeva = सहदे ि + कतमरर of [दध्मतु् blew] 1/1
 च [ca] = and = अव्ययम ्
 सुघोषमणिपुठपकौ [sughoṣamaṇipuṣpakau] = Sughoṣa and Maṇipuṣpaka (names
of conches of Nakula and Sahadeva) = सुघोषमणिपुठपक + कममणि of
[प्रदध्मतु्] 2/1
o सुघोष् च मणिपुठपक् च सुघोषमणिपुठपकौ । इतरे तरद्िन्द्िसमास् ।
॥१-१६॥
Sentence 1:

राजा 1/1 कुन्तीपुत्र् 1/1


युधिष्ठिर् 1/1 अनन्तविजयम ् 2/1
[दध्मौ III/1]

Yudhiṣṭhiraḥ [blew his conch,] Anantavijaya.

Sentence 2:

नकुऱ् 1/1 सहदे ि् 1/1


च 0 सुघोषमणिपुठपकौ 2/2 [दध्मतु् III/2]

Nakula and Sahadeva [blew their conch,] Sughoṣa and Maṇipuṣpaka.

॥१-१६॥
काश्यश्च ऩरमेष्वासः शिखण्डी च महारथः

धष्ृ टद्युम्नो ववराटश्च
सात्यककश्चाऩराजितः ॥ १ -१ ७ ॥

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |


dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17||

काश्यः 1/1
च 0 ऩरमेष्वासः 1/1 शिखण्डी 1/1 च 0 महारथः 1/1 ।

धष्ृ टद्युम्नः 1/1


ववराटः 1/1
च 0 सात्यककः 1/1
च 0 अऩराजितः 1/1 ॥१-१७॥

 काश्यः [kāśyaḥ] = Kāśya, a king of Kāśī = काश्य + कततरर of [दधमुः ]


1/1
 च [ca] = and = अव्ययम ्
 ऩरमेष्वासः [parameṣvāsaḥ] = one who has a great bow = ऩरमेष्वास + adj. to
काश्यः 1/1
o इषुः (arrow) अस्यते (is thrown) अजस्मन ् (in which) इतत इष्वासं धनुः (bow)
। UT
o ऩरमं (great) इष्वासं (bows) यस्य (whose) सः ऩरमेष्वासः । 11B6
 शिखण्डी [śikhaṇḍī] = Śikhaṇḍin = शिखजण्डन ् + कततरर of
[दधमुः ] 1/1
o शिखण्दः (= शिखा , the taft of hair of Hindu man) अस्य
अजस्त इतत शिखण्डी । इतनिँ
 च [ca] = and = अव्ययम ्
 महारथः [mahārathaḥ] = the man of great valour = महारथ + adj. to शिखण्डी 1/1
 धष्ृ टद्युम्नः [dhṛṣṭadyumnaḥ] = Dhṛṣṭadyumna, a commander in chief of
Pāṇḍava’s army, a brother of Draupadī = धष्ृ टद्युम्न + कततरर of
[दधमुः ] 1/1
 ववराटः [virāṭaḥ] = Virāṭa = ववराट + कततरर of [दधमःु ] 1/1
 सात्यककः [sātyakiḥ] = Sātyaki = सात्यकक + कततरर of [दधमःु ] 1/1
 च [ca] = and = अव्ययम ्
 अऩराजितः [aparājitaḥ] = unsurpassed = अऩराजित + adj. to सात्यककः 1/1
॥१-१७॥

All the words are connected to the next verse.


द्रप
ु दो द्रौ पदे याश्च सर्वश्
पथृ िर्ीपते ।
सौभद्रश्च महाबाहु् शङ् खान ् दधमु्
पि
ृ क् पि
ृ क् ॥ १ -१ ८ ॥

drupado draupadeyāśca sarvaśaḥ pṛthivīpate |


saubhadraśca mahābāhuḥ śaṅ-khān dadhmuḥ pṛthak pṛthak ||1-18||

द्रऩ
ु द्
1/1
द्रौ ऩदे य ् 1/3
च 0 सर्वश् 0 ऩथृ िर्ीऩते 8/1 ।

सौभद्र् 1/1
च 0 मह ब हु् 1/1 शङ्ख न ् 2/3 दधमु् III/3 ऩि
ृ क् ऩि
0
ृ क् ॥१-१८॥
0

 द्रऩ
ु द् [drupadaḥ] = Drupada = द्रऩ
ु द + कतवरर of [दधमु् ] 1/1
 द्रोऩदे य ् [draupadeyāḥ] = Draupadeyas, five sons of Daupadī = द्रोऩदे य +
कतवरर of [दधम्ु ] 1/1
 च [ca] = and = अव्ययम ्
 सर्वश् [sarvaśaḥ] = on all sides = अव्ययम ्
 ऩथृ िर्ीऩते [pṛthivīpate] = O King! = ऩथृ िर्ीऩतत + सम्बोधने 1/1
o ऩथृ िव्य ् (of the earth) ऩतत् (lord) ऩथृ िर्ीऩतत् । Address
of धत
ृ र ष्ट्र
 सौभद्र् [Saubhadraḥ] = Saubhadra, a son of Subhadrā, a wife of Arjuna = सौभद्र
+ कतवरर of [दधमु् ] 1/1
 च [ca] = and = अव्ययम ्
 मह ब हु् [mahābāhuḥ] = one who has mighty arms = मह ब हु + Adj. to सौभद्र् 1/1
 शङ्ख न ् [śaṅkhān] = conches = शङ्ख + कमवणि of [दधमु् ] 2/1
 दधमु् [dadhmuḥ] = blew = धम (1P) to blow + लऱट् /कतवरर /III/3
 ऩि
ृ क् ऩि
ृ क् [pṛthak pṛthak] = separately = अव्ययम ्
॥१-१८॥

Sentence: (Verse 17 and 18 together)

क श्य् 1/1
ऩरमेष्ट्र् स् 1/1 च 0,
लशखण्डी 1/1 मह रि् 1/1 च 0,

धष्ट्ृ टद्युम्न् 1/1


च 0,

वर्र ट् 1/1
च 0,

स त्यकक् 1/1
अऩर जित् 1/1 च 0,

द्रऩ
ु द्
1/1
च 0,

द्रौ ऩदे य ् 1/3


च 0,

सौभद्र् 1/1
मह ब हु् 1/1 च 0,

सर्वश् 0 ऩि
ृ क् ऩि
0
ृ क्
0
शङ्ख न ्2/3 दधमु् III/3 । on all side those warriors blew their own
conches separately.

ऩथृ िर्ीऩते 8/1 !


स घोषो धार्तरष्ट्राणाां हृदयानन
व्यदारयर् ् ।
नभश्च ऩथृ िव ां चैव र्म
ु ुऱो व्यनुनादयन ्
॥ १ -१ ९ ॥

sa ghoṣo dhārtaraṣṭrāṇāṃ hṛdayāni vyadārayat |


nabhaśca pṛthivīṃ caiva tumulo vyanunādayan ||1-19||

सः 1/1
घोषः 1/1
धार्तरष्ट्राणाम ् 6/3
हृदयानन 2/3 व्यदारयर् ्III/1 ।

नभः 2/1
च 0 ऩथृ िवीम ् 2/1
च 0 ए व 0 र्ुमऱ
ु ः
1/1
व्यनुनादयन ् 1/1 ॥१-१९ ॥

 सः [saḥ] = that = र्द् (pron. M.) + adj. to घोषः 1/1


 घोषः [ghoṣaḥ] = sound = घोष (m.) + कर्तरर to व्यदारयर् ् 1/1
 धार्तरष्ट्राणाम ् [dhārtaraṣṭrāṇām] = of the sons of Dṛtaraṣṭra = धार्तरष्ट्र (m.) +
सम्बन्ध to हृदयानन 6/3
 हृदयानन [hṛdayāni] = hearts = हृदय (n.) + कमत of व्यदारयर् ् 2/3
 व्यदारयर् ् [vyadārayat] = pierced = वव + द ॄ (9P) to tear + णणच ् (causative)
+ ऱङ् /कर्तरर /III/1
 नभः [nabhaḥ] = sky = नभस ् (n.) + कमत of व्यनुनादयन ् 2/1
 च [ca] = and = अव्ययम ्
 ऩथृ िवीम ् [pṛthivīm] = earth = ऩथृ िवी (f.) + कमतणण of व्यनुनादयन ् 2/1
 च [ca] = and = अव्ययम ्
 एव [eva] = indeed = अव्ययम ्
 र्ुमुऱः [tumulaḥ] = tremendous = र्ुमुऱ (m.) + adj. to घोषः 1/1
 व्यनुनादयन ् [vyanunādayan] = reverberating = व्यनुनादयर् ् (m.) + adj. to घोषः
1/1
o वव + अनु + नद् + णणच ् (causative) to cause to resound+ शर्ृँ ृ
(one which is doing …) = व्यनुनादयर् ् one which is causing to
resound
॥१-१९ ॥
Main sentence:

सः 1/1
र्ुमुऱः 1/1
घोषः 1/1
धार्तरष्ट्राणाम ् 6/3
हृदयानन 2/3 व्यदारयर् ्III/1 । That tremendous
sound pierced the hearts of the sons of Dṛtaraṣṭra

Description of घोषः (the sound)

नभः 2/1
च ऩथृ िवीम ् 2/1
च ए व व्यनुनादयन ्1/1 । resounding between the sky and the
earth

॥१-१९ ॥
अथ व्यवस्थथतान्दृष्ट्वा
धाततराष्टरान ् कपऩध्वजः ।
पिवत्ृ ते शथरसम्ऩाते
धनुरुद्यम्य ऩाण्डवः ॥ १ -२ ० ॥
हृषीकेशं तदा वाक्यमिदिाह िहीऩते ।

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ |


privṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ||1-20||
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate |

अथ 0 व्यवस्थथतान ् 2/3
दृ ष्ट्वा 0 धाततराष्टरान ् 2/3 कपऩध्वजः 1/1 ।

पिवत्ृ ते 7/1 शथरसम्ऩाते 7/1 धनः 2/1


उद्य म्य 0 ऩाण्डवः 1/1 ॥१-२०॥

हृषीकेशम ् 2/1
तदा 0 वाक्यम ् 2/1
इ दम ् 2/1
आह III/1 महीऩते 8/1 ।

 अथ [atha] = then = अव्ययम ्


 व्यवस्थथतान ् [vyavasthitān] = assembled = व्यवस्थथत (m.) + adj. to धाततराष्टरान ्
2/3
 दृष्ट्वा [dṛṣṭvā] = having seen = अव्ययम ्
o दृश ् (1P) to see + क्त्वा (having done …) = having seen
 धाततराष्टरान ् [dhārtarāṣṭrān] = the sons of Dṛtaraṣṭra = धाततराष्टर (m.) + कमत of
दृष्ट्वा 2/3
o धत
ृ राष्टरथय (of Dṛtaraṣṭra) अऩत्यानन (sons) धाततरष्टराः ।
o धत
ृ राष्टर + अण ् = धाततराष्टर । तथयाऩत्यम ्
 कपऩध्वजः [kapidhvajaḥ] = one who has monkey (Hanumān) in his banner =
कपऩध्वज (m.) + adj. to ऩाण्डवः 1/1
o कपऩः (monkey) ध्वजे (in the flag) यथय (of whom) सः कपऩध्वजः ।
बहव्रीहहसमासः
 पिवत्ृ ते [privṛtte] = ready = पिवत्ृ त (m.) + सनत-सप्तमी 7/1
o ि + वत
ृ ् to engage + क्त
 शथरसम्ऩाते [śastrasampāte] = battle = शथरसम्ऩात (m.) + सनत-सप्तमी 7/1
o शथराणाां (of weapons) सम्ऩातः (collision, meeting together, butting
against, fight) शथरसम्ऩातः । षष्टठीतत्ऩरुषसमासः
 धनः [dhanuḥ] = bow = धनस ् (n.) + कमतणण of उद्यम्य 2/1
 उद्यम्य [udyamya] = having lifted up = अव्ययम ्
o उद् + यम ् to raise, lift up + ल्यऩ ्
 ऩाण्डवः [pāṇḍavaḥ] = Arjuna = ऩाण्डव (m.) + कततरर to [आह] 1/1
o ऩाण्डडः (of Pāṇḍu) अऩत्यम ् (son) ऩाण्डवः ।
o ऩाण्ड + अञ ् = ऩाण्डड + अ = ऩाण्डव ् + अ = ऩाण्डव । ओर्तणः
॥१-२०॥

 हृषीकेशम ् [hṛṣīkeśam] = to Kṛṣṇa = हृषीकेश (m.) + कमत of आह 2/1


 तदा [tadā] = then = अव्ययम ्
o तद् (that) + दा (time) = तदा (then)
 वाक्यम ् [vākyam] = sentence = वाक्य (n.) + कमत of आह 2/1
o Most of the धात s indicating “to tell” take two कमतs. (द्पवकमतकधातः)
 इदम ् [idam] = this = इदम ् (pron. n.) + adj. to वाक्यम ् 2/1
 आह [āha] = ब्रू (2U) to speak + लऱ्/कततरर/III/1
 महीऩते [mahīpate] = O King! = महीऩनत (m.) + सम्बडधने 1/1

Main sentence :

महीऩते 8/1 तदा 0 ऩाण्डवः 1/1 हृषीकेशम ् 2/1


इ दम ् 2/1
वाक्यम ् 2/1
आह III/1।

O King! (महीऩते 8/1) Then (तदा 0), Arjuna (ऩाण्डवः 1/1) told (आह III/1) this (इ दम ् 2/1
)
sentence (वाक्यम ् 2/1
) to Kṛṣṇa (हृषीकेशम ् 2/1
).

When? 1:

अथ 0 कपऩध्वजः 1/1 व्यवस्थथतान ् 2/3


धाततराष्टरान ्2/3 दृ ष्ट्वा 0 ।

Then (अथ 0) (after the blowing of conches), Arjuna (कपऩध्वजः 1/1), having seen
(दृ ष्ट्वा 0) the sons of Dṛtaraṣṭra (धाततराष्टरान ्2/3) assembling (व्यवस्थथतान ् 2/3
),
When? 2:

शथरसम्ऩाते 7/1 पिवत्ृ ते 7/1 (सनत 7/1) धनः 2/1


उद्य म्य 0 ।

When (सनत 7/1) the battle (शथरसम्ऩाते 7/1) is starting (पिवत्ृ ते 7/1), having lifted
(उद्य म्य 0) the bow (धनः 2/1
),
अर्न
जु उवाच ।

सेनयोरुभयोर्ुध्ये रथं स्थापय र्ेऽच्यत


ज ॥२१॥

arjuna uvāca |
senayorubhayormadhye rathaṃ sthāpaya me'cyuta ||21||

अर्न
जु ः उवाच
1/1 III/1

सेनय ः 6/2 उभय ः 6/2 मध्ये 0 रथम ्2/1 स्थाऩय II/1 मे 6/1 अच्यत

8/1
॥२१॥

 अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कतुरर to उवाच 1/1


 उवाच [uvāca] = said = वच ् (2P) to tell + लऱट्/कतुरर/III/1
 सेनय ः [senayoḥ] = of the two army = सेना (f.) + सम्बन्धे to मध्ये 6/2
 उभय ः [ubhayoḥ] = of both = उभा (pron. f.) + adj. to सेनय ः 6/2
 मध्ये [madhye] = in the middle = अव्ययम ्
o This word takes 6th case.
 रथम ् [ratham] = chariot = रथ (m.) + कमु of स्थाऩय 2/1
 स्थाऩय [sthāpaya] = place = स्था (1P) to stay + णिच ् (causative) + ऱ ट्/कतुरर/II/1
 मे [me] = my= अस्मद् (pron. m.) + सम्बन्धे to रथम ् 6/1
o Optional form of मम.
 अच्यजत [acyuta] = Kṛṣṇa = अच्यजत + सम्ब धने 1/1
o न च्यवते इतत अच्यजतः । One who does not fall.

Sentence 1:

अर्जुनः 1/1 उवाच III/1 । Arjuna said.

अच्यजत 8/1 उभय ः 6/2 सेनय ः 6/2 मध्ये 0 मे 6/1 रथम ् 2/1 स्थाऩय II/1 ॥२१॥

O Kṛṣṇa! (अच्यजत 8/1) Place (स्थाऩय II/1) my (मे 6/1) charriot (रथम ् 2/1) in the middle (मध्ये
0
) of the both (उभय ः 6/2) army (सेनय ः 6/2).
यावदे तान्निरीऺेऽहं योद्धुकामािवन्थथताि ् ।

कैममया सह योद्धव्यमन्थमि ् रणसमद्


ु यमे ॥२२॥

yāvadetānnirīkṣe'haṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasmin raṇasamudyame ||22||

यावत ्0 एतान ्2/3 ननरीऺे I/1 अहम ्1/1 योद्धुकामान ् 2/3 अवस्थथतान ्2/3 ।

कैः 3/3 मया 3/1 सह 0 योद्धव्यम ् 1/1 अस्थमन ्7/1 रणसमुद्यमे 7/1 ॥२२॥

 यावत ् [yāvat] = so that = अव्ययम ्


 एतान ् [etān] = these = एतद् (pron. m.) + adj. to योद्धुकामान ् 2/3
 ननरीऺे [nirīkṣe] = ननर् + ईऺ् to examine + ऱट्/कततरर/I/1
 अहम ् [aham] = I = अथमद् (pron. m.) + कततरर to ननरीऺे 1/1
 योद्धुकामान ् [yoddhukāmān] = those who are desirous to fight = योद्धुकाम (m.) +
कमतणण to ननरीऺे 2/3
 अवस्थथतान ् [avasthitān] = standing = अवस्थथत (m.) + adj. to योद्धुकामान ् 2/3
o अव + थथा to stand+ क्त (कततरर) = अवस्थथत
 कैः [kaiḥ] = with whom = ककम ् (pron. m.) + सहतत
ृ ीया 3/3
 मया [mayā] = by me = अथमद् (pron. m) + कततरर of योद्धव्यम ् 3/1
 सह [saha] = with = अव्ययम ्
 योद्धव्यम ् [yoddhavyam] = Battle should be done = योद्धव्य + कततरर to [भवनत] 1/1
o युध ् + तव्य (भावे the meaning of the धातु itself, and the sense of necessity)
= योद्धव्य
 अस्थमन ् [asmin] = in this = इदम ् (pron. m.) + adj. to रणसमुद्यमे 7/1
 रणसमुद्यमे [raṇasamudyame] = onset of battle = रणसमुद्यम (m.) + अधधकरणे
to योद्धव्यम ् 7/1
o रणथय (of the battle) समुद्यमैः (onset) रणसमुद्यमैः, तस्थमन ् (in that)।

Sentence 1: (continuing from the previous verse)


यावत ्0 अहम ् 1/1 एतान ्2/3 अवस्थथतान ् 2/3 योद्धुकामान 2/3
् ननरीऺे I/1 ।

So that (यावत ् 0) I (अहम ् 1/1) can examine (ननरीऺे I/1) these (एतान ्2/3) standing
(अवस्थथतान ् 2/3) desirous to fight (योद्धुकामान 2/3
् ).

Sentence 2: (and I can examine also)

कैः 3/3 सह 0 मया 3/1 योद्धव्यम ्1/1 अस्थमन ् 7/1 रणसमुद्यमे 7/1 ॥२२॥

With (सह 0) whom (कैः 3/3) I should fight (मया 3/1 योद्धव्यम ्1/1) (this is impersonal voice)
in this (अस्थमन ् 7/1) onset of battle (रणसमुद्यमे 7/1).
योत्स्यमानानवेऺेऽहं य एतेऽत्र समागतााः ।

धाततराष्ट्र्य दर्
ु द्ध
ुत ेयद्ध
ुत े प्रियचिकीर्तवाः ॥२३॥

yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ |


dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||23||

योत्स्यमानान ् 2/3 अवेऺे I/1 अहम ्1/1 ये 1/3 एते 1/3 अत्र 0 समागतााः 1/3 ।

धाततराष्ट्र्य 6/1 दर्


ु द्
ुत ेाः युद्े प्रियचिकीषतवाः ॥२३॥
6/1 7/1 1/3

 योत्स्यमानान ् [yotsyamānān] = those who are going to fight = योत्स्यमान (m.) +


कमतणि of अवेऺे 2/3
o युध ् (4A) to fight + ऱट्
ृ (future)
= योध ् + शानि ्
= योध ् + ्य + शानि ्
= योत ् + ्य + मान
 अवेऺे [avekṣe] = (I) see = अव + ईऺ् to see + ऱट् /कततरर /I/1
 अहम ् [aham] = I = अ्मद् (pron. m.) + कततरर of अवेऺे 1/1
 ये [ye] = those who= यद् (pron. m.) + कततरर of [भवन्तत ] 1/3
 एते [ete] = these= एतद् (pron. m.) + 1/3
 अत्र [atra] = here = अव्ययम ्
 समागतााः [samāgatāḥ] = gethered = समागत (m.) + 1/3
o सम ् + आ+ गम ् to come together + क्त (कततरर ) = समागत
those who have gethered
 धाततराष्ट्र्य [dhārtarāṣṭrasya] = of Duryodhana = धाततराष्ट्र (m.) + सम्र्तधे
to प्रिय 6/1
 दर्
ु द्
ुत ेाः [durbuddheḥ] = the one whose mind is distorted = दर्
ु प्रुत द् (m.) + adj.
to धाततराष्ट्र्य 6/1
 युद्े [yuddhe] = in the battle = युद्े (m) + अचधकरिे 7/1
 प्रियचिकीषतवाः [priyacikīrṣavaḥ] = those who want to please = प्रियचिकीषु (m.) +
1/3
o प्रियं कतुत म ् इच्छवाः
॥१-२ ३॥

Main sentence:

अहम ् 1/1 योत्स्यमानान ्2/3 अवेऺे I/1 । I see those who are desirous to fight.

Description of योत्स्यमानान ् by using यद् clause:

ये 1/3 एते 1/3 अत्र 0 समागतााः 1/3 धाततराष्ट्र्य 6/1 दर्


ु द्
ुत ेाः युद्े प्रियचिकीषतवाः ॥२३॥ Those
6/1 7/1 1/3

who (ये 1/3 एते 1/3) are gethered (समागतााः 1/3) here (अत्र 0) and wanding to please
(प्रियचिकीषतवाः 1/3) Duryodhana (धाततराष्ट्र्य 6/1) whose mind is distorted (दर्
ु द्
ुत ेाः ) in the
6/1

battle (युद्े 7/1).


सञ्जय उवाच ।

एवमक्
ु तो हृषीकेशो गुडाकेशेन भारत ।

सेनयोरुभयोममध्ये स्थापययत्वा रथोत्तमम ् ॥२४॥

sañjaya uvāca |
evamukto hṛṣīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam ||24||

सञ्जयः 1/1 उवाच III/1 ।

एवम ्0 उक्तः 1/1 हृषीकेशः 1/1 गड


ु ाकेशेन भारत ।
3/1 8/1

सेनय ः 6/2 उभय ः 6/2 मध्ये 0 स्थाऩययत्वा 0 रथ त्तमम ्2/1 ॥२४॥

 सञ्जयः [sañjayaḥ] = Sañjaya = सञ्जय (m.) + कततरर of उवाच 1/1


 उवाच [uvāca] = said = वच ् (2P) to say + लऱट् /कततरर /III/1
 एवम ् [evam] = thus = अव्ययम ्
 उक्तः [uktaḥ] = one who was told = उक्त (m.) + adj. to हृषीकेशः 1/1
 हृषीकेशः [hṛṣīkeśaḥ] = Hṛṣīkeśa = हृषीकेश (m.) + कततरर of [उवाच in the
next verse] 1/1
o हृषीकानाम ् (of senses) ईशः (lord) इयत हृषीकेशः ।
षष्ठीतत्ऩुरुषः ।
 गुडाकेशेन [guḍākeśena] = by Arjuna = गुडाकेश (m.) + कततरर of एवमुक्तः
3/1
o गड ु ाकायाः (of sleep) ईशः (master) इयत गुडाकेशः ।
षष्ठीतत्ऩुरुषः ।
 भारत [bhārata] = O Descendant of Bharata! = भारत + सम्ब धने 1/1
 सेनय ः [senayoḥ] = of the two army = सेना (f.) + सम्बन्धे to मध्ये 6/2
 उभय ः [ubhayoḥ] = of both = उभा (pron. f.) + adj. to सेनय ः 6/2
 मध्ये [madhye] = in the middle = अव्ययम ्
o This word takes 6th case.
 स्थाऩययत्वा [sthāpayitvā] = having stationed = अव्ययम ्
o स्था + णिच ् (causative) to place, station + त्वा (having done
…)
 रथ त्तमम ् [rathottamam] = the greated chariot = रथ त्तम (m.) + कमतणि of
स्थाऩययत्वा 2/1
o रथानाम ् (of chariots) उत्तमः (the best) रथ त्तमः ।
षष्ठीतत्ऩुरुषः ।
भीष्मद्रोणप्रमख
ु तः सर्वेष ां च महीक्षऺत म ् ।

उर्व च प थथ पश्यैत न ् समर्वेत न ् कुरूनननत ॥२५॥

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |


uvāca pārtha paśyaitān samavetān kurūniti ||25||

भीष्मद्रोणप्रमुखत् 0 सर्वेषाम ्6/3 च महीक्षऺताम ्6/3 ।

उर्वाच III/1 ऩाथथ 8/1 ऩश्य II/1 एतान ्2/3 समर्वेतान ्2/3 कुरून ्2/3 इतत 0 ॥२५॥

 भीष्मद्रोणप्रमुखत् [bhīṣmadroṇapramukhataḥ] = facing Bhīṣma and Droṇa=


अव्ययम ्
o भीष्म् च द्रोण् च भीष्मद्रोणौ ।
इतरे तरद्र्वन्दद्र्वसमास् ।
o भीष्मद्रोणाभयाां प्रमुखम ् । headed by Bhīṣma and
Droṇa
o भीष्मद्रोणप्रमुखे । in front of Bhīṣma and Droṇa
 सर्वेषाम ् [sarveṣām] = of all = सर्वथ (pron. m.) + adj. to महीक्षऺताम ् 6/3
 च [ca] = and = अव्ययम ्
 महीक्षऺताम ् [mahīkṣitām] = rulers = महीक्षऺत ् (m.) + सम्बन्दधे to
[प्रमुखत् ] 6/3
o महीां ऺयतत इतत महीक्षऺत ् ।
o मही + क्षऺ (1P) to rule, govern + क्वर्वऩ ्
 उर्वाच [uvāca] = [रृषीकेश् ] said = र्वच ् (2P) to say +
लऱट् /कतथरर /III/1
 ऩाथथ [pārtha] = O Arjuna! = ऩाथथ (m.) + सम्बोधने 1/1
 ऩश्य [paśya] = see = दृश ् (1P) to see + ऱोट् /कतथरर /II/1
 एतान ् [etān] = these = एतद् (pron. m.) + adj. to कुरून ् 2/3
 समर्वेतान ् [samavetān] = assembled = समर्वेत (m.) + adj. to कुरून ् 2/3
o सम ् + अर्व + इण ् to meet + वत (कतथरर ) = समर्वेत
 कुरून ् [kurūn] = members of कुरु family = कुरु (m.) + कमथणण of ऩश्य
2/3
 इतत [iti] = thus = अव्ययम ्
Main Sentence (continued form the previous verse):

[रृषीकेश् 1/1
] भीष्मद्रोणप्रमुखत् 0 सर्वेषाम ्6/3 च महीक्षऺताम ्6/3 उर्वाच III/1। Kṛṣṇa
(रृषीकेश् 1/1
) said (उर्वाच III/1) in front of Bhīṣma and Droṇa (भीष्मद्रोणप्रमुखत् 0)
and (च) all (सर्वेषाम ्6/3) the rulers (महीक्षऺताम ्6/3).

What he said is told in the quote indicated by “इतत”:

ऩाथथ 8/1 ऩश्य II/1 एतान ्2/3 समर्वेतान ्2/3 कुरून ्2/3 इतत 0 ॥२५॥ O Arjuna! (ऩाथथ 8/1) see (ऩश्य
) these (एतान ्2/3) family members of Kuru (कुरून ् 2/3) assembled (समर्वेतान ्2/3) [in the
II/1

battle field].
तत्रापश्यत ् स्थितान ् पािथः पपतन
ॄ ्
अि पपतामहान ् ।
आचायाथन ् मातरु ान ् भ्रातन
ॄ ् पुत्रान ्
पौत्रान ् सख ींथतिा ॥२६ ॥

tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān |


ācāryān māturān bhrātṝn putrān pautrān sakhīṃstathā ||26||

तत्र 0
अपश्यत ् III/1
स्थितान ् 2/3
पािथः 1/1
पपतॄन ् 2/3

अि पपतामहान ्
0 2/3

आचायाथन ् मातरु ान ्
2/3 2/3
भ्रातॄन ् 2/3
पुत्रान ् 2/3

पौत्रान ् 2/3
सखीन ् 2/3
त िा ॥२६ ॥
0

 तत्र [tatra] = there = अव्ययम ्


o तद् + त्रऱ ् (in the sense of 7th case ending) = तत्र =
तस्थमन ् = there
 अपश्यत ् [apaśyat] = दृश ् (2P) to see + ऱङ् /कतथरर/III/1
 स्थितान ् [sthitān] = those standing = स्थित (m.) + कमथ of अपश्यत ् 2/3
 पािथः [pārthaḥ] = Arjuna = पािथ (m.) + कतथरर to अपश्यत ् 1/1
o पि ृ ायाः (of Pṛthā) अपत्यं पुमान ् (son) पािथः ।
 पपतॄन ् [pitṝn] = fathers = पपत ृ (m.) + कमथ of अपश्यत ् 2/3
 अि [atha] = then = अव्ययम ्
 पपतामहान ् [pitāmahān] = grandfathers = पपतामह (m.) + कमथ of अपश्यत ् 2/3
 आचायाथन ् [ācāryān] = teachers = आचायथ (m.) + कमथ of अपश्यत ् 2/3
 मातुरान ् [māturān] = uncles = मातुर (m.) + कमथ of अपश्यत ् 2/3
 भ्रातॄन ् [bhrātṝn] = brothers = भ्रात ृ (m.) + कमथ of अपश्यत ् 2/3
 पुत्रान ् [putrān] = sons = पुत्र (m.) + कमथ of अपश्यत ् 2/3
 पौत्रान ् [pautrān] = grandsons = पौत्र (m.) + कमथ of अपश्यत ् 2/3
 सखीन ् [sakhīn] = friends = सखख (m.) + कमथ of अपश्यत ् 2/3
 तिा [tathā] = and also = अव्ययम ्

Main sentence:
अि 0 पािथः 1/1
तत्र 0
स्थितान ् 2/3
अपश्यत ् III/1
। Then (अि 0)
Arjuna (पािथः ) saw (अपश्यत ्
1/1 III/1
) those who are standing (स्थितान ्
2/3 0
) there (तत्र ).

Whom did he see?:


पपतन ॄ ्
2/3
पपतामहान ् 2/3
आचायाथन ् 2/3
मातरु ान ् 2/3

भ्रातनॄ ्
2/3
पत्र
ु ान ्
2/3
पौत्रान ् 2/3
सखीन ् 2/3
तिा 0
॥२६ ॥

To be continued…
श्वश्रान ् सहृ
ु दश्चैव सेनयोरुभयोरपऩ ।
तान ् समीक्ष्य स कौन्तेय् सवाान ्
बन्धन ू ् अवस्थितान ् ॥२७ ॥

śvaśrān suhṛdaścaiva senayorubhayorapi |


tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān ||27||

श्वश्रान ् 2/3
सहृ
ु दः 2/3
च 0 ए व 0 सेनय ः 7/2
उ भय ः 7/2

अपऩ 0 ।
तान ् 2/3
समीक्ष्य 0
सः 1/1
कौन्तेयः 1/1
सवाान ् 2/3

बन्धन ू ्
2/3
अवस्थितान ् 2/3
॥२७ ॥

 श्वश्रान ् [śvaśrān] = fathers-in-law = श्वश्र (m.) + कमा of अऩश्यत ् 2/3


 सुहृदः [suhṛdaḥ] = friends = सुहृद् (m.) + कमा of अऩश्यत ् 2/3
 च [ca] = and = अव्ययम ्
 एव [eva] = indeed = अव्ययम ्
 सेनय ः [senayoḥ] = of the two army = सेना (f.) + सम्बन्धे to मध्ये 6/2
 उभय ः [ubhayoḥ] = of both = उभा (pron. f.) + adj. to सेनय ः 6/2
 अपऩ [api] = also = अव्ययम ्
 तान ् [tān] = them = तद् (pron. m.) + कमा of समीक्ष्य 2/3
 समीक्ष्य [samīkṣya] = having seen = अव्ययम ्
o सम ् + ईक्ष् to see + ल्यऩ ् (having done …)
 सः [saḥ] = that = तद् (pron. m.) + adj. to कौन्तेयः 1/1
 कौन्तेयः [kaunteyaḥ] = Arjuna = अर्ुान (m.) + कतारर to [अब्रवीत ् in the next verse]
1/1
 सवाान ् [sarvān] = all = सवा (pron. m.) + कमा of समीक्ष्य 2/3
 बन्धून ् [bandhūn] = relatives = बन्धु (m.) + कमा of समीक्ष्य 2/3
 अवस्थितान ् [avasthitān] = relatives = अवस्थित (m.) + कमा of समीक्ष्य 2/3
o अव + थिा + क्त
॥२७॥
Sentence 1 (continued from the previous sentence):
श्वश्रान ् 2/3
सहृ
ु दः
2/3
च 0 एव 0 सेनय ः 7/2
उभय ः 7/2
अपऩ 0 ।
[Arjuna saw] fathers-in-law (श्वश्रान ् 2/3
), and (च एव ) friends (सुहृदः
0 0
2/3
) in the both sides (उभय ः 7/2
अपऩ 0) of army (सेनय ः 7/2
).

Sentence 2:
सः 1/1 कौन्तेयः 1/1
तान ् 2/3
सवाान ् 2/3
बन्धन
ू ्
2/3

अवस्थितान ् 2/3
समीक्ष्य 0
॥२७ ॥ That (सः 1/1) Arjuna (कौन्तेयः 1/1
),
having seen (समीक्ष्य 0
) those (तान ् 2/3
) alll (सवाान ् 2/3
) relatives
(बन्धन
ू ्
2/3
) standing (अवस्थितान ् 2/3
) … to be continued to the next verse.
कृपया परयाविष्टो विषीदन्निदमब्रिीत ्

अर्जि
ु उिाच ।
दृष््िेमं स्िर्िं कृष्ण यय
ज तज ्ंज
्मजपन्स्थतम ् ॥२ ८ ॥

kṛpayā parayāviṣṭo viṣīdannidamabravīt |


arjuna uvāca |
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ||28||

कृऩया 3/1
ऩरया 3/1
आवि ष्ट् 1/1
विषीद न् 1/1
इ द म् 2/1

अब्रिीत ् III/1

अर्जु न् 1/1
उिाच III/1

दृ ष््िा 0
इ मम ् 2/1 स्िर्न म ् 2/1
कृष्ण 8/1

ययज ज त्सम
ज ्
2/1
समऩ
ज स्स्थतम ्
2/1
॥२ ८ ॥

 कृऩया [kṛpayā] = by compassion = कृऩया (f.) + कतुरर of आविष्ट् 3/1


 ऩरया [parayā] = great = ऩरा (f.) + adj. to कृऩया 3/1
 आविष्ट् [āviṣṭaḥ] = being seized = आविष्ट (m.) + adj. to [कौन्तेय् in the
previous verse] 1/1
o आ+ विश ् to possess + क्त (…ed) = आविष्ट (possessed)
 विषीदन ् [viṣīdan] = being sorrowful = विषीदत ् (m.) + adj. to [कौन्तेय् in the
previous verse] 1/1
o वि + सद् to be afflicted + शत ृ (one who is …ing) = विषीदत ्
 इदम ् [idam] = this (these words) = इदम ् (pron. m.) + कमुणण of अब्रिीत ् 2/1
 अब्रिीत ् [abravīt] = said = ब्रू to say + ऱङ् /कतुरर /III/1
 अर्जुन् [arjunaḥ] = Arjuna = अर्जुन (m.) + कतुरर to उिाच 1/1
 उिाच [uvāca] = िच ् (2P) to tell + लऱ्/कतुरर/III/1
 दृष््िा [dṛṣṭvā] = having seen = अव्ययम ्
o दृश ् (to see) + त्िा (having done …)
 इमम ् [imam] = this = इदम ् (pron. m.) + adj. to स्िर्नम ् 2/1
 स्िर्नम ् [svajanam] = our own people = स्िर्न (m.) + कमुणण of दृष््िा
2/1
 कृष्ण [kṛṣṇa] = Kṛṣṇa = कृष्ण + सम्बोधने 1/1
 यजयजत्सजम ् [yuyutsum] = desirous to fight = यजयजत्सज (m.) + adj. to स्िर्नम ् 2/1
o योद्धजम ् इच्ज् ययज त्ज स्ज । तम ्
o यजध ् to fight + सन ् (to desire to do …) = यजयजत्स
o यजयजत्स + उ (agent) = यजयजत्सज (the one who wants to fight)
 समजऩस्स्थतम ् [samupasthitam] = gethered = समजऩस्स्थत (m.) + adj. to स्िर्नम ्
2/1
o सम ् + उऩ + स्था to gether, assemble + क्त (कतुरर )

Sentence 1 (continued from the previous verse):


[कौन्तेय् 1/1
] इदम ् 2/1 अब्रिीत ् III/1
। Arjuna (कौन्तेय् 1/1
) said
(अब्रिीत ् ) these words (इदम ्
III/1 2/1
).

Description of Arjuna:
कृऩया 3/1
ऩरया 3/1
आविष्ट् 1/1
विषीदन ् 1/1

Overwhelmed (आविष्ट् 1/1


) by a deep (कृऩया 3/1
) compassion (कृऩया 3/1
),
being sad (विषीदन ् 1/1
).

Sentense 2:
अर्जन
ु ् 1/1
उिाच III/1
। Arjuna said.

Arjuna’s words:
कृष्ण 8/1
इम म ् 2/1 स्िर्न म् 2/1
यजयजत्सजम ् 2/1
समजऩस्स्थतम ् 2/1

दृष््िा 0
॥२ ८ ॥
O Kṛṣṇa! (कृष्ण 8/1
) Having seen (दृष््िा 0
) these (इम म ् 2/1
) our own
people (स्िर्न म ् 2/1
), who are desirous to fight (यय
ज त्ज सम
ज ्
2/1
) in battle
position (समजऩस्स्थतम ् 2/1
), … To be continued…
सीदन्ति मम गात्राणि मख
ु ं च पररशष्ु यति

वेपथश्ु च शरीरे मे रोमहषषश्च जायिे
॥२ ९ ॥

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati |


vepathuśca śarīre me romaharṣaśca jāyate ||29||

सीदन्ति III/3
मम 6/1 गात्राणि 1/3
मुखम ् 1/1
च0
ऩररशुष्यति III/1

वेऩथुःु 1/1
च 0 शरीरे 7/1
मे 6/1
रोमहषषुः 1/1
च 0 जायिे III/1

॥२ ९ ॥

 सीदन्ति [sīdanti] = have lost the strengh = सद् to go to ruin +


ऱट् /किषरर/III/3
 मम [mama] = my= अस्मद् (pron. m.) + सम्बतधे to गात्राणि 6/1
 गात्राणि [gātrāṇi] = limbs = गात्र (n.) + किषरर of सीदन्ति 1/3
 मुखम ् [mukham] = mouth = मुख (n.) + किषरर of ऩररशुष्यति 1/1
 च [ca] = and = अव्ययम ्
 ऩररशुष्यति [pariśuṣyati] = has gone dry = ऩरर + शष
ु ् to dry +
ऱट् /किषरर/III/1
 वेऩथुःु [vepathuḥ] = trembling = वेऩथु (m.) + किषरर of जायिे 1/1
o वेऩ ् (to tremble) + अथु च ् (भावे )
 च [ca] = and = अव्ययम ्
 शरीरे [śarīre] = in the body = शरीर (n.) + अधधकरिे 7/1
 मे [me] = my= अस्मद् (pron. m.) + शरीरे to गात्राणि 6/1
 रोमहषषुः [romaharṣaḥ] = horripilation = रोमहषष (m.) + किषरर of
जायिे 1/1
 च [ca] = and = अव्ययम ्
 जायिे [jāyate] = जन ् (4A) to be born + ऱट् /किषरर/III/1
Sentence 1:
मम 6/1 गात्राणि 1/3
सीदन्ति III/3
। My (मम 6/1) limbs (गात्राणि 1/3
) are
III/3
losing their strength (सीदन्ति ).

Sentence 2:
मुखम ् 1/1
च 0 ऩररशुष्यति III/1
। And (च 0) [my] mouth (मुखम ् 1/1
) has
gone dry (ऩररशुष्यति III/1
).

Sentence 3:
मे 6/1 शरीरे 7/1
वेऩथुःु 1/1
च 0 रोमहषषुः 1/1
च 0 जायिे III/1
॥२ ९ ॥
Trembling (वेऩथुःु 1/1
) and (च ) horripilation (रोमहषषुः
0 1/1
) are born
III/1
(जायिे ) in my (मे 6/1) body (शरीरे 7/1
).
गाण्डीवं स्रंसते हस्तात ् त्वक् चैव
पररदह्यते ।
न च शक्नोम्यवस्थातं भ्रमतीव च मे मनः
॥३ ० ॥

gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate |


na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ||30||

गाण्डीवम ् 1/1
स्रंसते III/1 हस्तात ्5/1 त्वक् 1/1 च 0 ए व 0 ऩररदह्यते III/1 ।

न 0 च 0 शक्नोमम I/1
अवस्थातुम ् 0
भ्रमतत III/1
इ व 0 च 0 मे 6/1 मनः 1/1 ॥३०॥

 गाण्डीवम ् [gāṇḍīvam] = Gāṇḍīva (Arjuna’s bow) = गाण्डीव (n.) + कततरर of


स्रंसते 1/1
 स्रंसते [sraṃsate] = has fallen = स्रंस ् to fall + ऱट् /कततरर/III/1
 हस्तात ् [hastāt] = from hand = हस्त (m.) + अऩादाने 5/1
 त्वक् [tvak] = skin = त्वच ् (f.) + कततरर of ऩररदह्यते 1/1
 च [ca] = and = अव्ययम ्
 एव [eva] = indeed = अव्ययम ्
 ऩररदह्यते [paridahyate] = burns = ऩरर + दह् to burn + ऱट् /कततरर/III/1
 न [na] = not = अव्ययम ्
 च [ca] = and = अव्ययम ्
 शक्नोमम [śaknomi] = I am not able = शक् to be able + ऱट् /कततरर/I/1
 अवस्थातम ु ् [avasthātum] = to stand = अव्ययम ्
o अव + स्था (to stand) + तम
ु ् (to …) = अवस्थातम ु ्
 भ्रमतत [bhramati] = is confused = भ्रम ् to be confused + ऱट् /कततरर/III/1
 इव [iva] = as though = अव्ययम ्
 च [ca] = and = अव्ययम ्
 मे [me] = my= अस्मद् (pron. m.) + सम्बन्धे to मनः 6/1
 मनः [manaḥ] = mind = मनस ् (n.) + कततरर of भ्रमतत 1/1

Sentence 1:
गाण्डीवम ् 1/1
हस्तात ्5/1 स्रंसते III/1 । Gāṇḍīva (Arjuna’s bow) (गाण्डीवम ् 1/1
) falls (स्रंसते
) from my hand (हस्तात ् 5/1).
III/1

Sentence 2:

त्वक् 1/1 च 0 ए व 0 ऩररदह्यते III/1 । And (च 0 ए व 0) my skin (त्वक् 1/1) is dried (ऩररदह्यते
III/1
).

Sentence 3:

अवस्थातुम ् 0
न 0 शक्नोमम I/1
च 0 । I cannot (न 0 शक्नोमम ) stand (अवस्थातुम ्
I/1 0
).

Sentence 4:

मे 6/1 मनः 1/1 भ्रमतत III/1


इ व 0 च 0 ॥३०॥ My (मे 6/1) mind (मनः 1/1) is confused (भ्रमतत
III/1
इ व 0 च 0).
नि मित्तानि च पश्यामि विपरीतानि केशि ।
ि च श्रेयोऽिुपश्यामि हत्िा
स्िजििाहिे ॥३ १ ॥

nimittāni ca paśyāmi viparītāni keśava |


na ca śreyo'nupaśyāmi hatvā svajanamāhave ||31||

ननमित्तानन 2/3
च 0 ऩश्यामि I/1
विऩरीतानन 2/3
केशि 8/1

न 0 च 0 श्रेयः 2/1
अनऩ
ु श्यामि
I/1
हत्िा 0
स्िजन ि् 2/1

आहिे 7/1 ॥ ३ १ ॥

 ननमित्तानन [nimittāni] = omen = ननमित्त (n.) + किमणि of ऩश्यामि 2/3


 च [ca] = and + अव्ययि ्
 ऩश्यामि [paśyāmi] = दृश ् to see + ऱट्/कतमरर/I/1
 विऩरीतानन [viparītāni] = inauspicious = विऩरीत (n.) + adj. to ननमित्तानन 2/3
 केशि [keśava] = Kṛṣṇa = केशि + सम्बोधने 1/1
 न [na] = not + अव्ययि ्
 च [ca] = and + अव्ययि ्
 श्रेयः [śreyaḥ] = welfare = श्रेयस ् (n.) + किमणि of अनुऩश्यामि 2/1
o प्रशस्य (good) + ईयसुुँन ् (comparative)
= श्र + ईयस ् 5.3.60 प्रशस्यस्य श्रः । ~ अजादी
= श्रेयस ् 6.1.87 आद्गुिः ।
 अनुऩश्यामि [anupaśyāmi] = अनु + दृश ् to see + ऱट्/कतमरर/I/1
 हत्िा [hatvā] = having killed = अव्ययि ्
o हन ् (2P) to injure + क् त्िा
= ह + त्िा 6.4.37 अनुदात्तोऩदे शिननततनोत्यादीनािनुनामसकऱोऩो
झमऱ क्ङिनत ।
 स्िजनि ् [svajanam] = our people = svajana (m.) + किम of हत्िा 2/1
 आहिे [āhave] = in the battle = आहि (m.) + अधधकरिे of हत्िा 2/1
Sentence 1:

केशि 8/1 विऩरीतानन 2/3


ननमित्तानन 2/3
च 0 ऩश्यामि I/1
। O Keśava!
(केशि 8/1) And (च 0) I see (ऩश्यामि I/1
) the bad (विऩरीतानन 2/3
) omens
2/3
(ननमित्तानन ).

Sentence 2:
हत्िा 0
स्िजनि ् 2/1
आहिे 7/1 श्रेयः 2/1
च 0 न 0 अनऩ ु श्यामि
I/1

॥ ३ १ ॥ And (च ) I do not see (न अनुऩश्यामि


0 0 I/1
) any good (श्रेयः 2/1
)
after killing (हत्िा 0
) our own people (स्िजनि ् 2/1
) in the battle (आहिे 7/1
).
न काङ् क्षे विजयं कृष्ण न च राज्यं
सुखानन च।
ककं नो राज्येन गोविन्द ककं
भोगैजीवितेन िा ॥ ३ २ ॥

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca |


kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ||32||

न 0 काङ् क्षे I/1


विजयम ् 2/1
कृष्ण 8/1
न 0 च 0 राज्यम ् 2/1

सख
ु ानन
2/3
च0।
ककम ् 1/1 नः 6/3 राज्येन 3/1
गोविन्द 8/1
ककम ् 1/1
भोगः 3/3

जी वितेन 3/1
िा 0 ॥ ३ २ ॥

 न [na] = not = अव्ययम ्


 काङ्क्षे [kāṅkṣe] = िच ् to wish + ऱट् /कततरर/I/1
 विजयम ् [vijayam] = victory = विजय (m.) + कमतणण to काङ्क्षे 2/1
 कृष्ण [kṛṣṇa] = O Kṛṣṇa = कृष्ण (m.) + सम्बोधने 1/1
 न [na] = not = अव्ययम ्
 च [ca] = and = अव्ययम ्
 राज्यम ् [rājyam] = kingdom = राज्य (n.) + कमतणण to काङ्क्षे 2/1
 सुखानन [sukhāni] = pleasures = सुख (n.) + कमतणण to काङ्क्षे 2/3
 च [ca] = and = अव्ययम ्
 ककम ् [kim] = what (is the use) = ककम ् (pron. n) + कततरर to [भिनत ] 1/1
o Representing प्रयोजनम ् (use)
 नः [naḥ] = for us = अस्मद् (pron. m.) + सम्बन्धे to ककम ् [प्रयोजनम ्] 6/3
o Optional form of अस्माकम ् .
 राज्येन [rājyena] = with the kingdom = राज्य (n.) + करणे 3/1
 गोविन्द [govinda] = O Govinda = गोविन्द (m.) + सम्बोधने 1/1
 ककम ् [kim] = what (is the use) = ककम ् (pron. n) + कततरर to [भिनत ] 1/1
 भोगः [bhogaiḥ] = with the enjoyments = भोग (m.) + करणे 3/3
 जीवितेन [jīvitena] = with living = भोग (n.) + करणे 3/1
 िा [vā] = or = अव्ययम ्
॥३२॥
Sentence 1:
कृष्ण 8/1
विजयम ् 2/1
न 0 काङ् क्षे I/1

O Kṛṣṇa! (कृष्ण 8/1
) I do not (न 0) desire (काङ् क्षे I/1
) the victory
(विजयम ् 2/1
).

Sentence 2:
राज्यम ् 2/1
च 0 सुखानन 2/3
च 0 न 0 [काङ् क्षे I/1
]।
I do not (न 0) desire (काङ् क्षे ) the kingdom (राज्यम ्
I/1 2/1
) and (च 0) the
conforts (सुखानन 2/3
).

Sentence 3:
गोविन्द 8/1
राज्येन 3/1
नः 6/3
ककम ् 1/1
[भिनत III/1
]।
O Govinda! (गोविन्द ) What is there (ककम ्
8/1 1/1
[भिनत III/1
]) for us (नः 6/3
) by
the kingdom (राज्येन 3/1
)?

Sentence 4:
भोगः 3/3
जीवितेन 3/1
िा 0
ककम ् 1/1
[भिनत III/1
] ॥३ २ ॥
What will be there (ककम ् 1/1
[भिनत III/1
]) by the enjoyments (भोगः 3/3
) or (िा 0
)
living (जीवितेन 3/1
)?
येषामथे काङ् क्षितं नो राज्यं भोगााः
सुखानन च।
त इमेऽवस्थथता युद्धे
प्राणांथ्यक्त्वा धनानन च ॥३ ३ ॥

yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca |


ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ||33||

येषा म ् 6/3 अथे 7/1


काङ् क्षितम ् 1/1
नः 6/3
राज्यम ् 1/1

भोगाः 1/3
सुखानन 1/3
च0।
ते 1/3
इमे 1/3
अवस्थथताः युद्धे
1/3 7/1
प्राणान ् 2/3

त्य क्तत्वा 0
धनानन 2/3
च ॥३ ३ ॥
0

 येषाम ् [yeṣām] = for whose = यद् (pron. m.) + सम्बन्धे to अथे 6/3
 अथे [arthe] = sake = अथथ (m.) + ननममत्ते to काङ्क्षितम ् 7/1
 काङ्क्षितम ् [kāṅkṣitam] = desired = काङ्क्षित (n.) + adj. to राज्यम ् 1/1
 नः [naḥ] = for us = अथमद् (pron. m.) + सम्बन्धे to ककम ् 6/3
o Optional form of अथमाकम ् .
 राज्यम ् [rājyam] = kingdom = राज्य (n.) + 1/1
 भोगाः [bhogāḥ] = enjoyments = भोग (m.) + 1/3
 सुखानन [sukhāni] = pleasures = सुख (n.) + 1/3
 च [ca] = and = अव्ययम ्
 ते [te] = they = तद् (pron. m.) + 1/3
 इमे [ime] = these = इदम ् (pron. m.) + 1/3
 अवस्थथताः [avasthitāḥ] = standing = अवस्थथत (m.) + 1/3
 युद्धे [yuddhe] = in the battle = युद्ध (n.) + अधधकरणे to 7/1
 प्राणान ् [prāṇān] = lives = प्राण (m.) + कमथणण to त्यक्तत्वा 2/3
 त्यक्तत्वा [tyaktvā] = having giving up = अव्ययम ्
o त्यज ् (to give up) + क् त्वा (having …ed)
 धनानन [dhanāni] = wealth = धन (n.) + कमथणण to त्यक्तत्वा 2/3
 च [ca] = and = अव्ययम ्

यद् -clause:
नः 6/3 राज्यम ् 1/1
भोगाः 1/3
सख
ु ानन
1/3
च 0 येषाम ् 6/3
अथे 7/1

काङ् क्षितम ् 1/1


[भवनत ] ।
Our (नः 6/3) kingdom (राज्यम ् 1/1
), pleasures (भोगाः 1/3
), and (च 0) conforts
(सखु ानन
1/3
) are desired (काङ् क्षितम ् 1/1
) for the sake (अथे 7/1
) of
them (येषाम ् 6/3
).

तद् -clause:
ते 1/3
इमे 1/3
प्राणान ् 2/3
धनानन 2/3
च 0 त्यक्तत्वा 0
अवस्थथताः
1/3
युद्धे 7/1
॥३ ३ ॥
They are (ते 1/3) [the very people] these (इमे 1/3), having giving up
(त्यक्तत्वा 0
) their lives (प्राणान ् 2/3
) and (च 0) wealth (धनानन 2/3
),
standing (अवस्थथताः 1/3
) in the battle [field] (युद्धे 7/1
).
आचारायाः पितराः िुत्रास्तथैव च पितामहााः ।

मातल
ु ााः श्वशरु ााः िौत्रााः श्रालााः सम्बन्धिनस्तथा ॥३४॥

ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ |


mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ||34||

आचारायाः 1/3 पितराः 1/3 िुत्ााः 1/3 तथा 0 एव 0 च 0 पितामहााः 1/3 ।

मातुलााः 1/3 श्वशुरााः 1/3 िौत्ााः 1/3 श्रालााः 1/3 सम्बन्धिनाः 1/3 तथा 0 ॥३४॥

 आचारायाः [ācāryāḥ] = teachers = आचारय (m.) + 1/3


 पितराः [pitaraḥ] = fathers = पित ृ (m.) + 1/3
 िुत्ााः [putrāḥ] = sons = िुत् (m.) + 1/3
 तथा [tathā] = and also = अव्ररम ्
 एव [eva] = indeed = अव्ररम ्
 च [ca] = and = अव्ररम ्
 पितामहााः [pitāmahāḥ] = grandfathers = पितामह (m.) + 1/3
 मातुलााः [mātulāḥ] = uncles = मातुर (m.) + 1/3
 श्वशुरााः [śvaśurāḥ] = fathers-in-law = श्वशुर (m.) + 1/3
 िौत्ााः [pautrāḥ] = grandsons = िौत् (m.) + 1/3
 श्रालााः [śyālāḥ] = brothers-in-law = श्राल (m.) + 1/3
 सम्बन्धिनाः [sambandhinaḥ] = other relatives = सम्बन्धिन ् (m.) + 1/3
 तथा [tathā] = and also = अव्ररम ्
एतान्न हन्तमु िच्छामि घ्नतोऽपऩ िधस
ु द
ू न।

अपऩ त्रैऱोक्यराज्यस्य हे तोोः क िं नु िही ृ ते ॥३५॥

etānna hantumicchāmi ghnato'pi madhusūdana |


api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ||35||

एतान ्2/3 न 0 हन्तुम 0् इच्छामम I/1 घ्नत् 2/3 अपऩ 0 मधुसूदन 8/1 ।

अपऩ 0 त्रैऱोक्यराज्यस्य 6/1 हे तो् 6/1 किम ्0 नु 0 महीिृते 7/1 ॥३५॥

 एतान ् [etān] = these people (from the previous sloka) = एतद् (pron. m.) +
िममणि to हन्तम
ु ् 2/3
 न [na] = not = अव्ययम ्
 हन्तुम ् [hantum] = to kill = अव्ययम ्
o हन ् (2P) to kill + तम ु ॉन
ु ् (to infinitive)
 इच्छामम [icchāmi] = I desire = इष ् to wish + ऱट् /ितमरर /I/1
 घ्नत् [ghnataḥ] = those who are killing [me] = adj. to एतान ् 2/3
o हन ् to kill + शतॉ ृ (one who is doing …)
ह् न ् + अत ् 6.4.98 गमहनजनखनघसाॊ ऱोऩ् क्क्ङत्यनङङ । उऩधाया् अचच
घ ् + न ् + अत ् 7.3.54 हो हन्तेक््िमन्नेषु । िुॉ
घ्नत ् (one who is killing)
 अपऩ [api] = even = अव्ययम ्
 मधस
ु ूदन [madhusūdana] = Madhusūdana (Kṛṣṇa) = मधस ु ूदन + सम्बोधने 1/1
o Killer of the demon called Madhu
o मधु + सूद् (1A) to kill + ल्यु 3.1.134 नक्न्दग्रहहऩचाहदभ्यो ल्युणिन्यच् ।
 अपऩ [api] = even = अव्ययम ्
 त्रैऱोक्यराज्यस्य [trailokyarājyasya] = of ruling over the three worlds =
त्रैऱोक्यराज्य (n.) + हे तप्र
ु योगे 6/1
o 2.3.26 षष्ठी हे तुप्रयोगे । ~ हे तौ
 हे तो् [hetoḥ] = for the sake = हे तु (n.) + हे तप्र
ु योगे 6/1
o 2.3.26 षष्ठी हे तुप्रयोगे । ~ हे तौ
 किम ् [kim] = what= अव्ययम ्
 नु [nu] = indeed = अव्ययम ्
 महीिृते [mahīkṛte] = for the sake of this kingdon on earth = महीिृत (n.) +
ननममत्तसप्तमी 7/1
o (वा०) ननममत्तात ् िममसॊयोगे सप्तमी वक्तव्या ।

Main Sentence :

मधुसूदन 8/1 एतान ्2/3 घ्नत् 2/3 अपऩ 0 हन्तुम ् 0 न 0 इच्छामम I/1 ।

O Madhusūdana! (मधुसूदन 8/1) Ido not want (न 0 इच्छामम I/1) to kill (हन्तुम ् 0) these
[people from the previous verse] (एतान ्2/3) even (अपऩ 0) they are attacking (घ्नत् 2/3).

Additional conditions:

त्रैऱोक्यराज्यस्य 6/1 हे तो् 6/1 अपऩ 0 [हन्तुम ् 0 न 0 इच्छामम I/1]।

Even (अपऩ 0) for the sake of (हे तो् 6/1) a kingdom of all the three worlds (त्रैऱोक्यराज्यस्य
6/1
)

किम ् 0 नु 0 महीिृते 7/1 [अपऩ 0 हन्तुम ् 0 न 0 इच्छामम I/1]॥३५॥

Much less (किम ्0 नु 0) for the sake of this kingdom on earth (महीिृते 7/1).
निहत्य धार्तराष्ट्रान्िः का प्रीनर्ः
स्याज्जिार्त ि ।
पापमेवाश्रयेर्स्माि ्
हत्वैर्ािार्र्ानयिः ॥३६ ॥

nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana |


pāpamevāśrayedasmān hatvaitānātatāyinaḥ||36||

निहत्य 0 धार्तराष्ट्राि ् 2/3


िः 6/3
का 1/1 प्रीनर्ः 1/1 स्यार् ् III/1
जिार्त ि 8/1 ।

पापम ् 1/1
ए व 0 आश्रयेर् ् III/1
अस्माि ् 2/3 हत्वा 0
ए र्ाि ् 2/3
आर्र्ानयिः
॥३६॥
2/3

 निहत्य [nihatya] = having killed = अव्ययम ्


o नि + हि ् to kill, destroy + ल्यप ्
नि + ह + य 6.4.37
अिर्
ु ात्र्ोपर्े शविनर्र्िोत्यार्ीिामिि ु ासिकऱोपो
झसऱ क्ङिनर् ।
नि + हर् ् + य 6.1.71 ह्रस्वस्य पपनर् कृनर् र्क
ु ्

 धार्तराष्ट्राि ् [dhārtarāṣṭrān] = sons of Dhṛtarāṣṭra = धार्तराष्ट्र (m.) + कमतणि to
निहत्य 2/3
 िः [naḥ] = for us = अस्मद् (pron. m.) + िम्बन्धे to प्रीनर्ः 6/1
 का [kā] = what = ककम ् (f.) + कर्तरर to स्यार् ् 1/1
 प्रीनर्ः [prītiḥ] = satisfaction = प्रीनर् (f.) + कर्तरर to स्यार् ् 1/1
 स्यार् ् [syāt] = would be = अि ् (2P) to be + पवधधसऱङ्/कर्तरर/III/1
 जिार्त ि [janārdana] = Janārdana (Kṛṣṇa) = जिार्त ि + िम्बोधिे 1/1
o Chastiser of the people given to improper way of life
o जि + अद्त (1P) to kill + ल्यु 3.1.134 िक्न्र्ग्रहहपचाहर्भ्यो ल्युणिन्यचः ।
 पापम ् [pāpam] = result of wrong action = पाप (n.) + कर्तरर to आश्रयेर् ् 1/1
 एव [eva] = only = अव्ययम ्
 आश्रयेर् ् [āśrayet] = will come = आ + धश्र (1U) to fall onto + पवधधसऱङ्/कर्तरर/III/1
 अस्माि ् [asmān] = us = अस्मद् (pron. m.) + कमतणि to आश्रयेर् ् 2/3
 हत्वा [hatvā] = having killed = अव्ययम ्
o हि ् to kill, destroy + ङत्वा
 एर्ाि ् [etān] = these = एर्द् (pron. m.) + कमतणि to हत्वा 2/3
 आर्र्ानयिः [ātatāyinaḥ] = wrongdoers = आर्र्ानयि ् (m.) + कमतणि to हत्वा 2/3

Sentence 1:

जिार्त ि 8/1 धार्तराष्ट्राि ् 2/3


निहत्य 0 िः 6/3
प्रीनर्ः 1/1 का 1/1 स्यार् ् III/1

O Janārdana (जिार्त ि 8/1) ! What (का 1/1) will be (स्यार् ् III/1


) the satisfaction (प्रीनर्ः 1/1)
for us (िः 6/3
), having killed (निहत्य 0) the sons of Dhṛtarāṣṭra (धार्तराष्ट्राि ् 2/3
)?

Sentence 2:

ए र्ाि ् 2/3
आर्र्ानयिः 2/3 हत्वा 0
पापम ् 1/1
ए व 0 अस्माि ् 2/3 आश्रयेर् ् III/1
॥३६॥

Having killed (हत्वा 0


) these (ए र्ाि ् 2/3
) wrongdoers (आर्र्ानयिः 2/3), only (ए व 0)
result of wrong action (पापम ् ) will fall (आश्रयेर् ्
1/1
) upon us (अस्माि ्2/3).
III/1
तस्मान्नार्ाा वयं र्न्तंत
धाताराष्ट्रान ् स्वबान्धवान ् ।
स्वजनं हर् कथं र्त्वा सतखिनः स्याम माधव
॥३७ ॥

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrān svabāndhavān |


svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||37||

तस्मात ् 5/1
न 0 अराह् 1/3
वयम ् 1/3
रन्तम
ु ्
0
धातहराष्ट्रान ्2/3 स्वबान्धवान ्
2/3

स्वजनम ् 2/1
हर 0 कथम ् 0
रत्वा 0 सखु िन् 1/3 स्याम I/3 माधव 8/1 ॥३७॥

 तस्मात ् [tasmāt] = therefore = तद् (pron. n.) + 5/1


 न [na] = not = अव्ययम ्
 अराह् [arhāḥ] = qualified = अरह (m.) + 1/3
 वयम ् [vayam] = we = अस्मद् (pron. m.) + 1/3
 रन्तुम ् [hantum] = to kill = अव्ययम ्
o रन ् (2P) to kill + तम ु ुँन
ु ् (to infinitive)
 धातहराष्ट्रान ् [dhārtarāṣṭrān] = sons of Dhṛtarāṣṭra = धातहराष्ट्र (m.) + कमहखि to रन्तुम ्
2/3
 स्वबान्धवान ् [svabāndhavān] = our own relatives = स्वबन्धु (m.) + adj. to
धातहराष्ट्रान ् 2/3
 स्वजनम ् [svajanam] = our own people = स्वजन (m.) + 2/1
 हर [hi] = indeed = अव्ययम ्
 कथम ् [katham] = how = अव्ययम ्
o ककम ् (what) + थम ् (in the manner of ~) 5.3.24 इदमस्थम्ु । ~
प्रकारवचने
क + थम ् 7.2.103 ककम् क् । ~ ववभक्तौ
 रत्वा [hatvā] = having killed = अव्ययम ्
o रन ् to kill, destroy + क्त्वा
 सुखिन् [sukhinaḥ] = ones who have happiness = सुखिन ् (m.) + 1/3
o सुिम ् अस्य अस्स्त इतत सुिी ।
सिु + स ुँ ु + इन ् 5.2.115 अत इतनठनौ । ~
तदस्यास्त्यस्स्मस्न्नतत
 स्याम [syāma] = would be = अस ् (2P) + ववधधलऱङ् /कतहरर /I/3
 माधव [mādhava] = Mādhava (Kṛṣṇa) = माधव (m.) + सम्बोधने 1/1

Sentence 1:

तस्मात ् 5/1
वयम ् 1/3
स्वबान्धवान ् 2/3 धातहराष्ट्रान ्2/3 रन्तुम ् 0
न 0 अराह् 1/3

Therefore (तस्मात ् 5/1


), we (वयम ् 1/3
) are not (न 0) qualified (अराह् 1/3
) to kill
(रन्तुम ् 0
) sons of Dhṛtarāṣṭra (धातहराष्ट्रान ् ), who are our own relatives (स्वबान्धवान ्2/3).
2/3

Sentence 2:

माधव 8/1 स्वजनम ् 2/1


रत्वा 0 कथम ् 0
हर 0 सुखिन् 1/3 स्याम I/3 ॥३७॥

O Mādhava (माधव 8/1)! How (कथम ् 0


) indeed (हर 0) can we be (स्याम I/3) happy (सुखिन्
1/3
) having killed (रत्वा 0) our own people (स्वजनम ् 2/1
)?
यद्यप्येते न पश्यन्तत लोभोपहतचेतसः ।
कुलऺयकृतं दोषं मित्राद्रोहे च पातकि ्
॥३८ ॥

yadyapyete na paśyanti lobhopahatacetasaḥ |


kulakṣayakṛtaṃ doṣaṃ mitrādrohe ca pātakam ||38||

यदद 0
अपि 0
ए ते 1/3 न 0 िश्यन्तत III/3 ऱोभोिहतचेतसः 1/3 ।

कुऱऺयकृतम ् 2/1
दोषम ् 2/1
ममत्राद्रोहे 7/1 च 0 िातकम ्2/1 ॥३८॥

 यदद [yadi] = if = अव्ययम ्


 अपि [api] = even = अव्ययम ्
 एते [ete] = these people = एतद् (pron. m.) + 1/3
 न [na] = not= अव्ययम ्
 िश्यन्तत [paśyanti] = see = दृश ् (1P) to see + ऱट् /कततरर /III/3
 ऱोभोिहतचेतसः [lobhopahatacetasaḥ] = whose minds are destroyed by greed =
ऱोभोिहतचेतस ् (m.) + 1/3
o ऱोभेन (by the greed) उिहतानन (destroyed) चेताांमस (minds)
येषाां (for whom) ते ऱोभोिहतचेतसः । बहुव्रीदहसमासः
 तथा [tathā] = and also = अव्ययम ्
 कुऱऺयकृतम ् [kulakṣayakṛtam] = made by the destruction of the society =
कुऱऺयकृत (n.) + adj. to दोषम ् 2/1
 दोषम ् [doṣam] = defect = दोष (n.) + कमतणि to न िश्यन्तत 2/1
 ममत्राद्रोहे [mitrādrohe] = in the betrayal of one's friends = ममत्राद्रोह (m.) + 7/1
 च [ca] = and = अव्ययम ्
 िातकम ् [pātakam] = adverse result caused by wrong action = िातक (n.) + adj. to
दोषम ् 2/1

Conditional subordinate sentence:


यदद 0
अपि 0
ए ते 1/3 न 0 िश्यन्तत III/3 ऱोभोिहतचेतसः 1/3 ।

कुऱऺयकृतम ् 2/1
दोषम ् 2/1
ममत्राद्रोहे 7/1 च 0 िातकम ्2/1 ॥३८॥

Even if (यदद 0
अपि 0
) these (ए ते 1/3)whose minds are destroyed by greed
(ऱोभोिहतचेतसः 1/3) do not see (न 0 िश्यन्तत III/3) the defect (दोषम ् 2/1
) in the betrayal of
one's friends (ममत्राद्रोहे 7/1) caused by the destruction of the society (कुऱऺयकृतम ् 2/1
) and
(च 0) the adverse result caused by wrong action (िातकम ्2/1), … condinued to the next verse

कथं न ज्ञेयमस्माभ िः
पापादस्मान्ननवर्तितम
ु ् ।
कुलक्षयकृतं दोषं
प्रपश्यर्िर्िनादि न ॥३ ९ ॥

kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum |


kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||39||

कथम ् 0
न 0 ऻेयम ् 1/1
अस्माभ ् 3/3 ऩाऩात ् 5/1
अस्मात ् 5/1
नन वनतितुम 0् ।

कुऱऺयकृतम ् 2/1
दोषम ् 2/1
प्रऩश्यनभ् 3/3
जनादि न 8/1 ॥३९॥

 कथम ् [katham] = how = अव्ययम ्


o ककम ् (what) + थम ् (in the manner of ~) 5.3.24 इदमस्थम्ु । ~
प्रकारवचने
क + थम ् 7.2.103 ककम् क् । ~ वव क्तौ
 न [na] = not = अव्ययम ्
 ऻेयम ् [jñeyam] = known = ऻेय (n.) + 1/1
o ऻा (9P) to know + यत ् (कमिणि )
ऻ् +ई +य 6.4.65 ईद्यनत । ~ आत् अङ्गस्य
ऻे +य 7.3.84 साविधातकु ाधिधातक
ु यो् ।
~ गुि्
 अस्माभ ् [asmābhiḥ] = by us = अस्मद् (m.) + 3/3
 ऩाऩात ् [pāpāt] = from adverse result caused by wrong action = ऩाऩ (n.) +
अऩादाने to ननवनतितुम ् 5/1
 अस्मात ् [asmāt] this = इदम ् (pron. n.) + adj. to ऩाऩात ् 5/1
 ननवनतितुम ् [nivartitum] = to avoid = अव्ययम ्
o नन + वत ृ ् to avoid + तमु ुँन
ु ्
 कुऱऺयकृतम ् [kulakṣayakṛtam] = made by the destruction of the society =
कुऱऺयकृत (n.) + adj. to दोषम ् 2/1
 दोषम ् [doṣam] = defect = दोष (n.) + कमिणि to न ऩश्यन्तत 2/1
 प्रऩश्यनभ् [prapaśyadbhiḥ] = by us = प्रऩश्यत ् (m.) + 3/3
o प्र + दृश ् to see + शतुँ ृ (present participle)
 जनादि न [janārdana] = Janārdana (Kṛṣṇa) = जनादि न + सम्बोधने 1/1
o Chastiser of the people given to improper way of life
o जन + अद्ि (1P) to kill + ल्यु 3.1.134 नन्तदग्रहहऩचाहदभ्यो ल्युणितयच् ।

Main sentence:

जनादि न 8/1 कथम ् 0


अस्मात ् 5/1
ऩाऩात ् 5/1
नन वनतितुम ् 0 न 0 ऻेयम ् 1/1
अस्माभ ् 3/3
कुऱऺयकृतम ् 2/1
दोषम ् 2/1
प्रऩश्यनभ् 3/3

O Janārdana (जनादि न 8/1) ! How (कथम ् 0


) can’t it be known (न 0 ऻेयम ् 1/1
) by us
(अस्माभ ् 3/3), who are seeing (प्रऩश्यनभ् 3/3
) the defect (दोषम ् 2/1
) caused by the
destruction of the society (कुऱऺयकृतम ् 2/1
), to reflain (नन वनतितुम ्0) from this (अस्मात ्
5/1
) wrong action (ऩाऩात ् 5/1
)?
कुलक्षये प्रणश्यन्ति कुलधर्माः
सन्िन्ाः ।
धरे नष्टे कुलं कृत्स्नर ्
अधरोऽभििवत्सयुि ॥४ ० ॥

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ |


dharme naṣṭe kulaṃ kṛtsnam adharmo'bhibhavatyuta ||40||

कुलक्षये 7/1 प्रणश्यन्ति III/3 कुलधर्माः 1/3 सन्िन्ाः 1/3 ।

धरे 7/1 नष्टे 7/1 कुलर ् 2/1


कृत्स्नर ्2/1 अधरमाः 1/1
अभििवति III/1
उ ि 0 ॥४०॥

 कुलक्षये [kulakṣaye] = when the family is destroyed = कुलक्षय (m.) + सति 7/1
o कुल्य (of family) क्षयाः (destruction) कुलक्षयाः ।
षष्ठीित्सऩुरुषाः
 प्रणश्यन्ति [praṇaśyanti] = they die = प्र + नश ् + लट् /किमरि /III/3
 कुलधर्माः [kuladharmāḥ] = the darmas of the family = कुलधरम (m.) + 1/3
 सन्िन्ाः [sanātanāḥ] = the ancient = सन्िन (m.) + adj. to कुलधर्माः 1/3
 धरे [dharme] = when the darma = धरम (m.) + सति 7/1
 नष्टे [naṣṭe] = is destroyed = नष्ट (m.) + सति 7/1
 कुलर ् [kulam] = the family = कुल (n.) + करमणण to अभििवति 2/1
 कृत्स्नर ् [kṛtsnam] = entire = कृत्स्न (n.) + adj. to कुलर ् 2/1
 अधरमाः [adharmaḥ] = adarma = अधरम (m.) + 1/1
 अभििवति [abhibhavati] = overwhelm = अभि + िू + लट् /किमरि /III/1
 उि [uta] = is’t it so? = अव्ययर ्

Sentence 1:

कुलक्षये 7/1 सन्िन्ाः 1/3 कुलधर्माः 1/3 प्रणश्यन्ति III/3 ।

When the family is destroyed (कुलक्षये 7/1), the ancient (सन्िन्ाः 1/3) dharmas of family
(कुलधर्माः 1/3) will be destroyed (प्रणश्यन्ति III/3).
Sentence 2:

धरे 7/1 नष्टे 7/1 अधरमाः 1/1


कृत्स्नर ् 2/1 कुलर ् 2/1
अभििवति III/1
उ ि 0 ॥४०॥

When the darma (धरे 7/1) is destroyed (नष्टे 7/1), the adharma (अधरमाः 1/1
) will
overwhelm (अभििवति ) the entire (कृत्स्नर ् ) family (कुलर ्
III/1 2/1 2/1
).
अधर्माभििवमत ् कृष्ण प्रदष्ु यन्तत
कुऱन्रियः ।
रिीषु दष्ु टमसु वमष्णेय जमयते
वणासङ्करः ॥४ १ ॥

adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ |


strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ||41||

अधर्माभििवमत ्5/1 कृष्ण 8/1 प्रदष्ु यन्तत III/3 कुऱन्रिय् 1/3 ।

रिीषु 7/3 दष्ु टमसु 7/3 वमष्णेय 8/1 जमयते III/1 वणासङ्कर् 1/1 ॥४१॥

 अधर्माभििवमत ् [adharmābhibhavāt] = due to increase of adharma = अधर्माभििव


(m.) + हे तौ 5/1
o अधर्ारय (of adharma) अभििव् (overpowering) अधर्माभििव् ।
षष्ठीतत्ऩुरुषसर्मस्
 कृष्ण [kṛṣṇa] = Kṛṣṇa = कृष्ण + सम्बोधने 1/1
 प्रदष्ु यन्तत [praduṣyanti] = will be given to improper ways = प्र + दष
ु ् to be
corrupted + ऱट् ृ /कतारर /III/3
 कुऱन्रिय् [kulastriyaḥ] = the women in the family = कुऱरिी (f.) + 1/3
o कुऱरय (of the family) न्रिय् (women) कुऱन्रिय् ।
षष्ठीतत्ऩुरुषसर्मस्
 रिीषु [strīṣu] = when women are = रिी (f.) + सतत सप्तर्ी 7/3
 दष्ु टमसु [duṣṭāsu] = corrupted = रिी (f.) + सतत सप्तर्ी 7/3
 वमष्णेय [vārṣṇeya] = Vārṣṇeya (Kṛṣṇa) = वमष्णेय + सम्बोधने 1/1
o वन्ृ ष्णवंशप्रसत
ू ् , वष्ृ णे् अऩत्यर् ्
वमष्णेय् । Descendant of Vṛṣṇi clan
 जमयते [jāyate] = is born = जन ् (4A) to be born + ऱट् /कतारर /III/1
 वणासङ्कर् [varṇasaṅkaraḥ] = confusion in one’s duty = वणासङ्कर + कतारर to
जमयते 1/1
o तन + वत
ृ ् to avoid + तर्
ु ुँन
ु ्

Sentence 1:
कृष्ण 8/1 अधर्माभििवमत ्5/1 कुऱन्रिय् 1/3 प्रदष्ु यन्तत III/3 ।

O Kṛṣṇa (कृष्ण 8/1) ! Due to the increase of adharma (अधर्माभििवमत ्5/1), the women in the
family (कुऱन्रिय् 1/3) will be given to improper ways (प्रदष्ु यन्तत III/3).

Sentence 2:

वमष्णेय 8/1 रिीषु 7/3 दष्ु टमसु 7/3 वणासङ्कर् 1/1 जमयते III/1 ॥४१॥

O Vārṣṇeya (वमष्णेय 8/1) ! When the women (रिीषु 7/3) are corrupt (दष्ु टमसु 7/3), the confusion
of the society (वणासङ्कर् 1/1) will be born (जमयते III/1).
सङ्करो नरकायैव कुऱघ्नानाां कुऱस्य च।
पतन्तत पपतरो ह्येषाां
ऱुप्तपपण्डोदकक्रियााः ॥४ २ ॥

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca |


patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||42||

सङ्करः 1/1
नरकाय 4/1 ए व 0 कुऱघ्नानाम ् 6/3
कुऱस्य 6/1 च 0 ।

ऩतन्तत III/3 पऩतरः 1/3


हह 0
ए षाम ् 6/3
ऱुप्तपऩण्डोदकक्रियाः 1/3 ॥४२॥

 सङ्करः [saṅkaraḥ] = confusion = सङ्कर (m.) + 1/1


 नरकाय [narakāya] = the world of pain = नरक (m./n.) + 4/1
 एव [eva] = indeed = अव्ययम ्
 कुऱघ्नानाम ् [kulaghnānām] = of the destroyers of the family = कुऱघ्न (m.) +
सम्बतधे to नरकाय 6/3
 कुऱस्य [kulasya] = of the family = कुऱ (m.) + सम्बतधे to नरकाय 6/1
 च [ca] = and = अव्ययम ्
 ऩतन्तत [patanti] = they fall = ऩत ् (1P) to fall + ऱट् /कततरर /III/3
 पऩतरः [pitaraḥ] = ancestors = पऩत ृ (m.) + कततरर to ऩतन्तत 1/3
 हह [hi] = indeed = अव्ययम ्
 एषाम ् [eṣām] = of these [family and the destroyers of the family] = एतद् (m.) +
सम्बतधे to पऩतरः6/3
 ऱुप्तपऩण्डोदकक्रियाः [luptapiṇḍodakakriyāḥ] = ones who are denied of their post
death rituals = ऱुप्तपऩण्डोदकक्रिय (m.) + adj. to पऩतरः 1/3

Sentence 1:

सङ्करः 1/1
कुऱस्य 6/1 कुऱघ्नानाम ् 6/3
च 0 नरकाय 4/1 ए व 0 [भवतत ]।
Confusion (सङ्करः 1/1
), indeed (ए व 0), will result in the world of pain (नरकाय 4/1
[भवतत ]) for the family (कुऱस्य 6/1) and (च 0) the destroyer of the family (कुऱघ्नानाम ्
6/3
).

Sentence 2:

ए षाम ् 6/3
ऱुप्तपऩण्डोदकक्रियाः 1/3 पऩतरः 1/3
हह 0
ऩतन्तत III/3 ॥४२॥

The ancestors (पऩतरः 1/3


) of these people (ए षाम ् 6/3
), being denied of their post death
rituals (ऱुप्तपऩण्डोदकक्रियाः 1/3), will indeed (हह 0
) fall (ऩतन्तत III/3).
दोषैरेतैःै कुऱघ्नानाां वर्णसङ्करकारकैैः ।

उत्साद्यन्ते जाततधराणैः कुऱधराणश्च शाश्वताैः ॥ ४ ३॥

doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ |


utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||43||

दोषैः 3/3 एतैः 3/3 कुऱघ्नानाम ्6/3 वर्णसङ्करकारकैः 3/3 ।

उत्साद्यन्ते III/3 जाततधमाणैः 1/3 कुऱधमाणैः 1/3 च 0 शाश्वताैः 1/3 ॥४३॥

 दोषैः [doṣaiḥ] = by wrong actions = दोष (m.) + 3/3


 एतैः [etaiḥ] = these = एतद् (pron. m.) + 3/3
 कुऱघ्नानाम ् [kulaghnānām] = of the destroyer of the family = कुऱघ्न (m.) + 6/3
 वर्णसङ्करकारकैः [varṇasaṅkarakārakaiḥ] = the causes of the confusion in the
society = वर्णसङ्करकारक (m.) + 3/3
o वर्ाणनाां (of the social scheme) सङ्करैः (confusion) वर्णसङ्करैः । षष्ठीतत्ऩुरुषैः
o वर्णसङ्करस्य (of the confusion in the society) कारकाैः (causes)
वर्णसङ्करकारकाैः । षष्ठीतत्ऩुरुषैः
 उत्साद्यन्ते [utsādyante] = are destroyed = उद् + सद् to destroy+ णर्च ् causative +
ऱट्/कमणणर्/III/3
 जाततधमाणैः [jātidharmāḥ] = dharmas pursued by the community = जाततधमण (m.) +
कतणरर to उत्साद्यन्ते 1/3
 कुऱधमाणैः [kuladharmāḥ] = dharmas pursued by the family = कुऱधमण (m.) + कतणरर to
उत्साद्यन्ते 1/3
 च [ca] = and = अव्ययम ्
 शाश्वताैः [śāśvatāḥ] = perennial = शाश्वत (m.) + adj. to जाततधमाणैः and कुऱधमाणैः 1/3

Sentence:

एतैः 3/3 कुऱघ्नानाम ्6/3 वर्णसङ्करकारकैः 3/3 दोषैः 3/3 शाश्वताैः 1/3 जाततधमाणैः 1/3 कुऱधमाणैः 1/3 च 0
उत्साद्यन्ते III/3 ॥४३॥
By these (एतैः 3/3) wrong actions (दोषैः 3/3) of those who destroy the family (कुऱघ्नानाम ्6/3),
creating confusion in the society (वर्णसङ्करकारकैः 3/3), the perennial (शाश्वताैः 1/3) dharmas
pursued by the community (जाततधमाणैः 1/3) and (च 0) the family (कुऱधमाणैः 1/3) are destroyed
(उत्साद्यन्ते III/3).

जनादण न 8/1 कथम ् 0


अस्मात ् 5/1
ऩाऩात ् 5/1
तन वततणतुम ् 0 न 0 ज्ञेयम ् 1/1
अस्माभ ैः 3/3
कुऱक्षयकृतम ् 2/1
दोषम ् 2/1
प्रऩश्यतभैः 3/3

O Janārdana (जनादण न 8/1) ! How (कथम ् 0


) can’t it be known (न 0 ज्ञेयम ् 1/1
) by us
(अस्माभ ैः 3/3), who are seeing (प्रऩश्यतभैः 3/3
) the defect (दोषम ् 2/1
) caused by the
destruction of the society (कुऱक्षयकृतम ् 2/1
), to reflain (तन वततणतुम ्0) from this (अस्मात ्
5/1
) wrong action (ऩाऩात ् 5/1
)?
उत्सन्नकुऱधर्माणमां र्नष्ु यमनमां
जनमर्ा न ।

नरके नन यतां वमसो भवतीत्यनश


ु श्र
ु र्ु ॥ ४ ४॥

utsannakuladharmāṇāṃ manuṣyānāṃ janārdana |


narake niyataṃ vāso bhavatītyanuśuśruma ||44||

उत्सन्नकुऱधममाणम म ्6/3 मनष्ु यमनम म ्6/3 जनमर्ा न 8/1

नरके 7/1 नन यतम ्0 वमसः 1/1 भवनत III/1 इनत 0 अनुशुश्रुम I/3 ॥ ४ ४॥

 उत्सन्नकुऱधममाणमम ् [utsannakuladharmāṇām] = for those who destroy the dharma


of the family = उत्सन्नकुऱधमा (m.) + 6/3
o उत्सन्नमः (destroyed) कुऱधममाः (family duty) यः (by whom) ते (they are)
उत्सन्न-कुऱधममाः । बहुव्रीहहसममसः 113B
 मनुष्यमनमम ् [manuṣyānām] = people = मनुष्य (m.) + 6/3
 जनमर्ा न [janārdana] = Janārdana (Kṛṣṇa) = जनमर्ा न + सम्बोधने 1/1
o Chastiser of the people given to improper way of life
o जन + अर्दा (1P) to kill + ल्यु 3.1.134 नन्न्र्ग्रहहऩचमहर्भ्यो ल्युणणन्यचः ।
 नरके [narake] = in the place of pain = नरक (m.) + अधधकरणे to वमस 7/1
 ननयतम ् [niyatam] = inevitablely = अव्ययम ्
o Adverb to भवनत
 वमसः [vāsaḥ] = a life = वमस (m.) + 1/1
 भवनत [bhavati] = is = भू (1P) to be + ऱट् /कतारर /III/1
 इनत [iti] = thus = अव्ययम ्
 अनुशुश्रम
ु [anuśuśruma] = we have heared = अनु + श्रु to hear from a sacred
authority + लऱट् /कतारर /I/3

Sentence:
जनमर्ा न 8/1
नरके 7/1 उत्सन्नकुऱधममाणम म ् 6/3 मनुष्यमनम म ् 6/3 वमसः
1/1
नन यतम ् 0 भवनत III/1 इनत 0 अनुशुश्रम

I/3
॥ ४ ४॥

O Janārdana (जनमर्ा न 8/1) ! We have heard (अनुशुश्रुम I/3) that (इनत 0) a life (वमसः 1/1) in the
world of pain (नरके 7/1) is (भवनत III/1) inevitable (नन यतम ्0) for those people
(मनुष्यमनम म ् 6/3) who destroy the dharma of the family
(उत्सन्नकुऱधममाणम म ् 6/3).
अहो बत महत्पापं कततुं व्यवसिता वयम ् ।
यद्राज्यितखलोभेन हनततं
स्वजनमतद्यतााः ॥४ ५ ॥

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam |


yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ||45||

अहो 0 बत 0 महत्पापम ् 2/1


कतम
तु ्
0
व्यवसिता् 1/3
वयम ्1/3 ।

यद् 0
(यस्मात ् ) रा ज्यितखऱोभेन 3/1 हन्तम
त ्
0
स्वजनम ् 2/1
उ द्यता् 1/3
॥४५॥

 अहो [aho] = exclamation to express sorrow = अव्ययम ्


 बत [bata] = exclamation to express sorrow = अव्ययम ्
 महत्पापम ् [mahatpāpam] = from adverse result caused by wrong action = महत्पाप
(n.) + अपादाने to ननवनतुततम ् 5/1
 कततुम ् [kartum] = to commit = अव्ययम ्
o कृ to do + तम
त ुँन
त ्
 व्यवसिता् [vyavasitāḥ] = determined = व्यवसित (m.) + subject complement to वयम ्
1/3
 वयम ् [vayam] this = अस्मद् (pron. m.) + 1/3
 यद् [yad] = because = अव्ययम ्
 राज्यितखऱोभेन [rājyasukhalobhena] = by the greed for the kingdom and the
pleasure = राज्यितखऱोभ (m.) + हे तौ 3/1
 हन्ततम ् [hantum] = to kill = अव्ययम ्
o हन ् to kill + तम
त ुँन
त ्
 स्वजनम ् [svajanam] = our own people = स्वजन + कमुणि 2/1
o स्वस्य (of own) जन् (people) स्वजन् । षष्ठीतत्पतरुषिमाि्
 उद्यता् [udyatāḥ] = ready = उद्यत (m.) + adj. to वयम ् 1/3
Main sentence:

अहो 0 बत 0 वयम ् 1/3 महत्पापम ् 2/1


कततुम ् 0
व्यवसिता् 1/3

Fie upon us (अहो 0 बत 0) ! We (वयम ्1/3) are determined (व्यवसिता् 1/3


) to commit
(कततुम ् 0
) a great sin (महत्पापम ् 2/1
),

The reason for the main sentence:

यद् 0
(यस्मात ् ) रा ज्यितखऱोभेन 3/1 स्वजनम ् 2/1
हन्ततम ् 0
उ द्यता् 1/3 ॥४५॥

because (यद् 0
) we are ready (उ द्यता् 1/3) to kill (हन्ततम ् 0
) our own people (स्वजनम ्
2/1
) by the greed for the kindom and the pleasure (रा ज्यितखऱोभेन 3/1).
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धाततराष्ट्रा रणे हन्युस्त्तन्मे
क्षेमतरं भवेत ् ॥४ ६ ॥

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |


dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ||46||

यदि 0 माम ् 2/1


अप्रतीकारम ् 2/1
अशस्त्रम ् 2/1
शस्त्रऩाणयः 1/3 ।

धाततराष्ट्ाः 1/3
रणे 7/1 हनययः III/3
तत ् 1/1
मे 6/1
ऺेमतरम ् 1/1
भवेत ्
III/1
॥४६॥

 यदि [yadi] = if = अव्ययम ्


 माम ् [mām] = me = अस्त्मद् (pron. m.) + कमतणण to हनययः 2/1
 अप्रतीकारम ् [apratīkāram] = not fighting back = अप्रतीकार (m.) + adj. to माम ् 2/1
 अशस्त्रम ् [aśastram] = unweaponed = अशस्त्र (m.) + adj. to माम ् 2/1
o अववद्यमानं शस्त्रं यस्त्य सः अशस्त्रः । नञ ् -
बहयव्रीदहसमासः ।
 शस्त्रऩाणयः [śastrapāṇayaḥ] = one who has weapon in hand = शस्त्रऩाणण
(m.) + adj. to धाततराष्ट्ाः 1/3
o शस्त्राणण (weapons) ऩाणणषय (in the hands) येषां (of
whom) ते शस्त्रऩाणयः ।
 धाततराष्ट्ाः [dhārtarāṣṭrāḥ] = sons of Dhṛtarāṣṭra = धाततराष्ट् (m.) + कततरर to
हनययः 1/3
 रणे [raṇe] = in the battle field = रण (n.) + अधधकरणे to हनययः 7/1
 हनययः [hanyuḥ] = would kill = हन ् (2P) to kill + ववधधलऱङ् /कततरर /III/3
 तत ् [tat] = that = तद् (pron. n.) + 1/1
 मे [me] = for me = अस्त्मद् (pron. m.) + सम्बनधे to ऺेमतरम ् 6/1
 ऺेमतरम ् [kṣemataram] = better = ऺेमतर (n.) + subject complement to तत ् 1/1
 भवेत ् [bhavet] = would be = भू (1P) to be + ववधधलऱङ् /कततरर /III/1

Sentence 1 (if …):


यदि 0 शस्त्रऩाणयः 1/3 धाततराष्ट्ाः 1/3
माम ् 2/1
अप्रतीकारम ् 2/1
अशस्त्रम ् 2/1
रणे 7/1
हनयःय III/3

If (यदि 0) the sons of Dhṛtarāṣṭra (धाततराष्ट्ाः 1/3


), who have weapons in their hands
(शस्त्रऩाणयः 1/3
), would kill (हनययः III/3
) me (माम ् 2/1
), who is not fighting back
(अप्रतीकारम ् 2/1
) and unarmed (अशस्त्रम ् 2/1
), in the battle field (रणे 7/1),

Main sentence:

तत ् 1/1
मे 6/1
ऺेमतरम ् 1/1
भवेत ् III/1 ॥४६॥

That (तत ् 1/1


) would be (भवेत ्III/1) better (ऺेमतरम ् 1/1
) for me (मे 6/1
).
सञ्जयः उवाच
एवमकु ् त्वाजनु ः सङ् ख्ये रथोपस्थ
उपाववशत ् ।
ववसज्
ृ य सशरं चापं शोकसंववग्नमानसः ॥४ ७ ॥

sañjaya uvāca
evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||47||

सञ्जयः 1/1
उवाच III/1 ।

एवम ् 0
उ क्त्वा 0 अजन
जु ः सङ् ख्ये
1/1 7/1
रथोपस्थे 7/1
उपाववशत ्III/1 ।

ववसज्
ृ य सशरम ्
0 2/1
चा पम ् 2/1
शोकसंववग्नमानसः 1/1 ॥४७॥

 सञ्जयः [sañjayaḥ] = Sañjaya = सञ्जय (m.) + कतुरर 1/1


 उवाच [uvāca] = said = वच ् (2P) to say + लऱट्/कतुरर/III/1
 एवम ् [evam] = in this manner = अव्ययम ्
 उक्त्वा [uktvā] = having said = अव्ययम ्
o वच ् to say + ्वा (having …ed)
 अजजुनः [arjunaḥ] = Arjuna = अजजुन (m.) + कतुरर to उपाववशत ् 1/1
 सङ्ख्ये [saṅkhye] = in the battle = सङ्ख्य (n.) + अधिकरणे to रथोपस्थे 7/1
 रथोपस्थे [rathopasthe] = in the seat of chariot = रथोपस्थ (n.) + अधिकरणे to
उपाववशत ् 7/1
o रथस्य (of chariot) उपस्थम ् (middle, backside) रथोपस्थम ् । षष्ठीत्पजरुषः ।
 उपाववशत ् [upāviśat] = उप + ववश ् to sit + ऱङ्/कतुरर/III/1
 ववसज्
ृ य [visṛjya] = having thrown = अव्ययम ्
o वव + सज
ृ ् to release + ल्यप ् (having …ed)
 सशरम ् [saśaram] = with arrow = सशर (m.) + adj. to चापम ् 2/1
 चापम ् [cāpam] bow = कमुणण to ववसज्
ृ य + 2/1
 शोकसंववग्नमानसः [śokasaṃvignamānasaḥ] = one whose mind is overwhelmed by
sorrow = (m.) + adj. to अजजुन 1/1
o शोकेन (by sorrow) संववग्नं (overwhelmed) मनः (mind) यस्य (for him) सः
शोकसंववग्नमानसः । बहजव्रीहहसमासः ।

Sentence 1:

सञ्जयः 1/1
उवाच III/1 ।

1/1
Sañjaya (सञ्जयः ) said (उवाच III/1).

Sentence 2:

शोकसंववग्नमानसः 1/1 अजजुनः 1/1 एवम ् 0


उ क्त्वा 0 सशरम ् 2/1
चा पम ् 2/1
ववसज्
ृ य
0

सङ् ख्ये 7/1


रथोपस्थे 7/1
उपाववशत ्III/1 ॥४७॥

Arjuna (अजजुनः 1/1), whose mind is overwhelmed by sorrow (शोकसंववग्नमानसः 1/1), having
said (उ क्त्वा 0) thus (एवम ् 0
), releasing (ववसज्
ृ य ) the bow (चा पम ्
0 2/1
) with arrow
(सशरम ् 2/1
), sat (उपाववशत ्III/1) in the seat of charit (रथोपस्थे 7/1
) in the battle field
(सङ् ख्ये 7/1
).
.

sañjaya uvāca

taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam |

viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ||2.1||


1/1 III/1

2/1 0 3/1 2/1 2/1

2/1 2/1 2/1 III/1 1/1


.

• [sañjayaḥ] = Sañjaya = (m.) + to 1/1


• [uvāca] = said = (2P) to say + / /III/1

• [tam] = that = (pron. m.) + adj. to [ ] 2/1


• [tathā] = in that manner =
o (that) + (in that manner)
• [kṛpayā] = by compassion = (f.) + to 3/1
• [āviṣṭam] = overwhelmed = (m.) + adj. to [ ] 2/1
o + to enter + (... ed)
• [aśrupūrṇākulekṣaṇam] = whose eyes were filled with tears
and showed distress = (m.) + adj. to [ ] 2/1
o
• [viṣīdantam] = one who is sad = (m.) + adj. to [ ] 2/1
o + to be sorrowful + (one who is …ing)
• [idam] = this = (n.) + adj. to 2/1
• [vākyam] = sentence = (n.) + to 2/1
• [uvāca] = said = (2P) to say + / /III/1
• [madhusūdanaḥ] = Kṛṣṇa = (m.) + to 1/1
.

sañjaya uvāca

taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam |

viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ||2.1||

1/1 III/1

2/1 0 3/1 2/1 2/1

2/1 2/1 2/1 III/1 1/1


.

• [sañjayaḥ] = Sañjaya = (m.) + to 1/1


• [uvāca] = said = (2P) to say + / /III/1

• [tam] = that = (pron. m.) + adj. to [ ] 2/1


• [tathā] = in that manner =
o (that) + (in that manner)
• [kṛpayā] = by compassion = (f.) + to 3/1
• [āviṣṭam] = overwhelmed = (m.) + adj. to [ ] 2/1
o + to enter + (... ed)
• [aśrupūrṇākulekṣaṇam] = whose eyes were filled with tears and
showed distress = (m.) + adj. to [ ] 2/1
o
• [viṣīdantam] = one who is sad = (m.) + adj. to [ ] 2/1
o + to be sorrowful + (one who is …ing)
• [idam] = this = (n.) + adj. to 2/1
• [vākyam] = sentence = (n.) + to 2/1
• [uvāca] = said = (2P) to say + / /III/1
• [madhusūdanaḥ] = Kṛṣṇa = (m.) + to 1/1

Sentence 1:
1/1 III/1

1/1 III/1
Sañjaya ( ) said ( ).

Sentence 2:
0 3/1 2/1 2/1 2/1 2/1 2/1
[ ]
2/1 2/1 1/1 III/1
.
2/1 2/1 0 2/1
To him ( ) who was sad ( ) and thus ( ) overwhelmed ( ) by
3/1
compassion ( ), whose eyes were filled with tears and showed distress
2/1 1/1 III/1 2/1 2/1
( ), Kṛṣṇa ( ) spoke ( ) these ( ) words ( ).

भग

स्त्व श् ि

स्वर्ग र्त .

śrībhagavān uvāca |

kutastvā kaśmalamidaṃ viṣame samupasthitam |

anāryajuṣṭamasvargyamakīrtikaramarjuna ||2.2||
1/1 III/1
भग
0 2/1 1/1 1/1 7/1 1/1
त्व श् ि
1/1 1/1 1/1 8/1
स्वर्ग र्त .

• भग [śrībhagavān] = Bhagavān = भग (m.) + to 1/1


o ि भग भग
o भग ि भग
• [uvāca] = said = (2P) to say + / /III/1

• [kutaḥ] = from where =


o (what) + स (in the sense of 5th case ending)
= from what
• त्व [tvā] = you (Arjuna) = ष्म (m.) + to ि 2/1
• श् [kaśmalam] = despair = श् (n.) + 1/1
• [idam] = this = (pron. n.) + adj. to श् 1/1
• [viṣame] = in the crisis = (n.) + 7/1
• ि [samupasthitam] = the one which has come = ि (n.) + predicate
to श् 1/1
o + + ि to come near + ( )
• [anāryajuṣṭam] = that which is not becoming of an upright man =
(n.) + adj. to श् 1/1
o (for upright man) (fit) त्परु
o ञ- त्परु
• स्वर्ग [asvargyam] = that which is not the means to gain heaven = स्वर्ग (n.) +
adj. to श् 1/1
o स्वग स्वर्ग ( )
o स्वर्ग स्वर्ग ञ- त्परु
• र्त [akīrtikaram] = that which does not add to your good name = र्त
(n.) + adj. to श् 1/1
o र्त ो र्त
र्त + + to do + By 3.2.20 ञ ि - च्छ ल्य- ोम्य
• [arjuna] = O Arjuna! = (m.) + म्बो 1/1
Sentence 1:
1/1 III/1
भग
1/1 III/1
Śrībhagavān ( भग ) said ( ).

Sentence 2:
8/1 7/1 0 1/1 1/1 2/1 1/1
श् त्व ि
7/1 0 1/1 1/1
In this crisis ( ) from where does ( ) this ( ) despair ( श् ) come
1/1 2/1 8/1
( ि ) to you (त्व )? O Arjuna ( )!

Description of the despair ( श् )


1/1 1/1 1/1
स्वर्ग र्त .

that which is not becoming of an upright man ( ), that which is not the means to
gain heaven ( स्वर्ग ), and that which does not add to your good name ( र्त )

क्लै ब्य स्म ग ै त्त्वय्य द्य

द्र हृ ौर्ल्य त्यक्त्वो िष्ठ .३


klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate |

kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ||2.3||

2/1 0
क्लै ब्य स्म 0 ग II/1 8/1 0
ए 1/1
त्व 7/1
द्य III/1

2/1 2/1 0
द्र हृ ौर्ल्य त्यक्त्व िष्ठ II/1 8/1
.३

• क्लै ब्य [klaibyam] = unmanliness = क्लै ब्य (n.) + to ग 2/1


• [mā] = do not =
• स्म [sma] = indeed =
• ग [upāviśat] = gain = ग to go + लुङ/ /II/1
o डग is prohibited by 6.4.74 ङ् ोग ~ लुङ् ङ् ङ्
• [pārtha] = O! Son of Pṛthā (Arjuna) = (m.) + म्बो 1/1
• [na] = not =
• ए [etat] = this = ए (pron. n.) + 1/1
• त्व [tvayi] = in you = ष्म (pron. m.) + to द्य 7/1
• द्य [upapadyate] = is fit = + (4A) to be fit + ङ/ /III/1
• द्र [kṣudram] = lowly = द्र (n.) + adj. to हृ ौर्ल्य 2/1
• हृ ौर्ल्य [hṛdayadaurbalyam] = weekness of heart = हृ ौर्ल्य (n.) + to
त्यक्त्व 2/1
o दुर् भ ौर्ल्य
o हृ ौर्ल्य हृ ौर्ल्य
• त्यक्त्व [tyaktvā] = having given up =
o give up + ल्य (having …ed)
• िष्ठ [uttiṣṭha] = stand up = + ि (1P) to stand up + ो / /II/1
• [parantapa] = O! Vanquisher of enemies (Arjuna) = (m.) + म्बो 1/1
o
o + + to heat + +ख 3.2.39 ि त्प ोि ~ख

Sentence 1:
8/1 2/1 0
क्लै ब्य स्म 0 ग II/1

8/1 0
O! Pārtha! ( ) Do not gain ( स्म 0 ग II/1
) unmanliness (क्लै ब्य 2/1
).

Sentence 2:
1/1 7/1 0 III/1
ए त्व द्य
1/1 0 III/1 7/1
This (ए ) is not ( ) fit ( द्य ) in you (त्व )

Sentence 3:
8/1 2/1 2/1 0
हृ ौर्ल्य द्र त्यक्त्व िष्ठ II/1 .३
8/1
O! the vanquisher of enemies ( ) Give up (त्यक्त्व 0) this lowly ( द्र 2/1
) weakness of
2/1 II/1
heart (हृ ौर्ल्य ) and stand up ( िष्ठ ).

भ ष्म ि ङ्ख्य द्रो

भ प्र ोत्स्य ि .४
arjuna uvāca |

kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana |

iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ||2.4||


1/1 III/1

0 2/1 1/1
भ ष्म ि ङ्ख्य 7/1 द्रो 2/1 0 8/1

3/3 I/1
भ प्र ोत्स्य िौ 2/2 8/1
.४
• [arjunaḥ] = Arjuna = (m.) + to 1/1
• [uvāca] = said = (2P) to say + / /III/1
• [katham] = how =
o (what) + (in the manner of …) 5.3.23 प्र
• भ ष्म [bhīṣmam] = Bhīṣmam = भ ष्म (m.) + to प्र ोत्स्य 2/1
• ि [aham] = I = स्म (pron. m.) + to प्र ोत्स्य 1/1
• ङ्ख्य [saṅkhye] = in the battle = ङ्ख्य (n.) + to ो ि 7/1
• द्रो [droṇam] = Droṇa = द्रो (m.) + to प्र ोत्स्य 2/1
• [madhusūdana] = Madhusūdana (Kṛṣṇa) = + म्बो 1/1
o Killer of the demon called Madhu
o + (1A) to kill + ल्य 3.1.134 िग्र ि भ्यो ल्य न्य
• भ [iṣubhiḥ] = with arrows = (m. or n.) + to प्र ोत्स्य 3/3
• प्र ोत्स्य [pratiyotsyāmi] = I will fight against = प्र + to fight against +
/ /I/1
• िौ [pūjārhau] = ones who deserve worship = ि (m.) + adj. to भ ष्म and द्रो
2/2
• [arisūdana] = O! Slayer of enemies (Kṛṣṇa) = + म्बो 1/1
o (enemy) + (1A) to kill + ल्य 3.1.134 िग्र ि भ्यो ल्य न्य

Sentence 1:
1/1 III/1

1/1 III/1
Arjuna ( ) said ( ).

Sentence 2:
8/1 0 1/1 2/1 2/1 0
ि भ ष्म द्रो िौ 2/2 ङ्ख्य 7/1 भ 3/3
प्र ोत्स्य I/1 8/1

.४
8/1 0 1/1
O! the killer of demons ( )! How ( ) do I ( ि ) fight against (प्र ोत्स्य
I/1 2/1 0 2/1
) Bhīṣma (भ ष्म ) and ( ) Droṇa (द्रो ), who are worshipful ( िौ 2/2), by arrows
3/3
( भ ) in the battle ( ङ्ख्य 7/1), O! the slayer of enemies ( 8/1
)!

गरू ित्व ि ि भ ो भो भ ैक्ष्य ि ो

ित्व ि गरू िै भ भोग रु प्र र्ग .५


gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke|

hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogān rudhirapradigdhān


||2.5||
2/3 0
गरू ित्व ि0 ि भ 2/3 1/1
भो 0
भ ैक्ष्य 2/1 0
ि0 ो 7/1

0 2/3 0 2/3
ित्व गरू ि0 ए 0
भ I/1
भोग 2/3
रु प्र र्ग 2/3
.५

• गरू [gurūn] = teachers = गरु (m.) + to ित्व 2/3


• ित्व [ahatvā] = not having killed =
o ि to kill, injure + क्त्व
o ित्व ित्व ञ् त्परु
• ि [hi] = indeed=
• ि भ [mahānubhāvān] = highly exalted = ि भ (m.) + adj. to गरू 2/3
o ि (great) भ (dignitiy) ि भ त्परु
• [śreyaḥ] = better = (n.) + 1/1
o प्र (exellent) + ुँ (comparative)
= +
= (better)
• भो [bhoktum] = to eat =
o भ (7U) to eat, enjoy + ुँ (to infinitive)
o भ + 3.3.10 न्ण् ौ ि ि ~ प्रत्य श्च ो
= भो + 8.2.30 ग घ ~ग ङ्ग ो
= भोग + 8.2.30 ो ~झ
= भो + 8.4.55 ख ~झ
• भ ैक्ष्य [bhaikṣyam] = food collected from others = भ ैक्ष्य (n.) + to भो 2/1
• [api] = even=
• ि [iha] = here=
o (this) + ि (7th case) 5.3.11 ोि ~ प्तम्य
= +ि 5.3.3
= ि
• ो [loke] = in this world = ो (m.) + 7/1
• ित्व [hatvā] = having killed =
o ि to kill, injure + क्त्व
• [arthakāmān] = security and pleasure = (m.) + to भ 2/3
• [tu] = wheras=
• गरू [gurūn] = teachers = गरुु (m.) + to ित्व 2/3
• ि [iha] = here=
• एव [eva] = indeed=
• भ ्
[bhuñjīya] = I would experience = भ (7U) to enjoy + ववविविङ/ /I/1
• भोग [bhogān] = enjoyments = भोग (m.) + to भ 2/3
• रु प्र र्ग [rudhirapradigdhān] = stained by blood = रु प्र र्ग (m.) + to
भ 2/3
Sentence 1:
2/3 2/3 0
ि भ गरू ित्व ि0

ि0 ो 7/1
भ ैक्ष्य 2/1 0
भो 0 1/1
[ III/1
]
III/1 1/1 0 0
It would be ([ ]) better ( ) to eat (भो ) even ( ) the food collected from
2/1
others (भ ैक्ष्य ) here ( ि 0) in this world ( ो 7/1
) after not killing ( ित्व 0) highly exalted
2/3 2/3
( ि भ ) teachers (गरू ).

Sentence 2:
2/3 0
गरू ित्व

ि0 ए 0
रु प्र र्ग 2/3 2/3
भोग 2/3
भ I/1
.५

Having killed (ित्व 0) the teachers (गरू 2/3


), I would experience (भ I/1
) enjoyments
2/3 2/3
(भोग ), which are securites and pleasures ( ), and which are stained with
2/3
blood (रु प्र र्ग ).

ै िद्म न्नो ग ो ि ो

ित्व िऽ ि प्र ख ष्ट् .६


na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ |

yāneva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ ||2.6||

0 0 2/1 I/3 2/1 6/3 2/1 0 0 I/3 0 0 2/3


ए द्म ग
III/3

2/3 0 0 0 I/3 1/3 1/3


ए ित्व ि प्र ख 7/1 ष्ट् 1/3
.६

to live + to desire to … = to desire to live

+ / /I/3 = we desire to live


• [na] = not =
• [ca] = and =
• ए [etad] = this = ए (pron. n.) + 2/1
• [katarat] = which of the two = (pron. n.) + 2/1
• [naḥ] = for us = स्म (pron. m.) + म्बन्ध 6/3
• ग [garīyaḥ] = better = ग (n.) + 2/1
o गरु (great) + ुँ (comperative)
• [yad] = if =
• [vā] = or =
• [jayema] = we would win = (1P) to conquar + ङ/ /I/3
• [yadi] = if =
• [vā] = or =
• [naḥ] = over us = स्म (pron. m.) + to 2/3
• [jayeyuḥ] = they would win = (1P) to conquar + ङ/ / III/3
• [yān] = them = (pron. m.) + to ित्व 2/3
• ए [eva] = indeed =
• ित्व [hatvā] = having killed =
o ि to kill, injure + क्त्व
• [na] = not =
• [jijīviṣāmaḥ] = we want to live = to desire to live +
ङ/ /I/3
o च्छ
o (1P to live) + (to desire to …) =
• [te] = they = (pron. m.) + 1/3
• ि [avasthitāḥ] = standing = ि (m.) + 1/3
o + ि (to stand) + ( )
• प्र ख [pramukhe] = in the battle = ङ्ख्य (n.) + to ो ि 7/1
• ष्ट् [dhārtarāṣṭrāḥ] = sons of Dhṛtarāṣṭra = ष्ट् (m.) + to िन्य 1/3

Sentence 1:
0 0 2/1 2/1 6/3 2/1 I/3 0 0 I/3 0 0 2/3 III/3
ए ग द्म
0 0 I/3 2/1
And ( ), we do not ( ) know ( द्म ) which of the two ( ) will be better (ग
2/1 6/3 2/1 I/3
) for us ( ) – that (ए ) we should conquer them ( ) or that they should
III/3 2/3
conquer ( ) us ( ).

Sentence 2:
2/3 0 0 0 I/3
ए ित्व
1/3 1/3
ि प्र ख 7/1 ष्ट् 1/3
.६
1/3
The sons of Dhṛtarāṣṭra ( ष्ट् ), after slaying (ित्व 0) whom ( 2/3
) we will indeed
0 0 I/3 1/3 1/3
(ए ) not ( ) want to live ( ), stand ( ि ) facing us (प्र ख 7/1).

् ो ो ि स्वभ च्छ त्व म्मढ

च्छ्र न्न श्च ब्र ि न्म ष्यिऽि त्व प्र न्न .७


kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ |

yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste:'haṃ śādhi māṃ tvāṃ


prapannam ||2.7||
1/1 I/1 2/1 1/1
् ो ो ि स्वभ च्छ त्व म्मढ
1/1 1/1 III/1 1/1
श्च ब्र ि II/1 2/1 4/1
ष्य 1/1 6/1
ि 1/1 II/1

2/1 2/1 2/1


त्व प्र न्न .७
• ् ो ो ि स्वभ [kārpaṇyadoṣopahatasvabhāvaḥ] = one who is overcome by
faint-heartedness = ् ो ो ि स्वभ (m.) + adj. to Arjuna 1/1
o (of miser) भ (status) ् (miserliness)
o ् ए ो (limitation) ् ो त्परु
o ् ो (by the limitation which is miserliness) ि (overpowered)
स्वभ (one’s nature) (for whom) ् ो ो ि स्वभ र्हुव्र ि
311-6B
• च्छ [pṛcchāmi] = I ask = प्रछ (6P) to question + / /I/1
• त्व [tvām] = you = ष्म (pron. m.) + to च्छ 2/1
• म्मढ [dharmasammūḍhacetāḥ] = confused about my duty= म्मढ
(m.) + adj. to Arjuna 1/1
o [ ] (about duty) म्मढ (confused) (mind) (for whom)
म्मढ र्हुव्र ि 711-6B
• [yad] = that which = (pron. n.) + 1/1
• [śreyaḥ] = better = (n.) + 1/1
• [syāt] = would be = (2P) to be + ङ/ / III/1
• श्च [niścitam] = definetely = श्च (n.) + adj. to 1/1
• ब्र ि [brūhi] = please tell = ब्र (2P) to tell + ो / /II/1
• [tad] = that = (pron. n.) + to ब्र ि 2/1
• [me] = for me = स्म (pron. m.) + प्र to ब्र ि 4/1
• ष्य [śiṣyaḥ] = student = ष्य (m.) + 1/1
• [te] = your = ष्म (pron. m.) + म्बन्ध 6/1
• ि [aham] = I = स्म (pron. m.) + 1/1
• [śādhi] = please teach = (2P) to teach + ो / /II/1
• [mām] = me = स्म (pron. m.) + to 2/1
• त्व [tvām] = to you = ष्म (pron. m.) + to प्र न्न 2/1
• प्र न्न [prapannam] = one who has taken refuge = प्र न्न (m.) + adj. to 2/1
o प्र + (to take refuge) + ( )

Main sentence 1:
1/1 1/1
् ो ो ि स्वभ म्मढ [ ि 1/1] त्व 2/1
च्छ I/1

1/1
Overcome by faint-heartedness ( ् ो ो ि स्वभ ), confused about my duty
1/1 I/1 2/1
( म्मढ ), I ask ( च्छ ) you (त्व ).

Sentence 2 – clause:
2/1 4/1
ब्र ि II/1

Please tell (ब्र ि II/1) me ( 4/1


) that ( 2/1
)

Sentence 2 – clause:
1/1 1/1 III/1 1/1
श्च
1/1 III/1 1/1 1/1
which ( ) is ( ) definitely ( श्च ) better for me ( ).
Sentence 3:
1/1 6/1 1/1
ि ष्य
1/1 6/1 1/1
I am ( ि ) your ( ) student ( ष्य ).

Sentence 4:
2/1 2/1 2/1 II/1
त्व प्र न्न .७
II/1 2/1 2/1 2/1
Please teach ( ) me ( ), who has taken refuge (प्र न्न ) in you (त्व ).

ि प्र श् द्य च्छो च्छो ि

प्य भ त्न द्ध ज्य त्य .८

na hi prapaśyāmi mamāpanudyād yacchokamucchośanamindriyāṇām |

avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam


||2.8||

0
ि0 [ 2/1
] प्र श् I/1 6/1
द्य III/1 1/1
ो 2/1
च्छो 2/1
ि
6/3

प्य 0 भ ौ 7/1 त्न 2/1


ऋद्ध 2/1
ज्य 2/1 6/3 0 0
त्य 2/1
.८

• [na] = not =
• ि [hi] = indeed =
• प्र श् [prapaśyāmi] = I see = प्र + दृ (1P) to see + / /I/1
• [mama] = my = स्म (pron. m.) + म्बन्ध to ि 6/1
• द्य [apanudyāt] = would remove = अप + नदु ् (6P) to remove +
ववविविङ/ ् /III/1
• यत ् [yat] = this = यद ् (pron. n.) + कततवि to द्य 1/1
• ो [śokam] = sorrow = ो (m.) + कर्तवि to द्य 2/1
• च्छो [ucchośanam] = drying up = च्छो (m.) + adj. to ो 2/1
• ि [indriyāṇām] = of senses = ि (n.) + म्बन्ध to च्छो 6/3
• प्य [avāpya] = having gained =
o अव + आप to ् gain + ल्यप (having
् …ed)
• भ ौ [bhūmau] = on the earth = भूवर् (f.) + to ज्य 7/1
• त्न [asapatnam] = unrivalled = त्न (n.) + adj. to ज्य 2/1

o अववद्यर्ानं (non-existant) सपत्नं (enemy) यस्य (for it) तत असपत्नं = िाज्यर् ।्
नञ्बहुव्रीविसर्ासः
• ्
ऋद्धर् [ṛddham] = prosperous = ऋद्ध (n.) + adj. to ज्य 2/1
• ज्य [rājyam] = kingdom = ज्य (n.) + कर्तवि to प्य 2/1
• [surāṇām] = of the denizens of heaven = (m.) + म्बन्ध to त्य 6/3
• [api] = even =
• [ca] = and =
• त्य [ādhipatyam] = sovereignty = त्य (n.) + कर्तवि to प्य 2/1

Sentence:
0
ि 0 प्र श् I/1

1/1 2/1 6/1 6/3 2/1 III/1


ो ि च्छो द्य
2/1 2/1 2/1
त्न ऋद्ध ज्य भ ौ 7/1 0 0 6/3
त्य 2/1
प्य 0 .८
0
I do not ( ि 0) see (प्र श् I/1
)
1/1 III/1 2/1 2/1
that ( ) will remove ( द्य ) the sorrow ( ो ) that dries up ( च्छो )
6/1 6/3
my ( ) senses ( ि ), even if I were to obtain ( प्य 0) an unrivalled ( त्न
2/1 2/1 2/1
) and prosperous (ऋद्ध ) kingdom ( ज्य ) on earth (भ ौ 7/1) and ( 0
) sovereignty
2/1 6/3 0
( त्य ) over the denizens of heaven ( ).
ए क्त्व हृ गड

ोत्स्य गो ि क्त्व ष्णीं र्भ ि .९

sañjaya uvāca

evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ |

na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ||2.9||

1/1 III/1

0
ए क्त्व 0 हृ 2/1
गड 1/1 1/1

0
ोत्स्य I/1 0
गो ि 2/1
क्त्व 0
ष्ण 0
र्भ III/1
ि0 .९

• [sañjayaḥ] = Sañjaya = (m.) + to 1/1


• [uvāca] = said = (2P) to say + / /III/1

• ए [evam] = in that manner =


• क्त्व [uktvā] = having said=
o (2P to say) + क्त्व (having …ed)
• हृ [hṛṣīkeśam] = lord of senses (Kṛṣṇa) = हृ (m.) + to क्त्व 2/1
o हृ (of senses) (lord) हृ ष्ठ त्परु
• गड [guḍākeśaḥ] = lord of sleep (Arjuna) = गड (m.) + to र्भ 1/1
o गड (of sleep) (lord) गड ष्ठ त्परु
• [parantapaḥ] = Vanquisher of enemies (Arjuna) = (m.) + adj. to [ ]
1/1
o
o + + to heat + +ख 3.2.39 ि त्प ोि ~ख
• [na] = not =
• ोत्स्य [yotsye] = will not fight = (4A) to fight + / /I/1
o यिु + ् / /I/1
् ए
= यिु + वतङ ्

= यिु +स्य +ए 3.1.33 स्यतासी िृलुट ः ।

= य ि +स्य +ए ु
7.3.86 पगन्तिघू ु ाितिातक
पदस्य च । ~ सावतिातक ु ्
ु य ः गि

= य त +स्य +ए 8.4.55 खवि च । ~ चि ्झिार् ्

= य त +स्ये 6.1.97 अत गिे ्
ु । ~ पिरूपर् एकः पूवपत िय ः
• [iti] = thus =
• गो ि [govindam] = Govinda (Kṛṣṇa) = गो ि (m.) + to क्त्व 2/1
o गो भ (by the words) न्य (is gained) गो ि त्परु
• क्त्व [uktvā] = having said=
o (2P to say) + क्त्व (having …ed)
• ष्ण [tūṣṇīm] = silent =
• र्भ [babhūva] = has become = भ (1P) to be + / /III/1
• ि [ha] = as it was=

Sentence 1:
1/1 III/1

1/1 III/1
Sañjaya ( ) said ( ).

Sentence 2:
1/1 1/1 0 2/1 0
गड ए हृ क्त्व
0
ोत्स्य I/1 0
गो ि 2/1
क्त्व 0
ष्ण 0
र्भ III/1
ि0 .९

Having spoken ( क्त्व 0) to Kṛṣṇa (हृ 2/1


) in this manner (ए 0
), Arjuna (गड 1/1
),
1/1
the scorcher of foes ( ), saying ( क्त्व 0) to Govinda (गो ि 2/1
), ‘I shall not fight (
0
ोत्स्य I/1),’ became (र्भ III/1
) silent ( ष्ण 0
).

हृ प्रि न्न भ
ोरुभ ो ध्य . ०

tamuvāca hṛṣīkeśaḥ prahasanniva bhārata |

senayorubhayormadhye viṣīdantamidaṃ vacaḥ ||2.10||

2/1 III/1 1/1 1/1 0 8/1


हृ प्रि भ
6/2 6/2
ो भ ो ध्य 7/1 2/1 2/1 2/1
. ०

• [tam] = to that [Arjuna] = तद ् (pron. m.) + कर्तवि to 2/1


• [uvāca] = said = (2P) to say + / /III/1
• हृ शः [hṛṣīkeśaḥ] = lord of senses (Kṛṣṇa) = हृ (m.) + कततवि to 1/1
o हृ (of senses)(lord) हृ ष्ठ त्परु
• प्रि [prahasan] = laughing = प्रि त (m.) ् + adj. to हृ शः 1/1
o प्र + िस ् (1P) to smile + शतृृँ (one who is doing)

= प्रिसत (one who is laughing)
• इव [iva] = as though =
• भ [bhārata] = O! Descendant of Bharata! = भ (m.) + सम्ब िन े 1/1
• ो [senayoḥ] = of the two army = (f.) + म्बन्ध to ध्य 6/2
• भ ो [ubhayoḥ] = of both = भ (pron. f.) + adj. to ो 6/2
• ध्य [madhye] = in the middle =
o This word takes 6th case.
• [viṣīdantam] = one who is despair = ्
त (m.) + adj. to [अर्नतु ] 2/1
o वव + सद ् (1P) to be despar + शतृृँ (one who is doing)
= ्
त (one who is being despair)
• [idam] = this = (pron. n.) + adj. to 2/1
• [vacaḥ] = word = वचस ् (n.) + कर्तवि to 2/1
Sentence:
8/1 6/2 6/2
भ भ ो ो ध्य 7/1 हृ 1/1
प्रि 1/1 0 2/1 2/1 2/1 2/1

III/1
. ०
8/1
O! Descendant of Bharata (भ )! In the middle ( ध्य 7/1) of both ( भ ो 6/2
) armies
6/2 1/1 1/1 0 III/1 2/1
( ो ), Kṛṣṇa (हृ ), smiling (प्रि ), told ( ) that [Arjuna] ( )
2/1 2/1 2/1
who is despair ( ) this ( ) word ( ).

भग

ोच्य न्व ो स्त्व प्रज्ञ श्च भ

ग ग श्च ो ्ड .

śrībhagavānuvāca

aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase |

gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||2.11||

1/1 III/1
भग
2/3 II/1 1/1 2/3 0 II/1
ोच्य न्व ो त्व प्रज्ञ भ
2/3 2/3 0 0 III/3 1/3
ग ग ो ्ड .

• भग [śrībhagavān] = Śrībhagavān = ्
भग त (m.) + to 1/1
• [uvāca] = said = (2P) to say + / /III/1

• ोच्य [aśocyān] = those who should not be grieved for = ोच्य (m.) + to
न्व ो 2/3
o (to grieve) + (object which should be …ed)
• न्व ो [anvaśocaḥ] = grieve = + + ङ/कततवि/II/1
o ु +
+ शच ् िङ ्
o + शचु +् वसप ् वतबावद
o ु +
+ शच ् ु
अनबन्धि पः, इकािि पः by 3.4.99 वनत्यं वङतः।
o अ + शचु + ् शप +
् गिववकिि-प्रत्यय for 1st conjugation by 3.1.68 कततवि शप ।् ~
ु े
सावतिातक
् अ+
o अ +शच+ ु
अनबन्धि ु by 7.3.86 पगन्तिघू
पः, गिः ु पिस्य च । ~
ु ाितिातक
सावतिातक ु
ु य ः गिः
o + ट ्+ ोच + ् अ+ अडागर्ः by 6.4.71 लुङ्िङ्िृङ्वडुदात्तः ।
् अश चः
o अन्व + ्
यि-सवन्धः, पदान्तसकाि becomes ववसगत
• ्
त्वर् [tvam] ु द ् (pron. m.) + कततवि to न्व ो
= you= यष्म 1/1
• प्रज्ञ [prajñāvādān] = words of wisdom = प्रज्ञ (m.) + to भ 2/3
• च [ca] = and = अव्ययर् ्
• ्
भाषसे [bhāṣase] = speak = भाष (1A) to speak + ट ्/कततवि/II/1
• ग [gatāsūn] = those from whom the breath has left = ग स ु (m.) + to
ु चवन्त 2/3
अनश
o गतः असःु येभ्यः ते गतासवः । Those from whom the breath (अस)ु is gone (गत)
• अग [agatāsūn] = those from whom the breath has not yet left = अग स ु (m.) +
ु चवन्त 2/3
to अनश
o न गतासवः इवत अगतासवः। Those who are not गतासवः, those who are alive
• च [ca] = and = अव्ययर् ्
• न [na] = not = अव्ययर् ्
• ो [anuśocanti] = grieve = + + ट ् /कततवि/III/3
• ्ड [paṇḍitāḥ] = the wise = ्ड (m.) + to ो 1/3
् पवण्डतः । 5.2.36 तदस्य सञ्जातं तािकवदभ्य इतच ।्
o पण्डः अस्य सञ्जातर् इवत
o पण्ड is not in तािकवदगि but it is आकृ वतगि

Sentence 1:
1/1 III/1
भग
1/1 III/1
Śrībhagavān ( भग ) said ( ).

Sentence 2:
1/1 2/3 II/1
त्व ोच्य न्व ो
1/1 II/1 2/3
You (त्व ) grieve ( न्व ो ) those who should not be grieved for ( ोच्य ).

Sentence 3:
1/1 2/3 0 II/1
[त्व ] प्रज्ञ भ
1/1 0 II/1 2/3
You (त्व ) also ( ) speak (भ ) words of wisdom (प्रज्ञ ).

Sentence 4:
1/3 2/3 2/3 0 0 III/3
्ड ग ग ो .
1/3 0 III/3 2/3
The wise ( ्ड ) do not grieve ( ो ) for those who are dead (ग )
0 2/3
and ( ) those who are alive ( ग ).

त्व ि त्व

ै भ ष्य .

na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ |

na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ||2.12||

0 0 0 1/1 0 0 I/1 0 1/1 0 1/3 1/3


ए ि त्व
0 0 0 0 I/3 1/3 1/3 0 1/1
ए भ ष्य .
• [na] = not =
• [tu] = indeed =
• ए [eva] = only =
• ्
अिर् [aham] = I = अस्मद ् (pron. m.) + ्
to आसर् 1/1
• र्ात ु [jātu] = ever =
• [na] = not =
• ्
[āsam] = was = अस (2P) ्
to be + िङ/ /I/1
• [na] = not =
• ु द ् (pron. m.) +
त्व [tvam] = you = यष्म to [आसः] 1/1
• [na] = not =
• ्
इर्े [ime] = these = इदर् (pron. m.) + adj. to र्नाविपाः 1/3
• र्नाविपाः [janādhipāḥ] = kings = र्नाविप (m.) + to [आसन]् 1/3
• [na] = not =
• [ca] = and =
• ए [eva] = only =
• [na] = not =
• भववष्यार्ः [bhaviṣyāmaḥ] = will be = भू (1P) to be + िृट ्/ /I/3
• ्
सवे [sarve] = all = सवत (pron. m.) + adj. to वयर् 1/3
• ्
वयर् [vayam] = we = अस्मद ् (pron. m.) + to भववष्यार्ः 1/3
• अतः [ataḥ] = from now =
• ्
पिर् [param] = after =

Sentence 1:
1/1 0 0 0 I/1
ि [इवत 0] 0
ए 0

1/1 I/1 0 0 0
“I ( ि ) was ( ) ever ( ) not ( ) there” (इवत 0) is not ( 0
ए 0).

= There was never a time when I did not exist.


Sentence 2:
0 1/1
त्व [ सः II/1 इवत 0 0
ए 0]

= There was never a time when you did not exist.

Sentence 3:
0 1/3 1/3 ् इवत 0
[ सन III/3 0
ए 0]

= There was never a time when those kings did not exist.

Sentence 4:
0 1/1 0 1/3 1/3 0 I/3
भ ष्य [इवत 0] 0
ए 0

0 0 1/1 1/3 1/3 0


“And ( ) from now on ( ), all ( ) of us ( ) will not ( )
I/3
be there (भ ष्य )” (इवत 0) is not ( 0
ए 0).

= And thereafter, there wiil never be a time when we all will not exist.

ि ोऽ स्म ि ौ ौ

ि प्र प्त ी ित्र ह्य . ३

dehino'smin yathā dehe kaumāraṃ yauvanaṃ jarā |

tathā dehāntaraprāptirdhīrastatra na muhyati ||2.13||

6/1 7/1 0
ि स्म ि 7/1 ौ 1/1
ौ 1/1 1/1
0 1/1 1/1
ि प्र प्त त्र 0 0
ह्य III/1
. ३

• ि ्
[dehinaḥ] = for the indwellar of the body = देविन (m.) + सम्बन्धे to ि प्र प्त
1/1
o देिः अस्य अवि इवत देिी । One who has body
= देि + स ृँ ु + इनन = देविन ्
• ्
अवस्मन [asmin] ्
= in this = इदर् (pron. m.) + adj. to देिे 7/1
• [yathā] = just as =
• देिे [dehe] = body = देि (m.) + अविकििे to [भववन्त] 7/1
• ्
कौर्ािर् [kaumāram] = childhood = कौर्ाि (n.) + 1/1
o कुर्ािस्य भावः कौर्ािर् ।् The status of being a child
• ्
यौवनर् [yauvanam] = youth = यौवन (n.) + 1/1
o यूनः भावः यौवनर् ।् The status of being young
् ङस +
= यवु न + ् अि ्
् अ
= यौवन +
• र्िा [jarā] = old age = र्िा (f.) + 1/1
• त [tathā] = so too =
• ि प्र प्त [dehāntaraprāptiḥ] = gaining of another body = ि प्र प्त (f.) + 1/1
o अन्यः (another) देिः (body) देिान्तिर् ।् कर्तिाियतत्परुषसर्ासः
ु ।
o देिान्तिस्य (of another body) प्रावतः (gaining) ि ु
प्र प्त । षष्ठीतत्परुषसर्ासः ।
• [dhīraḥ] = the wise = (m.) + ु
to र्ह्यवत 1/1
• तत्र [tatra] = in that =
• [na] = not =
• ु वत [muhyati] = is deluded = र्िु ् (4P) to be confused + िट ्/
र्ह्य /I/1

Sentence 1:
0 6/1 7/1
ि स्म ि 7/1 ौ 1/1
ौ 1/1 1/1
, 0
ि प्र प्त 1/1

0 1/1 1/1 1/1


Just as ( ) there are childhood ( ौ ), youth ( ौ ) and old age ( ) in
7/1
this ( स्म ) body ( ि 7/1) for the indweller of the body ( ि 6/1
), so too ( 0
) the gain
1/1
of another body ( ि प्र प्त ).
Sentence 2:

त्र 0 1/1 0
ह्य III/1
. ३

Regarding that ( त्र 0) the wise ( 1/1


) does not ( 0
) grieve ( ह्य III/1
).

त्र स्प ि ौन्ते ोष्ण खदु ख

ग ोऽ त्य ि ि स्व भ . ४

mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ |

āgamāpayino:'nityāstāṃstitikṣasva bhārata ||2.14||

1/3 0 8/1 1/3


त्र स्प ौन्ते ोष्ण खदु ख
1/3 1/3 2/3
ग त्य स्व II/1 भ 8/1
. ४

• त्र स्प [mātrāsparśāḥ] = the contacts of the sense organs with the sensory
world = त्र स्प (m.) + 1/3
o र्ात्राः (sense organs) च स्पशातः (contacts) च त्र स्प । इतिेतिद्वन्द्वसर्ासः
• त ु [tu] = indeed; =
• ौ [kaunteya] = O! Son of Kuntī (Arjuna) = ौ (m.) + सम्ब िन े 1/1
• ोष्ण खदु ख [śītoṣṇasukhaduḥkhadāḥ] = which give rise to cold and heat,
pleasure and pain = ोष्ण खदु ख (m.) + 1/3
ु च दःखं च शीत ष्णसखदःखावन
o शीतं च ऊष्णं च, सखं ु । इतिेतिद्वन्द्वसर्ासः

o शीत ष्णसखदःखावन ु
ददावत शीत ष्णसखदःखदः ु
। उपपदतत्परुषसर्ासः

o 3.2.3 आत ऽनपसगे । ~ कः
• ग [āgamāpayinaḥ] = which are of the nature of coming and going =
ग ्
न (m.) + 1/3
• त्य [anityāḥ] = not constant = त्य (m.) + 1/3
• [tān] = them = तद ् (pron. m.) + कर्तवि to स्व 2/3
• स्व [titikṣasva] = endure = वतवतक्ष to endure + ि ट ्/ /II/1
o वतर् + ् सन ् ् -वकद्भ्यः
3.1.5 गपु -वतर् ् सन ।्
= वत + वतर् +् स 6.1.9 सन्यङ ः ।
= वत + वतग +् स 8.2.30 च ः कुः ।
= वत + वतग + ् ष 8.3.59 आदेशप्रत्ययय ः ।
= वत + वतक ् + ष 8.4.55 खवि च ।
= वतवतक्ष 3.1.32 सनाद्यन्ता िातवः ।
• भ [bhārata] = O! Descendnat of Bharata (Arjuna) = भ (m.) + सम्ब िन े 1/1

Sentence 1:
8/1 1/3 0 1/3 1/3 1/3
ौन्ते त्र स्प ोष्ण खदु ख ग त्य
8/1
O! Son of Kuntī ( ौन्ते )! The contacts of the sense organs with the sensory world
1/3 1/3
( त्र स्प ), which give rise to cold and heat ( ोष्ण खदु ख ), which are of the
1/3 0 1/3
nature of coming and going ( ग ) are indeed ( ) not constant ( त्य ).

Sentence 2:
2/3
स्व II/1 भ 8/1
. ४

Endure ( स्व II/1) them ( 2/3


), O! Descendnat of Bharata (भ 8/1
)!

ि न्त्य रु रु भ

दु ख ख ोऽ त्व ल्प . ५
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha |

samaduḥkhasukhaṃ dhīraṃ so'mṛtatvāya kalpate ||2.15||

2/1
ि0 0 III/3
ए 1/3
रु 2/1
रु भ 8/1
2/1 2/1 1/1 4/1 III/1
दु ख ख त्व ल्प . ५

• [yam] = which = यद ् (pron. m.) + adj. to रु 2/1


• वि [hi] = indeed =
• [na] = not =
• ्
[vyathayanti] = affect = व्यथ (1A) ्
to be afflicted + विच (causative) +
ि / /III/1
• ए [ete] = these = एतद ् (pron. m.) + to 1/3
• रु [puruṣam] = person = रु (m.) + to 2/1
• रु भ [puruṣarṣabha] = O! The prominent among men (Arjuna) = रु भ (m.) +
सम्ब िन े 1/1

o परुषािार् ्
ऋषभः ु
षष्ठीतत्परुषः
• दु ख ख [samaduḥkhasukham] = the one who is same in pleasure and pain=
दु ख ख (m.) + adj. to रु 2/1
• [dhīram] = one who is discriminating= (m.) + adj. to रु 2/1
• [saḥ] = he = तद ् (pron. m.) + कततवि to ल्प 1/1
• त्व [amṛtatvāya] = for gaining liberation= त्व (n.) + उपपदे to ल्प 4/1
ु वक्तव्या ।
o (वा०) कॢवपसम्पद्यर्ान े चतथी
• ्
ल्प [kalpate] = is fit = कॢप (1A) to be fit + ि / /III/1
o 8.2.18 कृ प ि िः ।

Sentence 1 (यद ्-clouse):

रु भ 8/1 ए 1/3 2/1


रु 2/1
दु ख ख 2/1 2/1 0 III/3

O! The prominent among men ( रु भ 8/1)! These (ए 1/3


) [pleasure and pain] do not ( 0
)
III/3 2/1 2/1
afflict ( ) the person ( रु ), who is ( ) same in pleasure and pain
2/1 2/1
( दु ख ख ) and the one who is discriminating ( ).
Sentence 2 (तद ्-clouse):
1/1
ि0 त्व 4/1
ल्प III/1
. ५
1/1
He ( ) is indeed ( ि 0) fit ( ल्प III/1
) for र् क्ष ( त्व 4/1
).

ो द्य भ ो भ ो द्य

भ ो दृ ोऽ स्त्व ोित्त्व र्त भ . ६

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |


ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ ||2.16||

0 6/1 III/1 1/1 0 1/1 III/1 6/1


द्य भ भ द्य
6/2 0 1/1 1/1 0 6/2 3/3
भ ो दृ ो त्त्व र्त भ . ६

• [na] = not =
• ्
[asataḥ] = of वर्थ्या = असत (n.) + सम्बन्धे to भ 6/1
• ववद्यते [vidyate] = there is = ववद ् (4A) to exist + िट ्/ /III/1
• भ [bhāvaḥ] = existence = भ (m.) + to ववद्यते 1/1
• [na] = not =
• अभ [abhāvaḥ] = non existence = अभ (m.) + to ववद्यते 1/1
• ववद्यते [vidyate] = there is = ववद ् (4A) to exist + िट ्/ /III/1
• ्
[sataḥ] = of the real = सत (n.) + सम्बन्धे to अभ 6/1
• भ ो [ubhayoḥ] = of both = उभ (pron. m.) + सम्बन्धे to 6/2
• [api] = also =
• दृ [dṛṣṭaḥ] = seen = दृ (m.) + 1/1
• [antaḥ] = truth = (m.) + 1/1
• [tu] = indeed =
• ्
ो [anayoḥ] = of these = इदर् (pron. m.) + सम्बन्धे to 6/2
• ्
त्त्व र्त भ [tattvadarśibhiḥ] = by the seers of thruth = त्त्व र्त न (m.) + to दृ
3/3

o तस्य सवतस्य ब्रह्मिः भावः तत्त्वं द्रष्ु ं शीिं येषां ते तत्वदर्शशनः । उपपदतत्परुषसर्ासः
् विनन ।
o तत्त्व + दृश +

Sentence 1:
6/1 1/1 0 III/1
भ द्य
III/1 0 1/1 6/1
There is ( द्य ) no ( ) existence (भ ) of वर्थ्या ( ).

Sentence 2:
6/1 1/1 0 III/1
भ द्य
III/1 0 1/1 6/1
There is ( द्य ) no ( ) non-existence ( भ ) of the real ( ).

Sentence 3:
6/2 6/2 0 1/1 3/3 0 1/1
भ ो ो त्त्व र्त भ दृ . ६
1/1 6/2 6/2 0 1/1
The truth ( ) of these ( ो ) two ( भ ो ) is indeed ( ) seen (दृ ) by the
3/3
seers of the truth ( त्त्व र्त भ ).

ि द्ध

श्चत्क ि . ७

avināśi tu tadviddhi yena sarvamidaṃ tatam |


vināśamavyayasyāsya na kaścitkartumarhati||2.17||

2/1 0 2/1
द्ध II/1 3/1 1/1 1/1 1/1

2/1 6/1 6/1 0 0 0 III/1


श्च ि . ७
• [avināśi] = indestructible = (n.) + 2/1
o ञ+ + + स
• [tu] = indeed =
• [tad] = that = (pron. n.) + 2/1
• द्ध [viddhi] = May you know = (2P) to know + ो / /II/1
• [yena] = by which = (pron. n.) + to 3/1
• [sarvam] = all = (pron. n.) + 1/1
• [idam] = this [ ग ] = (pron. n.) + 1/1
• [tatam] = pervaded = (pron. n.) + 1/1
o (to pervade) + (…ed)
• [vināśam] = destruction = (n.) + 2/1
• [avyayasya] = of the one that does not change = (n.) + म्बन्ध to
6/1
• [asya] = this = (pron. n.) + 6/1
• [na] = not =
• श्च [kaścit] = anybody =
o +
• [kartum] = to do =
o + ुँ
• ि [arhati] = is able = ि (1P) to be able + / /III/1

Sentence 1:
2/1 2/1 0
द्ध II/1

May you know ( द्ध II/1) indeed 0


() that ( 2/1
) indestructible ( 2/1
)

Subordinate sentence of the Sentence 1:


3/1 1/1 1/1 1/1

3/1 1/1 1/1 1/1


By which ( ) all ( ) this ( ) is pervaded ( ).

Sentence 2:
0 6/1 6/1 2/1 0 0 III/1
श्च ि . ७
0 0 III/1 0 2/1
Anybody ( श्च ) is not ( ) able ( ि ) to do ( ) the destruction ( ) of
6/1 6/1
this ( ) one that which does not change ( ).

अन्तवन्त इर्े देिा वनत्यस्य क्ताः शिीवििः ।


अनावशन ऽप्रर्ेयस्य तस्माद्यध्यस्व भाित . ८

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |


anāśino'prameyasya tasmādyudhyasva bhārata||2.18|||

न्तः 1/3 1/3


िाः 1/3 त्य 6/1
उ 1/3 6/1

नः 6/1 अप्र 6/1 ् यध्य


स्म त 5/1 ु स्व II/1 भ 8/1
. ८

• [antavantaḥ] = one who has end = ्


त (m.) + 1/3
o अन्तः अस्य अवि इवत अन्तवान ।्
= अन्त + स ृँ ु + र्तपृँ ु ्
• [ime] = these = (pron. m.) + 1/3
• ि [dehāḥ] = bodies = ि (m.) + 1/3
• त्य [nityasya] = of the eternal = त्य (m.) + 6/1
• [uktāḥ] = are said = (m.) + 1/3
् say) + क्त (…ed)
o वच (to
• ्
[śarīriṇaḥ] = of the one who has body = शिीविन (m.) + 6/1

o शिीिर् अस्य अवि इवत शिीिी ।
= अन्त + स ृँ ु + इनन
• ्
[anāśinaḥ] = indestructible = अनावशन (m.) + 6/1
o नाशः अस्य अवि इवत नाशी ।
= नाश + स ृँ ु + इनन

o न नाशी इवत अनाशी । नञ्तत्परुषसर्ासः
• प्र [aprameyasya] = not the object = प्र (m.) + 6/1
o प्र + र्ा (to know) + य (object) = प्रर्ेय (object of knowing)

o न प्रर्ेयः अप्रर्ेयः । नञ्तत्परुषसर्ासः
• स्म [tasmāt] = therefore =
(pron. n.) + 5/1
• ्
ध्यस्व [yudhyasva] = May you fight = यिु (4A) to fight + ो / /II/1
• भ [bhārata] = O! Descendant of Bharata! = भ (m.) + म्बो 1/1

Sentence 1:
6/1
त्य नः 6/1 अप्र 6/1 6/1 1/3
िाः 1/3 न्तः 1/3
1/3

1/3
These ( ) bodies ( िाः 1/3) for the one who is not subject to change ( त्य 6/1
),
undestractible ( नः 6/1), not the object of knowing (अप्र 6/1
), and the one who has
6/1 1/3
the body ( ), are said (उ ) to be the one who have ends ( न्तः 1/3)

Sentence 2:

् यध्य
स्म त 5/1 ु स्व II/1 भ 8/1
. ८

् ) fight (यध्य
Therefore ( स्म त 5/1 ु स्व II/1) O! Arjuna! (भ 8/1
)
ए िि श्च ै न्य ि

भौ ौ ो ि िन्य . ९

ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam |

ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2.19||

1/1 2/1
ए ि III/1 ि 2/1 1/1 0
ए 2/1
न्य III/1
ि 2/1

भौ 1/2 ौ 1/2 0 III/2 0 1/1


ि III/1 0
िन्य III/1
. ९

• [yaḥ] = the one who = (pron. m.) + 1/1


• ए [enam] = this [ātmā] = (pron. m.) + 2/1
o - ब्द न्व
o न्व is an alternative form of pronoun and ए which have been
used in one sentence and again used in another sentence.
• ि [vetti] = knows = (2P) to know + / /III/1
• ि [hantāram] = one who kills = ि (m.) + 2/1
o ि to kill + (agent)
• [yaḥ] = the one who = (pron. m.) + 1/1
• [ca] = and =
• ए [enam] = this [ त्म ] = (pron. m.) + 2/1
• न्य [manyate] = consider = (4A) to consider + / /III/1
• ि [hatam] = one who is killed = ि (m.) + 2/1
o ि to kill + (object)
• भौ [ubhau] = both = भ (pron. m.) + 1/2
• ौ [tau] = they = (pron. m.) + 1/2
• [na] = do not =
• [vijānītaḥ] = they two know = + ज्ञ (9P) to know + / /III/2
• [na] = do not =
• [ayam] = this [ātmā] = (pron. m.) + 1/1
• ि [hanti] = ि (2P) to kill + / /III/1
• [na] = do not =
• िन्य [hanyate] = ि (2P) to kill + / /III/1

Subordinate Sentence 1:
1/1 2/1 2/1
ए ि ि III/1
1/1
The one who ( ) knows ( ि III/1) this [ātmā] (ए 2/1
) to be the killer (ि 2/1
),

Subordinate Sentence 2:
1/1 0 2/1 2/1 III/1
ए ि न्य
0 1/1 III/1 2/1
And ( ) the one who ( ) considers ( न्य ) this [ātmā] (ए ) to be the killed
2/1
(ि ),

Main Sentence 1:

ौ 1/2 भौ 1/2 0 III/2

They ( ौ 1/2) both ( भौ 1/2) do not ( 0


) know ( III/2
).

Main Sentence 2:
1/1 0 III/1
ि
1/1 0 III/1
This [ātmā] ( ) does not ( ) kill (ि ).

Main Sentence 2:
1/1 0 III/1
[ ] िन्य . ९
1/1 0 III/1
This [ātmā] ( ) is not ( ) killed (िन्य ).

ि न्न भत्व भ भ

ो त्य श्व ोऽ ो िन्य िन्य . ०

na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā na bhūyaḥ |

ajo nityaḥ śāśvato'yaṃ purāṇo na hanyate hanyamāne śarīre ||2.20||

0 III/1 III/1 0 0 0 1/1 0 1/1 0 0


ि भत्व भ भ
1/1 1/1 1/1 1/1 1/1 0 III/1 7/1 7/1
त्य श्व िन्य िन्य . ०

• [na] = do not =
• [jāyate] = (4A) to be born + / /III/1
• ि [mriyate] = (6A) to die + / /III/1
• [vā] = or =
• [kadācit] = anytime =
• [na] = do not =
• [ayam] = this [ātmā] = (pron. m.) + 1/1
• भत्व [bhūtvā] = having been =
• भ [abhavitā] = one who is not = भ (m.) + 1/1
o भ to be + agent = भ one who is
o भ भ
• [ajaḥ] = one who has no birth = (m.) + 1/1
• त्य [nityaḥ] = one who is not within time = त्य (m.) + 1/1
• श्व [śāśvataḥ] = one who undergoes no change = श्व (m.) + 1/1
• [ayam] = this [ātmā] = (pron. m.) + 1/1
• [purāṇaḥ] = one who has ever new = (m.) + 1/1
• [na] = do not =
• िन्य [hanyate] = is killed = ि (2P) to kill + / /III/1
• िन्य [hanyamāne] = being killed = िन्य (n.) + सवत 7/1
• [śarīre] = the body = (n.) + सवत 7/1

Sentence 1:
1/1 0 III/1

1/1 0 III/1
This [self] ( ) is not ( ) born ( ).

Sentence 2:
1/1 0 0 III/1
[ ] ि
1/1 0 III/1
Or, this [self] ( ) never ( ) dies ( ि ).

Sentence 3:
1/1
[ ] भत्व 0 भ 0
भ 1/1 0 0
[भ III /1
]
1/1
This [self] ( ) having being (भत्व 0), does not ( 0
) become (भ III /1
) non-existent
1/1 0 0
( भ ) again (भ ) at any time ( ).

Sentence 4:
1/1 1/1 1/1 1/1 1/1 7/1 7/1 0 III/1
त्य श्व िन्य िन्य

. ०
1/1 1/1 1/1
This [self] ( ) is unborn ( ), eternal ( त्य ), undergoes no change
1/1 1/1 7/1
whatsoever ( श्व ), and is ever new ( ). When the body ( ) is destroyed
7/1 0 III/1
(िन्य ), it is not ( ) destroyed (िन्य ).
This (self) is never born; nor does it die. It is not that, having been, it ceases to exist
again. This (self) is unborn, eternal, undergoes no change whatsoever, and is ever new.
When the body is destroyed, it is not destroyed.

त्य ए

रु घ ि .

vedāvināśinaṃ nityaṃ ya enamajamavyayam |

kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||2.21||

III/1 2/1 2/1 1/1 2/1 2/1 2/1


त्य ए
0 1/1 1/1 8/1 2/1 III/1 III/1 2/1
रु घ ि .

• [veda] = ववद ् (2P) to know + / /III/1


• [avināśinam] = indestructible = ्
न (m.) + 2/1
o ववनाशः अस्य अवि इवत ववनाशी
= ववनाश + इवन
= ववनावशन ्
o न ववनाशी इवत अववनाशी
• ्
त्यर् [nityam] = timeless = त्य (m.) + 2/1
• [yaḥ] = one who = यद ् (pron. m.) + 1/1
• ्
एनर् [enam] = this [आत्मन]् = इदर् (m.)
् + 2/1
o अन्वादेशः
• [nityam] = unborn = (m.) + 2/1
• [nityam] = not subject to decline = (m.) + 2/1
• [katham] = how =
• [saḥ] = he = तद ् (pron. m.) + 1/1
• ु
परुषः ु (m.) + 1/1
[puruṣaḥ] = person = परुष
• [pārtha] = O! son of Pṛthā! = (m.) + सम्ब िन े 1/1
• ्
कर् [kam] ्
= who = वकर् (pron. m.) + 2/1
• घातयवत [ghātayati] = घावत to cause to kill + / कततवि /III/1

o ि (2P) to kill + विच (causative)
् इ
= िान + ७. . ६ ~ द्ध
= घान +् इ ७.३.५४ िोि र्तञ् न्न ~
= घात+् इ ७.३.३ ि िोऽ - ो
= घावत ३.१.३२ सनाद्यन्ता िातवः ।
• िवन्त [hanti] = ि (2P) to kill + /कततवि/III/1
• ्
कर् [kam] ्
= who = वकर् (pron. m.) + 2/1

Subordinate sentence:
1/1 2/1 2/1 2/1 2/1 2/1 III/1
ए त्य
1/1 III/1 2/1 2/1
One who ( ) knows ( ) this [ātman] (ए ) to be indestructible ( ),
2/1 2/1 2/1
timeless ( त्य ), unborn ( ), and not subject to decline ( ),

Main sentence 1:
8/1 0 1/1 1/1 2/1 III/1
रु घ
8/1 0 1/1 1/1
O! son of Pṛthā! ( ) How does ( ) this ( ) person ( रु ) cause anybody
2/1 III/1
( ) kill (घ )?

Main sentence 2:
1/1 1/1 2/1 III/1
[ रु ] ि .
0 1/1 1/1 III/1 2/1
How does ( ) this ( ) person ( रु ) kill (ि ) anybody ( )?

Oh! Son of Pṛthā the one who knows this (self) to be indestructible, timeless, unborn,
and not subject to decline, how and whom does that person kill? Whom does he cause
to kill?
ि गह्ण ोऽ

ि न्यन्य ि .

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro'parāṇi |

tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī ||2.22||

2/3 2/3 0 0 2/3 III/1 1/1 2/3


ि गह्ण
0 2/3 0 2/3 2/3 III/1 2/3 1/1
ि न्य ि .

• ्
[vāsāṃsi] = clothes = वासस (n.) + कर्तवि to वविाय 2/3
• [jīrṇāni] = old = (n.) + adj. to 2/3
• [yathā] = just as =
• ि [vihāya] = having giving up =
ृँ ् त्यागे + ल्यप ्
o वव + ओिाक
• [navāni] = old = (n.) + adj. to 2/3
• गह्ण [gṛhṇāti] = ग्रि ् (9U) to take + / /III/1
• निः [naraḥ] = a person = नि (m.) + 1/1
• [aparāṇi] = other = (pron. n.) + adj. to [ ] 2/3
• [tathā] = so too =
• [śarīrāṇi] = bodies = (n.) + कर्तवि to वविाय 2/3
• ि [vihāya] = having giving up =
• [jīrṇāni] = old = (n.) + adj. to 2/3
• न्य [anyāni] = other = न्य (pron. n.) + adj. to [ ] 2/3
• [saṃyāti] = + (2P) to gain + / /III/1
• [navāni] = old = (n.) + adj. to 2/3
• ि [dehī] = one who has body = ि (m.) + 1/1
o ि ि ि
clause:
0 1/1 2/3 2/3 0 2/3 2/3 2/3 III/1
ि [ ] गह्ण
0 1/1 III/1 2/3 2/3
Just as ( ) a person ( ) takes (गह्ण ) new ( ) other ( ) clothes
2/3 0 2/3 2/3
( ) having given up ( ि ) old ( ) clothes ( ),

clause:
0 1/1 2/3 2/3 0 2/3 2/3 2/3 III/1
ि ि न्य [ ] .
0 1/1 III/1 2/3
So too, ( ) an indweller of the body ( ि ) gains ( ) new ( ) other
2/3 2/3 0 2/3 2/3
( न्य ) bodies ( ) having given up ( ि ) old ( ) bodies ( ).

न ैनं विन्दवन्त शस्त्रावि न ैनं दिवत पावकः ।

न च ैनं क्लेदयन्त्याप न श षयवत र्ारुतः . ३

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ |

na cainaṃ kledayantyāpo na śoṣayati mārutaḥ||2.23||

0 ् छि
ए र् 2/1 III/3
स्त्र 1/3 ्
न 0 ए र् 2/1 ि III/1 1/1

0 ् क्ल
च 0 ए र् 2/1 वन्त III/3 आपः 1/3 0
ो III/1
रु 1/1
. ३

• [na] = do not =
• ए [enam] = this [ātmā] = (pron. m.) + 2/1
• छि [chindanti] = cut = विद ् (7U) to cut + / /III/3
• स्त्र [śastrāṇi] = the weapons = स्त्र (n.) + 1/3
• [na] = do not =
• ए [enam] = this [ātmā] = (pron. m.) + 2/1
• ि [dahati] = burn = दि ् (1P) to burn + / /III/1
• [pāvakaḥ] = fire = (m.) + 1/1
• [na] = do not =
• [ca] = and =
• ए [enam] = this [ātmā] = (pron. m.) + 2/1
• क्ल ्
[kledayanti] = drown = वक्लद ् to become wet + विच + / /III/3
• ् + 1/3
[āpaḥ] = water = अप (f.)
• [na] = do not =
• ो ् विच to
[śoṣayati] = burn = शषु + ् make dry + / /III/1
• रु [mārutaḥ] = wind = रु (m.) + 1/1

Sentence 1:

स्त्र 1/3 ् [आत्मानर् 2/1


ए र् 2/1 ् ] 0
छि III/3

The weapons ( स्त्र 1/3


) do not ( 0
) cut ( छि III/3 ् ) [ātmā].
) this (ए र् 2/1

Sentence 2:
1/1 ् न0 ि
ए र् 2/1 III/1

The fire ( 1/1


) does not ( 0
) burn ( ि III/1 ् ) [ātmā].
) this (ए र् 2/1

Sentence 3:


आपः 1/3 च 0 ए र् 2/1 0
क्ल वन्त III/3

The water (आपः 1/3) does not ( 0


) drown (क्ल ् ) [ātmā].
वन्त III/3) this (ए र् 2/1
Sentence 4:

रु 1/1 ् आत्मानर् 2/1


[ए र् 2/1 ् ] 0
ो III/1
. ३
1/1 0 III/1
The wind ( रु ) does not ( ) dry ( ो ) [this ātmā].

च्छद्योऽ ह्योऽ क्लद्योऽ ोष्य ए

त्य ग ि ोऽ . ४

acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca |

nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ||2.24||

1/1 1/1 1/1 1/1 1/1 1/1 0 0


च्छद्य ह्य क्लद्य ोष्य ए
1/1 1/1 1/1 1/1 1/1 1/1
त्य ग ि . ४

• च्छद्य [acchedyaḥ] = that which cannot be cut = च्छद्य (m.) + 1/1


o छ (to cut) + ् (object which can be done)
= छद्य
o छद्य च्छद्य ञ् त्परु
• [ayam] = this [ātmā] = (pron. m.) + 1/1
• ह्य [adāhyaḥ] = that which cannot be burned = ह्य (m.) + 1/1
o ि (to burn) + ् (object which can be done)
= ह्य
o ह्य ह्य ञ् त्परु
• [ayam] = this [ātmā] = (pron. m.) + 1/1
• क्लद्य [akledyaḥ] = that which cannot be wet = क्लद्य (m.) + 1/1
o क्ल (to wet) + ् (object which can be done)
= क्लद्य
o क्लद्य क्लद्य ञ् त्परु
• ोष्य [aśoṣyaḥ] = that which cannot be dried = ोष्य (m.) + 1/1
o (to dry) + ् (object which can be done)
= ोष्य
o ोष्य ोष्य ञ् त्परु
• ए [eva] = indeed =
• [ca] = and =
• त्य [nityaḥ] = changeless = त्य (m.) + 1/1
• ग [sarvagataḥ] = all pervasive = ग (m.) + 1/1
• ि [sthāṇuḥ] = stable = ग (m.) + 1/1
• [acalaḥ] = immovable = (m.) + 1/1
• [ayam] = this [ātmā] = (pron. m.) + 1/1
• [sanātanaḥ] = eternal = (m.) + 1/1

This (self) cannot be cut, burnt, drowned, or dried. It is changeless, all-pervading,


stable, immovable, and eternal.

ोऽ न्त्योऽ ोऽ च्य

स्म त्वै ो ि . ५

avyakto'yamacintyo'yamavikāryo'yamucyate |

tasmādevaṃ viditvainaṃ nānuśocitumarhasi ||2.25||

1/1 1/1 1/1 1/1 1/1 1/1 III/1


न्त्य च्य
5/1 0
स्म ए त्व 0 ए 2/1 0
ो 0
ि II/1
. ५

• [avyaktaḥ] = unmanifest = (m.) + 1/1


o + (to manifest) + (...ed)
=
o ञ् त्परु
• [ayam] = this [ātmā] = (pron. m.) + 1/1
• न्त्य [acintyaḥ] = not an object of thinking = न्त्य (m.) + 1/1
o (to think) + ् (object fit to be …ed)
= न्त्य
o न्त्य न्त्य ञ् त्परु
• [ayam] = this [ātmā] = (pron. m.) + 1/1
• [avikāryaḥ] = not subject to change = (m.) + 1/1
o + (to modify) + ् (object fit to be …ed)
=
o ञ् त्परु
• [ayam] = this [ātmā] = (pron. m.) + 1/1
• च्य [ucyate] = is said to be = (2P) to say + / /III/1
• स्म [tasmāt] = therefore = (pron. m.) + 5/1
• ए [evam] = in this manner =
• त्व [viditvā] = having known =
o (2P) to know + क्त्व (having …ed)
• ए [enam] = this [ātmā] = (pron. m.) + 2/1
• [na] = not =
• ो [anuśocitum] = to grieve =
o + (to grieve) + (to infinitive)
• ि [arhasi] = (you) deserve = ि (1P) to deserve + / /II/1

This (self) is said to be unmanifet, not an object of thought, and not subject to change.
Therefore, knowing this, you should not grieve.
Sentence 1:
1/1 1/1 III/1
[ च्य ]
1/1 III/1 1/1
This [self] ( ) is said to be ( च्य ) unmanifest ( ).

Sentence 2:
1/1 1/1 III/1
न्त्य [ च्य ]
1/1 III/1 1/1
This [self] ( ) is said to be ( च्य ) not subject of thinking ( न्त्य ).

Sentence 3:
1/1 1/1 III/1
च्य
1/1 III/1 1/1
This [self] ( ) is said to be ( च्य ) not subject to change ( ).

Sentence 4:
5/1 0 2/1
स्म ए ए त्व 0 [त्व 1/1
] ो 0 0
ि II/1
. ५
5/1
Therefore ( स्म ), knowing ( त्व 0 [) this [self] (ए 2/1
) in this manner (ए 0
), [you
1/1 II/1 0 0
(त्व )] need ( ि ) not ( ) grieve ( ो ).

ै त्य त्य न्य

त्व ि र् िो ै ो ि . ६

atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam |

tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ||2.26||


0 0 2/1 2/1 2/1 0 II/1 2/1
ए त्य त्य न्य
0 0 1/1
त्व ि र् िो 8/1 0
ए 0
ो 0
ि II/1
. ६

• [atha] = if =
• [ca] = and =
• ए [enam] = this [ātmā] = (pron. m.) + to न्य 2/1
• त्य [nityajātam] = always being born = त्य (m.) + 2/1
o त्य त्य त्परु
• त्य [nityam] = eternal = त्य (m.) + 2/1
• [vā] = or =
• न्य [manyase] = (you) consider = (4A) to consider + / /II/1
• [mṛtam] = dead = (m.) + 2/1
• [tathā] = then =
• [api] = even =
• त्व [tvam] = you = ष्म (pron. m.) + to ि 1/1
• ि र् िो [mahābāho] = O! mighty armed = ि र् हु (pron. m.) + म्बो 1/1
• [na] = not =
• ए [evam] = in this manner =
• ो [śocitum] = to grieve =
o (to grieve) + (to infinitive)
• ि [arhasi] = (you) deserve = ि (1P) to deserve + / /II/1

And if you take this self to have constant birth and death, even then, Oh! Mighty armed,
you ought not to grieve for the self in this manner.

Sentence 1:
0 0 2/1 2/1 2/1 2/1 0 II/1
ए त्य त्य न्य
0 0 II/1 2/1
And ( ) if ( ) you think ( न्य ) this self (ए ) to have constant birth ( त्य
2/1 2/1 0 2/1
), eternal ( त्य ) or ( ) death ( ),

Sentence 2:
0 0 1/1 0 0 0 II/1
त्व ए ो ि ि र् िो 8/1 . ६
0 0 1/1 0 II/1 0
Even then ( ) you (त्व ) are not ( ) entitled ( ि ) to grive ( ो ) in
0 8/1
this manner (ए ) o! mighty armed ( ि र् िो )!

ि ध्र ो त्यध्र न्म

स्म ि ऽ त्व ो ि . ७

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca |

tasmādaparihārye:'rthe na tvaṃ śocitumarhasi ||2.27||

6/1
ि 0 ध्र 1/1
त्य 1/1
ध्र 1/1
न्म 1/1 6/1 0

5/1 7/1 7/1 0 1/1 0 II/1


स्म ि त्व ो ि . ७

• [jātasya] = for the one who is born = (m.) + 6/1


् be born) + (agent in the past)
o र्न (to
=
• ि [hi] = indeed =
• ध्र [dhruvaḥ] = certian = ध्र (m.) + 1/1
• त्य [mṛtyuḥ] = death = त्य (m.) + 1/1
• ध्र [dhruvam] = certian = ध्र (n.) + 1/1
• ्
न्म [janma] = birth = न्मन (n.) + 1/1
• [mṛtasya] = for the one who is dead = (m.) + 6/1
o (to die) + (agent in the past)
=
• [ca] = and =
• स्म [tasmāt] = therefore = (pron. m.) + 5/1
• ि
[aparihārye] = regerding what is not avoidable = ि (m.) + 7/1

o पवि + हृ to avoid + ण्यत (object which can be … ed)
= पवििायत

o न पवििायतः इवत अपवििायतः । नञ्तत्परुषसर्ासः ।
• [arthe] = object = (m.) + 7/1
• [na] = not =
• त्व [tvam] = you = ष्म (pron. m.) + to ि 1/1
• ो [śocitum] = to grieve =
o (to grieve) + (to infinitive)
• ि [arhasi] = (you) deserve = ि (1P) to deserve + / /II/1

Because, for that which is born, death is certain and for that which is dead, birth is
certain, therefore, you should not grieve over that which cannot be altered.

Sentence 1:
6/1
ि 0 त्य 1/1
ध्र 1/1

Because ( ि 0) the death ( त्य 1/1


) of what is born ( 6/1
) is certain (ध्र 1/1
).

Sentence 2:
6/1 0
न्म 1/1 ध्र 1/1

0
And ( ) the birth ( न्म 1/1) of what is dead ( 6/1
) is certain (ध्र 1/1
).
Sentence 3:
5/1 7/1 7/1 1/1 0 0 II/1
स्म ि त्व ो ि . ७
5/1 7/1 7/1
Therefore ( स्म ) regarding the object ( ) which is not avoidable ( ि ),
1/1 0 II/1 0
you (त्व ) are not ( ) entitle ( ि ) to grieve ( ो ).

अव्यक्तादीवन भूतावन व्यक्तर्ध्यावन भाित ।

अव्यक्तवनिनान्येव तत्र का पविदेवना . ८

avyaktādīni bhūtāni vyaktamadhyāni bhārata |

avyaktanidhanānyeva tatra kā paridevanā ||2.28||

1/3 1/3 1/3 8/1


भ ध्य भ

वन 1/3 ए 0
त्र 0 1/1 1/1
. ८

• [avyaktādīni] = the one for whom unmanifest is the beginning =


वद (n.) + 1/3
o अव्यक्तः आवदः येषां ते अव्यक्तादीवन । 116B बहुव्रीविसर्ासः ।
• भ [bhūtāni] = beings = भ (n.) + 1/3
• ध्य [vyaktamadhyāni] = the one for whom manifest is the middle = ध्य
(n.) + 1/3
o व्यक्तः र्ध्यः येषां ते ध्य । 116B बहुव्रीविसर्ासः ।
• भ [bhārata] = O! descendant of Bharata (Arjuna) = भ (m.) + 1/1
• [avyaktanidhanāni] = the one for whom unmanifest is the end =
(n.) + 1/3
o अव्यक्तं वनिनं येषां ते । 116B बहुव्रीविसर्ासः ।
• एव [eva] = indeed =
• तत्र [tatra] = with reference to that =
• ्
का [kā] = what = वकर् (pron. f.) + 1/1
• [paridevanā] = grief = (f.) + 1/1

All beings are unmanifest in the beginning, manifest in the middle, and again
unmanifest in the end. What indeed is there to grieve about, O! Bhārata!

Sentence 1:
1/3 1/3 1/3
भ ध्य वन 1/3 ए 0

1/3 1/3
All beings (भ ) are unmanifest in the beginning ( ), manifest in the
1/3 0
middle ( ध्य ), and indeed (ए ) unmanifest in the end ( वन 1/3).

Sentence 2:

त्र 0 1/1 1/1


भ 8/1
. ८
1/1
What ( ) is there ( त्र 0) to grieve about ( 1/1
), O! Bhārata (भ 8/1
)!

श्च श् श्च श्च ि ै न्य

श्च च्च ै न्य शृ ो त्व प्य ै श्च . ९

āścaryavat paśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ |

āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2.29||

0 III/1 0 2/1 0 III/1 0 0 0 1/1


श्च श् श्च ए श्च ए न्य
0 0 2/1 1/1 III/1 0 0 2/1 III/1 0 0 0 0
श्च ए न्य शृ ो त्व ए ए श्च
. ९
• श्च [āścaryavat] = it is wonder =
o आश्चयत + स (like …)
• श् ्
[paśyati] = sees = दृश (1P) to see + िट ्/कततवि/III/1
• श्च [kaścit] = some one =
o कः + वचत ्
• ए ्
[enam] = this [self] = इदर् (m.) + 2/1
o This is an अन्वादेश from of इदर् ्

o अन्वादेशः is seen when a pronoun इदर्/एतत ्
pointing the same object appears
after being used in a previous sentence.
• श्च [āścaryavat] = it is wonder =
o आश्चयत + स (like …)
• [vadati] = speaks = (1P) to speak + िट ्/कततवि/III/1
• [tathā] = similarly =
• ए [eva] = indeed =
• [ca] = and =
• न्य [anyaḥ] = another = न्य (pron. m.) + 1/1
• श्च [āścaryavat] = it is wonder =
• [ca] = and =
• ए ्
[enam] = this [self] = इदर् (m.) + 2/1
• न्य [anyaḥ] = another = न्य (pron. m.) + 1/1
• शृ ो [śṛṇoti] = listens = (1P) to listen + िट ्/कततवि/III/1
• त्व [śrutvā] = having listened =
o (1P) to listen+ त्व (having …ed)
• [api] = even =
• ए ्
[enam] = this [self] = इदर् (m.) + 2/1
• [veda] = know = (2P) to know + िट ्/कततवि/III/1
• [na] = does not =
• [ca] = and =
• ए [eva] = indeed =
• श्च [kaścit] = some one =
One looks upon the self as a wonder. Similarly, another speaks of it as a wonder and
another hears it as a wonder. Still another, even after hearing about this self, does not
understand it at all.

Sentence 1:
0 2/1 2/1 0 III/1
श्च ए [ त्म ] श्च श्
0 III/1 2/1 2/1 0
One ( श्च ) looks upon ( श् ) the self (ए [ त्म ]) as a wonder ( श्च ).

Sentence 2:
0 0 0 1/1 2/1 2/1 0 III/1
ए न्य [ए त्म ] श्च
0 0 0 1/1 III/1 2/1 2/1
Similarly ( ए ), another ( न्य ) speaks ( ) of it ([ए त्म ]) as a
0
wonder ( श्च )

Sentence 3:
1/1 0 2/1 0 III/1
न्य ए श्च शृ ो
0 1/1 III/1 2/1 0
And ( ) another ( न्य ) hears (शृ ो ) it (ए ) as a wonder ( श्च ).

Sentence 4:
0 0 0 2/1 0 III/1 0 0
श्च त्व ए ए . ९
0 0 0
Still ( ) another( श्च ), even ( ) after hearing ( त्व 0) about this self(ए 2/1
), does
0 III/1 0
not ( ) understand ( ) it at all (ए ).
ि त्य ध्योऽ ि भ

स्म त्स भ त्व ो ि .३०

dehī nityamavadhyo'yaṃ dehe sarvasya bhārata |

tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi ||2.30||

1/1 0 1/1 1/1


ि त्य ध्य ि 7/1 6/1
भ 8/1

5/1 2/3 2/3 0 1/1 0 II/1


स्म भ त्व ो ि .३०

• ि [dehī] = the indweller of the body = ि (m.) + 1/1


o ि ि ि
o ि + ुँ + ुँ
• त्य [nityam] = always =
• ध्य [avadhyaḥ] = indescructible = ध्य (m.) + 1/1
o (1P) to kill + (object) = ध्य
o is not used in the classical Sanskrit.
o ध्य ध्य ञ् त्परु
• [ayam] = this = (pron. m.) + 1/1
• ि [dehe] = in the body = ि (m.) + 7/1
• [sarvasya] = of all = (pron. n.) + 6/1
• भ [bhārata] = O! descentant of Bharata! = भ (m.) + म्बो 1/1
• स्म [tasmāt] = therefore = (pron. n.) + 5/1
• [sarvāṇi] = all = (pron. n.) + 1/3
• भ [bhūtāni] = beings = भ (n.) + 1/3
• [na] = not =
• त्व [tvam] = you = ष्म (pron. m.) + to ि 1/1
• ो [śocitum] = to grieve =
o (to grieve) + (to infinitive)
• ि [arhasi] = (you) deserve = ि (1P) to deserve + / /II/1

This indweller of the bodies of all beings, is ever indestructible, Oh! Descendant of
Bharata. Therefore, you ought not to grieve for all these people.

Sentence 1:
1/1 1/1 6/1
ि ि 7/1 त्य 0
ध्य 1/1
भ 8/1

1/1 1/1 6/1


This ( ) indweller of bodies ( ि ) of all being ( ि 7/1) is ever ( त्य 0
)
1/1 8/1
indestructible ( ध्य ) Oh! Descendant of Bharata (भ ).

Sentence 2:
5/1 1/1 2/3 2/3 0 0 II/1
स्म त्व भ ो ि .३०
5/1 1/1 II/1 0 0
Therefore ( स्म ) you (त्व ) ought ( ि ) not ( ) to grieve ( ो ) over all
2/3 2/3
( ) the beings (भ ).

स्व क्ष्य ि ि

म्य द्ध द्ध च्छ्र ोऽन्य त्र द्य .३

svadharmamapi cāvekṣya na vikampitumarhasi |

dharmyāddhi yuddhācchreyo'nyat kṣatriyasya na vidyate ||2.31||

2/1 0 0
स्व क्ष्य 0 0
ि 0
ि II/1

5/1
म्य ि 0 द्ध 5/1 1/1
न्य 1/1
त्र 6/1 0
द्य III/1
.३
• स्व [svadharmam] = own duty = स्व (m.) + 2/1
o स्व स्व ष्ठ त्परु
• [api] = also =
• [ca] = and =
• क्ष्य [avekṣya] = observing, seeing from the stand point of =
o + to observe, to have regard to, to have in view + ल्य
• [na] = not =
• ि [vikampitum] = to waver =
o + ि to waver + ुँ
• ि [arhasi] = (you) deserve = ि (1P) to deserve + / /II/1
• म्य [dharmyāt] = righteous = म्य (n.) + 5/1
• ि [hi] = indeed =
• द्ध [yuddhāt] = war = द्ध (n.) + 5/1
• [śreyaḥ] = better = (n.) + 1/1
• न्य [anyat] = other = न्य (pron. m.) + 1/1
• त्र [kṣatriyasya] = for kṣatriya = त्र (n.) + 6/1
• [na] = not =
• द्य [vidyate] = there is = (4A) to be + / /III/1

And also, from the standpoint of your own duty, you should not waver. There is
nothing greater for a kṣatriya than a righteous war.

Sentence 1:
0 0 2/1
स्व क्ष्य 0 ि 0 0
ि II/1

0 0
And ( ) also ( ), from the standpoint of ( क्ष्य 0) your own duty (स्व 2/1
), you
0 II/1 0
should not ( ि ) waver ( ि ).
Sentence 2:
5/1
म्य ि 0 द्ध 5/1 1/1
न्य 1/1
त्र 6/1 0
द्य III/1
.३
1/1
There is nothing ( न्य ि0 0
द्य III/1
) greater ( 1/1
) for a kṣatriya (1 त्र 6/1
)
5/1 5/1
than a righteous ( म्य ) war ( द्ध ).

दृच्छ ो न्न स्वगि

ख त्र भ द्ध दृ .३

yadṛcchayā copapannaṃ svargadvāramapāvṛtam |

sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||2.32||

3/1 0 2/1 2/1 2/1


दृच्छ न्न स्वगि
1/3 1/3 8/1 III/3 2/1 2/1
ख त्र भ द्ध दृ .३

• दृच्छ [yadṛcchayā] = by chance = दृच्छ (f.) + 3/1


• [ca] = and =
• न्न [upapannam] = that which has come = न्न (n.) + adj. to द्ध 2/1
o + to come + ( )
• स्वगि [svargadvāram] = the gate to the heaven = स्वगि (n.) + adj. to द्ध 2/1
o स्वग ि स्वगि ष्ठ त्परु
• [apāvṛtam] = open = (n.) + adj. to स्वगि 2/1
o + + to open + ( )
• ख [sukhinaḥ] = lucky people = ख (m.) + 1/3
o ख ि ख
o ख + स ( त्व )
• त्र [kṣatriyāḥ] = kṣatriyas = त्र (m.) + 1/3
• [pārtha] = O! son of Pṛthā = (m.) + म्बो 1/1
• भ [labhante] = gain = भ (1A) to gain + / /III/3
• द्ध [yuddham] = the battle = द्ध (n.) + 2/1
• दृ [īdṛśam] = like this = दृ (n.) + 2/1

And, Oh! Son of Pṛthā, only lucky kṣatriyas get this kind of battle, which has come by
chance and which is an open gate to heaven.

Sentence 1:
1/3 0 1/3 2/1 2/1 3/1 2/1 2/1 2/1 III/3
ख त्र स्वगि दृच्छ न्न दृ द्ध भ
8/1
.३
0 8/1 1/3 1/3
And ( ), Oh! Son of Pṛthā ( ), only lucky ( ख ) kṣatriyas ( त्र ) get ( भ
III/3 2/1 2/1 1/1
) this kind of ( दृ ) battle ( द्ध ), which has come ( न्न ) by chance ( दृच्छ
3/1 1/1 1/1
) and which is an open ( ) gate to heaven (स्वगि ).

त्त्व म्यं ङ्ग्र ष्य

स्व ं र्त ित्व प्स्य .३३

atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi |

tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||2.33||

0 0 1/1 2/1 2/1 2/1 0 II/1


त्व म्य ङ्ग्र ष्य
0 2/1 2/1 0 0 2/1 II/1
स्व र्त ित्व प्स्य .३३
• [atha] = but =
• [cet] = if =
• त्व [tvam] = you = ष्म (pron. m.) + to ष्य 1/1
• ्
इर्र् [imam] ्
= this = इदर् (pron. m.) + adj. to ङ्ग्र 2/1
• म्य [dharmyam] = righteous = म्य (m.) + adj. to ङ्ग्र 2/1
• ङ्ग्र [saṅgrāmam] = battle = ङ्ग्र (m.) + to ष्य 2/1
• [na] = not =
• ष्य [kariṣyasi] = (you) will do = (8U) to do + / /II/1
• [tataḥ] = and =
• स्व [svadharmam] = own duty = स्व (m.) + 2/1
o स्व स्व ष्ठ त्परु
• र्त [kīrtim] = honour = र्त (f.) + 2/1
• [ca] = and =
• ित्व [hitvā] = forfeiting =
o ि (3P) to give up + त्व (having …ed)
o िा becomes वि by 7.4.43 र्िातेश्च वि । ~ इत ्
• [pāpam] = pāpa = (n.) + 2/1
• प्स्य [avāpsyasi] = (you) will gain = + (5P) to gain + / /II/1

But if you refuse to engage in this war which is in keeping with dharma, then, forfeiting
your own duty and honour, you will incur pāpa.

Sentence 1:
0 1/1 2/1 2/1 2/1 0 II/1 0
त्व म्य ङ्ग्र ष्य
0 2/1 2/1 0 0 2/1 II/1
स्व र्त ित्व प्स्य .३३
0 0 1/1 0 II/1 2/1
But ( ) if ( ) you (त्व ) refuse to engage ( ष्य ) in this ( ) war
2/1 2/1 0
( ङ्ग्र ) which is in keeping with dharma ( म्य ), then ( ), forfeiting ( ित्व 0)
2/1 0 2/1 II/1
your own duty (स्व ) and ( ) honour ( र्त ), you will incur ( प्स्य ) pāpa
2/1
( ).
र्त भ ष्य ऽ

म्भ र्त च्य .३४

akīrtiṃ cāpi bhūtāni kathayiṣyanti te’vyayām |

sambhāvitasya cākīrtirmaraṇādatiricyate ||2.34||

2/1 0 0 1/3 III/3 6/1 2/1


र्त भ ष्य
6/1 0 1/1 5/1 III/1
म्भ र्त च्य .३४

• र्त [akīrtim] = dishonour = र्त (f.) 2/1


• [ca] = and =
• [api] = also =
• भ [bhūtāni] = beings = भ (n.) 1/3
• ष्य ्
[kathayiṣyanti] = (they) will speak = कथ (10U) to speak + / /III/3
• [te] = your = ष्म (pron. m.) + 6/1
• [avyayām] = unending = (f.) adj. to र्त 2/1
• म्भ [sambhāvitasya] = hor the honoured = म्भ (m.) + 6/1
• [ca] = and =
• र्त [akīrtiḥ] = dishonour = र्त (f.) 1/1
• [maraṇāt] = than death = (m.) + ववभक्ते 5/1
• ्
च्य [atiricyate] = is worse = अवत + विच (7U) to excel + िट ्/कर्तवि/III/1

Also, people will speak of your unending infamy. For the honoured, dishonour is surely
worse than death.
Sentence 1:
1/3 0 0 6/1 2/1 2/1 III/3
भ र्त ष्य
0 0 1/3 III/3 6/1
Also ( ), people (भ ) will speak ( ष्य ) of your ( ) unending
2/1 2/1
( ) infamy ( र्त ).

Sentence 2:
6/1 0 1/1 5/1 III/1
म्भ र्त च्य .३४
6/1 1/1 III/1
For the honoured ( म्भ ), dishonour ( र्त ) is surely worse ( च्य )
5/1
than death ( ).

भ द्र दु त्व ि

त्व र्हु ो भत्व घ .३५

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ |

yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||2.35||

5/1 5/1 2/1 III/3 2/1 1/3


भ त्व ि
6/3 0 1/1 1/1 0 II/1 2/1
त्व र्हु भत्व घ .३५

• भ [bhayāt] = because of fear= भ (n.) + िेतौ 5/1


• [raṇāt] = from the battle= (n.) + अपादान े 5/1
• [uparatam] = retreated= (m.) + adj. to त्व 2/1
• ्
[maṃsyante] = (they) will think = र्न (4A) to think + / /III/3
• त्व [tvām] = you = ष्म (pron. m.) + कर्तवि to 2/1
• ि [mahārathāḥ] = great warriors = ि (m.) + कततवि to 1/3
• [yeṣām] = of them = यद ् (m.) + 6/3
• [ca] = and =
• त्व [tvam] = you = ष्म (pron. m.) + 1/1
• र्हु [bahumataḥ] = highly esteemed = र्हु (m.) + 1/1
• भत्व [bhūtvā] = having been =
• [yāsyasi] = (you) will gain = या (2P) to gain + / /II/1
• घ [lāghavam] = lightness = घ (n.) + 2/1
o िघ ः भावः िाघवर् ्
् िाघ + अ = िाघव +
o िघ ु + अि = ् अ

The great warriors will consider you as having retreated from the battle due to fear.
And you, having been so highly esteemed by them, will fall in their esteem.

Sentence 1:
1/3 2/1 5/1 5/1 2/1 III/3
ि त्व भ
1/3 III/3 2/1
The great warriors ( ि ) will consider ( ) you (त्व ) as having retreated
2/1 5/1 5/1
( ) from the battle ( ) due to fear (भ ).

Sentence 2:
1/1 0 6/3 1/1 0 2/1 II/1
त्व र्हु भत्व घ .३५
0 1/1
And ( ) you (त्व ), having been (भत्व 0) so highly esteemed (र्हु 1/1
) by them (
6/3 II/ 2/1
), will fall ( ) in their esteem ( घ ).

0 1/1 2/1 2/1 2/1 0 II/1 0


त्व म्य ङ्ग्र ष्य
0 2/1 2/1 0 0 2/1 II/1
स्व र्त ित्व प्स्य .३३
0 0 1/1 0 II/1 2/1
But ( ) if ( ) you (त्व ) refuse to engage ( ष्य ) in this ( ) war
2/1 2/1 0
( ङ्ग्र ) which is in keeping with dharma ( म्य ), then ( ), forfeiting ( ित्व 0)
2/1 0 2/1 II/1
your own duty (स्व ) and ( ) honour ( र्त ), you will incur ( प्स्य ) pāpa
2/1
( ).

च्य श्च र्हू ष्य ि

ि ि र्थ्यं ो दु ख .३६

avācyavādāṃśca bahūn vadiṣyanti tavāhitāḥ |

nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||2.36||

2/3 0 2/3 III/3 6/1 1/3


च्य र्हू ष्य ि
1/3 6/1 2/1 0 2/1 0 0
ि र्थ्य दु ख .३६

• च्य [avācyavadān] = unutterable things = च्य (m.) + 2/3


• [ca] = and =
• र्हू [bahūn] = many = र्हु (m.) + adj. to च्य 2/3
• ष्य [vadiṣyanti] = (they) will speak = (1P) to speak + / /III/3
• [tava] = your = ष्म (pron. m.) + म्बन्ध 6/1
• ि [ahitāḥ] = enemies = ि (m.) + to ष्य 1/3
• ि [nindantaḥ] = belittling = ि (m.) + adj. to ि 1/3
o ि to critisize + (one who is …ing)
• [tava] = your = ष्म (pron. m.) + म्बन्ध 6/1
• र्थ्य [sāmarthyam] = prowess = र्थ्य (n.) + 2/1
• [tataḥ] = than that =
o तद ् + तवसि ् (5th case meaning)
• दु ख [duḥkhataram] = more painful = दु ख (n.) + 1/1
• [nu] = indeed =
• [kim] = what = (pron. n.) + 1/1

And belittling your prowess, your enemies will say many unutterable things about
(you). Is there anything more painful than that?

Sentence 1:
6/1 0 2/1 1/3 6/1 1/3 2/3 2/3 III/3
र्थ्य ि ि र्हू च्य ष्य
0 2/1 0 0
दु ख .३६
0 1/3 6/1 2/1 6/1
And ( ) belittling ( ि ) your ( ) prowess ( र्थ्य ), your ( ) enemies
1/3 III/3 2/3 2/3
( ि ) will say ( ष्य ) many (र्हू ) unutterable things ( च्य ).

Sentence 2:
0 2/1 0 0
दु ख .३६
0 0 2/1 0
Is there anything ( ) more painful (दु ख ) than that ( )?

ि ो प्र प्स्य स्वगं त्व भोक्ष्य ि

स्म दु िष्ठ ौ द्ध श्च .३७

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm |

tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ||2.37||

1/1 0 II/1 2/1 0 0 II/1 2/1


ि प्र प्स्य स्वग त्व भोक्ष्य ि
5/1
स्म िष्ठ II/1 ौ 8/1
द्ध 4/1
श्च 1/1
.३७

• ि [hataḥ] = destroyed = ि (m.) + 1/1


o ि (2P) to kill + (object of the aciton of the past)
= one who has been killed
• [vā] = or =
• प्र प्स्य [prāpsyasi] = (you) will gain = प्र + (5P) to gain + / /II/1
• स्वग [svargam] = heaven = स्वग (n.) + 2/1
• त्व [jitvā] = having conquired =
o to win + त्व (having ..ed)
• [vā] = or =
• भोक्ष्य [bhokṣyase] = (you) will enjoy = भ (7U) to enjoy + / /II/1
• ि [mahīm] = the world = ि (f.) + 2/1
• स्म [tasmāt] = therefore = (pron. n.) + ि ौ 5/1
• िष्ठ [uttiṣṭha] = (you) get up = ि (1P) to stand up + ो / /II/1
• ौ [kaunteya] = son of Kuntī = ौ (m.) + म्बो 1/1
o न्त्य त्य ौ
o +ङ +ढ
• द्ध [yuddhāya] = for the battle = द्ध (n.) + 4/1
• श्च [kṛtaniścayaḥ] = one who has made up his mind = श्च (m.) + adj. to
1/1
o श्च श्च र्हुव्र ि 113B

Destroyed, you will gain heaven, victorious, you will enjoy the world. Therefore, O! Son
of Kuntī, get up, heaving resolved to fight!

Sentence 1:
1/1 0 2/1 II/1 0 0 2/1 II/1
ि स्वग प्र प्स्य त्व ि भोक्ष्य
1/1 II/1 2/1
Destroyed (ि ), you will gain (प्र प्स्य ) heaven (स्वग ), victorious ( त्व 0), you
II/1 2/1
will enjoy (भोक्ष्य ) the world ( ि ).

Sentence 2:
5/1 4/1 1/1
स्म द्ध श्च िष्ठ II/1 ौ 8/1
.३७
5/1 8/1
Therefore ( स्म ), O! Son of Kuntī ( ौ ), get up ( िष्ठ II/1), heaving resolved
1/1 4/1
( श्च ) to fight ( द्ध )!


सखदःखे सर्े कृ त्वा िाभािाभौ र्यार्यौ ।


तत यद्धाय ु
यज्यस्व न ैवं पापर्वाप्स्यवस .३८

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |

tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||2.38||

खदु ख 2/2 2/2


त्व 0
भ भौ 2/2 ौ 2/2

तः 0 द्ध 4/1
ज्यस्व II/1 न 0 ए र् 0् ् अ प्स्य
र् 2/1 II/1
.३८

• खदु ख [sukhaduḥkhe] = pleasure and pain = खदु ख (n.) + to त्व 2/2


ु च दःखं च खदु ख । इतिेतिद्वन्द्वसर्ासः
o सखं
• [same] = same = (n.) + objective compliment 2/2
• त्व [kṛtvā] = having made =
o to win + त्व
• भ भौ [lābhālābhau] = gain and loss = भ भ (m.) + to त्व 2/2
o िाभः च अिाभः च भ भौ । इतिेतिद्वन्द्वसर्ासः
• ौ [jayājayau] = victory and defeat = (m.) + to त्व 2/2
o िाभः च अिाभः च भ भौ । इतिेतिद्वन्द्वसर्ासः
• [tataḥ] = than that =
o तद ् + तवसि ् (5th case meaning)
• द्ध [yuddhāya] = for the battle = द्ध (n.) + 4/1
• ज्यस्व [uttiṣṭha] = (you) prepare = यर् ्
ु (4A) to concentrate the mind +
ो / /II/1
• न [na] = not =
• ्
एवर् [evam] = in this manner =
• [pāpam] = undesired result = (n.) + to प्स्य 2/1
• प्स्य [avāpsyasi] = (you) will gain = अव + (5P) to gain + / /II/1

Taking pleasure and pain, gain and loss, victory and defeat to be the same, prepare for
battle. Thus you will incur no pāpa.

Sentence 1:

खदु ख 2/2 भ भौ 2/2 ौ 2/2 2/2


त्व 0
तः 0 द्ध 4/1
ज्यस्व II/1

Taking ( त्व 0) pleasure and pain ( खदु ख 2/2), gain and loss ( भ भौ 2/2), victory and
defeat ( ौ 2/2) to be the same ( 2/2
), then ( तः 0) prepare ( ज्यस्व II/1) for battle ( द्ध
4/1
).

Sentence 2:

न 0 ए र् 0् ् अ प्स्य
र् 2/1 II/1
.३८

Thus (ए र् 0् ) you will incur (अ प्स्य II/1


) no (न 0) pāpa ( ् ).
र् 2/1

ए ऽभि ङ्य र् द्ध ोग त्व शृ

र्द्ध्य ो र्न्ध प्रि .३९


eṣā te'bhihitā sāṅ-khye buddhiryoge tvimāṃ śṛṇu |

buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||2.39||

1/1 4/1 1/1


ए भि ङ्ख्य 7/1 र् द्ध 1/1
ोग 7/1 0 2/1
शृ II/1

3/1 1/1 3/1 8/1 2/1 II/1


र्द्ध्य र्न्ध प्रि .३९

• ए [eṣā] = this = ए (pron. f.) + 1/1


• [te] = for you = ष्म (pron. m.) + 4/1
• भि [abhihitā] = taught = भ ि (f.) + adj. to र् द्ध 1/1
• ङ्ख्य [sāṅkhye] = with reference to Sāṅkhyā = ङ्ख्य (n.) + 7/1
• र् द्ध [buddhiḥ] = knowledge = र् द्ध (f.) + 1/1
• ोग [yoge] = with reference to yoga = ोग (m.) + 7/1
• [tu] = whereas =
• [imām] = this = (pron. f.) + 2/1
• शृ [śṛṇu] = (you) listen = (1P) to listen + ो / /II/1
• र्द्ध्य [buddhyā] = with knowledge = र् द्ध (f.) + 3/1
• [yuktaḥ] = endowed = (m.) + 1/1
• [yayā] = with which = (f.) + 3/1
• [pārtha] = O! Son of Pṛthā = (m.) + म्बो 1/1
• र्न्ध [karmabandham] = bondage of karma = र्न्ध (m.) + 2/1
• प्रि [prahāsyasi] = (you) will get rid of = प्र + ि (3P) to give up + / /II/1

This wisdom with reference to self-knowledge has so far been told to you. Now listen
also to the wisdom of yoga, endowed with which you will get rid of the bondage of
action, O! Son of Pṛthā!
Sentence 1:
1/1
ए ङ्ख्य 7/1 र् द्ध 1/1 4/1
भि 1/1

1/1 1/1
This (ए ) wisdom (र् द्ध ) with reference to self-knowledge ( ङ्ख्य 7/1) has so far been
1/1 4/1
told ( भ ि ) to you ( ).

Sentence 2:

ोग 7/1 0 2/1
[र् द्ध 2/1
] शृ II/1 3/1
र्द्ध्य 3/1 1/1
र्न्ध 2/1
प्रि II/1 8/1
.३९
0 II/1 2/1 2/1
Now ( ) listen (शृ ) also to the wisdom ( [र् द्ध ]) of yoga ( ोग 7/1), endowed
1/1 3/1 3/1 II/1
( ) with which ( र्द्ध्य ) you will get rid of (प्रि ) the bondage of action
2/1 8/1
( र्न्ध ), O! Son of Pṛthā ( )!

1/1 1/1
(2.39) -- ए = भ्य भि = य 7/1 = - ि- - 7/1
र् द्ध
1/1 1/1 1/1
= ज्ञ = ो ोि - -ि - ो - ि- ोग 7/1 त्प्र प्त्य
7/1 3/1 0 7/1
ङ्ग िन्द्व-प्रि - श्व ोग 7/1 ष्ठ 7/1
ोग 7/1
0 2/1 0 0 2/1
ए च्य र्द्धद्ध 2/1 शृ II/1 2/1
र्द्धद्ध 2/1 िौ III/1

0 3/1 3/1 3/1 1/1


प्र ो -- र्द्ध ोग ि , र्न्ध 2/1 [ 1/1

1/1 1/1 1/1 2/1 II/1 3/1 0
य र्न्ध र्न्ध ] प्रि श्व प्र िज्ञ प्र प्त्य ए
1/1
त्य भप्र

ि भि ोऽ ि प्रत्य ो द्य

स्वल्प प्य त्र ि ोभ .४०

nehābhikramanāśo'sti pratyavāyo na vidyate |


svalpamapyasya dharmasya trāyate mahato bhayāt ||2.40||

0
ि0 भि 1/1
ि III/1 प्रत्य 1/1 0
द्य III/1

1/1 0 6/1 6/1 III/1 5/1 5/1


स्वल्प त्र ि भ .४०

• [na] = not =
• ि [iha] = in this =
• भि [abhikramanāśaḥ] = waste of effort = भि (m.) + 1/1
• ि [asti] = is = (2P) to be + / /III/1
• प्रत्य [pratyavāyaḥ] = production of opposite results = प्रत्य (m.) + 1/1
• [na] = not =
• द्य [vidyate] = is = (4A) to be + / /III/1
• स्वल्प [svalpam] = little = स्वल्प (n.) + 1/1
• [api] = even =
• [asya] = of this = (pron. m.) + 6/1
• [dharmasya] = of dharma = (m.) + 6/1
• त्र [trāyate] = protects = त्रै (1A) to protect + / /III/1
• ि [mahataḥ] = from great = ि (n.) + adjective to भ 5/1
• भ [bhayāt] = fear = भ (n.) + 5/1

In this, there is no waste of effort, nor are the opposite results produced. Even very little
of this karma-yoga protects one from great fear.

Sentence 1:

ि0 भि 1/1 0
ि III/1

In this ( ि 0), there is no ( 0


ि III/1) waste of effort ( भि 1/1
).
Sentence 2:
1/1 0 III/1
प्रत्य द्य
0 III/1 1/1
There are no ( द्य ) opposite results (प्रत्य ).

Sentence 3:
6/1 6/1 1/1 0 5/1 5/1 III/1
स्वल्प ि भ त्र .४०
0 1/1 6/1 6/1
Even ( ) very little (स्वल्प ) of this ( ) karma-yoga ( ) protects (त्र
III/1 5/1 5/1
) one from great ( ि ) fear (भ ).

0
ि (7) 0 ो ग 7/1 ोग 7/1 भि 1/1
भि ् अ भि
र् = =
1/1
प्र म्भ (अबभक्रर्स्य) ि III/1 0
ष्य 6/1
ोग 7/1

प्र म्भ 6/1 0


ै ् इत्य
-फ त्वर् 1/1 ञ्च 0
अ 0
त्स 0

प्रत्य 1/1
द्य III/1
भ द्ध ् अ
स्वल्पर् 1/1 ोग ष्ठ
III/1 III/1 5/1 5/1 5/1
(practised) त्र ि भ भ न्म-
5/1
-

त्म र् द्ध ि रु ि

र्हु ख ह्य श्च र्द्ध ोऽ .४

vyavasāyātmikā buddhirekeha kurunandana |


bahuśākhā hyanantāśca buddhayo'vyavasāyinām ||2.41||

1/1 1/1 1/1


त्म र् द्ध ए ि 0 रु ि 8/1

1/3
र्हु ख ि0 1/3 0
र्द्ध 1/3 6/3
.४

• त्म [vyavasāyātmikā] = well-ascertained = त्म (f.) + 1/1


• र् द्ध [buddhiḥ] = understanding = र् द्ध (f.) + 1/1
• ए [ekā] = one = ए (pron. f.) + 1/1
• ि [iha] = in this =
• रु ि [kurunandana] = O! Descendant of Kurus = रु ि (m.) + म्बो 1/1
• र्हु ख [bahuśākhāḥ] = many-brached = र्हु ख (f.) + 1/3
• ि [hi] = indeed =
• [anantāḥ] = innumerable = (f.) + 1/3
• [ca] = and =
• र्द्ध [buddhayaḥ] = notions = र् द्ध (f.) + 1/3
• [avyavasāyinām] = of the indiscriminate = (m.) + 6/3

With reference to this (mokṣa), O! Descendant of Kurus, there is a single, well-


ascertained understanding. The notions of those who lack discrimination are many-
branched and innumerable indeed.

Sentence 1:

ि0 त्म 1/1
ए 1/1
र् द्ध 1/1
रु ि 8/1

With reference to this (mokṣa) ( ि 0), O! Descendant of Kurus ( रु ि 8/1


), there is a
1/1 1/1 1/1
single (ए ), well-ascertained ( त्म ) understanding (र् द्ध ).
Sentence 2:
1/3
र्हु ख ि0 1/3 0 6/3
र्द्ध 1/3
.४
1/3 6/3
The notions (र्द्ध ) of those who lack discrimination ( ) are many-
1/3 0 1/3
branched (र्हु ख ) and ( ) innumerable ( ) indeed ( ि 0).

ि प्र न्त्य श्च

न्य ि .४

yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ |

vedavādaratāḥ pārtha nānyadastīti vādinaḥ||2.42||

2/1 2/1 2/1 2/1 III/3 1/3


ि प्र श्च
1/3 8/1 0 1/1
न्य ि III/1 0 1/3
.४

• [yām] = those which are = (f.) + adj. to 2/1


• [imām] = these = (f.) + adj. to 2/1
• ि [puṣpitām] = flowery = (f.) + adj. to 2/1
• [vācam] = words = (f.) + to प्र 2/1
• प्र [pravadanti] = speak = प्र + (1P) to speak + / /III/3
• श्च [avipaścitaḥ] = those who do not see clearly = श्च (m.) + 1/3
o श्च श्च ञ् त्परु
o श्च - ्ड
o श् प्र ो ो त्व त्स
• [vedavādaratāḥ] = those who remain engrossed in ्ड = (m.)
+ 1/3
o ष्ठ त्परु
o ( + ) प्त त्परु
• [pārtha] = O! Son of Pṛthā = (m.) + म्बो 1/1
• [na] = not =
• न्य [anyat] = other thing = न्य (pron. n.) + 1/1
• ि [asti] = is = (2P) to be + / /III/1
• [iti] = thus =
• [vādinaḥ] = those who argue = (m.) + 1/3
o ( + घञ) + स =
o + स = by 3.2.81 र्हु भ क्ष्ण ~ स

O! Son of Pṛthā, the non-discriminating people, who remain engrossed in karma


enjoined by the Veda, arguing that there is nothing other than this, utter these flowery
words.

Sentence 1:
1/3 1/3 1/1 0
श्च न्य ि III/1 0 1/3 2/1 2/1
ि 2/1 2/1

III/3 8/1
प्र .४
8/1 1/3
O! Son of Pṛthā ( ), the non-discriminating people ( श्च ), who remain
1/3 1/3
engrossed in karma enjoined by the Veda ( ), arguing ( ) that there is
0 III/1 1/1 0 III/3 2/1
nothing ( ि ) other than this ( न्य ), utter ( प्र ) these (
2/1 2/1 2/1
) flowery ( ि ) words ( ).

2/1 2/1 2/1 2/1 1/1 1/1 2/1 2/1


क्ष्य ि ि ोभ
2/1 2/1 III/3 1/3 1/3 1/3 1/3
प्र ? श्च त्य
1/3 7/3 7/3 1/3
र्ह्व - -फ - -प्र ि0 8/1
, 0
न्य
1/1 5/3 5/3
स्वग श्व फ भ्य भ्य ि III/1 0
ए 0 1/3 1/3
त्म स्वग न्म फ प्र

ि र्हु भोग ैश्व गद्ध प्र .४३

kāmātmānaḥ svargaparā janmakarmaphalapradām |

kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||2.43||

1/3 1/3 2/1


त्म स्वग न्म फ प्र
2/1 2/1 0
ि र्हु भोग ैश्व ग प्र .४३

• त्म [kāmātmānaḥ] = those who are full of desires = त्म (m.) + 1/3
o त्म स्वभ त्म 116B
• स्वग [svargaparāḥ] = those with heaven as their highest goal = स्वग (m.) +
1/3
o स्वग रु स्वग 116B
• न्म फ प्र [janmakarmaphalapradām] = leading to a better birth as a result of
their actions = न्म फ प्र (f.) + adj. to in the previous śloka 2/1
o फ फ ष्ठ त्परु
o न्म ए फ न्म फ त्परु
o न्म फ प्र न्म फ प्र त्परु
o न्म फ प्र
• ि र्हु [kriyāviśeṣabahulām] = full of special rituals = ि र्हु (f.) +
adj. to in the previous śloka 2/1
o ि ि 6T
o ि र्हु ि र्हु 117B
• भोग ैश्व ग [bhogaiśvaryagatim] = attainment of pleasure and power = भोग ैश्व ग
(f.) + to प्र 2/1
o भोग ऐश्व ं भोग ैश्व ID
o ो भोग ैश्व ो ग प्र प्त भोग ैश्व ग 6T
• प्र [prati] = toward =

Those who are full of desires with heaven as their highest goal, for the attainment of
pleasure and power, (utter flowery words) that talk of many special rituals that are
capable of giving better births and various results of actions.

Sentence 1:
1/3 1/3 2/1 0 2/1 2/1 2/1
त्म स्वग भोग ैश्व ग प्र न्म फ प्र ि र्हु [
III/1
प्र ] .४३
1/3 1/3
Those who are full of desires ( त्म ) with heaven as their highest goal (स्वग ),
0 2/1
for (प्र ) the attainment of pleasure and power (भोग ैश्व ग ), (utter flowery words)
2/1
that talk of many special rituals ( ि र्हु ) that are capable of giving better
2/1
births and various results of actions ( न्म फ प्र ).

1/3 1/3 1/3 1/3 1/1 1/1


(2.43) – त्म -स्वभ , त्य स्वग स्वग
1/1 6/3 1/3 1/3 1/3 2/1 6/1 1/1
रु स्वग स्वग-प्र न्म फ प्र फ
1/1
फ न्म 1/1 ए 0
फ 1/1
न्म फ 1/1 2/1
( न्म फ 2/1
) प्र III/1

1/1 2/1 2/1 III/3 III/1 2/1


न्म फ प्र , प्र ज्य ि र्हु
6/3 1/3 1/3 1/3 1/3 7/1 7/1 2/1
ि ि र्हु , स्वग- - त्र-
1/3 3/1 3/1 3/1 III/3 2/1 0
द्य र् हुल्य प्र श् भोग ैश्व गद्ध प्र भोगश्च 1/1 ऐश्व ं
1/1 1/2 6/2 1/1 1/1 1/1 2/1 0 1/3 1/3
भोग ैश्व , ो ग प्र प्त भोग ैश्व ग , प्र भ
1/3 2/1 2/1 2/1 1/3 1/3 7/1 III/3
ि द्बहु प्र ढ
1/1
त्य भप्र
भोग ैश्व प्र हृ

त्म र् द्ध ौ .४४

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām |

vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||2.44||

6/3 3/1 6/3


भोग ैश्व प्र हृ
1/1 1/1
त्म र् द्ध ौ 7/1 0 III/1
.४४

• भोग ैश्व प्र [bhogaiśvaryaprasaktānām] = for those who pursue pleasure and
power exclusively = भोग ैश्व प्र (m.) + 6/3
• [tayā] = by those words ( ि )= (pron. f.) + 3/1
• हृ [apahṛtacetasām] = whose minds are robbed away = हृ (m.) +
6/3
• त्म [vyavasāyātmikā] = well-ascertained = त्म (f.) + 1/1
• र् द्ध [buddhiḥ] = understanding = र् द्ध (f.) + 1/1
• ौ [samādhau] = in the mind = (m.) + 7/1
o सर् +् आङ ् + िा (3U) to place, to put together, concentrate + इ
् this)
o सर्ािीयते (is put together) अवस्मन (in
• [na] = not =
• [vidhīyate] = does not take place = + (3U) to produce +
/ /III/1
For those who pursue, pleasure and power exclusively, whose minds are robbed away
by those flowery words, well ascertained understanding does not take place in their
mind.

Sentence 1:
6/3 3/1 6/3 1/1 1/1
भोग ैश्व प्र हृ त्म र् द्ध ौ 7/1 0 III/1

.४४
6/3
For those who pursue, pleasure and power exclusively (भोग ैश्व प्र ), whose minds
6/3 3/1
are robbed away ( हृ ) by those flowery words ( ), well ascertained
1/1 1/1 0 III/1
( त्म ) understanding (र् द्ध ) does not take place ( ) in their mind
7/1
( ौ ).

6/3 0
--
6/3 1/1 1/1
(2.44) -- भोग ैश्व प्र [भोग ऐश्व ं 1/1 0 0
भोग ैश्व य ः 6/2 ए
6/3 6/3 3/1 3/1 3/1 6/3
प्र त्मभ ि र्हु हृ
6/3 1/1
च्छ प्रज्ञ त्म य 7/1 ोग 7/1 0
र् द्ध 1/1
ौ 7/1
[“ III/1
स्म 7/1
रु ो भोग 4/1 ् “इ
र् 1/1 1/1
= 1/1
र् द्ध
1/1 7/1
, स्म ौ 7/1], 0 III/1
= 0
भ III/1
( त्य 1/1
)

त्रैग् स्त्र ैग् ो भ

िन्द्वो त्य त्त्विो ोग त्म .४५

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna |


nirdvandvo nityasattvastho niryogakṣema ātmavān ||2.45||

1/3 1/3 1/1 II/1 8/1


त्रैग् स्त्र ैग् भ
1/1 1/1 1/1 1/1
िन्द्व त्य त्त्वि ोग त्म .४५

1/3 0 1/3 6/3 6/3 1/1 1/1 2/1 1/1


ए = र् द्ध ि = त्म फ (भग )
ि III/1 --
1/3 1/1 1/1 1/1 1/1 6/3 1/3
(2.45) -- त्रैग् [त्रैग् = = प्र ]
1/3 1/3
त्रैग् त्व 1/1 0
स्त्र ैग् 1/1
भ II/1 8/1
, ष्क 1/1
भ II/1
त्य
1/1 1/1 1/2
िन्द्व [ खदु खि प्र ौ 1/2 ौ 1/2 िन्द्व ब्द च्यौ 1/2, 0
( भ्य 5/2

5/2 1/1 1/1 II/1 1/1 0


खदु खि भ्य ) ग िन्द्व भ त्य त्त्वि
1/1 II/1 0 1/1 6/1 1/1 1/1
त्त्वग - भ ोग [ ि ोग ,
6/1 1/1 1/1 6/1 7/1 1/1 1/1 0
ि , ोग प्र प्र ि दुष्क त्य
1/1 II/1 1/1 1/1 0 II/1 1/1 6/1 1/1
ोग भ त्म प्र ि भ ए
2/1 6/1
स्व ष्ठ

• त्रैग् [traiguṇyaviṣayāḥ] = the ones whose subject matter is three qualities =


त्रैग् (m.) + 1/3
o त्र ग ि त्रग िग त्परु
o त्रग न्य / त्रग त्रैग् द्ध ि (ष्यञ)
o त्रैग् त्रैग्
• [vedāḥ] = the Vedas are = (m.) + 1/3
• स्त्र ैग् [nistraiguṇyaḥ] = one who is free from the three-fold qualities = स्त्र ैग्
(m.) + 1/1
o ग त्रैग् स्म स्त्र ैग्
• भ [bhava] = May you be = भ (1P) to be + ो / /II/1
• [Arjuna] = O! Arjuna! = (m.) + म्बो 1/1
• िन्द्व [nirdvandvaḥ] = one who is free from the sorrow of the pairs of opposites
= िन्द्व (m.) + 1/1
o िन्द्व ग िन्द्व by ( र्त ) ि द्य ञ्चम्य
• त्य त्त्वि [nityasattvasthaḥ] = one who is ever established in sattva quality =
त्य त्त्वि (m.) + 1/1
o त्य त्त्व ष्ठ त्य त्त्वि UT
• ोग [niryogakṣemaḥ] = one who is free from the anxieties of acquiring and
protecting = ोग (m.) + 1/1
o ोग भ्य ग ोग by ( र्त ) ि द्य ञ्चम्य
• त्म [ātmavān] = one who is a master of oneself, the one whose mind and
senses are with oneself = त्म (m.) + 1/1
o त्म ि त्म

The subject matter of the Vedas is related to the three qualities. O! Arjuna! Be one who
is free from the three-fold qualities, from the sorrow of the pairs of opposites, one who
is ever established in sattvaguṇa, one who is free from the anxieties of acquiring and
protecting, one who is a master of oneself.

Sentence 1:
1/3 1/3 III/3
त्रैग् भ
1/3 III/3
The Vedas ( ) are (भ ) the ones whose subject matter is related to the three
1/3
qualities (त्रैग् ).

Sentence 2:
1/1 1/1 1/1 1/1 1/1 II/1 8/1
स्त्र ैग् िन्द्व त्य त्त्वि ोग त्म भ .४५
8/1 II/1 1/1
O! Arjuna! ( ) Be (भ ) one who is free from the three-fold qualities ( स्त्र ैग् ),
1/1
from the sorrow of the pairs of opposites ( िन्द्व ), one who is ever established in
sattvaguṇa ( त्य त्त्वि 1/1
), one who is free from the anxieties of acquiring and
1/1 1/1
protecting ( ोग ), one who is a master of oneself ( त्म ).

म्प्ल ो

ब्र ह्म .४६

yāvānartha udapāne sarvataḥ samplutodake |

tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ||2.46||

1/1 1/1 7/1 0 7/1


म्प्ल ो
1/1 7/3 7/3 6/1 6/1
ब्र ह्म .४६

• [yāvān] = to which extent = (m.) + 1/1


o (which) + ुँ (that much) =
• [arthaḥ] = use = (m.) + 1/1
• [udapāne] = in a pond = (m.) + 7/1
o स्म + ल्य
• [sarvataḥ] = everywhere =
• म्प्ल ो [samplutodake] = when it is being flooded = म्प्ल ो (n.) + 7/1
• [tāvān] = that much = (m.) + 1/1
o (that) + ुँ (that much) =
• [sarveṣu] = in all = (pron. m.) + 7/3
• [vedeṣu] = Vedas = (m.) + 7/3
• ब्र ह्म [brāhmaṇasya] = for the Brāhmaṇa = ब्र ह्म (m.) + 6/1
• [vijānataḥ] = one who knows = (m.) + 6/1
o + ज्ञ + ुँ (one who is …ing) =

For the Brāhmaṇa who knows the self, all the Vedas are of so much use as a small
reservoir is when there is a flood everywhere.

Sentence 1:
1/1 1/1 7/1 0 7/1 1/1 7/3 7/3 6/1 6/1
म्प्ल ो ब्र ह्म
.४६
6/1 6/1 7/3
For the Brāhmaṇa (ब्र ह्म ) who knows the self ( ), all ( ) the Vedas
7/3 1/1 1/1 1/1 7/1
( ) are of so much ( ) use ( ) as a small reservoir ( ) is
7/1 0
when there is a flood ( म्प्ल ो ) everywhere ( ).

V7/3 V7/3 V7/3



1/3 1/3 1/3 1/3 1/3 0 III/3 0
फ क्ष्य ,
ं0 1/3
श्व 4/1
ष्ठ III/3 0
च्य III/1 II/2
-
0 7/1
(2.46) -- ो - ड ग- ौ 7/1 स्म 7/1 7/1
च्छन्नो 7/1

1/1 1/1 1/1 1/1 1/1 1/1 1/1 1/1 1/1


त्प स्न फ प्र ो प्ल ो
7/1 0 1/1 1/1 III/1
ए द्य , त्र 0 भ III/1
त्य 1/1

0 1/1 1/1 0 III/1 7/3 7/3 7/3 7/3 1/1 1/1


ए त्प ए द्य ो =
1/1 1/1 1/1 1/1 6/1 6/1
फ ब्र ह्म न्य त्त्व 2/1 6/1 1/1 1/1 1/1

1/1 1/1 7/1 1/1 0 III/1


ज्ञ फ प्ल ो -ि स्म ( ज्ञ फ ) ( )ए द्य त्र 0 ए 0

III/1
भ त्य
0 4/1 4/1 1/3 III/3
(4 points) (त्र 3 pts, ि 2pts, 1pts) (
भ )
0 2/1
ए ए ं 2/1 2/1
भ III/1
(प्र प्नो ) [ 2/1
ञ्च 2/1
प्र 1/3 2/1 III/3
]
1/1 2/1
(ब्रह्म 2/1) III/1 2/1
(ब्रह्म 2/1) 1/1
( क्व
ै - 1/1
) III/1
' 5/1
(छ ० 4.1.4)

प्र ञ्च त्क , ं भ प्र प्नो
क्व
ै ब्रह्म , ब्रह्म
‘ ं ख ' क्ष्य
5/1 0 5/1 7/1 3/1 3/1 1/1
स्म प्र ज्ञ ष्ठ प्र प्त ( रु ) डग - ि
0 1/1 1/1 3/1 0
( ोगर्द्ध्य ज्ञ - प्र प्त- )

Example small water big water

Examplified veda jnaana-phalam I am the whole

् ि फ

फ ि भ ङ्गोऽस्त्व .४७

karmaṇyevādhikāraste mā phaleṣu kadācana |

mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi ||2.47||

7/1 0 1/1 6/1 0 7/3 0


ए फ
0 1/1 II/1 0 6/1 1/1
फ ि भ ङ्ग ि III/1 7/1
.४७

• [karmaṇi] = in action = (n.) + 7/1


• ए [eva] = only =
• [adhikāraḥ] = choice = (m.) + 1/1
• [te] = your = ष्म (pron. m.) + 6/1
• [mā] = not =
• फ [phaleṣu] = in the results = फ (n.) + 7/3
• [kadācana] = anytime =
o + (a particle attached to interrogative pronoun to make indefinite
pronoun)
• [mā] = not =
• फ ि [karmaphalahetuḥ] = the cause of the results = फ ि (m.) + 1/1
• भ [bhūḥ] = be = भ (1P) to be + लुङ/ /II/1
o By ङ्योग ~ , the - ग does not come.
• [mā] = not =
• [te] = your = ष्म (pron. m.) + 6/1
• ङ्ग [saṅgaḥ] = attachment = ङ्ग (m.) + 1/1
• ि [astu] = be = (2P) to be + ो / /III/1
• [akarmaṇi] = in inaction = (n.) + 7/1

Your choice is in action only, never in the results thereof. Do not be the author of the
results of action. Let your attachment not be to inaction.

Sentence 1:
6/1 1/1 7/1
ए 0, 0
फ 7/3 0

6/1 1/1 7/1 0 0


Your ( ) choice ( ) is in action ( ) only (ए ), never ( ) in the
7/3 0
results (फ ) thereof ( ).

Sentence 2:
0 1/1 II/1
फ ि भ
0 II/1 1/1
Do not be ( भ ) the author of the results of action ( फ ि ).

Sentence 3:
6/1 1/1 7/1 0
ङ्ग ि III/1 .४७
6/1 1/1 0
Let your ( ) attachment ( ङ्ग ) not be ( ि III/1) to inaction ( 7/1
).
6/1 0
--
7/1 0 1/1 0 7/1 6/1 6/1
(2.47) – ए ज्ञ ष्ठ त्र 0 0 2/1

6/1 0 7/3 1/1


फ ि III/1, फ ष्ण 1/1 0
भ III/1 0
ञ्च 7/1

0 7/1 1/1 0 7/1 1/1 6/1 III/1 0


ि त्य फ ष्ण फ प्र प्त
6/1 1/1 II/1 0 0 1/1 II/1 0
ि ,ए फ ि भ ि0 फ ष्ण प्र 1/1

7/1 III/1 0 6/1 0 6/1 1/1 III/1 0 1/1 0


प्र फ ए न्म ि भ फ
III/1 0 3/1 3/1 0 0 6/1 6/1 1/1
ष्य , द्ध दु खरू ? ङ्ग ि III/1 7/1

7/1 1/1 0 III/1


प्र भ

ोगि रु ङ्ग त्यक्त्व


द्ध्य द्ध्यो ो भत्व त्व ोग च्य .४८

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya |

siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2.48||

1/1
ोगि रु II/1 2/3
ङ्ग 2/1
त्यक्त्व 0 8/1

7/2 1/1 0 1/1 1/1 III/1


द्ध्य द्ध्यो भत्व त्व ोग च्य .४८

• ोगि [yogasthaḥ] = the one who remains steadfast in yoga = ोगि (m.) + 1/1
• रु [kuru] = do = (8U) to do + ो / /II/1
• [karmāṇi] = actions to be done, duties = (n.) + 2/3
• ङ्ग [saṅgam] = attachment = ङ्ग (m.) + 2/1
• त्यक्त्व [tyaktvā] = having given up =
o त्य (1P) to give up + क्त्व (…ed)
• [Dhanañjaya] = the one who conquer over the wealth (another name of
Arjuna) = (m.) + म्बो 1/1
• द्ध्य द्ध्यो [siddhyasiddhyoḥ] = with reference to success and failure = द्ध्य द्ध (f.)
+ 7/2
o द्ध द्ध द्ध्य द्ध िन्द्व
• [samaḥ] = the same = (m.) + 1/1
• भत्व [bhūtvā] = having been =
o भ (1P) to be + क्त्व (…ed)
• त्व [samatvam] = evenness of the mind = त्व (n.) + 1/1
• ोग [yogaḥ] = yoga = ोग (m.) + 1/1
• च्य [ucyate] = is said = (2P) to say + / /III/1

O! Dhanañjaya! Remaining steadfast in yoga, perform actions, abandoning attachment,


remaining the same to success and failure alike. This evenness of mind is called yoga.

Sentence 1:
8/1 2/1 0 7/2 1/1 0 1/1 2/3
ङ्ग त्यक्त्व द्ध्य द्ध्यो भत्व ोगि रु II/1
8/1
(O! Dhanañjaya!) त्यक्त्व 0 (giving up) ङ्ग 2/1
(attachment), भत्व 0 (being) 1/1

7/2 1/1
(the same) द्ध्य द्ध्यो (in success and failure), ोगि (being steadfast in yoga) रु II/1
2/3
(perform) (actions to be done).

Sentence 2:
1/1 1/1 III/1
त्व ोग च्य .४८
1/1 III/1 1/1
त्व (The evenness) च्य (is called) ोग (yoga) .४८

0 3/1 0 1/1 1/1 0


फ प्र , र्ति 0 1/1 0
; च्य III/1
--
1/1 1/1
(2.48) – ोगि रु II/1 2/3 0
श्व 0
; त्र 0 0
' श्व 1/1 6/1

III/1 0
ष्य ' ङ्ग 2/1 त्यक्त्व 0 8/1
फ ष्ण न्य 3/1
ि 7/1 7/1

1/1 1/1 1/1 1/1 1/1 7/2


त्त्व द्ध ज्ञ प्र प्त द्ध , - द्ध , ो द्ध्य द्ध्यो
7/2 0 1/1 1/1 0
ल्य भत्व रु II/1 2/3 1/1
ौ 1/1 ोग 1/1
“ त्रि रु”
1/1 1/1 1/1 7/2
? ए -- द्ध्य द्ध्यो त्व 1/1 ोग 1/1
च्य III/1

दू ह्य र् द्ध ोग द्ध


र्द्धौ न्वच्छ फ ि .४९

dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya |

buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||2.49||

3/1
दू ि0 1/1 1/1
र् द्ध ोग 5/1 8/1

र्द्धौ 7/1 2/1


न्वच्छ II/1 1/3
फ ि 1/3
.४९

• दू [dūreṇa] = by far = दू (n.) + 3/1


o 3rd case ending used for दूि word by 2.3.35 दू भ्यो ि
• ि [hi] = therefore =
• [avaram] = inferior = (n.) + 1/1
• [karma] = action = (n.) + 1/1
• र् द्ध ोग [buddhiyogāt] = than buddhi-yoga = र् द्ध ोग (m.) + भ 5/1
• [Dhanañjaya] = the one who conquer over the wealth (another name of
Arjuna) = (m.) + म्बो 1/1
• र्द्धौ [buddhau] = in proper attitude = र् द्ध (f.) + to न्वच्छ 7/1
• [buddhau] = refuge = (n.) + to न्वच्छ 2/1
• न्वच्छ [anviccha] = seek = + (6P) to seek + ो / /II/1
• [kṛpaṇāḥ] = misers = (m.) + 1/3
• फ ि [phalahetavaḥ] = those who perform actions only for results = फ ि (m.)
+ 1/3
Action (based on desire) is therefore far inferior to that performed with the proper
attitude of karma-yoga. Seek refuge in this buddhi-yoga (of proper attitude), O!
Dhanañjaya! Those who perform action only for the results are misers.

Sentence 1:
1/1 5/1 3/1
र् द्ध ोग दू ि0 1/1 8/1

1/1
Action (based on desire) ( ) is therefore ( ि 0) far (दू 3/1
) inferior ( 1/1
) to that
5/1
performed with the proper attitude of karma-yoga (र् द्ध ोग ) O! Dhanañjaya! (
8/1
).

Sentence 2:
2/1
र्द्धौ 7/1 न्वच्छ II/1

Seek ( न्वच्छ II/1) refuge ( 2/1


) in this buddhi-yoga (र्द्धौ 7/1).

Sentence 3:
1/3 1/3
फ ि .४९
1/3 1/3
Those who perform action only for the results (फ ि ) are misers ( ).
1/1 1/1 1/1 1/1 1/1 5/1 5/1
त्व-र् द्ध- श्व - , स्म --
दू ह्य र् द्ध ोग द्ध र्द्धौ न्वच्छ फ ि 2.49
3/1 3/1 0 0
दू प्र त्य ए ि0 1/1 1/1 1/1 1/1
फ र्त 3/1

1/1 5/1 5/1 5/1 H5/1


ि र् द्ध ोग त्वर् द्ध , न्म ि त्व ि0
8/1 0 (5/1) 0 0 (5/1) 7/1
, ए ोग र्द्धौ 7/1 त्प 7/1 0
यर्द्धौ 7/1
2/1 2/1 2/1
भ प्र प्त न्वच्छ II/1 प्र स्व II/1, ज्ञ 1/1

II/1 0 1/1 0 (5/1) 2/1 2/1 1/3 1/3 1/3 1/3
फ ि
1/3 1/3 1/1
फ ष्ण प्र ,“ ै0 ए 2/1 2/1
ग र्तग 8/1 त्व 0
स्म 5/1

5/1 III/1 1/1 1/1 0 H5/1


ो प्र ै ”

र् द्ध ो ि ि भ दुष्क
स्म द्योग ज्यस्व ोग ौ .५०

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |

tasmādyogāya yujyasva yogaḥ karmasu kauśalam ||2.50||

1/1 III/1
र् द्ध ि ि 0 भ 2/2 दुष्क 2/2

5/1 4/1
स्म ोग ज्यस्व II/1 ोग 1/1 7/3
ौ 1/1
.५०

• र् द्ध [buddhiyuktaḥ] = One who is endowed with the samatva-buddhi =


र् द्ध (m.) + 1/1
• ि [jahāti] = gives up = ि (3P) to give up + / /III/1
• ि [iha] = here =
• भ [ube] = both = भ (pron. n.) + adj. to दुष्क 2/2
• दुष्क [sukṛtaduṣkṛte] = puṇya and pāpa = दुष्क (n.) + to ि 2/2
o (puṇya) दुष्क (pāpa) दुष्क ( िन्द्व )
• स्म [tasmāt] = therefore = (pron. n.) + ि ौ 5/1
• ोग [yogāya] = to karma-yoga = ोग (m.) + 4/1
• ज्यस्व [yujyasva] = commit yourself = (4A) to concentrate the mind +
ो / /II/1
• ोग [yogaḥ] = karma-yoga = ोग (m.) + 1/1
• [karmasu] = in action = (n.) + 7/3
• ौ [kauśalam] = discretion = ौ (n.) + 1/1
o भ ौ
o + ङ + ष्यञ

One who is endowed with the samatva-buddhi, sameness of mind, gives up both puṇya
and pāpa here, in this world. Therefore, commit yourself to karma-yoga. Karma-yoga is
discretion in action.

Sentence 1:
1/1
र् द्ध भ 2/2 दुष्क 2/2
ि0 ि III/1

One who is endowed with the samatva-buddhi, sameness of mind (र् द्ध 1/1
), gives up
( ि III/1
) both ( भ 2/2
) puṇya and pāpa ( दुष्क 2/2
) here, in this world ( ि ). 0

Sentence 2:
5/1 4/1
स्म ोग ज्यस्व II/1

Therefore ( स्म 5/1


), commit yourself ( ज्यस्व II/1) to karma-yoga ( ोग 4/1
).

Sentence 3:
1/1 7/3 1/1
ोग ौ .५०

Karma-yoga ( ोग 1/1
) is discretion ( ौ 1/1
) in action ( 7/3
).
त्वर् द्ध 1/1 1/1
स्व ् अ
र् 2/1 ष्ठ 1/1 ् फ
यत 2/1 2/1
प्र प्नो III/1

् श्र ु
तत 2/1 II/1
--

र् द्ध ो ि ि भ दुष्क

स्म द्योग ज्यस्व ोग ौ 2.50


1/1 3/1 3/1 1/1 1/1 1/1 III/1
र् द्ध त्व र्द्ध्य र् द्ध ि त्य
III/1
ि0 स्म 7/1
ो 7/1
भ 2/2 -दुष्क 2/2
् 2/2
त्त्व द्ध-ज्ञ प्र प्ति 3/1

0 5/1 4/1
, स्म त्वर् द्ध ोग ज्यस्व II/1 घ स्व II/1 ोगः 1/1 ि 0 7/3
ौ 1/1

7/3 7/3 6/1 1/1 6/1 1/1 3/1


स्व य द्ध्य द्ध्यो त्वर् द्ध श्व र्त ि
1/1
ौ 1/1
भ 1/1
त 0् वि 0 ौ 1/1 0
र्न्ध स्वभ वन 1/3 अ 0 1/3

त्वर्द्ध्य 3/1
स्वभ 5/1 III/3 ् स त्वर् द्ध क्तः 1/1 भ
स्म त 5/1 II/1
त्व 2/1

र् द्ध ि फ त्यक्त्व
न्मर्न्ध गच्छन्त्य .५

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |

janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ||2.51||

2/1 1/3
र् द्ध ि0 फ 2/1
त्यक्त्व 0 1/3

1/3 2/1 III/3 2/1


न्मर्न्ध गच्छ .५

• [karmajam] = born of action = (n.) + adj. to फ 2/1


• र् द्ध [buddhiyuktāḥ] = those who are endowed with the samatva-buddhi =
र् द्ध (m.) + 1/3
• ि [hi] = indeed =
• फ [phalam] = result = फ (n.) + to त्यक्त्व 2/1
• त्यक्त्व [tyaktvā] = having given up =
• [manīṣiṇaḥ] = the wise = (m.) + 1/3
o ि
• न्मर्न्ध [janmabandhavinirmuktāḥ] = those who are free from the
bandage of birth = न्मर्न्ध (m.) + 1/3
o न्म ए र्न्ध न्मर्न्ध त्परु
o न्मर्न्ध न्मर्न्ध त्परु
• [padam] = the end = (n.) + to गच्छ 2/1
• गच्छ [gacchanti] = they gain = ग (1P) to go + / /III/3
• [anāmayam] = free from all afflictions = (n.) + adj. to 2/1
o द्य स्म NB

The wise, endowed with the attitude of karma-yoga, having given up the results of
action free from the bandage of birth indeed accomplish the end that is free from all
afflictions.

Sentence 1:
2/1 2/1 0 1/3 1/3 1/3 2/1 2/1
फ त्यक्त्व र् द्ध न्मर्न्ध ि0
III/3
गच्छ .५

The wise ( 1/3


), endowed with the attitude of karma-yoga (र् द्ध 1/3
), having
given up (त्यक्त्व 0) the results (फ 2/1
) of action ( 2/1
) free from the bandage of birth
1/3
( न्मर्न्ध ) indeed ( ि 0) accomplish (गच्छ III/3
) the end ( 2/1
) that is free from
2/1
all afflictions ( ).

5/1
स्म --
2/1 1/3
र् द्ध ि0 फ 2/1
त्यक्त्व 0 1/3
1/3 2/1 III/3 2/1
न्मर्न्ध गच्छ .५
2/1 2/1
“ फ त्यक्त्व 0“ 0
ि 3/1
र्न्ध 1/1
िप्र प्त 1/1 1/1
फ 1/1

भ्यो 5/3 1/1


र् द्ध 1/3
त्वर् द्ध 1/3 1/3
ि 0 = स्म 5/1
फ 2/1
त्यक्त्व
0
त्यज्य 0 1/3
= ज्ञ 1/3
भत्व 0, न्मर्न्ध 1/3
( न्म 1/1 ए र्न्ध 1/1

1/1 3/1 1/3 1/3 0 5/1 1/3 1/3


न्मर्न्ध , ए न्मर्न्ध ,
2/1 2/1 6/1
ष्णो ो य 2/1 गच्छ III/3 2/1
= ो द्र ि 2/1
त्य 1/1

0
“र् द्ध ोग ” त्य भ्य 0 1/1
ए 0
प्ल ो ि 1/1

1/1 1/1 1/1 0 5/1


ोग त्त्व द्ध र् द्ध र्त , दुष्क प्रि -ि त्व

ोि र् द्ध ष्य
ग ो .५

yadā te mohakalilaṃ buddhirvyatitariṣyati |

tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||2.52||

0 6/1 2/1 1/1 III/1


ोि र् द्ध ष्य
0 II/1 2/1 6/1 6/1 0
ग ो .५

• [yadā] = when =
• [te] = your = ष्म (pron. m.) + 6/1
• ोि [mohakalilam] = the impurity of delusion = ोि (n.) + . to
ष्य 2/1
o ोि ए ोि त्परु
• र् द्ध [buddhiḥ] = intellect = र् द्ध (f.) + 1/1
• ष्य [vyatitariṣyati] = will cross = + + ॄ (1P) to cross + / /III/1
• [tadā] = then =
• ग [gantāsi] = you will gain = ग (1P) to go + लु / /II/1
• [nirvedam] = dispassion = (m.) + . to ग 2/1
• ो [śrotavyasya] = what is yet to be heard = ो (n.) + 6/1
• [śrutasya] = what has already heard = (n.) + 6/1
• [ca] = and =

When your intellect crosses over the impurity of delusion, then you shall gain a
dispassion towards what has been heard and what is yet to be heard.

0 6/1 1/1 2/1 III/1


र् द्ध ोि ष्य
0 2/1 6/1 6/1 0 II/1
ो ग .५

Sentence 1 ( -clause):
0 6/1 1/1 2/1 III/1
र् द्ध ोि ष्य
0 6/1 1/1 III/1
When ( ) your ( ) intellect (र् द्ध ) crosses over ( ष्य ) the impurity of
2/1
delusion ( ोि ),

Sentence 2 ( -clause):
0 2/1 6/1 6/1 0 II/1
ो ग .५
0 II/1 2/1
Then ( ) you shall gain (ग ) a dispassion ( ) towards what has been
6/1 0 6/1
heard ( ) and ( ) what is yet to be heard ( ो ).

1/1 1/1 0 III/1 III/1


ोग-अ ष्ठ - - त्त्व द्ध- र् द्ध प्र प्स्य त्यच्य
0 6/1 2/1 1/1 III/1
ोि र् द्ध ष्य
0 II/1 2/1 6/1 6/1 0
ग ो .५
0 ् कािे 7/1
स्मन 7/1 6/1 6/1
ोि 2/1 ् अ
ोि-आत्म र् 2/1 रू 2/1
लुष्य 2/1
3/1
(र् िकवििेन 3/1) त्म त्म र्ो 2/1
लु त्य 0 2/1
प्रवत 0 अ 1/1

III/1 2/1 2/1 6/1 1/1 III/1 III/1


प्र , ( ोि ) र् द्ध ष्य ि ष्य ,
् आ त्स्य
द्धभ र् 2/1 आङ् + पद ् + िृ ट ्/कततवि/III/1
त्य
0 7/1
स्म कािे 7/1 ग II/1
प्र प्स्य II/1 2/1
ै र्ग 2/1
ो 6/1 6/1

0 0 1/1 1/1 0 6/1 1/1


, ो ष्फ प्र भ वत III/1 इवत 0 अ भप्र 1/1

ोि त्य ि ब्ध त्म प्रज्ञ ोग फ ोग प्स्य ,


--
प्र न्न ि श्च

र् द्धि ोग प्स्य 2.53

(2.53) -- प्र न्न ध्य र्न्धप्र भ ै प्र ि ि ै


प्र न्न प्र न्न प्त र् द्ध स्म ि ि भ भ ष्य
श्च र्त ौ, ि स्म न्न त्म , स्म त्म
त्य त्र ल्प र्त त्य र् द्ध स्मन्क ोग
प्स्य प्रज्ञ द्ध प्र प्स्य

प्रश्नर् प्र भ्य ब्ध प्रज्ञ र्भत्स --

ि प्रज्ञ भ ि

ि द्ध प्रभ व्र 2.54


(2.54) -- ि प्र ष्ठ ' ि स्म ब्रह्म' प्रज्ञ ि प्रज्ञ ि प्रज्ञ भ
द्ध भ ौ भ
ै ष्य ि ौ ि ि ि ि प्रज्ञ स्व
द्ध प्रभ व्र व्र त्य ि प्रज्ञ
श्लो च्छ

ो ह्य ए न्य ज्ञ ोग ष्ठ प्र ि , श्च ोग , ो 'प्र ि ' त्य भ्य
ध्य प्त ि प्रज्ञ ो श् त्रै ि ध्य त्म स्त्र
न्य श् , त्न ध्यत्व

त्न ध्य भ --

भग

प्र ि ोग त्मन्य त्म ि प्रज्ञि ोच्य 2.55

(2.55) -- प्र ि प्र ि त्य स्मन्क ि च्छ भ ि


, ोग प्र हृ प्र त्य ग भ
ि न्मिप्र ि प्र ि प्र प्त , त्य च्य -- त्मन्य
प्रत्यग त्मस्वरू ए त्म स्व ै र् ह्य भ भ

न्यस्म प्रत्य ि प्रज्ञ ि प्र ष्ठ त्म त्म प्रज्ञ ि प्रज्ञ ि


च्य त्य त्र ि ो ै न्य त्म त्मि ड ि प्रज्ञ त्य

ञ्च --

दु खष्व िग्न ख ग स्पि

गभ िो ि रुच्य 2.56

(2.56) -- दु ख ध्य त्म प्र प्त िग्न प्र भ दु खप्र प्तौ ो ोऽ


िग्न ख प्र प्त ग स्पि ष्ण , ग्न न्ध द्य ख न्य
ग स्पि गभ िो गश्च भ िो श्च ग स्म गभ िो
ि ि प्रज्ञो न्य च्य

ञ्च --

त्र भस्नििित्प्र प्य भ भ

भ ि ि प्रज्ञ प्र ष्ठ 2.57

(2.57) -- त्र ि ष्व भस्नि भस्नि र्त ि प्र प्य भ भ ि


भ भ ब्ध्व भ ि ि भ प्र प्य ष्य हृष्य , भ प्र प्य ि
त्य ए ि र्त प्रज्ञ प्र ष्ठ भ

ञ्च --

ि ोऽङ्ग ि ि भ्यि प्रज्ञ प्र ष्ठ 2.58

(2.58) -- ि म्यग ि ज्ञ ष्ठ प्र िो ङ्ग


भ स्व न्यङ्ग ि , ए ज्ञ ष्ठ ि ि भ्य भ्य
ि प्रज्ञ प्र ष्ठ त्य ं

त्र ि ि ङ्ग ि ि ो ग ि

च्य --

ि ि

ं ोऽप्य दृष्ट्व 2.59


(2.59) -- द्य ो ब्द च्य ि ि
ि ि ख ि ो ि ं ो गो
त्व ब्दो ग प्र द्ध , स्व प्र ि ज्ञ , त्य ोऽ
ो रू क्ष्म त्त्व ब्रह्म दृष्ट्व भ्य

' ि ' र्ी ज्ञ द्य त्य म्यर्ग


च्छ स्म म्यर्ग त्म प्रज्ञ िै ं त्य भप्र

म्यर्ग प्रज्ञ ि ै ं ौ ि स्व ि , स्म ि ि


ो ि --

ो ह्य ौ रु श्च

ि प्र ि प्र भ 2.60

(2.60) -- प्र त्न ि स्म ौ रु श्च


ि र्न्ध ि प्र प्र भ ख ि रु ोभ
, त्य ि प्र भ प्र ह्य प्र श् ो ज्ञ

स्म --

म्य त्प

ि ि प्रज्ञ प्र ष्ठ 2.61

(2.61) -- म्य त्व ि त्प ि


प्रत्यग त्म ो त्प , ' न्योऽि स्म ' त्य
ि ि भ्य र् प्रज्ञ प्र ष्ठ
ीं भ ष्य च्य --

ध्य ो न् ङ्गि

ङ्ग त्क्रो ोऽ भ 2.62

(2.62) -- ध्य ब्द ो रु ङ्ग


प्र त्पद्य ङ्ग प्र त्पद्य ष्ण
श्च प्र ि िो भ

िो द्भ ोि ोि त्स्म भ्र

स्म भ्र र् द्ध ो र् द्ध त्प्र श् 2.63

(2.63) -- िो भ ोि िद्धो ि ढ गरु प्य िो


ोि स्म भ्र स्त्र ो ि स्क स्म भ्र ो भ्र
स्मत्यत्प ि िप्र प्तौ त्प ि स्म भ्र र् द्ध र्द्ध
ोर्ग र्द्ध च्य र् द्ध प्र श् ि रु

ोर्ग ोर्ग त्व ए रु ो भ


र्द्ध प्र श् रु ोर्ग ो भ त्य

भध्य ीं ो च्य --

गि ैि ि ैश्च

त्म श् ैर्त त्म प्र गच्छ 2.64

(2.64) -- गि ै गश्च ि श्च गि ौ, त्प ि ि प्र ि स्व भ , त्र ो


भ भ्य ै ोत्र भ ि ै भ
त्म श् ै त्म श् भ ि ै त्म श् ै त्म च्छ त्म
प्र गच्छ प्र प्र न्न स्व स्थ्य

प्र द्ध त्यच्य --

प्र दु ख ि ो

प्र न्न ो ह्य र् द्ध ष्ठ 2.65

(2.65) -- प्र दु ख ध्य त्म ि ञ्च --


प्र न्न

स्वि ि स्म घ्र र् द्ध ष्ठ ष्ठ ,


त्मस्वरू ै श्च भ त्य ए प्र न्न ि र्द्ध त्य , स्म
गि ै ि ै स्त्र रुद्ध

प्र न्न ि --

ि र् द्ध भ

भ ख 2.66

(2.66) -- ि द्य भ त्य , र् द्ध त्मस्वरू ि


ि भ त्मज्ञ भ -- ि भ
त्मज्ञ भ ख ? ि ि
ष्ण ि त्सख , ष्ण दु ख ि ष्ण त्य
ख गन्ध त्र प्य द्य त्य
स्म द्ब द्ध ि त्यच्य --

ि ि न्म ोऽ

ि प्रज्ञ म्भ 2.67

(2.67) -- ि ि स्म स्वस्व प्र प्र

ि ल्प प्र ि ि प्रज्ञ त्म त्म ?


म्भ ग ग दुद्धत्य न्म ग प्र ,ए त्म
प्रज्ञ हृत्व ो ो

' ो ि' त्य न्यि ि क्त्व द्य ि --

स्म द्य ि र् िो गि ि ि भ्यि प्रज्ञ प्र ष्ठ 2.68

(2.68) -- ि प्र िौ ो ो स्म , स्म ि ि र् िो, गि


प्र ै भ ै ि ि भ्य ब्द भ्य प्रज्ञ प्र ष्ठ

ोऽ ौ ो ै श्च ि

त्पन्न ज्ञ ि प्रज्ञ द्य त्व द्य िौ , द्य श्च द्य ो


ि , त्य ं स्फ ि --

भ गर्त

ग्र भ श् ो 2.69

(2.69) -- त्र स्वभ त्व भ भ द्ध


त्त्व ि प्रज्ञ ञ्च ि न्य भ , ि
ञ्च ि ज्ञ भ त्त्व , गो त्व द्बद्ध
त्त्व ज्ञ द्र प्रर्द्धो गर्त , ि ो ोग त्य
ग्र ह्यग्र ि भ द्य प्र प्त न्य भ ग्र च्य , प्र प्त
स्वप्नदृ , द्य रू त्व त्त्व श् ो द्य ि
ोद्य ,

द्य ि द्य ि त्य प्र गच्छ द्य प्र


द्योत्पि द्य प्र र्द्ध्य गह्य ि फ भ रू ि त्व प्र द्य
प्र र्द्ध्य गह्य

ि त्वो ि , 'प्र भ ो ' ि प्र ,


' द्य त्र ं ' ' द्य त्र ंभ ' ज्ञ
त्मज्ञ न्य ए ो प्र िौ ष्य -- द्बद्ध ि त्म '
त्य ज्ञ ष्ठ त्र प्र प्र भ प्र त्त्य ि , ;
स्व त्म त्व त्म ज्ञ ि त्म स्व त्म प्र प्र , त्मत्व त्व च्च
प्र प्र त्व ि त्मस्वरू ग प्र प्र ि भ प्र त्व
ि त्म न्त्य प्र ; प्र भ , स्वप्न प्र प्रर्ो ो
स्त्व ग प्र िि त्व प्र स्म त्म ् द्ध

दु त्य ै ि प्रज्ञ ो प्र प्त , न्य त्य ं दृ


प्र ष्य ि --

प्र ष्ठ द्र प्र ि ित्क प्र प्नो


2.70

(2.70) -- द्भ प्र ष्ठ प्र ष्ठ ि प्र ष्ठ


द्र ोग प्र स्व त्मि ि ि , ि
च्छ रु – द्र -- प्र त्मन्य प्र
स्व त्म , द्ध ो प्नो , , म्य
, ै प्र प्नो त्य
स्म स्म -

ि न्य न् श्च स्पि

ो ि गच्छ 2.71

(2.71) -- ि त्यज्य न्य र्त्स्न्य ,


त्र त्य स्पि त्रऽ ग स्पि स्पि ,
त्र प्त ग्रिऽ

त्य भ र्त , ि द्य त्त्व ि त्म भ ि त्य ए भ ि प्रज्ञ


ब्रह्म द्ध दु खो य गच्छ प्र प्नो ब्रह्मभ ो भ त्य

ै ज्ञ ष्ठ ि

ए ब्र ह्म ि ै प्र प्य ह्य ित्व ऽ ऽ ब्रह्म च्छ 2.72

(2.72) -- ए ो ब्र ह्म ब्रह्म भ ि ं न्य ब्रह्मरू ै ि


त्य ि , ए िद्ध प्र प्य ब्ध्व ह्य ोि प्र प्नो ित्व ि ौ ब्र ह्म्
ो ऽ न्त्य ब्रह्म ब्रह्म द्ध ो ऋच्छ गच्छ
ब्रह्म न्य ज्ज ो ब्रह्म् ष्ठ ब्रह्म च्छ

1ॐ त्स द्भग द्ग त्स 1ब्रह्म द्य ोग स्त्र ष्ण 1 य ोगो


ि ोऽध्य

त्प ि व्र गो िभग त्पज्य ष्य च्छ भग ौ


द्भग द्ग भ ष्य ि ोऽध्य
प्र न्न ि श्च
र् द्धि ोग प्स्य .५३

śrutivipratipannā te yadā sthāsyati niścalā |

samādhāvacalā buddhistadā yogamavāpsyasi ||2.53||

1/1 6/1 0 III/1 1/1


प्र न्न ि श्च

ौ 7/1 1/1
र् द्ध 1/1 0
ोग 2/1
प्स्य II/1
.५३

• प्र न्न [śrutivipratipannā] = distracted by the Vedas = प्र न्न (f.) + adj.
to र् द्ध 1/1
o + प्र + + ( ) = प्र न्न
o भ प्र न्न प्र न्न (3T)
• [te] = your = ष्म (pron. m.) + 6/1
• [yadā] = when =
• ि [sthāsyati] = will established = ि (1P) to stay + / /III/1
• श्च [niścalā] = remain steady = श्च (f.) + adj. to र् द्ध 1/1
• ौ [samādhau] = in the ātmā = (f.) + adj. to र् द्ध 1/1
• [acalā] = firm = (f.) + adj. to र् द्ध 1/1
• र् द्ध [buddhiḥ] = intellect = र् द्ध (f.) + 1/1
• [tadā] = then =
• ोग [yogam] = yoga = ोग (m.) + . to प्स्य 2/1
• प्स्य [avāpsyasi] = you will gain = + (1P) to go + / /II/1
When your mind is no longer distracted by the Vedas (which present various means
and ends to be gained) it will remain steady, firmly established in the self. Then you
will gain self-knowledge.

Sentence 1 ( -clause):
0 6/1 1/1 1/1
प्र न्न र् द्ध ौ 7/1 श्च 1/1 1/1
ि III/1

0 6/1 1/1 III/1


When ( ) your ( ) mind (र् द्ध ) is no longer (ि ) distracted by the Vedas
1/1 1/1 1/1
( प्र न्न ) it will remain steady ( श्च ), firmly established ( ) in the self
( ौ 7/1).

Sentence 2 ( -clause):
0 1/1 2/1 II/1
(त्व ) ोग प्स्य .५३
0 1/1 II/1 2/1
Then ( ) you (त्व ) will gain ( प्स्य ) self-knowledge ( ोग ).

3/1 1/1 0 2/1 2/1


“ ोि - त्य -ि ब्ध- त्म- - -प्रज्ञ ोग फ -
2/1 I/1 0 0 2/1 II/1
ोग प्स्य ” , शृ --
प्र न्न ि श्च

र् द्धि ोग प्स्य 2.53


1/1 3/3 3/3
(2.53) – - प्र न्न - ध्य- - र्न्ध-प्र - भ ै प्र ि-
3/3 1/1 1/1 1/1 1/1 6/1 6/1 1/1 0
ि- ै प्र न्न प्र न्न प्त र् द्ध
7/1 7/1 III/1 1/1 III/1 1/1
= स्म ि = ि भ भ ष्य श्च - - र्त
1/1 1/1
ौ 7/1, III/1
ि 1/1
स्म 7/1 1/1
त्म 1/1
, स्म
7/1 7/1 1/1 1/1
त्म त्य त्र 0 0
ल्प- र्त 1/1
त्य 1/1
र् द्ध 1/1

1/1 0 7/1 7/1 2/1 II/1 2/1 2/1


स्म ोग प्स्य -प्रज्ञ द्ध
II/1
प्र प्स्य

ि प्रज्ञ भ ि
ि द्ध प्रभ व्र .५४

arjuna uvāca |

sthitaprajñasya kā bhāṣā samādhisthasya keśava |

sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ||2.54||

1/1 III/1

6/1 1/1 1/1 6/1 8/1


ि प्रज्ञ भ ि
1/1 0 III/1 0 III/1 III/1 0
ि प्रभ व्र .५४

• [arjunaḥ] = Arjuna = (m.) + to 1/1


• [uvāca] = said = (2P) to say + / /III/1
• ि प्रज्ञ [sthitaprajñasya] = of a person of firm wisdom = ि प्रज्ञ (m.) + 6/1
o ि प्रज्ञ ि प्रज्ञ 116B
• [kā] = what = (pron. f.) + 1/1
• भ [bhāṣā] = description = भ (f.) + 1/1
• ि [samādhisthasya] = of a person whose mind abides in the self = ि
(m.) + 6/1
o ौ ष्ठ ि त्परु
• [keśava] = O! Keśava = (m.) + म्बो 1/1
• ि [sthitadhīḥ] = a person whose mind is not shaken by anything = ि
(m.) + 1/1
o ि ि 116B
• [kim] = how =
• प्रभ [prabhāṣeta] = would speak = प्र + भ (1A) to speak + ङ/ /III/1
• [kim] = how =
• [āsīta] = would sit = (2A) to sit + ङ/ /III/1
• व्र [vrajeta] = would walk = व्र (1A) to walk + ङ/ /III/1
• [kim] = how =

Arjuna said:

Oh! Keśava, what is the description of a person of firm wisdom, one whose mind abides
in the self? How does such a person, whose mind is not shaken by anything, speak, sit,
and walk?

Sentence 1:
1/1 III/1

1/1 III/1
Arjuna ( ) said ( ).

Sentence 2:
6/1 6/1 1/1 1/1 8/1
ि प्रज्ञ ि भ

8/1 1/1 1/1


O! Keśava ( ), what ( ) is the description (भ ) of a person of firm wisdom
6/1 6/1
( ि प्रज्ञ ), one whose mind abides in the self ( ि )?

Sentence 3:
1/1 0 III/1 0 III/1 0 III/1
ि प्रभ , , व्र ?
0 1/1
How ( ) does such a person, whose mind is not shaken by anything ( ि ),
III/1 III/1 III/1
speak (प्रभ ), sit ( ), and walk (व्र )?

प्रश्नर् प्र भ्य ब्ध प्रज्ञ र्भत्स --

् प्र
प्रश्न-र् र् 2/1 भ्य 0 नः 1/1 III/1
ब्ध प्रज्ञ 6/1
-र्भत्स 3/1
--

ि प्रज्ञ भ ि

ि द्ध प्रभ व्र 2.54

(2.54) – ि 1/1
= प्र ष्ठ 1/1 ् अ स्म I/1
' िर् 1/1 ् ब्रह्म 1/1'
र् 1/1 0
प्रज्ञ 1/1 6/1

1/1
ि प्रज्ञ 1/1 6/1
ि प्रज्ञ 6/1 1/1
भ 1/1 ् भ
र् 1/1 ् =
र् 1/1 ्
र् 1/1 र् 0्
अ ौ 1/1 िैः 3/3 भाष्य III/1
ि 6/1
ौ 7/1 ि 6/1
ि0 8/1
ि 1/1

ि प्रज्ञ 1/1
स्व र् 0् 0
र् 0् प्रभ III/1 0 III/1
व्र III/1 0 ्
र् 1/1
व्र ्
र् 1/1 0 6/1
र् 0् इत्य ि प्रज्ञ 6/1 ् अ
र् 2/1 3/1
श्लो 3/1
च्छ
III/1

ो ह्य ए न्य ज्ञ ोग ष्ठ प्र ि , श्च ोग , ो 'प्र ि ' त्य भ्य
ध्य प्त ि प्रज्ञ ो श् त्रै ि ध्य त्म स्त्र
न्य श् , त्न ध्यत्व

त्न ध्य भ --

भग
प्र ि ोग त्मन्य त्म ि प्रज्ञि ोच्य 2.55

(2.55) -- प्र ि प्र ि त्य स्मन्क ि च्छ भ ि


, ोग प्र हृ प्र त्य ग भ
ि न्मिप्र ि प्र ि प्र प्त , त्य च्य -- त्मन्य
प्रत्यग त्मस्वरू ए त्म स्व ै र् ह्य भ भ

न्यस्म प्रत्य ि प्रज्ञ ि प्र ष्ठ त्म त्म प्रज्ञ ि प्रज्ञ ि


च्य त्य त्र ि ो ै न्य त्म त्मि ड ि प्रज्ञ त्य

ञ्च --

दु खष्व िग्न ख ग स्पि

गभ िो ि रुच्य 2.56

(2.56) -- दु ख ध्य त्म प्र प्त िग्न प्र भ दु खप्र प्तौ ो ोऽ


िग्न ख प्र प्त ग स्पि ष्ण , ग्न न्ध द्य ख न्य
ग स्पि गभ िो गश्च भ िो श्च ग स्म गभ िो
ि ि प्रज्ञो न्य च्य

ञ्च --

त्र भस्नििित्प्र प्य भ भ

भ ि ि प्रज्ञ प्र ष्ठ 2.57

(2.57) -- त्र ि ष्व भस्नि भस्नि र्त ि प्र प्य भ भ ि


भ भ ब्ध्व भ ि ि भ प्र प्य ष्य हृष्य , भ प्र प्य ि
त्य ए ि र्त प्रज्ञ प्र ष्ठ भ
ञ्च --

ि ोऽङ्ग ि ि भ्यि प्रज्ञ प्र ष्ठ 2.58

(2.58) -- ि म्यग ि ज्ञ ष्ठ प्र िो ङ्ग


भ स्व न्यङ्ग ि , ए ज्ञ ष्ठ ि ि भ्य भ्य
ि प्रज्ञ प्र ष्ठ त्य ं

त्र ि ि ङ्ग ि ि ो ग ि

च्य --

ि ि

ं ोऽप्य दृष्ट्व 2.59

(2.59) -- द्य ो ब्द च्य ि ि


ि ि ख ि ो ि ं ो गो
त्व ब्दो ग प्र द्ध , स्व प्र ि ज्ञ , त्य ोऽ
ो रू क्ष्म त्त्व ब्रह्म दृष्ट्व भ्य

' ि ' र्ी ज्ञ द्य त्य म्यर्ग


च्छ स्म म्यर्ग त्म प्रज्ञ िै ं त्य भप्र

म्यर्ग प्रज्ञ ि ै ं ौ ि स्व ि , स्म ि ि


ो ि --

ो ह्य ौ रु श्च
ि प्र ि प्र भ 2.60

(2.60) -- प्र त्न ि स्म ौ रु श्च


ि र्न्ध ि प्र प्र भ ख ि रु ोभ
, त्य ि प्र भ प्र ह्य प्र श् ो ज्ञ

स्म --

म्य त्प

ि ि प्रज्ञ प्र ष्ठ 2.61

(2.61) -- म्य त्व ि त्प ि


प्रत्यग त्म ो त्प , ' न्योऽि स्म ' त्य
ि ि भ्य र् प्रज्ञ प्र ष्ठ

ीं भ ष्य च्य --

ध्य ो न् ङ्गि

ङ्ग त्क्रो ोऽ भ 2.62

(2.62) -- ध्य ब्द ो रु ङ्ग


प्र त्पद्य ङ्ग प्र त्पद्य ष्ण
श्च प्र ि िो भ

िो द्भ ोि ोि त्स्म भ्र

स्म भ्र र् द्ध ो र् द्ध त्प्र श् 2.63


(2.63) -- िो भ ोि िद्धो ि ढ गरु प्य िो
ोि स्म भ्र स्त्र ो ि स्क स्म भ्र ो भ्र
स्मत्यत्प ि िप्र प्तौ त्प ि स्म भ्र र् द्ध र्द्ध
ोर्ग र्द्ध च्य र् द्ध प्र श् ि रु

ोर्ग ोर्ग त्व ए रु ो भ


र्द्ध प्र श् रु ोर्ग ो भ त्य

भध्य ीं ो च्य --

गि ैि ि ैश्च

त्म श् ैर्त त्म प्र गच्छ 2.64

(2.64) -- गि ै गश्च ि श्च गि ौ, त्प ि ि प्र ि स्व भ , त्र ो


भ भ्य ै ोत्र भ ि ै भ
त्म श् ै त्म श् भ ि ै त्म श् ै त्म च्छ त्म
प्र गच्छ प्र प्र न्न स्व स्थ्य

प्र द्ध त्यच्य --

प्र दु ख ि ो

प्र न्न ो ह्य र् द्ध ष्ठ 2.65

(2.65) -- प्र दु ख ध्य त्म ि ञ्च --


प्र न्न

स्वि ि स्म घ्र र् द्ध ष्ठ ष्ठ ,


त्मस्वरू ै श्च भ त्य ए प्र न्न ि र्द्ध त्य , स्म
गि ै ि ै स्त्र रुद्ध
प्र न्न ि --

ि र् द्ध भ

भ ख 2.66

(2.66) -- ि द्य भ त्य , र् द्ध त्मस्वरू ि


ि भ त्मज्ञ भ -- ि भ
त्मज्ञ भ ख ? ि ि
ष्ण ि त्सख , ष्ण दु ख ि ष्ण त्य
ख गन्ध त्र प्य द्य त्य

स्म द्ब द्ध ि त्यच्य --

ि ि न्म ोऽ

ि प्रज्ञ म्भ 2.67

(2.67) -- ि ि स्म स्वस्व प्र प्र

ि ल्प प्र ि ि प्रज्ञ त्म त्म ?


म्भ ग ग दुद्धत्य न्म ग प्र ,ए त्म
प्रज्ञ हृत्व ो ो

' ो ि' त्य न्यि ि क्त्व द्य ि --

स्म द्य ि र् िो गि ि ि भ्यि प्रज्ञ प्र ष्ठ 2.68


(2.68) -- ि प्र िौ ो ो स्म , स्म ि ि र् िो, गि
प्र ै भ ै ि ि भ्य ब्द भ्य प्रज्ञ प्र ष्ठ

ोऽ ौ ो ै श्च ि

त्पन्न ज्ञ ि प्रज्ञ द्य त्व द्य िौ , द्य श्च द्य ो


ि , त्य ं स्फ ि --

भ गर्त

ग्र भ श् ो 2.69

(2.69) -- त्र स्वभ त्व भ भ द्ध


त्त्व ि प्रज्ञ ञ्च ि न्य भ , ि
ञ्च ि ज्ञ भ त्त्व , गो त्व द्बद्ध
त्त्व ज्ञ द्र प्रर्द्धो गर्त , ि ो ोग त्य
ग्र ह्यग्र ि भ द्य प्र प्त न्य भ ग्र च्य , प्र प्त
स्वप्नदृ , द्य रू त्व त्त्व श् ो द्य ि
ोद्य ,

द्य ि द्य ि त्य प्र गच्छ द्य प्र


द्योत्पि द्य प्र र्द्ध्य गह्य ि फ भ रू ि त्व प्र द्य
प्र र्द्ध्य गह्य

ि त्वो ि , 'प्र भ ो ' ि प्र ,


' द्य त्र ं ' ' द्य त्र ंभ ' ज्ञ
त्मज्ञ न्य ए ो प्र िौ ष्य -- द्बद्ध ि त्म '
त्य ज्ञ ष्ठ त्र प्र प्र भ प्र त्त्य ि , ;
स्व त्म त्व त्म ज्ञ ि त्म स्व त्म प्र प्र , त्मत्व त्व च्च
प्र प्र त्व ि त्मस्वरू ग प्र प्र ि भ प्र त्व
ि त्म न्त्य प्र ; प्र भ , स्वप्न प्र प्रर्ो ो
स्त्व ग प्र िि त्व प्र स्म त्म ् द्ध

दु त्य ै ि प्रज्ञ ो प्र प्त , न्य त्य ं दृ


प्र ष्य ि --

प्र ष्ठ द्र प्र ि ित्क प्र प्नो


2.70

(2.70) -- द्भ प्र ष्ठ प्र ष्ठ ि प्र ष्ठ


द्र ोग प्र स्व त्मि ि ि , ि
च्छ रु – द्र -- प्र त्मन्य प्र
स्व त्म , द्ध ो प्नो , , म्य
, ै प्र प्नो त्य

स्म स्म -

ि न्य न् श्च स्पि

ो ि गच्छ 2.71

(2.71) -- ि त्यज्य न्य र्त्स्न्य ,


त्र त्य स्पि त्रऽ ग स्पि स्पि ,
त्र प्त ग्रिऽ

त्य भ र्त , ि द्य त्त्व ि त्म भ ि त्य ए भ ि प्रज्ञ


ब्रह्म द्ध दु खो य गच्छ प्र प्नो ब्रह्मभ ो भ त्य
ै ज्ञ ष्ठ ि

ए ब्र ह्म ि ै प्र प्य ह्य ित्व ऽ ऽ ब्रह्म च्छ 2.72

(2.72) -- ए ो ब्र ह्म ब्रह्म भ ि ं न्य ब्रह्मरू ै ि


त्य ि , ए िद्ध प्र प्य ब्ध्व ह्य ोि प्र प्नो ित्व ि ौ ब्र ह्म्
ो ऽ न्त्य ब्रह्म ब्रह्म द्ध ो ऋच्छ गच्छ
ब्रह्म न्य ज्ज ो ब्रह्म् ष्ठ ब्रह्म च्छ

1ॐ त्स द्भग द्ग त्स 1ब्रह्म द्य ोग स्त्र ष्ण 1 य ोगो


ि ोऽध्य

त्प ि व्र गो िभग त्पज्य ष्य च्छ भग ौ


द्भग द्ग भ ष्य ि ोऽध्य

भग
प्र ि ोग
त्मन्य त्म ि प्रज्ञि ोच्य .५५

śrībhagavānuvāca |

prajahāti yadā kāmān sarvān pārtha manogatān |

ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||2.55||

1/1 III/1
भग
III/1 0 2/3 2/3 8/1 2/3
प्र ि ोग
7/1 0 3/1 1/1 1/1 0 III/1
त्म ए त्म ि प्रज्ञ च्य .५५
• भग [śrībhagavān] = Bhagavān = भग (m.) + to 1/1
o ि भग भग
o भग ि भग
• [uvāca] = said = (2P) to say + / /III/1
• प्र ि [prajahāti] = gives up = प्र + ि (3P) to give up+ / /III/1
• [yadā] = when =
o + = = स्म
• [kāmān] = desires = (m.) + 2/3
• [sarvān] = all = (pron. m.) + adj. to 2/3
• [pārtha] = O! Pārtha = (m.) + म्बो 1/1
• ोग [manogatān] = that which obtain in the mind = ोग (m.) + 2/3
• त्म [ātmani] = in oneself = त्म (m.) + 7/1
• ए [eva] = alone =
• त्म [ātmanā] = with oneself = त्म (m.) + 7/1
• [tuṣṭaḥ] = happy = (m.) + 1/1
• ि प्रज्ञ [sthitaprajñaḥ] = person who has ascertained knowledge = ि प्रज्ञ (m.) +
1/1
o ि प्रज्ञ ि प्रज्ञ 116B
• [tadā] = then =
o + = = स्म
• च्य [ucyate] = is said to be = (2P) to say + / /III/1

Śrībhagavān said:

When a person gives up all the desires as they appear in the mind, Oh! Pārtha, happy in
oneself, with oneself alone, that person is said to be one of ascertained knowledge.

Sentence 1:
1/1 III/1
भग
1/1 III/1
Śrībhagavān ( भग ) said ( ).

Sentence 2 ( -clause):
8/1 0 2/3 2/3 2/3 III/1 3/1 0 7/1 1/1
ोग प्र ि त्म ए त्म
0 III/1 2/3 2/3
When ( ) a person gives up (प्र ि ) all ( ) the desires ( ) as they
2/3 8/1 1/1
appear in the mind ( ोग ), Oh! Pārtha ( ), happy ( ) in oneself ( त्म
7/1 3/1 0
), with oneself ( त्म ) alone (ए ),

Sentence 3 ( -clause):
0 1/1 III/1
ि प्रज्ञ च्य .५५
0 III/1
Then ( ) that person is said to be ( च्य ) one of ascertained knowledge ( ि प्रज्ञ
1/1
).

ो ह्य ए न्य ज्ञ ोग ष्ठ प्र ि , श्च ोग , ो 'प्र ि ' त्य भ्य
ध्य प्त ि प्रज्ञ ो श्
1/1
ि0 0
ए 0 2/3
न्य 0
ज्ञ ोग ष्ठ 7/1
प्र ि 1/1
, 1/1 0

3/1 6/2
ोग , ो 'प्र ि (2.55)' त्य भ्य 0 0
(up to …) ध्य प्त 5/1

1/1 1/1 0 III/1


ि प्रज्ञ- श्

त्रै ि ध्य त्म स्त्र न्य श् , त्न ध्यत्व त्र 0


0
ए ि 0 ध्य त्म- स्त्र 7/1 - 1/3 1/3 1/3
ए 0 1/3
श्
III/3 5/1
, त्न- ध्यत्व

त्न ध्य भ --
1/3 1/3 1/3 1/3 0 III/3 1/3
त्न ध्य भ --
भग
प्र ि ोग
त्मन्य त्म ि प्रज्ञि ोच्य 2.55
प्र ि प्र ि त्य स्मन्क ि च्छ भ ि ,
ोग प्र हृ प्र
III/1 0 III/1 III/1 0 7/1 7/1 2/3 2/3
प्र ि प्र ि त्य स्म ि
2/3 2/3
च्छ -भ ि0 8/1
, ोग 2/3 7/1
प्र 2/3
हृ 7/1
प्र 2/3

त्य ग भ ि न्मिप्र ि प्र ि प्र प्त , त्य


च्य -- त्मन्य प्रत्यग त्मस्वरू ए त्म स्व ै र् ह्य भ
भ न्यस्म प्रत्य ि प्रज्ञ ि प्र ष्ठ त्म त्म प्रज्ञ
ि प्रज्ञ ि च्य
- - त्य ग S7/1 - - भ H5/1
- - ि- S7/1 0 S7/1

6/1 0 1/1 1/1 0 0 III/1 V7/1 0


न्मि-प्र ि प्र ि प्र प्त , च्य – त्म ए
V7/1 0 3/1 3/1 0 1/1 1/1
प्रत्यग त्म-स्वरू ए त्म स्व ए र् ह्य- भ- - -
3/1 5/1 1/1 m1/1 f1/1 f1/1
- - भ न्यस्म प्रत्य ि -प्रज्ञ [ि प्र ष्ठ
f1/1 f1/1 6/1 1/1 1/1 1/1 0 III/1
त्म त्म प्रज्ञ ि प्रज्ञ ] ि च्य
त्य त्र ि ो ै न्य त्म त्मि ड ि प्रज्ञ त्य
1/1 1/1 1/1 1/1 1/1 1/1
त्य - त्र- ि- ो -ए न्य त्म त्मि ड ि प्रज्ञ त्य

ञ्च --

दु खष्व िग्न ख ग स्पि

गभ िो ि रुच्य 2.56
(2.56) -- दु ख ध्य त्म प्र प्त िग्न प्र भ दु खप्र प्तौ ो ोऽ
िग्न ख प्र प्त ग स्पि ष्ण , ग्न न्ध द्य ख न्य
ग स्पि गभ िो गश्च भ िो श्च ग स्म गभ िो
ि ि प्रज्ञो न्य च्य

ञ्च --

त्र भस्नििित्प्र प्य भ भ

भ ि ि प्रज्ञ प्र ष्ठ 2.57

(2.57) -- त्र ि ष्व भस्नि भस्नि र्त ि प्र प्य भ भ ि


भ भ ब्ध्व भ ि ि भ प्र प्य ष्य हृष्य , भ प्र प्य ि
त्य ए ि र्त प्रज्ञ प्र ष्ठ भ

ञ्च --

ि ोऽङ्ग ि ि भ्यि प्रज्ञ प्र ष्ठ 2.58

(2.58) -- ि म्यग ि ज्ञ ष्ठ प्र िो ङ्ग


भ स्व न्यङ्ग ि , ए ज्ञ ष्ठ ि ि भ्य भ्य
ि प्रज्ञ प्र ष्ठ त्य ं

त्र ि ि ङ्ग ि ि ो ग ि

च्य --

ि ि
ं ोऽप्य दृष्ट्व 2.59

(2.59) -- द्य ो ब्द च्य ि ि


ि ि ख ि ो ि ं ो गो
त्व ब्दो ग प्र द्ध , स्व प्र ि ज्ञ , त्य ोऽ
ो रू क्ष्म त्त्व ब्रह्म दृष्ट्व भ्य

' ि ' र्ी ज्ञ द्य त्य म्यर्ग


च्छ स्म म्यर्ग त्म प्रज्ञ िै ं त्य भप्र

म्यर्ग प्रज्ञ ि ै ं ौ ि स्व ि , स्म ि ि


ो ि --

ो ह्य ौ रु श्च

ि प्र ि प्र भ 2.60

(2.60) -- प्र त्न ि स्म ौ रु श्च


ि र्न्ध ि प्र प्र भ ख ि रु ोभ
, त्य ि प्र भ प्र ह्य प्र श् ो ज्ञ

स्म --

म्य त्प

ि ि प्रज्ञ प्र ष्ठ 2.61

(2.61) -- म्य त्व ि त्प ि


प्रत्यग त्म ो त्प , ' न्योऽि स्म ' त्य
ि ि भ्य र् प्रज्ञ प्र ष्ठ
ीं भ ष्य च्य --

ध्य ो न् ङ्गि

ङ्ग त्क्रो ोऽ भ 2.62

(2.62) -- ध्य ब्द ो रु ङ्ग


प्र त्पद्य ङ्ग प्र त्पद्य ष्ण
श्च प्र ि िो भ

िो द्भ ोि ोि त्स्म भ्र

स्म भ्र र् द्ध ो र् द्ध त्प्र श् 2.63

(2.63) -- िो भ ोि िद्धो ि ढ गरु प्य िो


ोि स्म भ्र स्त्र ो ि स्क स्म भ्र ो भ्र
स्मत्यत्प ि िप्र प्तौ त्प ि स्म भ्र र् द्ध र्द्ध
ोर्ग र्द्ध च्य र् द्ध प्र श् ि रु

ोर्ग ोर्ग त्व ए रु ो भ


र्द्ध प्र श् रु ोर्ग ो भ त्य

भध्य ीं ो च्य --

गि ैि ि ैश्च

त्म श् ैर्त त्म प्र गच्छ 2.64

(2.64) -- गि ै गश्च ि श्च गि ौ, त्प ि ि प्र ि स्व भ , त्र ो


भ भ्य ै ोत्र भ ि ै भ
त्म श् ै त्म श् भ ि ै त्म श् ै त्म च्छ त्म
प्र गच्छ प्र प्र न्न स्व स्थ्य

प्र द्ध त्यच्य --

प्र दु ख ि ो

प्र न्न ो ह्य र् द्ध ष्ठ 2.65

(2.65) -- प्र दु ख ध्य त्म ि ञ्च --


प्र न्न

स्वि ि स्म घ्र र् द्ध ष्ठ ष्ठ ,


त्मस्वरू ै श्च भ त्य ए प्र न्न ि र्द्ध त्य , स्म
गि ै ि ै स्त्र रुद्ध

प्र न्न ि --

ि र् द्ध भ

भ ख 2.66

(2.66) -- ि द्य भ त्य , र् द्ध त्मस्वरू ि


ि भ त्मज्ञ भ -- ि भ
त्मज्ञ भ ख ? ि ि
ष्ण ि त्सख , ष्ण दु ख ि ष्ण त्य
ख गन्ध त्र प्य द्य त्य
स्म द्ब द्ध ि त्यच्य --

ि ि न्म ोऽ

ि प्रज्ञ म्भ 2.67

(2.67) -- ि ि स्म स्वस्व प्र प्र

ि ल्प प्र ि ि प्रज्ञ त्म त्म ?


म्भ ग ग दुद्धत्य न्म ग प्र ,ए त्म
प्रज्ञ हृत्व ो ो

' ो ि' त्य न्यि ि क्त्व द्य ि --

स्म द्य ि र् िो गि ि ि भ्यि प्रज्ञ प्र ष्ठ 2.68

(2.68) -- ि प्र िौ ो ो स्म , स्म ि ि र् िो, गि


प्र ै भ ै ि ि भ्य ब्द भ्य प्रज्ञ प्र ष्ठ

ोऽ ौ ो ै श्च ि

त्पन्न ज्ञ ि प्रज्ञ द्य त्व द्य िौ , द्य श्च द्य ो


ि , त्य ं स्फ ि --

भ गर्त

ग्र भ श् ो 2.69

(2.69) -- त्र स्वभ त्व भ भ द्ध


त्त्व ि प्रज्ञ ञ्च ि न्य भ , ि
ञ्च ि ज्ञ भ त्त्व , गो त्व द्बद्ध
त्त्व ज्ञ द्र प्रर्द्धो गर्त , ि ो ोग त्य
ग्र ह्यग्र ि भ द्य प्र प्त न्य भ ग्र च्य , प्र प्त
स्वप्नदृ , द्य रू त्व त्त्व श् ो द्य ि
ोद्य ,

द्य ि द्य ि त्य प्र गच्छ द्य प्र


द्योत्पि द्य प्र र्द्ध्य गह्य ि फ भ रू ि त्व प्र द्य
प्र र्द्ध्य गह्य

ि त्वो ि , 'प्र भ ो ' ि प्र ,


' द्य त्र ं ' ' द्य त्र ंभ ' ज्ञ
त्मज्ञ न्य ए ो प्र िौ ष्य -- द्बद्ध ि त्म '
त्य ज्ञ ष्ठ त्र प्र प्र भ प्र त्त्य ि , ;
स्व त्म त्व त्म ज्ञ ि त्म स्व त्म प्र प्र , त्मत्व त्व च्च
प्र प्र त्व ि त्मस्वरू ग प्र प्र ि भ प्र त्व
ि त्म न्त्य प्र ; प्र भ , स्वप्न प्र प्रर्ो ो
स्त्व ग प्र िि त्व प्र स्म त्म ् द्ध

दु त्य ै ि प्रज्ञ ो प्र प्त , न्य त्य ं दृ


प्र ष्य ि --

प्र ष्ठ द्र प्र ि ित्क प्र प्नो


2.70

(2.70) -- द्भ प्र ष्ठ प्र ष्ठ ि प्र ष्ठ


द्र ोग प्र स्व त्मि ि ि , ि
च्छ रु – द्र -- प्र त्मन्य प्र
स्व त्म , द्ध ो प्नो , , म्य
, ै प्र प्नो त्य
स्म स्म -

ि न्य न् श्च स्पि

ो ि गच्छ 2.71

(2.71) -- ि त्यज्य न्य र्त्स्न्य ,


त्र त्य स्पि त्रऽ ग स्पि स्पि ,
त्र प्त ग्रिऽ

त्य भ र्त , ि द्य त्त्व ि त्म भ ि त्य ए भ ि प्रज्ञ


ब्रह्म द्ध दु खो य गच्छ प्र प्नो ब्रह्मभ ो भ त्य

ै ज्ञ ष्ठ ि

ए ब्र ह्म ि ै प्र प्य ह्य ित्व ऽ ऽ ब्रह्म च्छ 2.72

(2.72) -- ए ो ब्र ह्म ब्रह्म भ ि ं न्य ब्रह्मरू ै ि


त्य ि , ए िद्ध प्र प्य ब्ध्व ह्य ोि प्र प्नो ित्व ि ौ ब्र ह्म्
ो ऽ न्त्य ब्रह्म ब्रह्म द्ध ो ऋच्छ गच्छ
ब्रह्म न्य ज्ज ो ब्रह्म् ष्ठ ब्रह्म च्छ

1ॐ त्स द्भग द्ग त्स 1ब्रह्म द्य ोग स्त्र ष्ण 1 य ोगो


ि ोऽध्य

त्प ि व्र गो िभग त्पज्य ष्य च्छ भग ौ


द्भग द्ग भ ष्य ि ोऽध्य
दु खष्व िग्न ख ग स्पि
गभ िो ि रुच्य .५६

duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ |

vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ||2.56||

7/3 1/1 7/3 1/1


दु ख िग्न ख ग स्पि
1/1 1/1 1/1 III/1
गभ िो ि च्य .५६

• दु ख [duḥkheṣu] = in adversities = दु ख (n.) + 7/3


• िग्न [anudvignamanāḥ] = one who is not affected= िग्न (m.) + 1/1
o + to be afflicted + ( )= िग्न
o (not) िग्न (afflicted) िग्न (NT)
o िग्न िग्न (116B)
• ख [sukheṣu] = in pleasures = ख (n.) + 7/3
• ग स्पि [vigataspṛhaḥ] = one who is without yearning for pleasure = ग स्पि
(m.) + 1/1
o ग (gone) स्पि (longing) यस्य (from him) ग स्पि (116B)
• गभ िो [vītarāgabhayakrodhaḥ] = one who is is free longing, fear, and
anger = गभ िो (m.) + 1/1
o ग भ िो स्म गभ िो (115B)
• ि [sthitadhīḥ] = one whose knowledge remains = ि (m.) + 1/1
o ि ि (116B)
• [muniḥ] = a wise person = (m.) + 1/1
• च्य [ucyate] = is said to be = (2P) to say + / /III/1
The one who is not affected by adversities, who is without yearning for pleasures and is
free from longing, fear, and anger is said to be a wise person whose knowledge
remains.

Sentence 1:
7/3 1/1 7/3 1/1 1/1 1/1 1/1 III/1
दु ख िग्न ख ग स्पि गभ िो ि च्य
.५६
1/1 7/3
The one who is not affected ( िग्न ) by adversities (दु ख ), who is without
1/1 7/3
yearning ( ग स्पि ) for pleasures ( ख ) and is free from longing, fear, and anger
1/1 III/1 1/1
( गभ िो ) is said to be ( च्य ) a wise person ( ) whose knowledge
1/1
remains ( ि ).

ञ्च --

दु खष्व िग्न ख ग स्पि

गभ िो ि रुच्य 2.56
7/3 7/3 7/3 0
दु ख ध्य त्म प्र प्त िग्न 1/1 0
प्र भ 1/1
दु खप्र प्तौ 7/1 1/1 6/1

1/1 1/1 1/1 0 7/3 7/3 1/1 1/1 1/1


िग्न ख प्र प्त ग स्पि ष्ण
6/1 0 1/1 0 7/1 2/3 0 III/1 1/1 1/1
, ग्न न्ध - ख ग स्पि
1/1 1/1 1/1 1/1 1/3 1/3 5/1 1/1
गभ िो ग भ िो ग स्म
1/1 1/1 1/1 1/1 0 III/1
गभ िो ि ि प्रज्ञ न्य च्य
अर्नुज उवाच ।
् णस्ते र्ता बद्धज िर्ुनार्ुन ।
ज्यायसी चेत कर्ु
तत्किं कर्ुद्धण घोरे र्ाां द्धनयोर्यद्धस के शव ॥३.१॥

arjuna uvāca |

jyāyasī cet karmaṇaste matā buddhirjanārdana |

tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||3.1||

अर्नुज ः 1/1 उवाच III/1 ।

ज्यायसी 1/1 चेत 0् कर्ुणः 5/1 ते 6/1 र्ता 1/1 बद्धज िः 1/1 र्नार्ुन 8/1 ।

तत 0् द्धकर् 0् कर्ुद्धण 7/1 घोरे 7/1 र्ार् 2/1


् द्धनयोर्यद्धस II/1 के शव 8/1 ॥३.१॥

• ुज [arjunaḥ] = Arjuna = अर्नुज (m.) + कतुद्धर to उवाच 1/1


अर्नः
• ्
उवाच [uvāca] = said = वच (2P) to say + द्धिट ्/कतुद्धर/III/1
• ज्यायसी [jyāyasī] = better = ज्यायसी (f.) + 1/1
• ्
चेत [cet] = if = अव्ययर् ्
• ्
कर्ुणः [karmaṇaḥ] = than action = कर्ुन (n.) + 5/1
• ज र् ् (pron. m.) + सम्बन्धे to र्ता 6/1
ते [te] = your = यष्म
• र्ता [matā] = contention = र्ता (f.) + 1/1
o र्न +् क्त (कर्ुद्धण वतुर्ान े) + टाप ्
• बद्धज िः [buddhiḥ] = knowledge = बद्धज ि (f.) + 1/1
• र्नार्ुन [janārdana] = Oh! Janārdana = र्नार्ुन (m.) + सम्बोधन े + 1/1
• ्
तत [tat] = then = अव्ययर् ्
• ्
द्धकर् [kim] = why= अव्ययर् ्
• ्
कर्ुद्धण [karmaṇi] = toward action = कर्ुन (n.) + 7/1
• घोरे [ghore] = guresome = घोर (n.) + adj. to कर्ुद्धण 7/1
• ्
र्ार् [mām] = me = अस्मर् ् (pron. m.) + कर्ुद्धण to द्धनयोर्यद्धस 2/1
• ज +
द्धनयोर्यद्धस [niyojayasi] = impel = द्धन + यर् ् impel) + िट ्/कतुद्धर/II/1
् द्धणच (to
o द्धन यर् ् द्धणच ् हेतर्ज द्धत च ।
ज +
् इ
द्धन योर् +
द्धनयोद्धर् सनाद्यन्ता धातवः ।
o द्धनयोद्धर् + द्धसप ्
द्धनयोर्े + शप + ् द्धस
् अ + द्धस
द्धनयोर्य +
• के शव [janārdana] = O! Keśava = के शव (m.) + सम्बोधन े + 1/1

Arjuna said:

If, Oh! Janārdana, your contention is that knowledge is better than action, why then do
you impel me into this gruesome action, Oh! Keśava.

Sentence 1:

ुज 1/1 उवाच III/1 ।


अर्नः

ुज 1/1) said (उवाच III/1):


Arjuna (अर्नः

Sentence 2:

र्नार्ुन 8/1 कर्ुणः 5/1 बद्धज िः 1/1 ज्यायसी 1/1 ते 6/1 र्ता 1/1 चेत 0् ।

तत 0् द्धकर् 0् घोरे 7/1 कर्ुद्धण 7/1 र्ार् 2/1


् द्धनयोर्यद्धस II/1 के शव 8/1 ॥३.१॥

If (चेत 0् ), Oh! Janārdana (र्नार्ुन 8/1), your (ते 6/1) contention (र्ता 1/1) is that knowledge (बद्धज िः
1/1
) is better (ज्यायसी 1/1) than action (कर्ुणः 5/1), why (द्धकर् 0् ) then (तत 0् ) do you impel
् ) into this gruesome (घोरे 7/1) action (कर्ुद्धण 7/1), Oh! Keśava (के शव
(द्धनयोर्यद्धस II/1) me (र्ार् 2/1
8/1
).
।।3.1।। --

् र् कर्ुणः सकाशात ते
ज्यायसी श्रेयसी चेत यद्ध ् तव र्ता अद्धिप्रेता बद्धज िः ज्ञानां हे र्नार्ुन। यद्धर् बद्धज िकर्ुणी
सर्द्धज िते इष्टे तर्ा एकां श्रेयःसाधनद्धर्द्धत कर्ुणो ज्यायसी बद्धज िः इद्धत कर्ुणः अद्धतद्धरक्तकरणां बिज रे नपपन्नर्
ज ्
अर्नुज ने कृ तां स्यात; ् न द्धह तर्ेव तस्मात फितोऽद्ध
् तद्धरक्तां स्यात।् तथा च, कर्ुणः श्रेयस्करी िगवतोक्ता
् ्
बद्धज िः, अश्रेयस्करां च कर्ु कजर्ववद्धत र्ाां प्रद्धतपार्यद्धत, तत त्क् क न ज कारणद्धर्द्धत िगवत उपािम्भद्धर्व कजवुन तत
् द्धण घोरे क्रूरे त्कहसािक्षणे र्ाां द्धनयोर्यद्धस के शव इद्धत च यर्ाह, ति नोपपद्यते। अथ
त्कक कस्मात कर्ु
ज यः सवेषाां िगवता उक्तः अर्नुज ने च अवधाद्धरतश्चेत ,् 'तत्किं कर्ुद्धण घोरे र्ाां
स्मातेन ैव कर्ुणा सर्ि

ज ां वचनर्।।
द्धनयोर्यद्धस' (गीता 3.1) इत्याद्धर् कथां यक्त

द्धकञ्च –

।।3.2।। --

व्याद्धर्श्रेणवे , यद्यद्धप द्धवद्धवक्ताद्धिधायी िगवान, ् तथाद्धप र्र् र्न्दबिज ःे व्याद्धर्श्रद्धर्व िगवद्वाक्यां

प्रद्धतिाद्धत। तेन र्र् बत्कज ि र्ोहयद्धस इव, र्र् बद्धज िव्यार्ोहापनयाय द्धह प्रवृत्तः त्वां त ज कथां

र्ोहयद्धस? अतः ब्रवीद्धर् बत्कज ि र्ोहयद्धस इव र्े र्र् इद्धत। त्वां त ज द्धिन्नकतृक
ु योः ज्ञानकर्ुणोः


एकपरुषान ज ्
िवां यद्धर् र्न्यसे, तत्रैव ां सद्धत तत तयोः
ष्ठानासां एकां बत्कज ि कर्ु वा इर्र्ेव अर्नुज स्य योग्यां
बद्धज िशक्त्यवस्थानरूपद्ध ् याां
ज र्द्धत द्धनद्धश्चत्य वर् ब्रूद्धह, येन ज्ञान ेन कर्ुणा वा अन्यतरेण श्रेयः अहर् आप्न ज
ज ; ् इद्धत यदुक्तां तर्द्धप नोपपद्यते।। यद्धर् द्धह कर्ुद्धनष्ठायाां गणिू
प्राप्नयार् ज तर्द्धप ज्ञानां िगवता उक्तां स्यात ,् तत ्
ज षू ा स्यात।् न द्धह िगवता पूवर्
कथां तयोः 'एकां वर्' इद्धत एकद्धवषय ैव अर्नुज स्य शश्र ्
ज र् 'अन्यतरर्े
ु क्त व
ज्ञानकर्ुणोः वक्ष्याद्धर्, न ैव द्वयर्' ् इद्धत, येन उियप्राप्त्यसांिवर् आत्मनो
् ्
र्न्यर्ानः एकर्ेव प्राथयु ते ।।


प्रश्नानरूपर्े ज
व प्रद्धतवचनां श्रीिगवानवाच --

।।3.3।। --

िोके अद्धस्मन शास्त्राथाु ज
नष्ठानाद्धधकृ तानाां त्रैवर्वणकानाां द्धद्वद्धवधा द्धद्वप्रकारा द्धनष्ठा द्धस्थद्धतः अनष्ठेज यतात्पयं परा


पूवं सगाुर्ौ प्रर्ाः सृष्ट्वा तासार् अभ्य र्ज यद्धनःश्रेयसप्राद्धिसाधनां वेर्ाथस
ु प्रां र्ायर्ाद्धवष्कजवुता प्रोक्ता र्या सवुज्ञने
ईश्वरेण हे अनघ अपाप। तत्र का सा द्धद्वद्धवधा द्धनष्ठा इत्याह -- तत्र ज्ञानयोगेन ज्ञानर्ेव योगः तेन
साांख्यानार् ्

अत्मानात्मद्धवषयद्धववेकद्धवज्ञानवताां ब्रह्मचयाुश्रर्ार्ेव कृ तसांन्यासानाां वेर्ान्तद्धवज्ञानसद्धज नद्धश्चताथाुनाां

परर्हांसपद्धरव्रार्कानाां ब्रह्मण्येव अवद्धस्थतानाां द्धनष्ठा प्रोक्ता। कर्ुयोगेन कर्ैव योगः कर्ुयोगः तेन
ज ण एकस्म ै परुषाथाु
कर्ुयोगेन योद्धगनाां कर्वर्णाां द्धनष्ठा प्रोक्ता इत्यथःु । यद्धर् च एके न परुषे ज य

् ां वक्ष्यर्ाणां वा गीतास ज वेर्षे ज चोक्तर् ,्


ज्ञानां कर्ु च सर्द्धज ित्य अनष्ठेज य ां िगवता इष्टर् उक्त

कथद्धर्ह अर्नुज ाय उपसन्नाय द्धप्रयाय द्धवद्धशष्टद्धिन्नपरुषकतृ


ज क ु े व ज्ञानकर्ुद्धनष्ठे ब्रूयात?् यद्धर् पनः
ज 'अर्नुज ः
ज्ञानां कर्ु च द्वयां श्रत्व ज
ज ा स्वयर्ेवानष्ठास्यद्ध त अन्येषाां त ज द्धिन्नपरुषान
ज ष्ठेज यताां वक्ष्याद्धर् इद्धत' र्तां िगवतः

कल्प्येत, तर्ा रागद्वेषवान अप्रर्ाणिू ् ितः स्यात।्
तो िगवान कद्ध

ज र्।् तस्मात कयाद्ध


तिायक्त ् ज ा न सर्ि
प यक्त्य ज यो ज्ञानकर्ुणोः।।

् नुज ने उक्तां कर्ुणो ज्यायस्त्वां बिे


यत अर् ज ः ति द्धस्थतर्, ् अद्धनराकरणात।् तस्याश्च

ज्ञानद्धनष्ठायाः सांन्याद्धसनार्ेवानष्ठेज यत्वर् ,् द्धिन्नपरुषान


ज ष्ठेज यत्ववचनात।् िगवतः एवर्ेव

ज र्द्धत गम्यते।।
अनर्तद्ध


'र्ाां च बन्धकारणे कर्ुण्येव द्धनयोर्यद्धस' इद्धत द्धवषण्णर्नसर्र्नुज र् 'कर्ु नारिे' इत्येव ां

् न कर्ुणार्नारम्भात इद्ध
र्न्वानर्ािक्ष्य आह िगवान -- ् त। अथवा -- ज्ञानकर्ुद्धनष्ठयोः

् न परुषे
परस्परद्धवरोधात एके ् ष्ठात
ज ण यगज पत अन ज र्ज शक्यत्वे सद्धत इतरेतरानपेक्षयोरेव परुषाथ
ज हु त ज े प्रािे
े त्व
ज ने परुषाथ
कर्ुद्धनष्ठाया ज्ञानद्धनष्ठाप्राद्धिहेतत्व ज हु त ज र्, ् न स्वातन्त्र्येण; ज्ञानद्धनष्ठा त ज
े त्व


कर्ुद्धनष्ठोपायिब्धाद्धत्मका सती स्वातन्त्र्येण परुषाथ े ःज अन्यानपेक्षा, इत्येतर्थं प्रर्शुद्धयष्यन ्
हु त


आह िगवान --
।।3.4।। --

् र्न्मद्धन र्न्मान्तरे वा अनद्धज ष्ठतानार् ्


न कर्ुणाां द्धक्रयाणाां यज्ञार्ीनार् इह

ज ने सत्त्वशद्धज िकारणानाां तिंारणत्वेन च ज्ञानोत्पद्धत्तद्वारेण


उपात्तदुद्धरतक्षयहेतत्व

ू ार्, ् 'ज्ञानर्त्प
ज्ञानद्धनष्ठाहेतन ज द्यते पस
ां ज ाां क्षयात्पापस्य कर्ुणः। यथार्शुतिप्रख्ये

पश्यत्यात्मानर्ात्मद्धन' (र्हा0 शाद्धन्त0 204।8) इत्याद्धर्स्मरणात, ् अनारम्भात अनन


् ज
ष्ठानात ्

ू ताां ज्ञानयोगेन द्धनष्ठाां द्धनद्धियात्मस्वरूपेण ैव अवस्थानद्धर्द्धत यावत।्


न ैष्कम्यं द्धनष्कर्ुिावां कर्ुशन्य


परुषः ज न प्राप्नोतीत्यथःु ।।
न अश्नते

् द्वपयुयात ते
ज इद्धत वचनात तद्ध
कर्ुणार्नारम्भान्न ैष्कम्यं नाश्नते ् षार्ारम्भात न् ैष्कम्युर्श्नते
ज इद्धत

गम्यते। कस्मात प् नः ् णार्नारम्भान्न ैष्कम्यं नाश्नतेज इद्धत? उच्यते, कर्ाुरम्भस्यवै


ज कारणात कर्ु
न ैष्कम्योपायत्वात।् न ह्यपायर्न्तरे
ज ण उपेयप्राद्धिरद्धस्त। कर्ुयोगोपायत्वां च न ैष्कम्युिक्षणस्य

ज्ञानयोगस्य, श्रतज ौ इह च, प्रद्धतपार्नात।् श्रतज ौ तावत प्रकृ


् तस्य आत्मिोकस्य वेद्यस्य


वेर्नोपायत्वेन 'तर्ेत ां वेर्ानवचन ने ब्राह्मणा द्धवद्धवद्धर्षद्धन्त यज्ञेन' (बृह0 उ0 4।4।22)

इत्याद्धर्ना कर्ुयोगस्य ज्ञानयोगोपायत्वां प्रद्धतपाद्धर्तर्।् इहाद्धप च -- 'सांन्यासस्त ज र्हाबाहो


दुःखर्ािर्योगतः' (गीता 5।6) 'योद्धगनः कर्ु कजवुद्धन्त सङ्गां त्यक्त्वात्मशि
ज ये ' (गीता 5।11)

'यज्ञो र्ानां तपश्च ैव पावनाद्धन र्नीद्धषणार्' ् (गीता 18।5) इत्याद्धर् प्रद्धतपार्द्धयष्यद्धत।।

े ो र्त्त्वा न ैष्कम्युर्ाचरेत' ् इत्यार्ौ कतुव्यकर्ुसन्य


नन ज च 'अियां सवुितू भ्य ां ासार्द्धप न ैष्कम्युप्रात्कि

र्शुयद्धत। िोके च कर्ुणार्नारम्भान्न ैष्कम्युद्धर्द्धत प्रद्धसितरर्।् अतश्च न ैष्कम्याुर्वथनः त्कक

कर्ाुरम्भेण? इद्धत प्रािर्।् अत आह -- न च सांन्यसनार्ेवद्धे त। नाद्धप सांन्यसनार्ेव के विात ्

कर्ुपद्धरत्यागर्ात्रार्ेव ज्ञानरद्धहतात द्ध् सत्कि न ैष्कम्युिक्षणाां ज्ञानयोगेन द्धनष्ठाां सर्द्धधगच्छद्धत न

प्राप्नोद्धत।।
कस्मात प् नः ् सन्य
ज कारणात कर्ु ्
ां ासर्ात्रार्ेव के विात ज्ञानरद्धहतात द्ध् सत्कि न ैष्कम्युिक्षणाां परुषो

नाद्धधगच्छद्धत इद्धत हेत्वाकाङ्क्षायार्ाह --

।।3.5।। --


न द्धह यस्मात क्षणर्द्ध ् ।् कस्मात?् कायुत े प्रवत्युत े द्धह
् श्चत द्ध् तष्ठद्धत अकर्ुकृत सन
प कािां र्ात ज कर्ाद्धचत कद्ध

यस्मात अवश ज ैः। अज्ञ
एव अस्वतन्त्र एव कर्ु सवुः प्राणी प्रकृ द्धतर् ैः प्रकृ द्धततो र्ात ैः सत्त्वरर्स्तर्ोद्धिः गण
इद्धत वाक्यशेषः, यतो वक्ष्यद्धत

् व द्धह कर्ुयोगः, न ज्ञाद्धननार्।् ज्ञाद्धननाां त ज


ज ैयो न द्धवचाल्यते' इद्धत। साांख्यानाां पृथक्करणात अज्ञानार्े
'गण
् योगो नोपपद्यते। तथा च व्याख्यातर् 'वे
ज ैरचाल्यर्ानानाां स्वतश्चिनािावात कर्ु
गण ् र्ाद्धवनाद्धशनर्' ्
इत्यत्र।।

े ाह --
यत्त्वनात्मज्ञः चोद्धर्तां कर्ु नारिते इद्धत तर्सर्ेवत्य

।।3.6।। --

कर्ेद्धियाद्धण हस्तार्ीद्धन सांयम्य सांहृत्य यः आस्ते द्धतष्ठद्धत र्नसा स्मरन द्ध् चन्तयन इद्ध
् ियाथाुन ्

द्धवषयान द्ध् वर्ूढात्मा द्धवर्ूढान्तःकरणः द्धर्थ्याचारो र्ृषाचारः पापाचारः सः उच्यते।।

।।3.7।। --

यस्त ज पनः ज ियाद्धण र्नसा द्धनयम्य आरिते अर्नुज कर्ेद्धिय ैः वाक्पाण्याद्धर्द्धिः।


ज कर्ुण्यद्धधकृ तः अज्ञः बिीद्ध

द्धकर्ारिते इत्याह -- कर्ुयोगर् असक्तः ्
सन फिाद्ध िसांद्धधवर्वर्तः सः द्धवद्धशष्यते इतरस्मात ्

द्धर्थ्याचारात।।


यतः एवर् अतः --

।।3.8।। --
् द्धण अद्धधकृ तः फिाय च अश्रतज ां तत द्ध् नयतां कर्ु,
द्धनयतां द्धनत्यां शास्त्रोपद्धर्ष्टर्, ् यो यद्धस्मन कर्ु

् ज रु त्वां हे अर्नुज , यतः कर्ु ज्यायः अद्धधकतरां फितः, द्धह यस्मात अकर्ु
तत क ् णः अकरणात ्

अनारम्भात।् कथर्?् शरीरयात्रा शरीरद्धस्थद्धतः अद्धप च ते तव न प्रद्धसध्येत प्रद्ध


् सत्कि न गच्छेत अकर्ु
् णः
अकरणात।् अतः दृष्टः कर्ाुकर्ुणोर्ववशेषो िोके ।।

् न कतुव्यद्धर्द्धत तर्प्यसत।् कथर् --


ु ात कर्ु
यि र्न्यसे बन्धाथत्व ्

।।3.9।। --

'यज्ञो वै द्धवष्ःज ' (त ै0 सां0 1.7.4) इद्धत श्रतज ःे यज्ञः ईश्वरः, तर्थं यत द्ध् क्रयते तत यज्ञाथं

् णः अन्यत्र अन्येन कर्ुणा िोकः अयर् अद्ध


कर्ु। तस्मात कर्ु ् धकृ तः कर्ुकृत कर्ु
् बन्धनः कर्ु

बन्धनां यस्य सोऽयां कर्ुबन्धनः िोकः, न त ज यज्ञाथाुत।् अतः तर्थं यज्ञाथं कर्ु कौन्तेय,

र्क्त ्
ज सङ्गः कर्ुफिसङ्गवर्वर्तः सन सर्ाचर द्धनवुतयु ।।


इतश्च अद्धधकृ तेन कर्ु कतुव्यर् --

।।3.10।। --

सहयज्ञाः यज्ञसद्धहताः प्रर्ाः त्रयो वणाुः ताः सृष्ट्वा उत्पाद्य परा ्


ज पूवं सगाुर्ौ उवाच उक्तवान प्रर्ापद्ध तः
प्रर्ानाां स्रष्टा अन ेन यज्ञेन प्रसद्धवष्यध्वां प्रसवः वृद्धिः उत्पद्धत्तः तां कजरुध्वर्।् एष यज्ञः वः यष्म ्
ज ाकर् अस्त ज
् िप्रेतान कार्ान
ज ् इष्टान अद्ध
िवत ज इष्टकार्धक ् ् वशेषान र्ोग्धीद्ध
फिद्ध ् ज ।् ।
त इष्टकार्धक


कथर् --

।।3.11।। --

र्ेवान इिार्ीन ्
िावयत ज ान।् एवां
वधुयत अनने यज्ञेन। ते र्ेवा िावयन्त ज आप्याययन्त ज वृष्ट्याद्धर्ना वः यष्म

परस्परर् अन्योन्यां िावयन्तः श्रेयः परां र्ोक्षिक्षणां ज्ञानप्राद्धिक्रर्ेण अवाप्स्यथ।

स्वगं वा परां श्रेयः अवाप्स्यथ।।

द्धकञ्च --

।।3.12।। --

् िप्रेतान िोगान
इष्टान अद्ध ् द्ध् ह वः यष्म
ज भ्यां र्ेवाः र्ास्यन्ते द्धवतद्धरष्यद्धन्त स्त्रीपशपज त्रार्ीन
ज ्
यज्ञिाद्ध वताः यज्ञ ैः

वर्वधताः तोद्धषताः इत्यथःु । त ैः र्ेवःै र्त्तान िोगान ्
अप्रर्ाय अर्त्त्वा, आनृण्यर्कृ त्वा इत्यथःु , एभ्यः
ज े स्वर्ेहद्धे ियाण्येव तप ुयद्धत स्तेन एव तस्कर एव सः र्ेवाद्धर्स्वापहारी।।
े ः, यः िङ्क्त
र्ेवभ्य

ज --
ये पनः

।।3.13।। --

र्ेवयज्ञार्ीन द्ध् नवुत्य ु तद्धच्छष्टर् अशनर्


् ् ताख्यर् अद्ध
अर्ृ ् शत ां ज शीिां येषाां ते यज्ञद्धशष्टाद्धशनः सन्तः र्च्य
ज न्ते

सवुद्धकद्धिष ैः सवुपाप ैः चल्ल्याद्ध ै अन्य ैः। ये त ज आत्मांिरयः, िञ्जते
र्पञ्चसूनाकृ त ैः प्रर्ार्कृ तत्कहसाद्धर्र्द्धनतश्च ज

ते त ज अघां पापां स्वयर्द्धप पापाः -- ये पचद्धन्त पाकां द्धनवुतयु द्धन्त आत्मकारणात आत्महे
तोः।।

् द्धत्तहेतर्वज ह कर्ु। कथद्धर्द्धत उच्यते --


इतश्च अद्धधकृ तेन कर्ु कतुव्यर् र्गिक्रप्रवृ

।।3.14।। --

् क्तात
अन्नात ि ज ् हतरेतःपद्धरणतात प्रत्यक्षां
िोद्ध ् िवद्धन्त र्ायन्ते िूताद्धन। पर्ुन्यात वृ् ष्टःे अन्नस्य सांिवः
् त पर्ुन्यः, 'अग्नौ प्रास्ताहुद्धतः सम्यगाद्धर्त्यर्पज द्धतष्ठते। आद्धर्त्याज्जायते वृद्धष्टवृष्टु रे न्नां
अन्नसांिवः। यज्ञात िवद्ध
ु ।् स च यज्ञः कर्ुसर्द्भ
ततः प्रर्ाः (र्न0ज 3.76)' इद्धत स्मृतःे । यज्ञः अपूवर् ज वः

् द्भ
ऋद्धत्वग्यर्र्ानयोश्च व्यापारः कर्ु, तत सर् ज वः यस्य यज्ञस्य अपूवस्य ज वः।।
ु स यज्ञः कर्ुसर्द्भ
तञ्च ैवांद्धवधां कर्ु कजतो र्ातद्धर्त्याह --

।।3.15।। --

् ब्रह्मोद्भवां द्धवद्धि द्धवर्ानीद्धह। ब्रह्म पनः


कर्ु ब्रह्मोद्भवां ब्रह्म वेर्ः सः उद्भवः कारणां प्रकाशको यस्य तत कर्ु ज

वेर्ाख्यर् अक्षरसर्द्भ ्
ज वर् अक्षरां ्
ज वो यस्य तत अक्षरसर्
ब्रह्म परर्ात्मा सर्द्भ ज वर्।् ब्रह्म वेर् इत्यथःु ।
द्भ

यस्मात साक्षात ्
परर्ात्माख्यात ्
अक्षरात प् रुषद्ध ् द्भ
ज नःश्वासवत सर् ् थप्रु काशकत्वात ्
ज ू त ां ब्रह्म तस्मात सवाु
सवुगतर्; ् सवुगतर्द्धप सत द्ध् नत्यां सर्ा यज्ञद्धवद्धधप्रधानत्वात यज्ञे
् प्रद्धतद्धष्ठतर्।।

।।3.16।। --


एवर् इत्थर् ् ण वेर्यज्ञपूवक
ईश्वरे ज यद्धत इह िोके यः कर्ुद्धण अद्धधकृ तः सन ्
ु र्गिक्रां प्रवर्वततां न अनवतु
् ःज र्ीवनां यस्य सः अघायःज , पापर्ीवनः इद्धत यावत।् इद्धियारार्ः इद्धिय ैः
अघायःज अघां पापर् आय

आरार्ः आरर्णर् आक्रीडा द्धवषयेष ज यस्य सः इद्धियारार्ः र्ोघां वृथा हे पाथ,ु स र्ीवद्धत।।

् न अद्धधकृ तेन कतुव्यर्ेव कर्ेद्धत प्रकरणाथःु । प्राक ् आत्मज्ञानद्धनष्ठायोग्यताप्रािेः


तस्मात अज्ञे


तार्थ्येन कर्ुयोगानष्ठानर् ् धकृ तेन अनात्मज्ञेन कतुव्यर्ेवत्य
अद्ध ् कर्ुणार्नारम्भात' ्
े ते त 'न

इत्यत आरभ्य 'शरीरयात्राद्धप च ते न प्रद्धसध्येर्कर्ुणः' इत्येवर्न्तेन प्रद्धतपाद्य, 'यज्ञाथाुत ्

कर्ुणोऽन्यत्र' इत्याद्धर्ना 'र्ोघां पाथ ु स र्ीवद्धत' इत्येवर्न्तेनाद्धप ग्रन्थेन प्रासद्धङ्गकर् ्

ज र्।् तर्करणे च र्ोषसांकीतुन ां कृ तर्।।


ज े बहु कारणर्क्त
अद्धधकृ तस्य अनात्मद्धवर्ः कर्ाुनष्ठान ्

ज नीयर्, ् आहोद्धस्वत पू् वोक्तकर्ुयोगानष्ठानोपायप्राप्यार्


एवां द्धस्थते द्धकर्ेव ां प्रवर्वततां चक्रां सवेणानवतु ज ्

अनात्मद्धवर्ः ज्ञानयोगेन ैव द्धनष्ठार् आत्मद्ध वद्धद्भः साांख्य ैः

् नुज स्य प्रश्नर्ाशङ्क्य स्वयर्ेव वा शास्त्राथस्य


अनष्ठेज यार्प्रािेन ैव, इत्येवर्थर्ु अर् ु
् वै तर्ात्मानां द्धवद्धर्त्वा द्धनवृत्तद्धर्थ्याज्ञानाः सन्तः ब्राह्मणाः
द्धववेकप्रद्धतपत्त्यथर्ु 'एतां

े ः पत्रै
द्धर्थ्याज्ञानवद्धद्भः अवश्यां कतुव्यभ्य ज
ज षणाद्धर्भ्यो व्यत्थायाथ ज ां
द्धिक्षाचयं शरीरद्धस्थद्धतर्ात्रप्रयक्त

् र्द्धस्त' इत्येव ां श्रत्य


चरद्धन्त न तेषार्ात्मज्ञानद्धनष्ठाव्यद्धतरेकेण अन्यत कायु ज थद्धु र्ह गीताशास्त्रे


प्रद्धतद्धपपार्द्धयद्धषतर्ाद्धवष्कजवुन आह ्
िगवान --

।।3.17।। --

यस्त ज साांख्यः आत्मज्ञानद्धनष्ठः आत्मरद्धतः आत्मन्येव रद्धतः न द्धवषयेष ज यस्य सः आत्मरद्धतरेव

् त आत्मतृ
स्यात िवे ् ज सांन्यासी
िश्च आत्मन ैव तृिः न अन्नरसाद्धर्ना सः र्ानवः र्नष्यः

आत्मन्येव च सांतष्टज ः। सांतोषो द्धह बाह्याथ ुिािे सवुस्य िवद्धत, तर्नपेक्ष्य आत्मन्येव च सांतष्टज ः

सवुतो वीततृष् इत्येतत।् यः ईदृशः आत्मद्धवत तस्य


् कायं करणीयां न द्धवद्यते नाद्धस्त इत्यथःु ।।

द्धकञ्च --

।।3.18।। --

न ैव तस्य परर्ात्मरतेः कृ तेन कर्ुणा अथःु प्रयोर्नर्द्धस्त। अस्त ज तर्वह अकृ तेन अकरणेन

प्रत्यवायाख्यः अनथःु , न अकृ तेन इह िोके कश्चन कद्धश्चर्द्धप प्रत्यवायप्राद्धिरूपः आत्महाद्धनिक्षणो वा न ैव


् व्य
अद्धस्त। न च अस्य सवुितू षे ज ब्रह्माद्धर्स्थावरान्तेष ज िूतषे ज कद्धश्चत अथ ु पाश्रयः प्रयोर्नद्धनद्धर्त्तद्धक्रयासाध्यः

व्यपाश्रयः व्यपाश्रयणर् आिम्बनां ् तद्धवशेषर्ाद्धश्रत्य न साध्यः कद्धश्चर्थःु अद्धस्त, येन तर्थाु द्धक्रया
कद्धञ्चत िू
अनष्ठेज या स्यात।् न त्वर् तद्ध ् तःसांप्ल जतोर्कस्थानीय े सम्यग्र्शुन े वतुस।े ।
् स्मन सवु


यतः एवर् --

।।3.19।। --


तस्मात असक्तः सङ्गवर्वर्तः सततां सवुर्ा कायं कतुव्य ां द्धनत्यां कर्ु सर्ाचर द्धनवुतयु । असक्तो

द्धह यस्मात सर्ाचरन ्
ईश्वराथं ् र्ोक्षर् आप्नोद्ध
कर्ु कजवुन परां ् त पूरुषः सत्त्वशद्धज िद्वारेण इत्यथःु ।।

यस्माि --

।।3.20।। --

कर्ुण ैव द्धह यस्मात पू् वे क्षद्धत्रयाः द्धवद्वाांसः सांद्धसत्कि र्ोक्षां गन्तर्ज आद्ध
् स्थताः प्रवृत्ताः। के ?

र्नकार्यः र्नकाश्वपद्धतप्रिृतयः। यद्धर् ते प्रािसम्यग्र्शुनाः, ततः िोकसांग्रहाथं

् णा सहैव असांन्यस्यवै कर्ु सांद्धसद्धिर्ाद्धस्थता इत्यथःु । अथ अप्रािसम्यग्र्शुनाः


प्रारब्धकर्ुत्वात कर्ु
र्नकार्यः, तर्ा कर्ुणा सत्त्वशद्धज िसाधनिूतने क्रर्ेण सांद्धसद्धिर्ाद्धस्थता इद्धत व्याख्येयः श्लोकः। अथ
र्न्यसे पूवरै द्धप र्नकाद्धर्द्धिः अर्ानद्धद्भरेव कतुव्य ां कर्ु कृ तर्; ् तावता नावश्यर्न्येन कतुव्य ां सम्यग्र्शुनवता
् अद्धप िोकस्य उन्मागुप्रवृद्धत्तद्धनवारणां िोकसांग्रहः,
कृ ताथेन ेद्धत; तथाद्धप प्रारब्धकर्ाुयत्तः त्वां िोकसांग्रहर् एव
् र्
तर्ेवाद्धप प्रयोर्नां सांपश्यन कत ् द्धस।।
ुज अहु

व्याद्धर्श्रेणवे वाक्येन बत्कज ि र्ोहयसीव र्े ।



ज ॥३.२॥
तर्ेकां वर् द्धनद्धश्चत्य येन श्रेयोऽहर्ाप्नयार्

vyāmiśreṇeva vākyena buddhiṃ mohayasīva me |

tadekaṃ vada niścitya yena śreyo'hamāpnuyām ||3.2||

् र्ोहयद्धस II/1 इव 0 र्े 6/1 ।


व्याद्धर्श्रेण 3/1 इव 0 वाक्येन 3/1 बद्धज िर् 2/1

् एकर् 2/1
तत 2/1 ् वर् II/1 द्धनद्धश्चत्य 0 येन 3/1 श्रेयः 2/1 अहर् 1/1
् आप्नयार्
ज I/1् ॥३.२॥
• व्याद्धर्श्रेण [vyāmiśreṇa] = contradictory = व्याद्धर्श्र (n.) + adj. to वाक्येन 3/1
• इव [iva] = seemingly = अव्ययर् ्
• वाक्येन [vākyena] = by words = वाक्य (n.) + 3/1
• ्
बद्धज िर् [buddhim] = mind = बद्धज ि (f.) + 2/1
• ् confuse) +
र्ोहयद्धस [mohayasi] = confuse = र्हज ् (to be deluded) + द्धणच (to
िट ्/कतुद्धर/II/1
o र्हज ् + द्धणच ् हेतर्ज द्धत च ।
र्ोह ् + इ
र्ोद्धह सनाद्यन्ता धातवः ।
o र्ोद्धह + द्धसप ्
र्ोहे + शप + ् द्धस
् अ + द्धस
र्ोहय +
• इव [iva] = seemingly = अव्ययर् ्
• र्े [me] = my = अस्मर् ् (pron. m.) + सम्बन्धे to बद्धज िर् 6/1 ्
• ्
तत [tat] = that = तर् ् (pron. n.) + कर्ुद्धण to द्धनद्धश्चत्य and वर् 2/1
• ्
एकर् [ekam] = one = एक (pron. n.) + कर्ुद्धण to द्धनद्धश्चत्य and वर् 2/1
• वर् [vada] = say = वर् ् (to say) + िोट ्/कतुद्धर/II/1
• द्धनद्धश्चत्य [niścitya] = having decided = अव्ययर् ्
• येन [yena] = by which = यर् ् (pron. n.) + करणे to आप्नयार् ज ्
3/1
• ्
श्रेयः [śreyaḥ] = liberation = श्रेयस (n.) ज
+ कर्ुद्धण to आप्नयार् ्
2/1
• अहर् ् [aham] = I = अस्मर् ् (pron. m.) + 1/1
• ज
आप्नयार् ्
[āpnuyām] ् gain) + द्धवद्धधद्धिङ/
= shall gain = आङ ् + आप (to ् कतुद्धर/I/1

With words that are seemingly contradictory, you appear to be confusing my mind.
Having decided which is better, tell me the one thing by which I shall gain liberation.

Sentence 1:
् र्ोहयद्धस II/1 इव 0 ।
व्याद्धर्श्रेण 3/1 इव 0 वाक्येन 3/1 र्े 6/1 बद्धज िर् 2/1

With words (वाक्येन 3/1) that are seemingly (इव 0) contradictory (व्याद्धर्श्रेण 3/1), you appear to
् ).
be (इव 0) confusing (र्ोहयद्धस II/1) my (र्े 6/1) mind (बद्धज िर् 2/1

Sentence 2:

् एकर् 2/1
तत 2/1 ् द्धनद्धश्चत्य 0 वर् II/1 येन 3/1 अहर् 1/1
् श्रेयः 2/1 आप्नयार्
ज I/1् ॥३.२॥

् ), tell me (वर् II/1) the one thing (एकर् 2/1


Having decided (द्धनद्धश्चत्य 0) which is better (तत 2/1 ् )
by which (येन 3/1) I (अहर् 1/1 ् ) shall gain (आप्नयार्
ज I/1् ) liberation (श्रेयः 2/1).
द्धकञ्च –

।।3.2।। --

व्याद्धर्श्रेणवे , यद्यद्धप द्धवद्धवक्ताद्धिधायी िगवान, ् तथाद्धप र्र् र्न्दबिज ःे व्याद्धर्श्रद्धर्व िगवद्वाक्यां

प्रद्धतिाद्धत। तेन र्र् बत्कज ि र्ोहयद्धस इव, र्र् बद्धज िव्यार्ोहापनयाय द्धह प्रवृत्तः त्वां त ज कथां

र्ोहयद्धस? अतः ब्रवीद्धर् बत्कज ि र्ोहयद्धस इव र्े र्र् इद्धत। त्वां त ज द्धिन्नकतृक
ु योः ज्ञानकर्ुणोः


एकपरुषान ज ्
िवां यद्धर् र्न्यसे, तत्रैव ां सद्धत तत तयोः
ष्ठानासां एकां बत्कज ि कर्ु वा इर्र्ेव अर्नुज स्य योग्यां
बद्धज िशक्त्यवस्थानरूपद्ध ् याां
ज र्द्धत द्धनद्धश्चत्य वर् ब्रूद्धह, येन ज्ञान ेन कर्ुणा वा अन्यतरेण श्रेयः अहर् आप्न ज
ज ; ् इद्धत यदुक्तां तर्द्धप नोपपद्यते।। यद्धर् द्धह कर्ुद्धनष्ठायाां गणिू
प्राप्नयार् ज तर्द्धप ज्ञानां िगवता उक्तां स्यात ,् तत ्
ज षू ा स्यात।् न द्धह िगवता पूवर्
कथां तयोः 'एकां वर्' इद्धत एकद्धवषय ैव अर्नुज स्य शश्र ्
ज र् 'अन्यतरर्े
ु क्त व
ज्ञानकर्ुणोः वक्ष्याद्धर्, न ैव द्वयर्' ् इद्धत, येन उियप्राप्त्यसांिवर् आत्मनो
् ्
र्न्यर्ानः एकर्ेव प्राथयु ते ।।


प्रश्नानरूपर्े ज
व प्रद्धतवचनां श्रीिगवानवाच --

।।3.3।। --


िोके अद्धस्मन शास्त्राथाु ज
नष्ठानाद्धधकृ तानाां त्रैवर्वणकानाां द्धद्वद्धवधा द्धद्वप्रकारा द्धनष्ठा द्धस्थद्धतः अनष्ठेज यतात्पयं परा


पूवं सगाुर्ौ प्रर्ाः सृष्ट्वा तासार् अभ्य र्ज यद्धनःश्रेयसप्राद्धिसाधनां वेर्ाथस
ु प्रां र्ायर्ाद्धवष्कजवुता प्रोक्ता र्या सवुज्ञने
ईश्वरेण हे अनघ अपाप। तत्र का सा द्धद्वद्धवधा द्धनष्ठा इत्याह -- तत्र ज्ञानयोगेन ज्ञानर्ेव योगः तेन
साांख्यानार् ्

अत्मानात्मद्धवषयद्धववेकद्धवज्ञानवताां ब्रह्मचयाुश्रर्ार्ेव कृ तसांन्यासानाां वेर्ान्तद्धवज्ञानसद्धज नद्धश्चताथाुनाां

परर्हांसपद्धरव्रार्कानाां ब्रह्मण्येव अवद्धस्थतानाां द्धनष्ठा प्रोक्ता। कर्ुयोगेन कर्ैव योगः कर्ुयोगः तेन
ज ण एकस्म ै परुषाथाु
कर्ुयोगेन योद्धगनाां कर्वर्णाां द्धनष्ठा प्रोक्ता इत्यथःु । यद्धर् च एके न परुषे ज य

् ां वक्ष्यर्ाणां वा गीतास ज वेर्षे ज चोक्तर् ,्


ज्ञानां कर्ु च सर्द्धज ित्य अनष्ठेज य ां िगवता इष्टर् उक्त
कथद्धर्ह अर्नुज ाय उपसन्नाय द्धप्रयाय द्धवद्धशष्टद्धिन्नपरुषकतृ
ज क ु े व ज्ञानकर्ुद्धनष्ठे ब्रूयात?् यद्धर् पनः
ज 'अर्नुज ः
ज्ञानां कर्ु च द्वयां श्रत्व ज
ज ा स्वयर्ेवानष्ठास्यद्ध त अन्येषाां त ज द्धिन्नपरुषान
ज ष्ठेज यताां वक्ष्याद्धर् इद्धत' र्तां िगवतः

कल्प्येत, तर्ा रागद्वेषवान अप्रर्ाणिू ् ितः स्यात।्
तो िगवान कद्ध

ज र्।् तस्मात कयाद्ध


तिायक्त ् ज ा न सर्ि
प यक्त्य ज यो ज्ञानकर्ुणोः।।

् नुज ने उक्तां कर्ुणो ज्यायस्त्वां बिे


यत अर् ज ः ति द्धस्थतर्, ् अद्धनराकरणात।् तस्याश्च

ज्ञानद्धनष्ठायाः सांन्याद्धसनार्ेवानष्ठेज यत्वर् ,् द्धिन्नपरुषान


ज ष्ठेज यत्ववचनात।् िगवतः एवर्ेव

ज र्द्धत गम्यते।।
अनर्तद्ध


'र्ाां च बन्धकारणे कर्ुण्येव द्धनयोर्यद्धस' इद्धत द्धवषण्णर्नसर्र्नुज र् 'कर्ु नारिे' इत्येव ां

् न कर्ुणार्नारम्भात इद्ध
र्न्वानर्ािक्ष्य आह िगवान -- ् त। अथवा -- ज्ञानकर्ुद्धनष्ठयोः

् न परुषे
परस्परद्धवरोधात एके ् ष्ठात
ज ण यगज पत अन ज र्ज शक्यत्वे सद्धत इतरेतरानपेक्षयोरेव परुषाथ
ज हु त ज े प्रािे
े त्व
ज ने परुषाथ
कर्ुद्धनष्ठाया ज्ञानद्धनष्ठाप्राद्धिहेतत्व ज हु त ज र्, ् न स्वातन्त्र्येण; ज्ञानद्धनष्ठा त ज
े त्व


कर्ुद्धनष्ठोपायिब्धाद्धत्मका सती स्वातन्त्र्येण परुषाथ े ःज अन्यानपेक्षा, इत्येतर्थं प्रर्शुद्धयष्यन ्
हु त


आह िगवान --

।।3.4।। --

् र्न्मद्धन र्न्मान्तरे वा अनद्धज ष्ठतानार् ्


न कर्ुणाां द्धक्रयाणाां यज्ञार्ीनार् इह

ज ने सत्त्वशद्धज िकारणानाां तिंारणत्वेन च ज्ञानोत्पद्धत्तद्वारेण


उपात्तदुद्धरतक्षयहेतत्व

ू ार्, ् 'ज्ञानर्त्प
ज्ञानद्धनष्ठाहेतन ज द्यते पस
ां ज ाां क्षयात्पापस्य कर्ुणः। यथार्शुतिप्रख्ये

पश्यत्यात्मानर्ात्मद्धन' (र्हा0 शाद्धन्त0 204।8) इत्याद्धर्स्मरणात, ् अनारम्भात अनन


् ज
ष्ठानात ्

ू ताां ज्ञानयोगेन द्धनष्ठाां द्धनद्धियात्मस्वरूपेण ैव अवस्थानद्धर्द्धत यावत।्


न ैष्कम्यं द्धनष्कर्ुिावां कर्ुशन्य


परुषः ज न प्राप्नोतीत्यथःु ।।
न अश्नते
् द्वपयुयात ते
ज इद्धत वचनात तद्ध
कर्ुणार्नारम्भान्न ैष्कम्यं नाश्नते ् षार्ारम्भात न् ैष्कम्युर्श्नते
ज इद्धत

गम्यते। कस्मात प् नः ् णार्नारम्भान्न ैष्कम्यं नाश्नतेज इद्धत? उच्यते, कर्ाुरम्भस्यवै


ज कारणात कर्ु
न ैष्कम्योपायत्वात।् न ह्यपायर्न्तरे
ज ण उपेयप्राद्धिरद्धस्त। कर्ुयोगोपायत्वां च न ैष्कम्युिक्षणस्य

ज्ञानयोगस्य, श्रतज ौ इह च, प्रद्धतपार्नात।् श्रतज ौ तावत प्रकृ


् तस्य आत्मिोकस्य वेद्यस्य


वेर्नोपायत्वेन 'तर्ेत ां वेर्ानवचन ने ब्राह्मणा द्धवद्धवद्धर्षद्धन्त यज्ञेन' (बृह0 उ0 4।4।22)

इत्याद्धर्ना कर्ुयोगस्य ज्ञानयोगोपायत्वां प्रद्धतपाद्धर्तर्।् इहाद्धप च -- 'सांन्यासस्त ज र्हाबाहो


दुःखर्ािर्योगतः' (गीता 5।6) 'योद्धगनः कर्ु कजवुद्धन्त सङ्गां त्यक्त्वात्मशि
ज ये ' (गीता 5।11)

'यज्ञो र्ानां तपश्च ैव पावनाद्धन र्नीद्धषणार्' ् (गीता 18।5) इत्याद्धर् प्रद्धतपार्द्धयष्यद्धत।।

े ो र्त्त्वा न ैष्कम्युर्ाचरेत' ् इत्यार्ौ कतुव्यकर्ुसन्य


नन ज च 'अियां सवुितू भ्य ां ासार्द्धप न ैष्कम्युप्रात्कि

र्शुयद्धत। िोके च कर्ुणार्नारम्भान्न ैष्कम्युद्धर्द्धत प्रद्धसितरर्।् अतश्च न ैष्कम्याुर्वथनः त्कक

कर्ाुरम्भेण? इद्धत प्रािर्।् अत आह -- न च सांन्यसनार्ेवद्धे त। नाद्धप सांन्यसनार्ेव के विात ्

कर्ुपद्धरत्यागर्ात्रार्ेव ज्ञानरद्धहतात द्ध् सत्कि न ैष्कम्युिक्षणाां ज्ञानयोगेन द्धनष्ठाां सर्द्धधगच्छद्धत न

प्राप्नोद्धत।।

कस्मात प् नः ् सन्य
ज कारणात कर्ु ्
ां ासर्ात्रार्ेव के विात ज्ञानरद्धहतात द्ध् सत्कि न ैष्कम्युिक्षणाां परुषो

नाद्धधगच्छद्धत इद्धत हेत्वाकाङ्क्षायार्ाह --

।।3.5।। --


न द्धह यस्मात क्षणर्द्ध ् ।् कस्मात?् कायुत े प्रवत्युत े द्धह
् श्चत द्ध् तष्ठद्धत अकर्ुकृत सन
प कािां र्ात ज कर्ाद्धचत कद्ध

यस्मात अवश ज ैः। अज्ञ
एव अस्वतन्त्र एव कर्ु सवुः प्राणी प्रकृ द्धतर् ैः प्रकृ द्धततो र्ात ैः सत्त्वरर्स्तर्ोद्धिः गण
इद्धत वाक्यशेषः, यतो वक्ष्यद्धत
् व द्धह कर्ुयोगः, न ज्ञाद्धननार्।् ज्ञाद्धननाां त ज
ज ैयो न द्धवचाल्यते' इद्धत। साांख्यानाां पृथक्करणात अज्ञानार्े
'गण
् योगो नोपपद्यते। तथा च व्याख्यातर् 'वे
ज ैरचाल्यर्ानानाां स्वतश्चिनािावात कर्ु
गण ् र्ाद्धवनाद्धशनर्' ्
इत्यत्र।।

े ाह --
यत्त्वनात्मज्ञः चोद्धर्तां कर्ु नारिते इद्धत तर्सर्ेवत्य

।।3.6।। --

कर्ेद्धियाद्धण हस्तार्ीद्धन सांयम्य सांहृत्य यः आस्ते द्धतष्ठद्धत र्नसा स्मरन द्ध् चन्तयन इद्ध
् ियाथाुन ्

द्धवषयान द्ध् वर्ूढात्मा द्धवर्ूढान्तःकरणः द्धर्थ्याचारो र्ृषाचारः पापाचारः सः उच्यते।।

।।3.7।। --

यस्त ज पनः ज ियाद्धण र्नसा द्धनयम्य आरिते अर्नुज कर्ेद्धिय ैः वाक्पाण्याद्धर्द्धिः।


ज कर्ुण्यद्धधकृ तः अज्ञः बिीद्ध

द्धकर्ारिते इत्याह -- कर्ुयोगर् असक्तः ्
सन फिाद्ध िसांद्धधवर्वर्तः सः द्धवद्धशष्यते इतरस्मात ्

द्धर्थ्याचारात।।


यतः एवर् अतः --

।।3.8।। --

् द्धण अद्धधकृ तः फिाय च अश्रतज ां तत द्ध् नयतां कर्ु,


द्धनयतां द्धनत्यां शास्त्रोपद्धर्ष्टर्, ् यो यद्धस्मन कर्ु

् ज रु त्वां हे अर्नुज , यतः कर्ु ज्यायः अद्धधकतरां फितः, द्धह यस्मात अकर्ु
तत क ् णः अकरणात ्

अनारम्भात।् कथर्?् शरीरयात्रा शरीरद्धस्थद्धतः अद्धप च ते तव न प्रद्धसध्येत प्रद्ध


् सत्कि न गच्छेत अकर्ु
् णः
अकरणात।् अतः दृष्टः कर्ाुकर्ुणोर्ववशेषो िोके ।।
् न कतुव्यद्धर्द्धत तर्प्यसत।् कथर् --
ु ात कर्ु
यि र्न्यसे बन्धाथत्व ्

।।3.9।। --

'यज्ञो वै द्धवष्ःज ' (त ै0 सां0 1.7.4) इद्धत श्रतज ःे यज्ञः ईश्वरः, तर्थं यत द्ध् क्रयते तत यज्ञाथं

् णः अन्यत्र अन्येन कर्ुणा िोकः अयर् अद्ध


कर्ु। तस्मात कर्ु ् धकृ तः कर्ुकृत कर्ु
् बन्धनः कर्ु

बन्धनां यस्य सोऽयां कर्ुबन्धनः िोकः, न त ज यज्ञाथाुत।् अतः तर्थं यज्ञाथं कर्ु कौन्तेय,

र्क्त ्
ज सङ्गः कर्ुफिसङ्गवर्वर्तः सन सर्ाचर द्धनवुतयु ।।


इतश्च अद्धधकृ तेन कर्ु कतुव्यर् --

।।3.10।। --

सहयज्ञाः यज्ञसद्धहताः प्रर्ाः त्रयो वणाुः ताः सृष्ट्वा उत्पाद्य परा ्


ज पूवं सगाुर्ौ उवाच उक्तवान प्रर्ापद्ध तः
प्रर्ानाां स्रष्टा अन ेन यज्ञेन प्रसद्धवष्यध्वां प्रसवः वृद्धिः उत्पद्धत्तः तां कजरुध्वर्।् एष यज्ञः वः यष्म ्
ज ाकर् अस्त ज
् िप्रेतान कार्ान
ज ् इष्टान अद्ध
िवत ज इष्टकार्धक ् ् वशेषान र्ोग्धीद्ध
फिद्ध ् ज ।् ।
त इष्टकार्धक


कथर् --

।।3.11।। --


र्ेवान इिार्ीन ्
िावयत ज ान।् एवां
वधुयत अनने यज्ञेन। ते र्ेवा िावयन्त ज आप्याययन्त ज वृष्ट्याद्धर्ना वः यष्म

परस्परर् अन्योन्यां िावयन्तः श्रेयः परां र्ोक्षिक्षणां ज्ञानप्राद्धिक्रर्ेण अवाप्स्यथ।

स्वगं वा परां श्रेयः अवाप्स्यथ।।

द्धकञ्च --

।।3.12।। --
् िप्रेतान िोगान
इष्टान अद्ध ् द्ध् ह वः यष्म
ज भ्यां र्ेवाः र्ास्यन्ते द्धवतद्धरष्यद्धन्त स्त्रीपशपज त्रार्ीन
ज ्
यज्ञिाद्ध वताः यज्ञ ैः

वर्वधताः तोद्धषताः इत्यथःु । त ैः र्ेवःै र्त्तान िोगान ्
अप्रर्ाय अर्त्त्वा, आनृण्यर्कृ त्वा इत्यथःु , एभ्यः
ज े स्वर्ेहद्धे ियाण्येव तप ुयद्धत स्तेन एव तस्कर एव सः र्ेवाद्धर्स्वापहारी।।
े ः, यः िङ्क्त
र्ेवभ्य

ज --
ये पनः

।।3.13।। --

र्ेवयज्ञार्ीन द्ध् नवुत्य ु तद्धच्छष्टर् अशनर्


् ् ताख्यर् अद्ध
अर्ृ ् शत ां ज शीिां येषाां ते यज्ञद्धशष्टाद्धशनः सन्तः र्च्य
ज न्ते

सवुद्धकद्धिष ैः सवुपाप ैः चल्ल्याद्ध ै अन्य ैः। ये त ज आत्मांिरयः, िञ्जते
र्पञ्चसूनाकृ त ैः प्रर्ार्कृ तत्कहसाद्धर्र्द्धनतश्च ज

ते त ज अघां पापां स्वयर्द्धप पापाः -- ये पचद्धन्त पाकां द्धनवुतयु द्धन्त आत्मकारणात आत्महे
तोः।।

् द्धत्तहेतर्वज ह कर्ु। कथद्धर्द्धत उच्यते --


इतश्च अद्धधकृ तेन कर्ु कतुव्यर् र्गिक्रप्रवृ

।।3.14।। --

् क्तात
अन्नात ि ज ् हतरेतःपद्धरणतात प्रत्यक्षां
िोद्ध ् िवद्धन्त र्ायन्ते िूताद्धन। पर्ुन्यात वृ् ष्टःे अन्नस्य सांिवः
् त पर्ुन्यः, 'अग्नौ प्रास्ताहुद्धतः सम्यगाद्धर्त्यर्पज द्धतष्ठते। आद्धर्त्याज्जायते वृद्धष्टवृष्टु रे न्नां
अन्नसांिवः। यज्ञात िवद्ध
ु ।् स च यज्ञः कर्ुसर्द्भ
ततः प्रर्ाः (र्न0ज 3.76)' इद्धत स्मृतःे । यज्ञः अपूवर् ज वः

् द्भ
ऋद्धत्वग्यर्र्ानयोश्च व्यापारः कर्ु, तत सर् ज वः यस्य यज्ञस्य अपूवस्य ज वः।।
ु स यज्ञः कर्ुसर्द्भ

तञ्च ैवांद्धवधां कर्ु कजतो र्ातद्धर्त्याह --

।।3.15।। --

् ब्रह्मोद्भवां द्धवद्धि द्धवर्ानीद्धह। ब्रह्म पनः


कर्ु ब्रह्मोद्भवां ब्रह्म वेर्ः सः उद्भवः कारणां प्रकाशको यस्य तत कर्ु ज

वेर्ाख्यर् अक्षरसर्द्भ ्
ज वर् अक्षरां ्
ज वो यस्य तत अक्षरसर्
ब्रह्म परर्ात्मा सर्द्भ ज वर्।् ब्रह्म वेर् इत्यथःु ।
द्भ

यस्मात साक्षात ्
परर्ात्माख्यात ्
अक्षरात प् रुषद्ध ् द्भ
ज नःश्वासवत सर् ् थप्रु काशकत्वात ्
ज ू त ां ब्रह्म तस्मात सवाु
सवुगतर्; ् सवुगतर्द्धप सत द्ध् नत्यां सर्ा यज्ञद्धवद्धधप्रधानत्वात यज्ञे
् प्रद्धतद्धष्ठतर्।।

।।3.16।। --


एवर् इत्थर् ् ण वेर्यज्ञपूवक
ईश्वरे ज यद्धत इह िोके यः कर्ुद्धण अद्धधकृ तः सन ्
ु र्गिक्रां प्रवर्वततां न अनवतु
् ःज र्ीवनां यस्य सः अघायःज , पापर्ीवनः इद्धत यावत।् इद्धियारार्ः इद्धिय ैः
अघायःज अघां पापर् आय

आरार्ः आरर्णर् आक्रीडा द्धवषयेष ज यस्य सः इद्धियारार्ः र्ोघां वृथा हे पाथ,ु स र्ीवद्धत।।

् न अद्धधकृ तेन कतुव्यर्ेव कर्ेद्धत प्रकरणाथःु । प्राक ् आत्मज्ञानद्धनष्ठायोग्यताप्रािेः


तस्मात अज्ञे


तार्थ्येन कर्ुयोगानष्ठानर् ् धकृ तेन अनात्मज्ञेन कतुव्यर्ेवत्य
अद्ध ् कर्ुणार्नारम्भात' ्
े ते त 'न

इत्यत आरभ्य 'शरीरयात्राद्धप च ते न प्रद्धसध्येर्कर्ुणः' इत्येवर्न्तेन प्रद्धतपाद्य, 'यज्ञाथाुत ्

कर्ुणोऽन्यत्र' इत्याद्धर्ना 'र्ोघां पाथ ु स र्ीवद्धत' इत्येवर्न्तेनाद्धप ग्रन्थेन प्रासद्धङ्गकर् ्

ज र्।् तर्करणे च र्ोषसांकीतुन ां कृ तर्।।


ज े बहु कारणर्क्त
अद्धधकृ तस्य अनात्मद्धवर्ः कर्ाुनष्ठान ्

ज नीयर्, ् आहोद्धस्वत पू् वोक्तकर्ुयोगानष्ठानोपायप्राप्यार्


एवां द्धस्थते द्धकर्ेव ां प्रवर्वततां चक्रां सवेणानवतु ज ्

अनात्मद्धवर्ः ज्ञानयोगेन ैव द्धनष्ठार् आत्मद्ध वद्धद्भः साांख्य ैः

् नुज स्य प्रश्नर्ाशङ्क्य स्वयर्ेव वा शास्त्राथस्य


अनष्ठेज यार्प्रािेन ैव, इत्येवर्थर्ु अर् ु

् वै तर्ात्मानां द्धवद्धर्त्वा द्धनवृत्तद्धर्थ्याज्ञानाः सन्तः ब्राह्मणाः


द्धववेकप्रद्धतपत्त्यथर्ु 'एतां

े ः पत्रै
द्धर्थ्याज्ञानवद्धद्भः अवश्यां कतुव्यभ्य ज
ज षणाद्धर्भ्यो व्यत्थायाथ ज ां
द्धिक्षाचयं शरीरद्धस्थद्धतर्ात्रप्रयक्त

् र्द्धस्त' इत्येव ां श्रत्य


चरद्धन्त न तेषार्ात्मज्ञानद्धनष्ठाव्यद्धतरेकेण अन्यत कायु ज थद्धु र्ह गीताशास्त्रे


प्रद्धतद्धपपार्द्धयद्धषतर्ाद्धवष्कजवुन आह ्
िगवान --
।।3.17।। --

यस्त ज साांख्यः आत्मज्ञानद्धनष्ठः आत्मरद्धतः आत्मन्येव रद्धतः न द्धवषयेष ज यस्य सः आत्मरद्धतरेव

् त आत्मतृ
स्यात िवे ् ज सांन्यासी
िश्च आत्मन ैव तृिः न अन्नरसाद्धर्ना सः र्ानवः र्नष्यः

आत्मन्येव च सांतष्टज ः। सांतोषो द्धह बाह्याथ ुिािे सवुस्य िवद्धत, तर्नपेक्ष्य आत्मन्येव च सांतष्टज ः

सवुतो वीततृष् इत्येतत।् यः ईदृशः आत्मद्धवत तस्य


् कायं करणीयां न द्धवद्यते नाद्धस्त इत्यथःु ।।

द्धकञ्च --

।।3.18।। --

न ैव तस्य परर्ात्मरतेः कृ तेन कर्ुणा अथःु प्रयोर्नर्द्धस्त। अस्त ज तर्वह अकृ तेन अकरणेन

प्रत्यवायाख्यः अनथःु , न अकृ तेन इह िोके कश्चन कद्धश्चर्द्धप प्रत्यवायप्राद्धिरूपः आत्महाद्धनिक्षणो वा न ैव


् व्य
अद्धस्त। न च अस्य सवुितू षे ज ब्रह्माद्धर्स्थावरान्तेष ज िूतषे ज कद्धश्चत अथ ु पाश्रयः प्रयोर्नद्धनद्धर्त्तद्धक्रयासाध्यः

व्यपाश्रयः व्यपाश्रयणर् आिम्बनां ् तद्धवशेषर्ाद्धश्रत्य न साध्यः कद्धश्चर्थःु अद्धस्त, येन तर्थाु द्धक्रया
कद्धञ्चत िू
अनष्ठेज या स्यात।् न त्वर् तद्ध ् तःसांप्ल जतोर्कस्थानीय े सम्यग्र्शुन े वतुस।े ।
् स्मन सवु


यतः एवर् --

।।3.19।। --


तस्मात असक्तः सङ्गवर्वर्तः सततां सवुर्ा कायं कतुव्य ां द्धनत्यां कर्ु सर्ाचर द्धनवुतयु । असक्तो


द्धह यस्मात सर्ाचरन ्
ईश्वराथं ् र्ोक्षर् आप्नोद्ध
कर्ु कजवुन परां ् त पूरुषः सत्त्वशद्धज िद्वारेण इत्यथःु ।।

यस्माि --

।।3.20।। --
कर्ुण ैव द्धह यस्मात पू् वे क्षद्धत्रयाः द्धवद्वाांसः सांद्धसत्कि र्ोक्षां गन्तर्ज आद्ध
् स्थताः प्रवृत्ताः। के ?

र्नकार्यः र्नकाश्वपद्धतप्रिृतयः। यद्धर् ते प्रािसम्यग्र्शुनाः, ततः िोकसांग्रहाथं

् णा सहैव असांन्यस्यवै कर्ु सांद्धसद्धिर्ाद्धस्थता इत्यथःु । अथ अप्रािसम्यग्र्शुनाः


प्रारब्धकर्ुत्वात कर्ु
र्नकार्यः, तर्ा कर्ुणा सत्त्वशद्धज िसाधनिूतने क्रर्ेण सांद्धसद्धिर्ाद्धस्थता इद्धत व्याख्येयः श्लोकः। अथ
र्न्यसे पूवरै द्धप र्नकाद्धर्द्धिः अर्ानद्धद्भरेव कतुव्य ां कर्ु कृ तर्; ् तावता नावश्यर्न्येन कतुव्य ां सम्यग्र्शुनवता
् अद्धप िोकस्य उन्मागुप्रवृद्धत्तद्धनवारणां िोकसांग्रहः,
कृ ताथेन ेद्धत; तथाद्धप प्रारब्धकर्ाुयत्तः त्वां िोकसांग्रहर् एव
् र्
तर्ेवाद्धप प्रयोर्नां सांपश्यन कत ् द्धस।।
ुज अहु


श्रीिगवान उवाच ।

िोके ऽद्धस्मन द्ध् द्वद्धवधा द्धनष्ठा परा


ज प्रोक्ता र्याऽनघ ।
ज्ञानयोगेन साङ्ख्यानाां कर्ुयोगेन योद्धगनार् ॥३.३॥ ्

śrībhagavān uvāca |

loke'smin dvividhā niṣṭhā purā proktā mayā'nagha |

jñānayogena sāṅkhyānāṃ karmayogena yoginām ||3.3||

् उवाच III/1 ।
श्रीिगवान 1/1

् द्धद्वद्धवधा 1/1 द्धनष्ठा 1/1 परा


िोके 7/1 अद्धस्मन 7/1 ज 0 प्रोक्ता 1/1 र्या 3/1 अनघ 8/1 ।

् कर्ुयोगेन 3/1 योद्धगनार् 6/3


ज्ञानयोगेन 3/1 साङ्ख्यानार् 6/3 ् ॥३.३॥

• ्
श्रीिगवान [śrībhagavān] ्
= Bhagavān = िगवत (m.) + कतुद्धर to उवाच 1/1

o द्धश्रया सद्धहत िगवान श्रीिगवान ।्
o िगः अस्य अद्धस्त इद्धत िगवान ।्
• उवाच [uvāca] = said = वच (2P)् to say + द्धिट ्/कतुद्धर/III/1

• िोके [loke] = in world = िोक (m.) + अद्धधकरणे to िवद्धत 7/1


• ्
अद्धस्मन [asmin] ्
= this = इर्र् (pron. m.) + adj. to िोके 7/1
• द्धद्वद्धवधा [dvividhā] = two-fold = द्धद्वद्धवधा (f.) + 1/1
o द्वौ द्धवधौ (प्रकारौ) यस्याां सा द्धद्वद्धवधा (117B)
• द्धनष्ठा [niṣṭhā] = committed life-style = द्धनष्ठा (f.) + 1/1
o द्धनतराां द्धस्थद्धतः
द्धन + स्था + अङ ् + टाप ्
• ज [purā] = ancient, in the beginning = अव्ययर् ्
परा
• प्रोक्ता [proktā] = said = प्रोक्ता (f.) + 1/1
् क्त (कर्ुद्धण िूत)े
o प्र + वच +
• र्या [mayā] = by me = अस्मर् ् (pron. m.) + कतुद्धर to प्रोक्ता 3/1
• अनघ [anagha] = Sinless one = अनघ (m.) + सम्बोधन े 1/1
o अद्धवद्यर्ानः अघः यस्य सः अनघः (NB) ।
• ज्ञानयोगेन [jñānayogena] = the pursuit of knowledge = ज्ञानयोग (m.) + इत्थांितू े 3/1
• ्
साङ्ख्यानार् [sāṅkhyānām] = for the renunciate = साङ्ख्य (m.) + सम्बन्धे to ज्ञानयोगेन 6/3
• कर्ुयोगेन [karmayogena] = the pursuit of action = कर्ुयोग (m.) + इत्थांितू े 3/1
• ्
योद्धगनार् [yoginām] ्
= for the renuncifor those who pursue activity = योद्धगन (m.) +
सम्बन्धे to कर्ुयोगेन 6/3

Śrī Bhagavān said:

Oh! Sinless one, the tow-fold committed life-style in this world, was told by Me in the
beginning – the pursuit of knowledge for the nenunciates and the pursuit of action for
those who pursue activity.

Sentence 1:

् उवाच III/1 ।
श्रीिगवान 1/1
् ) said (उवाच III/1).
Śrī Bhagavān (श्रीिगवान 1/1

Sentence 2:

् िोके 7/1 द्धद्वद्धवधा 1/1 द्धनष्ठा 1/1 र्या 3/1 परा


अनघ 8/1 अद्धस्मन 7/1 ज 0 प्रोक्ता 1/1 ।

Oh! Sinless one (अनघ 8/1), the tow-fold (द्धद्वद्धवधा 1/1) committed life-style (द्धनष्ठा 1/1) in this
् ) world (िोके 7/1), was told (प्रोक्ता 1/1) by Me (र्या 3/1) in the beginning (परा
(अद्धस्मन 7/1 ज 0)

Sentence 3:

् कर्ुयोगेन 3/1 योद्धगनार् 6/3


ज्ञानयोगेन 3/1 साङ्ख्यानार् 6/3 ् ॥३.३॥

् ) and the pursuit


– the pursuit of knowledge (ज्ञानयोगेन 3/1) for the nenunciates (साङ्ख्यानार् 6/3
् ).
of action (कर्ुयोगेन 3/1) for those who pursue activity (योद्धगनार् 6/3


प्रश्नानरूपर्े ज
व प्रद्धतवचनां श्रीिगवानवाच --

।।3.3।। --


िोके अद्धस्मन शास्त्राथाु ज
नष्ठानाद्धधकृ तानाां त्रैवर्वणकानाां द्धद्वद्धवधा द्धद्वप्रकारा द्धनष्ठा द्धस्थद्धतः अनष्ठेज यतात्पयं परा


पूवं सगाुर्ौ प्रर्ाः सृष्ट्वा तासार् अभ्य र्ज यद्धनःश्रेयसप्राद्धिसाधनां वेर्ाथस
ु प्रां र्ायर्ाद्धवष्कजवुता प्रोक्ता र्या सवुज्ञने
ईश्वरेण हे अनघ अपाप। तत्र का सा द्धद्वद्धवधा द्धनष्ठा इत्याह -- तत्र ज्ञानयोगेन ज्ञानर्ेव योगः तेन
साांख्यानार् ्

अत्मानात्मद्धवषयद्धववेकद्धवज्ञानवताां ब्रह्मचयाुश्रर्ार्ेव कृ तसांन्यासानाां वेर्ान्तद्धवज्ञानसद्धज नद्धश्चताथाुनाां


परर्हांसपद्धरव्रार्कानाां ब्रह्मण्येव अवद्धस्थतानाां द्धनष्ठा प्रोक्ता। कर्ुयोगेन कर्ैव योगः कर्ुयोगः तेन
ज ण एकस्म ै परुषाथाु
कर्ुयोगेन योद्धगनाां कर्वर्णाां द्धनष्ठा प्रोक्ता इत्यथःु । यद्धर् च एके न परुषे ज य

् ां वक्ष्यर्ाणां वा गीतास ज वेर्षे ज चोक्तर् ,्


ज्ञानां कर्ु च सर्द्धज ित्य अनष्ठेज य ां िगवता इष्टर् उक्त

कथद्धर्ह अर्नुज ाय उपसन्नाय द्धप्रयाय द्धवद्धशष्टद्धिन्नपरुषकतृ


ज क ु े व ज्ञानकर्ुद्धनष्ठे ब्रूयात?् यद्धर् पनः
ज 'अर्नुज ः
ज्ञानां कर्ु च द्वयां श्रत्व ज
ज ा स्वयर्ेवानष्ठास्यद्ध त अन्येषाां त ज द्धिन्नपरुषान
ज ष्ठेज यताां वक्ष्याद्धर् इद्धत' र्तां िगवतः

कल्प्येत, तर्ा रागद्वेषवान अप्रर्ाणिू ् ितः स्यात।्
तो िगवान कद्ध

ज र्।् तस्मात कयाद्ध


तिायक्त ् ज ा न सर्ि
प यक्त्य ज यो ज्ञानकर्ुणोः।।

् नुज ने उक्तां कर्ुणो ज्यायस्त्वां बिे


यत अर् ज ः ति द्धस्थतर्, ् अद्धनराकरणात।् तस्याश्च

ज्ञानद्धनष्ठायाः सांन्याद्धसनार्ेवानष्ठेज यत्वर् ,् द्धिन्नपरुषान


ज ष्ठेज यत्ववचनात।् िगवतः एवर्ेव

ज र्द्धत गम्यते।।
अनर्तद्ध


'र्ाां च बन्धकारणे कर्ुण्येव द्धनयोर्यद्धस' इद्धत द्धवषण्णर्नसर्र्नुज र् 'कर्ु नारिे' इत्येव ां

् न कर्ुणार्नारम्भात इद्ध
र्न्वानर्ािक्ष्य आह िगवान -- ् त। अथवा -- ज्ञानकर्ुद्धनष्ठयोः

् न परुषे
परस्परद्धवरोधात एके ् ष्ठात
ज ण यगज पत अन ज र्ज शक्यत्वे सद्धत इतरेतरानपेक्षयोरेव परुषाथ
ज हु त ज े प्रािे
े त्व
ज ने परुषाथ
कर्ुद्धनष्ठाया ज्ञानद्धनष्ठाप्राद्धिहेतत्व ज हु त ज र्, ् न स्वातन्त्र्येण; ज्ञानद्धनष्ठा त ज
े त्व


कर्ुद्धनष्ठोपायिब्धाद्धत्मका सती स्वातन्त्र्येण परुषाथ े ःज अन्यानपेक्षा, इत्येतर्थं प्रर्शुद्धयष्यन ्
हु त


आह िगवान --

।।3.4।। --

् र्न्मद्धन र्न्मान्तरे वा अनद्धज ष्ठतानार् ्


न कर्ुणाां द्धक्रयाणाां यज्ञार्ीनार् इह

ज ने सत्त्वशद्धज िकारणानाां तिंारणत्वेन च ज्ञानोत्पद्धत्तद्वारेण


उपात्तदुद्धरतक्षयहेतत्व

ू ार्, ् 'ज्ञानर्त्प
ज्ञानद्धनष्ठाहेतन ज द्यते पस
ां ज ाां क्षयात्पापस्य कर्ुणः। यथार्शुतिप्रख्ये
पश्यत्यात्मानर्ात्मद्धन' (र्हा0 शाद्धन्त0 204।8) इत्याद्धर्स्मरणात, ् अनारम्भात अनन
् ज
ष्ठानात ्

ू ताां ज्ञानयोगेन द्धनष्ठाां द्धनद्धियात्मस्वरूपेण ैव अवस्थानद्धर्द्धत यावत।्


न ैष्कम्यं द्धनष्कर्ुिावां कर्ुशन्य


परुषः ज न प्राप्नोतीत्यथःु ।।
न अश्नते

् द्वपयुयात ते
ज इद्धत वचनात तद्ध
कर्ुणार्नारम्भान्न ैष्कम्यं नाश्नते ् षार्ारम्भात न् ैष्कम्युर्श्नते
ज इद्धत

गम्यते। कस्मात प् नः ् णार्नारम्भान्न ैष्कम्यं नाश्नतेज इद्धत? उच्यते, कर्ाुरम्भस्यवै


ज कारणात कर्ु
न ैष्कम्योपायत्वात।् न ह्यपायर्न्तरे
ज ण उपेयप्राद्धिरद्धस्त। कर्ुयोगोपायत्वां च न ैष्कम्युिक्षणस्य

ज्ञानयोगस्य, श्रतज ौ इह च, प्रद्धतपार्नात।् श्रतज ौ तावत प्रकृ


् तस्य आत्मिोकस्य वेद्यस्य


वेर्नोपायत्वेन 'तर्ेत ां वेर्ानवचन ने ब्राह्मणा द्धवद्धवद्धर्षद्धन्त यज्ञेन' (बृह0 उ0 4।4।22)

इत्याद्धर्ना कर्ुयोगस्य ज्ञानयोगोपायत्वां प्रद्धतपाद्धर्तर्।् इहाद्धप च -- 'सांन्यासस्त ज र्हाबाहो


दुःखर्ािर्योगतः' (गीता 5।6) 'योद्धगनः कर्ु कजवुद्धन्त सङ्गां त्यक्त्वात्मशि
ज ये ' (गीता 5।11)

'यज्ञो र्ानां तपश्च ैव पावनाद्धन र्नीद्धषणार्' ् (गीता 18।5) इत्याद्धर् प्रद्धतपार्द्धयष्यद्धत।।

े ो र्त्त्वा न ैष्कम्युर्ाचरेत' ् इत्यार्ौ कतुव्यकर्ुसन्य


नन ज च 'अियां सवुितू भ्य ां ासार्द्धप न ैष्कम्युप्रात्कि

र्शुयद्धत। िोके च कर्ुणार्नारम्भान्न ैष्कम्युद्धर्द्धत प्रद्धसितरर्।् अतश्च न ैष्कम्याुर्वथनः त्कक

कर्ाुरम्भेण? इद्धत प्रािर्।् अत आह -- न च सांन्यसनार्ेवद्धे त। नाद्धप सांन्यसनार्ेव के विात ्

कर्ुपद्धरत्यागर्ात्रार्ेव ज्ञानरद्धहतात द्ध् सत्कि न ैष्कम्युिक्षणाां ज्ञानयोगेन द्धनष्ठाां सर्द्धधगच्छद्धत न

प्राप्नोद्धत।।

कस्मात प् नः ् सन्य
ज कारणात कर्ु ्
ां ासर्ात्रार्ेव के विात ज्ञानरद्धहतात द्ध् सत्कि न ैष्कम्युिक्षणाां परुषो

नाद्धधगच्छद्धत इद्धत हेत्वाकाङ्क्षायार्ाह --

।।3.5।। --

न द्धह यस्मात क्षणर्द्ध ् ।् कस्मात?् कायुत े प्रवत्युत े द्धह
् श्चत द्ध् तष्ठद्धत अकर्ुकृत सन
प कािां र्ात ज कर्ाद्धचत कद्ध

यस्मात अवश ज ैः। अज्ञ
एव अस्वतन्त्र एव कर्ु सवुः प्राणी प्रकृ द्धतर् ैः प्रकृ द्धततो र्ात ैः सत्त्वरर्स्तर्ोद्धिः गण
इद्धत वाक्यशेषः, यतो वक्ष्यद्धत

् व द्धह कर्ुयोगः, न ज्ञाद्धननार्।् ज्ञाद्धननाां त ज


ज ैयो न द्धवचाल्यते' इद्धत। साांख्यानाां पृथक्करणात अज्ञानार्े
'गण
् योगो नोपपद्यते। तथा च व्याख्यातर् 'वे
ज ैरचाल्यर्ानानाां स्वतश्चिनािावात कर्ु
गण ् र्ाद्धवनाद्धशनर्' ्
इत्यत्र।।

े ाह --
यत्त्वनात्मज्ञः चोद्धर्तां कर्ु नारिते इद्धत तर्सर्ेवत्य

।।3.6।। --

कर्ेद्धियाद्धण हस्तार्ीद्धन सांयम्य सांहृत्य यः आस्ते द्धतष्ठद्धत र्नसा स्मरन द्ध् चन्तयन इद्ध
् ियाथाुन ्

द्धवषयान द्ध् वर्ूढात्मा द्धवर्ूढान्तःकरणः द्धर्थ्याचारो र्ृषाचारः पापाचारः सः उच्यते।।

।।3.7।। --

यस्त ज पनः ज ियाद्धण र्नसा द्धनयम्य आरिते अर्नुज कर्ेद्धिय ैः वाक्पाण्याद्धर्द्धिः।


ज कर्ुण्यद्धधकृ तः अज्ञः बिीद्ध

द्धकर्ारिते इत्याह -- कर्ुयोगर् असक्तः ्
सन फिाद्ध िसांद्धधवर्वर्तः सः द्धवद्धशष्यते इतरस्मात ्

द्धर्थ्याचारात।।


यतः एवर् अतः --

।।3.8।। --

् द्धण अद्धधकृ तः फिाय च अश्रतज ां तत द्ध् नयतां कर्ु,


द्धनयतां द्धनत्यां शास्त्रोपद्धर्ष्टर्, ् यो यद्धस्मन कर्ु

् ज रु त्वां हे अर्नुज , यतः कर्ु ज्यायः अद्धधकतरां फितः, द्धह यस्मात अकर्ु
तत क ् णः अकरणात ्
अनारम्भात।् कथर्?् शरीरयात्रा शरीरद्धस्थद्धतः अद्धप च ते तव न प्रद्धसध्येत प्रद्ध
् सत्कि न गच्छेत अकर्ु
् णः
अकरणात।् अतः दृष्टः कर्ाुकर्ुणोर्ववशेषो िोके ।।

् न कतुव्यद्धर्द्धत तर्प्यसत।् कथर् --


ु ात कर्ु
यि र्न्यसे बन्धाथत्व ्

।।3.9।। --

'यज्ञो वै द्धवष्ःज ' (त ै0 सां0 1.7.4) इद्धत श्रतज ःे यज्ञः ईश्वरः, तर्थं यत द्ध् क्रयते तत यज्ञाथं

् णः अन्यत्र अन्येन कर्ुणा िोकः अयर् अद्ध


कर्ु। तस्मात कर्ु ् धकृ तः कर्ुकृत कर्ु
् बन्धनः कर्ु

बन्धनां यस्य सोऽयां कर्ुबन्धनः िोकः, न त ज यज्ञाथाुत।् अतः तर्थं यज्ञाथं कर्ु कौन्तेय,

र्क्त ्
ज सङ्गः कर्ुफिसङ्गवर्वर्तः सन सर्ाचर द्धनवुतयु ।।


इतश्च अद्धधकृ तेन कर्ु कतुव्यर् --

।।3.10।। --

सहयज्ञाः यज्ञसद्धहताः प्रर्ाः त्रयो वणाुः ताः सृष्ट्वा उत्पाद्य परा ्


ज पूवं सगाुर्ौ उवाच उक्तवान प्रर्ापद्ध तः
प्रर्ानाां स्रष्टा अन ेन यज्ञेन प्रसद्धवष्यध्वां प्रसवः वृद्धिः उत्पद्धत्तः तां कजरुध्वर्।् एष यज्ञः वः यष्म ्
ज ाकर् अस्त ज
् िप्रेतान कार्ान
ज ् इष्टान अद्ध
िवत ज इष्टकार्धक ् ् वशेषान र्ोग्धीद्ध
फिद्ध ् ज ।् ।
त इष्टकार्धक


कथर् --

।।3.11।। --


र्ेवान इिार्ीन ्
िावयत ज ान।् एवां
वधुयत अनने यज्ञेन। ते र्ेवा िावयन्त ज आप्याययन्त ज वृष्ट्याद्धर्ना वः यष्म

परस्परर् अन्योन्यां िावयन्तः श्रेयः परां र्ोक्षिक्षणां ज्ञानप्राद्धिक्रर्ेण अवाप्स्यथ।

स्वगं वा परां श्रेयः अवाप्स्यथ।।


द्धकञ्च --

।।3.12।। --

् िप्रेतान िोगान
इष्टान अद्ध ् द्ध् ह वः यष्म
ज भ्यां र्ेवाः र्ास्यन्ते द्धवतद्धरष्यद्धन्त स्त्रीपशपज त्रार्ीन
ज ्
यज्ञिाद्ध वताः यज्ञ ैः

वर्वधताः तोद्धषताः इत्यथःु । त ैः र्ेवःै र्त्तान िोगान ्
अप्रर्ाय अर्त्त्वा, आनृण्यर्कृ त्वा इत्यथःु , एभ्यः
ज े स्वर्ेहद्धे ियाण्येव तप ुयद्धत स्तेन एव तस्कर एव सः र्ेवाद्धर्स्वापहारी।।
े ः, यः िङ्क्त
र्ेवभ्य

ज --
ये पनः

।।3.13।। --

र्ेवयज्ञार्ीन द्ध् नवुत्य ु तद्धच्छष्टर् अशनर्


् ् ताख्यर् अद्ध
अर्ृ ् शत ां ज शीिां येषाां ते यज्ञद्धशष्टाद्धशनः सन्तः र्च्य
ज न्ते

सवुद्धकद्धिष ैः सवुपाप ैः चल्ल्याद्ध ै अन्य ैः। ये त ज आत्मांिरयः, िञ्जते
र्पञ्चसूनाकृ त ैः प्रर्ार्कृ तत्कहसाद्धर्र्द्धनतश्च ज

ते त ज अघां पापां स्वयर्द्धप पापाः -- ये पचद्धन्त पाकां द्धनवुतयु द्धन्त आत्मकारणात आत्महे
तोः।।

् द्धत्तहेतर्वज ह कर्ु। कथद्धर्द्धत उच्यते --


इतश्च अद्धधकृ तेन कर्ु कतुव्यर् र्गिक्रप्रवृ

।।3.14।। --

् क्तात
अन्नात ि ज ् हतरेतःपद्धरणतात प्रत्यक्षां
िोद्ध ् िवद्धन्त र्ायन्ते िूताद्धन। पर्ुन्यात वृ् ष्टःे अन्नस्य सांिवः
् त पर्ुन्यः, 'अग्नौ प्रास्ताहुद्धतः सम्यगाद्धर्त्यर्पज द्धतष्ठते। आद्धर्त्याज्जायते वृद्धष्टवृष्टु रे न्नां
अन्नसांिवः। यज्ञात िवद्ध
ु ।् स च यज्ञः कर्ुसर्द्भ
ततः प्रर्ाः (र्न0ज 3.76)' इद्धत स्मृतःे । यज्ञः अपूवर् ज वः

् द्भ
ऋद्धत्वग्यर्र्ानयोश्च व्यापारः कर्ु, तत सर् ज वः यस्य यज्ञस्य अपूवस्य ज वः।।
ु स यज्ञः कर्ुसर्द्भ

तञ्च ैवांद्धवधां कर्ु कजतो र्ातद्धर्त्याह --

।।3.15।। --
् ब्रह्मोद्भवां द्धवद्धि द्धवर्ानीद्धह। ब्रह्म पनः
कर्ु ब्रह्मोद्भवां ब्रह्म वेर्ः सः उद्भवः कारणां प्रकाशको यस्य तत कर्ु ज

वेर्ाख्यर् अक्षरसर्द्भ ्
ज वर् अक्षरां ्
ज वो यस्य तत अक्षरसर्
ब्रह्म परर्ात्मा सर्द्भ ज वर्।् ब्रह्म वेर् इत्यथःु ।
द्भ

यस्मात साक्षात ्
परर्ात्माख्यात ्
अक्षरात प् रुषद्ध ् द्भ
ज नःश्वासवत सर् ् थप्रु काशकत्वात ्
ज ू त ां ब्रह्म तस्मात सवाु
सवुगतर्; ् सवुगतर्द्धप सत द्ध् नत्यां सर्ा यज्ञद्धवद्धधप्रधानत्वात यज्ञे
् प्रद्धतद्धष्ठतर्।।

।।3.16।। --


एवर् इत्थर् ् ण वेर्यज्ञपूवक
ईश्वरे ज यद्धत इह िोके यः कर्ुद्धण अद्धधकृ तः सन ्
ु र्गिक्रां प्रवर्वततां न अनवतु
् ःज र्ीवनां यस्य सः अघायःज , पापर्ीवनः इद्धत यावत।् इद्धियारार्ः इद्धिय ैः
अघायःज अघां पापर् आय

आरार्ः आरर्णर् आक्रीडा द्धवषयेष ज यस्य सः इद्धियारार्ः र्ोघां वृथा हे पाथ,ु स र्ीवद्धत।।

् न अद्धधकृ तेन कतुव्यर्ेव कर्ेद्धत प्रकरणाथःु । प्राक ् आत्मज्ञानद्धनष्ठायोग्यताप्रािेः


तस्मात अज्ञे


तार्थ्येन कर्ुयोगानष्ठानर् ् धकृ तेन अनात्मज्ञेन कतुव्यर्ेवत्य
अद्ध ् कर्ुणार्नारम्भात' ्
े ते त 'न

इत्यत आरभ्य 'शरीरयात्राद्धप च ते न प्रद्धसध्येर्कर्ुणः' इत्येवर्न्तेन प्रद्धतपाद्य, 'यज्ञाथाुत ्

कर्ुणोऽन्यत्र' इत्याद्धर्ना 'र्ोघां पाथ ु स र्ीवद्धत' इत्येवर्न्तेनाद्धप ग्रन्थेन प्रासद्धङ्गकर् ्

ज र्।् तर्करणे च र्ोषसांकीतुन ां कृ तर्।।


ज े बहु कारणर्क्त
अद्धधकृ तस्य अनात्मद्धवर्ः कर्ाुनष्ठान ्

ज नीयर्, ् आहोद्धस्वत पू् वोक्तकर्ुयोगानष्ठानोपायप्राप्यार्


एवां द्धस्थते द्धकर्ेव ां प्रवर्वततां चक्रां सवेणानवतु ज ्

अनात्मद्धवर्ः ज्ञानयोगेन ैव द्धनष्ठार् आत्मद्ध वद्धद्भः साांख्य ैः

् नुज स्य प्रश्नर्ाशङ्क्य स्वयर्ेव वा शास्त्राथस्य


अनष्ठेज यार्प्रािेन ैव, इत्येवर्थर्ु अर् ु

् वै तर्ात्मानां द्धवद्धर्त्वा द्धनवृत्तद्धर्थ्याज्ञानाः सन्तः ब्राह्मणाः


द्धववेकप्रद्धतपत्त्यथर्ु 'एतां

े ः पत्रै
द्धर्थ्याज्ञानवद्धद्भः अवश्यां कतुव्यभ्य ज
ज षणाद्धर्भ्यो व्यत्थायाथ ज ां
द्धिक्षाचयं शरीरद्धस्थद्धतर्ात्रप्रयक्त

् र्द्धस्त' इत्येव ां श्रत्य


चरद्धन्त न तेषार्ात्मज्ञानद्धनष्ठाव्यद्धतरेकेण अन्यत कायु ज थद्धु र्ह गीताशास्त्रे

प्रद्धतद्धपपार्द्धयद्धषतर्ाद्धवष्कजवुन आह ्
िगवान --

।।3.17।। --

यस्त ज साांख्यः आत्मज्ञानद्धनष्ठः आत्मरद्धतः आत्मन्येव रद्धतः न द्धवषयेष ज यस्य सः आत्मरद्धतरेव

् त आत्मतृ
स्यात िवे ् ज सांन्यासी
िश्च आत्मन ैव तृिः न अन्नरसाद्धर्ना सः र्ानवः र्नष्यः

आत्मन्येव च सांतष्टज ः। सांतोषो द्धह बाह्याथ ुिािे सवुस्य िवद्धत, तर्नपेक्ष्य आत्मन्येव च सांतष्टज ः

सवुतो वीततृष् इत्येतत।् यः ईदृशः आत्मद्धवत तस्य


् कायं करणीयां न द्धवद्यते नाद्धस्त इत्यथःु ।।

द्धकञ्च --

।।3.18।। --

न ैव तस्य परर्ात्मरतेः कृ तेन कर्ुणा अथःु प्रयोर्नर्द्धस्त। अस्त ज तर्वह अकृ तेन अकरणेन

प्रत्यवायाख्यः अनथःु , न अकृ तेन इह िोके कश्चन कद्धश्चर्द्धप प्रत्यवायप्राद्धिरूपः आत्महाद्धनिक्षणो वा न ैव


् व्य
अद्धस्त। न च अस्य सवुितू षे ज ब्रह्माद्धर्स्थावरान्तेष ज िूतषे ज कद्धश्चत अथ ु पाश्रयः प्रयोर्नद्धनद्धर्त्तद्धक्रयासाध्यः

व्यपाश्रयः व्यपाश्रयणर् आिम्बनां ् तद्धवशेषर्ाद्धश्रत्य न साध्यः कद्धश्चर्थःु अद्धस्त, येन तर्थाु द्धक्रया
कद्धञ्चत िू
अनष्ठेज या स्यात।् न त्वर् तद्ध ् तःसांप्ल जतोर्कस्थानीय े सम्यग्र्शुन े वतुस।े ।
् स्मन सवु


यतः एवर् --

।।3.19।। --


तस्मात असक्तः सङ्गवर्वर्तः सततां सवुर्ा कायं कतुव्य ां द्धनत्यां कर्ु सर्ाचर द्धनवुतयु । असक्तो


द्धह यस्मात सर्ाचरन ्
ईश्वराथं ् र्ोक्षर् आप्नोद्ध
कर्ु कजवुन परां ् त पूरुषः सत्त्वशद्धज िद्वारेण इत्यथःु ।।

यस्माि --
।।3.20।। --

कर्ुण ैव द्धह यस्मात पू् वे क्षद्धत्रयाः द्धवद्वाांसः सांद्धसत्कि र्ोक्षां गन्तर्ज आद्ध
् स्थताः प्रवृत्ताः। के ?

र्नकार्यः र्नकाश्वपद्धतप्रिृतयः। यद्धर् ते प्रािसम्यग्र्शुनाः, ततः िोकसांग्रहाथं

् णा सहैव असांन्यस्यवै कर्ु सांद्धसद्धिर्ाद्धस्थता इत्यथःु । अथ अप्रािसम्यग्र्शुनाः


प्रारब्धकर्ुत्वात कर्ु
र्नकार्यः, तर्ा कर्ुणा सत्त्वशद्धज िसाधनिूतने क्रर्ेण सांद्धसद्धिर्ाद्धस्थता इद्धत व्याख्येयः श्लोकः। अथ
र्न्यसे पूवरै द्धप र्नकाद्धर्द्धिः अर्ानद्धद्भरेव कतुव्य ां कर्ु कृ तर्; ् तावता नावश्यर्न्येन कतुव्य ां सम्यग्र्शुनवता
् अद्धप िोकस्य उन्मागुप्रवृद्धत्तद्धनवारणां िोकसांग्रहः,
कृ ताथेन ेद्धत; तथाद्धप प्रारब्धकर्ाुयत्तः त्वां िोकसांग्रहर् एव
् र्
तर्ेवाद्धप प्रयोर्नां सांपश्यन कत ् द्धस।।
ुज अहु


न कर्ुणार्नारम्भान्न ैष्कम्यं परुषोऽश्नतेज ।
न च सन्न्यसनार्ेव द्धसत्कि सर्द्धधगच्छद्धत ॥३.४॥

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute |

na ca sannyasanādeva siddhiṃ samadhigacchati ||3.4||

् अनारम्भात 5/1
न 0 कर्ुणार् 6/3 ् न ैष्कम्युर् 2/1
् परुषः ज III/1 ।
ज 1/1 अश्नते

् एव 0 द्धसद्धिर् 2/1
न 0 च 0 सन्न्यसनात 5/1 ् सर्द्धधगच्छद्धत III/1 ॥३.४॥

• न [na] = not = अव्ययर् ्


• ्
कर्ुणार् [karmaṇām] ्
= of actions = कर्ुन (n.) ्
+ सम्बन्धे to अनारम्भात 6/1
• ्
अनारम्भात [anārambhāt] = by the non-performance = अनारम्भ (m.) + हेतौ 5/1
• ्
न ैष्कम्य ुर् [naiṣkarmyam] = the state of actionlessness = न ैष्कम्य ु (n.) + कर्ु to अश्नतेज 2/1
o निष्कर्मस्य भावः ि ैष्कर्म् मर् ।्
• ्
अनारम्भात [anārambhāt] = by the non-performance = अनारम्भ (m.) + हेतौ 5/1
• ज
परुषः ज (m.) + कतुद्धर to अश्नतेज 1/1
[puruṣaḥ] = a person = परुष
• ्
अश्नतेज [aśnute] = attain = अश (5A) to pervade + िट ्/कतुद्धर/III/1
• न [na] = not = अव्ययर् ्
• च [ca] = and = अव्ययर् ्
• ्
सन्न्यसनात [sannyasanāt] = out of renunciation = सन्न्यसन (n.) + हेतौ 5/1
o सर् +् द्धन + अस (4P)
् to renunce + ल्यटज ् (िावे)
• एव [eva] = mere = अव्ययर् ्
• ्
द्धसद्धिर् [siddhim] = success (liberation) = द्धसद्धि (n.) + कर्ु to सर्द्धधगच्छद्धत 2/1
• सर्द्धधगच्छद्धत [samadhigacchati] = attain = सर् + ् अद्धध + गर् (1P)
् to attain+
िट ्/कतुद्धर/III/1

A person does not gain the state of actionlessness by the non-performance of activities.
Nor does the person attain success (liberation) out of mere renunciation, sannyāsa.

Sentence 1:

् अनारम्भात 5/1
कर्ुणार् 6/3 ् परुषः ् न 0 अश्नतेज III/1 ।
ज 1/1 न ैष्कम्य ुर् 2/1

् ) by
ज 1/1) does not (न 0) gain (अश्नतेज III/1) the state of actionlessness (न ैष्कम्य ुर् 2/1
A person (परुषः
् ) of activities (कर्ुणार् 6/3
the non-performance (अनारम्भात 5/1 ् ).

Sentence 2:

् एव 0 द्धसद्धिर् 2/1
न 0 च 0 सन्न्यसनात 5/1 ् सर्द्धधगच्छद्धत III/1 ॥३.४॥

् ) out of
Nor does (न 0 च 0) the person attain (सर्द्धधगच्छद्धत III/1) success (liberation) (द्धसद्धिर् 2/1
mere (एव 0) renunciation, sannyāsa (सन्न्यसनात 5/1 ् ).
् नुज ने उक्तां कर्ुणो ज्यायस्त्वां बिे
यत अर् ज ः ति द्धस्थतर्, ् अद्धनराकरणात।् तस्याश्च

ज्ञानद्धनष्ठायाः सांन्याद्धसनार्ेवानष्ठेज यत्वर् ,् द्धिन्नपरुषान


ज ष्ठेज यत्ववचनात।् िगवतः एवर्ेव

ज र्द्धत गम्यते।।
अनर्तद्ध


'र्ाां च बन्धकारणे कर्ुण्येव द्धनयोर्यद्धस' इद्धत द्धवषण्णर्नसर्र्नुज र् 'कर्ु नारिे' इत्येव ां

् न कर्ुणार्नारम्भात इद्ध
र्न्वानर्ािक्ष्य आह िगवान -- ् त। अथवा -- ज्ञानकर्ुद्धनष्ठयोः

् न परुषे
परस्परद्धवरोधात एके ् ष्ठात
ज ण यगज पत अन ज र्ज शक्यत्वे सद्धत इतरेतरानपेक्षयोरेव परुषाथ
ज हु त ज े प्रािे
े त्व
ज ने परुषाथ
कर्ुद्धनष्ठाया ज्ञानद्धनष्ठाप्राद्धिहेतत्व ज हु त ज र्, ् न स्वातन्त्र्येण; ज्ञानद्धनष्ठा त ज
े त्व


कर्ुद्धनष्ठोपायिब्धाद्धत्मका सती स्वातन्त्र्येण परुषाथ े ःज अन्यानपेक्षा, इत्येतर्थं प्रर्शुद्धयष्यन ्
हु त


आह िगवान --

।।3.4।। --

् र्न्मद्धन र्न्मान्तरे वा अनद्धज ष्ठतानार् ्


न कर्ुणाां द्धक्रयाणाां यज्ञार्ीनार् इह

ज ने सत्त्वशद्धज िकारणानाां तिंारणत्वेन च ज्ञानोत्पद्धत्तद्वारेण


उपात्तदुद्धरतक्षयहेतत्व

ू ार्, ् 'ज्ञानर्त्प
ज्ञानद्धनष्ठाहेतन ज द्यते पस
ां ज ाां क्षयात्पापस्य कर्ुणः। यथार्शुतिप्रख्ये

पश्यत्यात्मानर्ात्मद्धन' (र्हा0 शाद्धन्त0 204।8) इत्याद्धर्स्मरणात, ् अनारम्भात अनन


् ज
ष्ठानात ्

ू ताां ज्ञानयोगेन द्धनष्ठाां द्धनद्धियात्मस्वरूपेण ैव अवस्थानद्धर्द्धत यावत।्


न ैष्कम्यं द्धनष्कर्ुिावां कर्ुशन्य


परुषः ज न प्राप्नोतीत्यथःु ।।
न अश्नते

् द्वपयुयात ते
ज इद्धत वचनात तद्ध
कर्ुणार्नारम्भान्न ैष्कम्यं नाश्नते ् षार्ारम्भात न् ैष्कम्युर्श्नते
ज इद्धत

गम्यते। कस्मात प् नः ् णार्नारम्भान्न ैष्कम्यं नाश्नतेज इद्धत? उच्यते, कर्ाुरम्भस्यवै


ज कारणात कर्ु
न ैष्कम्योपायत्वात।् न ह्यपायर्न्तरे
ज ण उपेयप्राद्धिरद्धस्त। कर्ुयोगोपायत्वां च न ैष्कम्युिक्षणस्य

ज्ञानयोगस्य, श्रतज ौ इह च, प्रद्धतपार्नात।् श्रतज ौ तावत प्रकृ


् तस्य आत्मिोकस्य वेद्यस्य

वेर्नोपायत्वेन 'तर्ेत ां वेर्ानवचन ने ब्राह्मणा द्धवद्धवद्धर्षद्धन्त यज्ञेन' (बृह0 उ0 4।4।22)

इत्याद्धर्ना कर्ुयोगस्य ज्ञानयोगोपायत्वां प्रद्धतपाद्धर्तर्।् इहाद्धप च -- 'सांन्यासस्त ज र्हाबाहो


दुःखर्ािर्योगतः' (गीता 5।6) 'योद्धगनः कर्ु कजवुद्धन्त सङ्गां त्यक्त्वात्मशि
ज ये ' (गीता 5।11)

'यज्ञो र्ानां तपश्च ैव पावनाद्धन र्नीद्धषणार्' ् (गीता 18।5) इत्याद्धर् प्रद्धतपार्द्धयष्यद्धत।।

े ो र्त्त्वा न ैष्कम्युर्ाचरेत' ् इत्यार्ौ कतुव्यकर्ुसन्य


नन ज च 'अियां सवुितू भ्य ां ासार्द्धप न ैष्कम्युप्रात्कि

र्शुयद्धत। िोके च कर्ुणार्नारम्भान्न ैष्कम्युद्धर्द्धत प्रद्धसितरर्।् अतश्च न ैष्कम्याुर्वथनः त्कक

कर्ाुरम्भेण? इद्धत प्रािर्।् अत आह -- न च सांन्यसनार्ेवद्धे त। नाद्धप सांन्यसनार्ेव के विात ्

कर्ुपद्धरत्यागर्ात्रार्ेव ज्ञानरद्धहतात द्ध् सत्कि न ैष्कम्युिक्षणाां ज्ञानयोगेन द्धनष्ठाां सर्द्धधगच्छद्धत न

प्राप्नोद्धत।।

कस्मात प् नः ् सन्य
ज कारणात कर्ु ्
ां ासर्ात्रार्ेव के विात ज्ञानरद्धहतात द्ध् सत्कि न ैष्कम्युिक्षणाां परुषो

नाद्धधगच्छद्धत इद्धत हेत्वाकाङ्क्षायार्ाह --

।।3.5।। --


न द्धह यस्मात क्षणर्द्ध ् ।् कस्मात?् कायुत े प्रवत्युत े द्धह
् श्चत द्ध् तष्ठद्धत अकर्ुकृत सन
प कािां र्ात ज कर्ाद्धचत कद्ध

यस्मात अवश ज ैः। अज्ञ
एव अस्वतन्त्र एव कर्ु सवुः प्राणी प्रकृ द्धतर् ैः प्रकृ द्धततो र्ात ैः सत्त्वरर्स्तर्ोद्धिः गण
इद्धत वाक्यशेषः, यतो वक्ष्यद्धत

् व द्धह कर्ुयोगः, न ज्ञाद्धननार्।् ज्ञाद्धननाां त ज


ज ैयो न द्धवचाल्यते' इद्धत। साांख्यानाां पृथक्करणात अज्ञानार्े
'गण
् योगो नोपपद्यते। तथा च व्याख्यातर् 'वे
ज ैरचाल्यर्ानानाां स्वतश्चिनािावात कर्ु
गण ् र्ाद्धवनाद्धशनर्' ्
इत्यत्र।।

े ाह --
यत्त्वनात्मज्ञः चोद्धर्तां कर्ु नारिते इद्धत तर्सर्ेवत्य

।।3.6।। --
कर्ेद्धियाद्धण हस्तार्ीद्धन सांयम्य सांहृत्य यः आस्ते द्धतष्ठद्धत र्नसा स्मरन द्ध् चन्तयन इद्ध
् ियाथाुन ्

द्धवषयान द्ध् वर्ूढात्मा द्धवर्ूढान्तःकरणः द्धर्थ्याचारो र्ृषाचारः पापाचारः सः उच्यते।।

।।3.7।। --

यस्त ज पनः ज ियाद्धण र्नसा द्धनयम्य आरिते अर्नुज कर्ेद्धिय ैः वाक्पाण्याद्धर्द्धिः।


ज कर्ुण्यद्धधकृ तः अज्ञः बिीद्ध

द्धकर्ारिते इत्याह -- कर्ुयोगर् असक्तः ्
सन फिाद्ध िसांद्धधवर्वर्तः सः द्धवद्धशष्यते इतरस्मात ्

द्धर्थ्याचारात।।


यतः एवर् अतः --

।।3.8।। --

् द्धण अद्धधकृ तः फिाय च अश्रतज ां तत द्ध् नयतां कर्ु,


द्धनयतां द्धनत्यां शास्त्रोपद्धर्ष्टर्, ् यो यद्धस्मन कर्ु

् ज रु त्वां हे अर्नुज , यतः कर्ु ज्यायः अद्धधकतरां फितः, द्धह यस्मात अकर्ु
तत क ् णः अकरणात ्

अनारम्भात।् कथर्?् शरीरयात्रा शरीरद्धस्थद्धतः अद्धप च ते तव न प्रद्धसध्येत प्रद्ध


् सत्कि न गच्छेत अकर्ु
् णः
अकरणात।् अतः दृष्टः कर्ाुकर्ुणोर्ववशेषो िोके ।।

् न कतुव्यद्धर्द्धत तर्प्यसत।् कथर् --


ु ात कर्ु
यि र्न्यसे बन्धाथत्व ्

।।3.9।। --

'यज्ञो वै द्धवष्ःज ' (त ै0 सां0 1.7.4) इद्धत श्रतज ःे यज्ञः ईश्वरः, तर्थं यत द्ध् क्रयते तत यज्ञाथं

् णः अन्यत्र अन्येन कर्ुणा िोकः अयर् अद्ध


कर्ु। तस्मात कर्ु ् धकृ तः कर्ुकृत कर्ु
् बन्धनः कर्ु

बन्धनां यस्य सोऽयां कर्ुबन्धनः िोकः, न त ज यज्ञाथाुत।् अतः तर्थं यज्ञाथं कर्ु कौन्तेय,

र्क्त ्
ज सङ्गः कर्ुफिसङ्गवर्वर्तः सन सर्ाचर द्धनवुतयु ।।

इतश्च अद्धधकृ तेन कर्ु कतुव्यर् --

।।3.10।। --

सहयज्ञाः यज्ञसद्धहताः प्रर्ाः त्रयो वणाुः ताः सृष्ट्वा उत्पाद्य परा ्


ज पूवं सगाुर्ौ उवाच उक्तवान प्रर्ापद्ध तः
प्रर्ानाां स्रष्टा अन ेन यज्ञेन प्रसद्धवष्यध्वां प्रसवः वृद्धिः उत्पद्धत्तः तां कजरुध्वर्।् एष यज्ञः वः यष्म ्
ज ाकर् अस्त ज
् िप्रेतान कार्ान
ज ् इष्टान अद्ध
िवत ज इष्टकार्धक ् ् वशेषान र्ोग्धीद्ध
फिद्ध ् ज ।् ।
त इष्टकार्धक


कथर् --

।।3.11।। --


र्ेवान इिार्ीन ्
िावयत ज ान।् एवां
वधुयत अनने यज्ञेन। ते र्ेवा िावयन्त ज आप्याययन्त ज वृष्ट्याद्धर्ना वः यष्म

परस्परर् अन्योन्यां िावयन्तः श्रेयः परां र्ोक्षिक्षणां ज्ञानप्राद्धिक्रर्ेण अवाप्स्यथ।

स्वगं वा परां श्रेयः अवाप्स्यथ।।

द्धकञ्च --

।।3.12।। --

् िप्रेतान िोगान
इष्टान अद्ध ् द्ध् ह वः यष्म
ज भ्यां र्ेवाः र्ास्यन्ते द्धवतद्धरष्यद्धन्त स्त्रीपशपज त्रार्ीन
ज ्
यज्ञिाद्ध वताः यज्ञ ैः

वर्वधताः तोद्धषताः इत्यथःु । त ैः र्ेवःै र्त्तान िोगान ्
अप्रर्ाय अर्त्त्वा, आनृण्यर्कृ त्वा इत्यथःु , एभ्यः
ज े स्वर्ेहद्धे ियाण्येव तप ुयद्धत स्तेन एव तस्कर एव सः र्ेवाद्धर्स्वापहारी।।
े ः, यः िङ्क्त
र्ेवभ्य

ज --
ये पनः

।।3.13।। --
र्ेवयज्ञार्ीन द्ध् नवुत्य ु तद्धच्छष्टर् अशनर्
् ् ताख्यर् अद्ध
अर्ृ ् शत ां ज शीिां येषाां ते यज्ञद्धशष्टाद्धशनः सन्तः र्च्य
ज न्ते

सवुद्धकद्धिष ैः सवुपाप ैः चल्ल्याद्ध ै अन्य ैः। ये त ज आत्मांिरयः, िञ्जते
र्पञ्चसूनाकृ त ैः प्रर्ार्कृ तत्कहसाद्धर्र्द्धनतश्च ज

ते त ज अघां पापां स्वयर्द्धप पापाः -- ये पचद्धन्त पाकां द्धनवुतयु द्धन्त आत्मकारणात आत्महे
तोः।।

् द्धत्तहेतर्वज ह कर्ु। कथद्धर्द्धत उच्यते --


इतश्च अद्धधकृ तेन कर्ु कतुव्यर् र्गिक्रप्रवृ

।।3.14।। --

् क्तात
अन्नात ि ज ् हतरेतःपद्धरणतात प्रत्यक्षां
िोद्ध ् िवद्धन्त र्ायन्ते िूताद्धन। पर्ुन्यात वृ् ष्टःे अन्नस्य सांिवः
् त पर्ुन्यः, 'अग्नौ प्रास्ताहुद्धतः सम्यगाद्धर्त्यर्पज द्धतष्ठते। आद्धर्त्याज्जायते वृद्धष्टवृष्टु रे न्नां
अन्नसांिवः। यज्ञात िवद्ध
ु ।् स च यज्ञः कर्ुसर्द्भ
ततः प्रर्ाः (र्न0ज 3.76)' इद्धत स्मृतःे । यज्ञः अपूवर् ज वः

् द्भ
ऋद्धत्वग्यर्र्ानयोश्च व्यापारः कर्ु, तत सर् ज वः यस्य यज्ञस्य अपूवस्य ज वः।।
ु स यज्ञः कर्ुसर्द्भ

तञ्च ैवांद्धवधां कर्ु कजतो र्ातद्धर्त्याह --

।।3.15।। --

् ब्रह्मोद्भवां द्धवद्धि द्धवर्ानीद्धह। ब्रह्म पनः


कर्ु ब्रह्मोद्भवां ब्रह्म वेर्ः सः उद्भवः कारणां प्रकाशको यस्य तत कर्ु ज

वेर्ाख्यर् अक्षरसर्द्भ ्
ज वर् अक्षरां ्
ज वो यस्य तत अक्षरसर्
ब्रह्म परर्ात्मा सर्द्भ ज वर्।् ब्रह्म वेर् इत्यथःु ।
द्भ

यस्मात साक्षात ्
परर्ात्माख्यात ्
अक्षरात प् रुषद्ध ् द्भ
ज नःश्वासवत सर् ् थप्रु काशकत्वात ्
ज ू त ां ब्रह्म तस्मात सवाु
सवुगतर्; ् सवुगतर्द्धप सत द्ध् नत्यां सर्ा यज्ञद्धवद्धधप्रधानत्वात यज्ञे
् प्रद्धतद्धष्ठतर्।।

।।3.16।। --


एवर् इत्थर् ् ण वेर्यज्ञपूवक
ईश्वरे ज यद्धत इह िोके यः कर्ुद्धण अद्धधकृ तः सन ्
ु र्गिक्रां प्रवर्वततां न अनवतु
् ःज र्ीवनां यस्य सः अघायःज , पापर्ीवनः इद्धत यावत।् इद्धियारार्ः इद्धिय ैः
अघायःज अघां पापर् आय

आरार्ः आरर्णर् आक्रीडा द्धवषयेष ज यस्य सः इद्धियारार्ः र्ोघां वृथा हे पाथ,ु स र्ीवद्धत।।
् न अद्धधकृ तेन कतुव्यर्ेव कर्ेद्धत प्रकरणाथःु । प्राक ् आत्मज्ञानद्धनष्ठायोग्यताप्रािेः
तस्मात अज्ञे


तार्थ्येन कर्ुयोगानष्ठानर् ् धकृ तेन अनात्मज्ञेन कतुव्यर्ेवत्य
अद्ध ् कर्ुणार्नारम्भात' ्
े ते त 'न

इत्यत आरभ्य 'शरीरयात्राद्धप च ते न प्रद्धसध्येर्कर्ुणः' इत्येवर्न्तेन प्रद्धतपाद्य, 'यज्ञाथाुत ्

कर्ुणोऽन्यत्र' इत्याद्धर्ना 'र्ोघां पाथ ु स र्ीवद्धत' इत्येवर्न्तेनाद्धप ग्रन्थेन प्रासद्धङ्गकर् ्

ज र्।् तर्करणे च र्ोषसांकीतुन ां कृ तर्।।


ज े बहु कारणर्क्त
अद्धधकृ तस्य अनात्मद्धवर्ः कर्ाुनष्ठान ्

ज नीयर्, ् आहोद्धस्वत पू् वोक्तकर्ुयोगानष्ठानोपायप्राप्यार्


एवां द्धस्थते द्धकर्ेव ां प्रवर्वततां चक्रां सवेणानवतु ज ्

अनात्मद्धवर्ः ज्ञानयोगेन ैव द्धनष्ठार् आत्मद्ध वद्धद्भः साांख्य ैः

् नुज स्य प्रश्नर्ाशङ्क्य स्वयर्ेव वा शास्त्राथस्य


अनष्ठेज यार्प्रािेन ैव, इत्येवर्थर्ु अर् ु

् वै तर्ात्मानां द्धवद्धर्त्वा द्धनवृत्तद्धर्थ्याज्ञानाः सन्तः ब्राह्मणाः


द्धववेकप्रद्धतपत्त्यथर्ु 'एतां

े ः पत्रै
द्धर्थ्याज्ञानवद्धद्भः अवश्यां कतुव्यभ्य ज
ज षणाद्धर्भ्यो व्यत्थायाथ ज ां
द्धिक्षाचयं शरीरद्धस्थद्धतर्ात्रप्रयक्त

् र्द्धस्त' इत्येव ां श्रत्य


चरद्धन्त न तेषार्ात्मज्ञानद्धनष्ठाव्यद्धतरेकेण अन्यत कायु ज थद्धु र्ह गीताशास्त्रे


प्रद्धतद्धपपार्द्धयद्धषतर्ाद्धवष्कजवुन आह ्
िगवान --

।।3.17।। --

यस्त ज साांख्यः आत्मज्ञानद्धनष्ठः आत्मरद्धतः आत्मन्येव रद्धतः न द्धवषयेष ज यस्य सः आत्मरद्धतरेव

् त आत्मतृ
स्यात िवे ् ज सांन्यासी
िश्च आत्मन ैव तृिः न अन्नरसाद्धर्ना सः र्ानवः र्नष्यः

आत्मन्येव च सांतष्टज ः। सांतोषो द्धह बाह्याथ ुिािे सवुस्य िवद्धत, तर्नपेक्ष्य आत्मन्येव च सांतष्टज ः

सवुतो वीततृष् इत्येतत।् यः ईदृशः आत्मद्धवत तस्य


् कायं करणीयां न द्धवद्यते नाद्धस्त इत्यथःु ।।
द्धकञ्च --

।।3.18।। --

न ैव तस्य परर्ात्मरतेः कृ तेन कर्ुणा अथःु प्रयोर्नर्द्धस्त। अस्त ज तर्वह अकृ तेन अकरणेन

प्रत्यवायाख्यः अनथःु , न अकृ तेन इह िोके कश्चन कद्धश्चर्द्धप प्रत्यवायप्राद्धिरूपः आत्महाद्धनिक्षणो वा न ैव


् व्य
अद्धस्त। न च अस्य सवुितू षे ज ब्रह्माद्धर्स्थावरान्तेष ज िूतषे ज कद्धश्चत अथ ु पाश्रयः प्रयोर्नद्धनद्धर्त्तद्धक्रयासाध्यः

व्यपाश्रयः व्यपाश्रयणर् आिम्बनां ् तद्धवशेषर्ाद्धश्रत्य न साध्यः कद्धश्चर्थःु अद्धस्त, येन तर्थाु द्धक्रया
कद्धञ्चत िू
अनष्ठेज या स्यात।् न त्वर् तद्ध ् तःसांप्ल जतोर्कस्थानीय े सम्यग्र्शुन े वतुस।े ।
् स्मन सवु


यतः एवर् --

।।3.19।। --


तस्मात असक्तः सङ्गवर्वर्तः सततां सवुर्ा कायं कतुव्य ां द्धनत्यां कर्ु सर्ाचर द्धनवुतयु । असक्तो


द्धह यस्मात सर्ाचरन ्
ईश्वराथं ् र्ोक्षर् आप्नोद्ध
कर्ु कजवुन परां ् त पूरुषः सत्त्वशद्धज िद्वारेण इत्यथःु ।।

यस्माि --

।।3.20।। --

कर्ुण ैव द्धह यस्मात पू् वे क्षद्धत्रयाः द्धवद्वाांसः सांद्धसत्कि र्ोक्षां गन्तर्ज आद्ध
् स्थताः प्रवृत्ताः। के ?

र्नकार्यः र्नकाश्वपद्धतप्रिृतयः। यद्धर् ते प्रािसम्यग्र्शुनाः, ततः िोकसांग्रहाथं

् णा सहैव असांन्यस्यवै कर्ु सांद्धसद्धिर्ाद्धस्थता इत्यथःु । अथ अप्रािसम्यग्र्शुनाः


प्रारब्धकर्ुत्वात कर्ु
र्नकार्यः, तर्ा कर्ुणा सत्त्वशद्धज िसाधनिूतने क्रर्ेण सांद्धसद्धिर्ाद्धस्थता इद्धत व्याख्येयः श्लोकः। अथ
र्न्यसे पूवरै द्धप र्नकाद्धर्द्धिः अर्ानद्धद्भरेव कतुव्य ां कर्ु कृ तर्; ् तावता नावश्यर्न्येन कतुव्य ां सम्यग्र्शुनवता
् अद्धप िोकस्य उन्मागुप्रवृद्धत्तद्धनवारणां िोकसांग्रहः,
कृ ताथेन ेद्धत; तथाद्धप प्रारब्धकर्ाुयत्तः त्वां िोकसांग्रहर् एव
् र्
तर्ेवाद्धप प्रयोर्नां सांपश्यन कत ् द्धस।।
ुज अहु

न द्धह कद्धश्चत क्षणर्द्धप र्ात ज द्धतष्ठत्यकर्ुकृत ।्
ुज ैः ॥३.५॥
कायुते ह्यवशः कर्ु सवुः प्रकृ द्धतर् ैगण

na hi kaścit kṣaṇamapi jātu tiṣṭhatyakarmakṛt |

kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||3.5||

न 0 द्धह 0 कद्धश्चत 0् क्षणर् 2/1


् अद्धप 0 र्ात ज 0 द्धतष्ठद्धत III/1 अकर्ुकृत 1/1
् ।

ज ैः 3/3 ॥३.५॥
कायुत े III/1 द्धह 0 अवशः 1/1 कर्ु 2/1 सवुः 1/1 प्रकृ द्धतर् ैः 3/3 गण

• न [na] = not = अव्ययर् ्


• द्धह [hi] = indeed = अव्ययर् ्
• ्
कद्धश्चत [kaścit] = anybody = अव्ययर् ्
् make an indefinite pronoun) = कद्धश्चत “somebody”
o कः + द्धचत (to ्
o When used in negative sense, it becomes “nobody”
• ्
क्षणर् [kṣaṇam] = for a moment = क्षण (m.) + 2/1
o 2nd case to express duration by 2.3.5 कािाध्वनोरत्यन्तसांयोगे । ~ द्धद्वतीया
• अद्धप [api] = even = अव्ययर् ्
• र्ात ज [jātu] = never = अव्ययर् ्
• द्धतष्ठद्धत [tiṣṭhati] = stays = स्था (1P) to stay + िट ्/कतुद्धर/III/1
• ्
अकर्ुकृत [akarmakṛt] ्
= one who does not perform action = अकर्ुकृत (m.) + कतुद्धर to
द्धतष्ठद्धत 1/1
o कर्ु करोद्धत इद्धत कर्ुकृत ्
् अर् +
o कर्ुन + ् कृ + द्धिप ्
कर्ु + कृ + त ् ज
सब्लुक ,् सवाुपहारी प्रत्ययः, निोपः, कजगागर्ः
• कायुत े [kāryate] = is made to perform = कृ + द्धणच to ् make somebody perform +
िट ्/कर्ुद्धण/III/1
• द्धह [hi] = because = अव्ययर् ्
• अवशः [avaśaḥ] = helpless = अवश (m.) + कर्ुद्धण to कायुत े 1/1
• ्
कर्ु [karma] = actions = कर्ुन (n.) + कर्ुद्धण 2/1
• सवुः [sarvaḥ] = everyone = सवु (m.) + adj. to अवशः 1/1
• ज ैः 3/3
प्रकृ द्धतर् ैः [prakṛtijaiḥ] = born of prakṛti = प्रकृ द्धतर् (m.) + adj. to गण
• ज ैः [guṇaiḥ] = the (three) guṇas = गण
गण ज (m.) + कतुद्धर to कायुत े 3/3

Indeed no one ever exists for even a second without performing action because
everyone being helpless is made to perform action by the (three) guṇas born of prakṛti.

Sentence 1:

कद्धश्चत 0् अकर्ुकृत 1/1


् क्षणर् 2/1
् अद्धप 0 र्ात ज 0 न 0 द्धह 0 द्धतष्ठद्धत III/1 ।

ज ैः 3/3 ॥३.५॥
कायुत े III/1 द्धह 0 अवशः 1/1 कर्ु 2/1 सवुः 1/1 प्रकृ द्धतर् ैः 3/3 गण

Indeed (द्धह 0) no one (न 0 कद्धश्चत 0् ) ever (र्ात ज 0) exists (द्धतष्ठद्धत III/1) for even (अद्धप 0) a second (क्षणर् ्
2/1
) without performing action (अकर्ुकृत 1/1 ् ) because (द्धह 0) everyone (सवुः 1/1) being
ज ैः
helpless (अवशः 1/1) is made to perform (कायुत े III/1) action (कर्ु 2/1) by the (three) guṇas (गण
3/3
) born of prakṛti (प्रकृ द्धतर् ैः 3/3).
् पनः
“कस्मात 5/1 ् कर्ु-सांन्यास-र्ात्रात 5/1
ज 0 कारणात 5/1 ् एव 0 के विात 5/1
् ज्ञान-रद्धहतात 5/1
् द्धसत्किर् ्
2/1 ् परुषः
न ैष्कम्यु-िक्षणार् 2/1 ् आह III/1 --
ज 1/1 न 0 अद्धधगच्छद्धत III/1” इद्धत 0 हेत-ु आकाङ्क्षायार् S7/1

न 0 द्धह 0 कद्धश्चत 0् क्षणर् 2/1


् अद्धप 0 र्ात ज 0 द्धतष्ठद्धत III/1 अकर्ुकृत 1/1
् ।

ज ैः 3/3 ॥३.५॥
कायुत े III/1 द्धह 0 अवशः 1/1 कर्ु 2/1 सवुः 1/1 प्रकृ द्धतर् ैः 3/3 गण

।।3.5।। --

् क्षणर् 2/1
न 0 द्धह 0 यस्मात 5/1 ् अद्धप 0 कािर् 2/1
् र्ात ज 0 कर्ाद्धचत 0् कद्धश्चत 0् द्धतष्ठद्धत III/1 अकर्ुकृत 1/1


् । कस्मात 5/1
सन 1/1 ् ? कायुत े कृ + निच + लट ्/कर्मनि/III/1 प्रवत्युत े III/1 द्धह 0 यस्मात 5/1
् अवशः 1/1 एव 0
अस्वतन्त्रः 1/1 एव 0 कर्ु 2/1 सवुः 1/1 प्राणी 1/1 प्रकृ द्धतर् ैः 3/3 प्रकृ द्धततः 0 र्ात ैः 3/3 सत्त्वरर्स्तर्ोद्धिः 3/3
ज ैयो न द्धवचाल्यते' इद्धत। साांख्यानाां पृथक्करणात ्
ज ैः 3/3। अज्ञ इद्धत वाक्यशेषः, यतो वक्ष्यद्धत 'गण
गण
अज्ञानार्ेव द्धह कर्ुयोगः, न ज्ञाद्धननार्।् ज्ञाद्धननाां त ज गण ् योगो
ज ैरचाल्यर्ानानाां स्वतश्चिनािावात कर्ु
् र्ाद्धवनाद्धशनर्' ् इत्यत्र।।
नोपपद्यते। तथा च व्याख्यातर् 'वे

े ाह --
यत्त्वनात्मज्ञः चोद्धर्तां कर्ु नारिते इद्धत तर्सर्ेवत्य

।।3.6।। --

कर्ेद्धियाद्धण हस्तार्ीद्धन सांयम्य सांहृत्य यः आस्ते द्धतष्ठद्धत र्नसा स्मरन द्ध् चन्तयन इद्ध
् ियाथाुन ्

द्धवषयान द्ध् वर्ूढात्मा द्धवर्ूढान्तःकरणः द्धर्थ्याचारो र्ृषाचारः पापाचारः सः उच्यते।।

।।3.7।। --

यस्त ज पनः ज ियाद्धण र्नसा द्धनयम्य आरिते अर्नुज कर्ेद्धिय ैः वाक्पाण्याद्धर्द्धिः।


ज कर्ुण्यद्धधकृ तः अज्ञः बिीद्ध

द्धकर्ारिते इत्याह -- कर्ुयोगर् असक्तः ्
सन फिाद्ध िसांद्धधवर्वर्तः सः द्धवद्धशष्यते इतरस्मात ्

द्धर्थ्याचारात।।

यतः एवर् अतः --

।।3.8।। --

् द्धण अद्धधकृ तः फिाय च अश्रतज ां तत द्ध् नयतां कर्ु,


द्धनयतां द्धनत्यां शास्त्रोपद्धर्ष्टर्, ् यो यद्धस्मन कर्ु

् ज रु त्वां हे अर्नुज , यतः कर्ु ज्यायः अद्धधकतरां फितः, द्धह यस्मात अकर्ु
तत क ् णः अकरणात ्

अनारम्भात।् कथर्?् शरीरयात्रा शरीरद्धस्थद्धतः अद्धप च ते तव न प्रद्धसध्येत प्रद्ध


् सत्कि न गच्छेत अकर्ु
् णः
अकरणात।् अतः दृष्टः कर्ाुकर्ुणोर्ववशेषो िोके ।।

् न कतुव्यद्धर्द्धत तर्प्यसत।् कथर् --


ु ात कर्ु
यि र्न्यसे बन्धाथत्व ्

।।3.9।। --

'यज्ञो वै द्धवष्ःज ' (त ै0 सां0 1.7.4) इद्धत श्रतज ःे यज्ञः ईश्वरः, तर्थं यत द्ध् क्रयते तत यज्ञाथं

् णः अन्यत्र अन्येन कर्ुणा िोकः अयर् अद्ध


कर्ु। तस्मात कर्ु ् धकृ तः कर्ुकृत कर्ु
् बन्धनः कर्ु

बन्धनां यस्य सोऽयां कर्ुबन्धनः िोकः, न त ज यज्ञाथाुत।् अतः तर्थं यज्ञाथं कर्ु कौन्तेय,

र्क्त ्
ज सङ्गः कर्ुफिसङ्गवर्वर्तः सन सर्ाचर द्धनवुतयु ।।


इतश्च अद्धधकृ तेन कर्ु कतुव्यर् --

।।3.10।। --

सहयज्ञाः यज्ञसद्धहताः प्रर्ाः त्रयो वणाुः ताः सृष्ट्वा उत्पाद्य परा ्


ज पूवं सगाुर्ौ उवाच उक्तवान प्रर्ापद्ध तः
प्रर्ानाां स्रष्टा अन ेन यज्ञेन प्रसद्धवष्यध्वां प्रसवः वृद्धिः उत्पद्धत्तः तां कजरुध्वर्।् एष यज्ञः वः यष्म ्
ज ाकर् अस्त ज
् िप्रेतान कार्ान
ज ् इष्टान अद्ध
िवत ज इष्टकार्धक ् ् वशेषान र्ोग्धीद्ध
फिद्ध ् ज ।् ।
त इष्टकार्धक


कथर् --
।।3.11।। --


र्ेवान इिार्ीन ्
िावयत ज ान।् एवां
वधुयत अनने यज्ञेन। ते र्ेवा िावयन्त ज आप्याययन्त ज वृष्ट्याद्धर्ना वः यष्म

परस्परर् अन्योन्यां िावयन्तः श्रेयः परां र्ोक्षिक्षणां ज्ञानप्राद्धिक्रर्ेण अवाप्स्यथ।

स्वगं वा परां श्रेयः अवाप्स्यथ।।

द्धकञ्च --

।।3.12।। --

् िप्रेतान िोगान
इष्टान अद्ध ् द्ध् ह वः यष्म
ज भ्यां र्ेवाः र्ास्यन्ते द्धवतद्धरष्यद्धन्त स्त्रीपशपज त्रार्ीन
ज ्
यज्ञिाद्ध वताः यज्ञ ैः

वर्वधताः तोद्धषताः इत्यथःु । त ैः र्ेवःै र्त्तान िोगान ्
अप्रर्ाय अर्त्त्वा, आनृण्यर्कृ त्वा इत्यथःु , एभ्यः
ज े स्वर्ेहद्धे ियाण्येव तप ुयद्धत स्तेन एव तस्कर एव सः र्ेवाद्धर्स्वापहारी।।
े ः, यः िङ्क्त
र्ेवभ्य

ज --
ये पनः

।।3.13।। --

र्ेवयज्ञार्ीन द्ध् नवुत्य ु तद्धच्छष्टर् अशनर्


् ् ताख्यर् अद्ध
अर्ृ ् शत ां ज शीिां येषाां ते यज्ञद्धशष्टाद्धशनः सन्तः र्च्य
ज न्ते

सवुद्धकद्धिष ैः सवुपाप ैः चल्ल्याद्ध ै अन्य ैः। ये त ज आत्मांिरयः, िञ्जते
र्पञ्चसूनाकृ त ैः प्रर्ार्कृ तत्कहसाद्धर्र्द्धनतश्च ज

ते त ज अघां पापां स्वयर्द्धप पापाः -- ये पचद्धन्त पाकां द्धनवुतयु द्धन्त आत्मकारणात आत्महे
तोः।।

् द्धत्तहेतर्वज ह कर्ु। कथद्धर्द्धत उच्यते --


इतश्च अद्धधकृ तेन कर्ु कतुव्यर् र्गिक्रप्रवृ

।।3.14।। --

् क्तात
अन्नात ि ज ् हतरेतःपद्धरणतात प्रत्यक्षां
िोद्ध ् िवद्धन्त र्ायन्ते िूताद्धन। पर्ुन्यात वृ् ष्टःे अन्नस्य सांिवः
् त पर्ुन्यः, 'अग्नौ प्रास्ताहुद्धतः सम्यगाद्धर्त्यर्पज द्धतष्ठते। आद्धर्त्याज्जायते वृद्धष्टवृष्टु रे न्नां
अन्नसांिवः। यज्ञात िवद्ध
ु ।् स च यज्ञः कर्ुसर्द्भ
ततः प्रर्ाः (र्न0ज 3.76)' इद्धत स्मृतःे । यज्ञः अपूवर् ज वः
् द्भ
ऋद्धत्वग्यर्र्ानयोश्च व्यापारः कर्ु, तत सर् ज वः यस्य यज्ञस्य अपूवस्य ज वः।।
ु स यज्ञः कर्ुसर्द्भ

तञ्च ैवांद्धवधां कर्ु कजतो र्ातद्धर्त्याह --

।।3.15।। --

् ब्रह्मोद्भवां द्धवद्धि द्धवर्ानीद्धह। ब्रह्म पनः


कर्ु ब्रह्मोद्भवां ब्रह्म वेर्ः सः उद्भवः कारणां प्रकाशको यस्य तत कर्ु ज

वेर्ाख्यर् अक्षरसर्द्भ ्
ज वर् अक्षरां ्
ज वो यस्य तत अक्षरसर्
ब्रह्म परर्ात्मा सर्द्भ ज वर्।् ब्रह्म वेर् इत्यथःु ।
द्भ

यस्मात साक्षात ्
परर्ात्माख्यात ्
अक्षरात प् रुषद्ध ् द्भ
ज नःश्वासवत सर् ् थप्रु काशकत्वात ्
ज ू त ां ब्रह्म तस्मात सवाु
सवुगतर्; ् सवुगतर्द्धप सत द्ध् नत्यां सर्ा यज्ञद्धवद्धधप्रधानत्वात यज्ञे
् प्रद्धतद्धष्ठतर्।।

।।3.16।। --


एवर् इत्थर् ् ण वेर्यज्ञपूवक
ईश्वरे ज यद्धत इह िोके यः कर्ुद्धण अद्धधकृ तः सन ्
ु र्गिक्रां प्रवर्वततां न अनवतु
् ःज र्ीवनां यस्य सः अघायःज , पापर्ीवनः इद्धत यावत।् इद्धियारार्ः इद्धिय ैः
अघायःज अघां पापर् आय

आरार्ः आरर्णर् आक्रीडा द्धवषयेष ज यस्य सः इद्धियारार्ः र्ोघां वृथा हे पाथ,ु स र्ीवद्धत।।

् न अद्धधकृ तेन कतुव्यर्ेव कर्ेद्धत प्रकरणाथःु । प्राक ् आत्मज्ञानद्धनष्ठायोग्यताप्रािेः


तस्मात अज्ञे


तार्थ्येन कर्ुयोगानष्ठानर् ् धकृ तेन अनात्मज्ञेन कतुव्यर्ेवत्य
अद्ध ् कर्ुणार्नारम्भात' ्
े ते त 'न

इत्यत आरभ्य 'शरीरयात्राद्धप च ते न प्रद्धसध्येर्कर्ुणः' इत्येवर्न्तेन प्रद्धतपाद्य, 'यज्ञाथाुत ्

कर्ुणोऽन्यत्र' इत्याद्धर्ना 'र्ोघां पाथ ु स र्ीवद्धत' इत्येवर्न्तेनाद्धप ग्रन्थेन प्रासद्धङ्गकर् ्

ज र्।् तर्करणे च र्ोषसांकीतुन ां कृ तर्।।


ज े बहु कारणर्क्त
अद्धधकृ तस्य अनात्मद्धवर्ः कर्ाुनष्ठान ्

ज नीयर्, ् आहोद्धस्वत पू् वोक्तकर्ुयोगानष्ठानोपायप्राप्यार्


एवां द्धस्थते द्धकर्ेव ां प्रवर्वततां चक्रां सवेणानवतु ज ्

अनात्मद्धवर्ः ज्ञानयोगेन ैव द्धनष्ठार् आत्मद्ध वद्धद्भः साांख्य ैः
् नुज स्य प्रश्नर्ाशङ्क्य स्वयर्ेव वा शास्त्राथस्य
अनष्ठेज यार्प्रािेन ैव, इत्येवर्थर्ु अर् ु

् वै तर्ात्मानां द्धवद्धर्त्वा द्धनवृत्तद्धर्थ्याज्ञानाः सन्तः ब्राह्मणाः


द्धववेकप्रद्धतपत्त्यथर्ु 'एतां

े ः पत्रै
द्धर्थ्याज्ञानवद्धद्भः अवश्यां कतुव्यभ्य ज
ज षणाद्धर्भ्यो व्यत्थायाथ ज ां
द्धिक्षाचयं शरीरद्धस्थद्धतर्ात्रप्रयक्त

् र्द्धस्त' इत्येव ां श्रत्य


चरद्धन्त न तेषार्ात्मज्ञानद्धनष्ठाव्यद्धतरेकेण अन्यत कायु ज थद्धु र्ह गीताशास्त्रे


प्रद्धतद्धपपार्द्धयद्धषतर्ाद्धवष्कजवुन आह ्
िगवान --

।।3.17।। --

यस्त ज साांख्यः आत्मज्ञानद्धनष्ठः आत्मरद्धतः आत्मन्येव रद्धतः न द्धवषयेष ज यस्य सः आत्मरद्धतरेव

् त आत्मतृ
स्यात िवे ् ज सांन्यासी
िश्च आत्मन ैव तृिः न अन्नरसाद्धर्ना सः र्ानवः र्नष्यः

आत्मन्येव च सांतष्टज ः। सांतोषो द्धह बाह्याथ ुिािे सवुस्य िवद्धत, तर्नपेक्ष्य आत्मन्येव च सांतष्टज ः

सवुतो वीततृष् इत्येतत।् यः ईदृशः आत्मद्धवत तस्य


् कायं करणीयां न द्धवद्यते नाद्धस्त इत्यथःु ।।

द्धकञ्च --

।।3.18।। --

न ैव तस्य परर्ात्मरतेः कृ तेन कर्ुणा अथःु प्रयोर्नर्द्धस्त। अस्त ज तर्वह अकृ तेन अकरणेन

प्रत्यवायाख्यः अनथःु , न अकृ तेन इह िोके कश्चन कद्धश्चर्द्धप प्रत्यवायप्राद्धिरूपः आत्महाद्धनिक्षणो वा न ैव


् व्य
अद्धस्त। न च अस्य सवुितू षे ज ब्रह्माद्धर्स्थावरान्तेष ज िूतषे ज कद्धश्चत अथ ु पाश्रयः प्रयोर्नद्धनद्धर्त्तद्धक्रयासाध्यः

व्यपाश्रयः व्यपाश्रयणर् आिम्बनां ् तद्धवशेषर्ाद्धश्रत्य न साध्यः कद्धश्चर्थःु अद्धस्त, येन तर्थाु द्धक्रया
कद्धञ्चत िू
अनष्ठेज या स्यात।् न त्वर् तद्ध ् तःसांप्ल जतोर्कस्थानीय े सम्यग्र्शुन े वतुस।े ।
् स्मन सवु


यतः एवर् --

।।3.19।। --

तस्मात असक्तः सङ्गवर्वर्तः सततां सवुर्ा कायं कतुव्य ां द्धनत्यां कर्ु सर्ाचर द्धनवुतयु । असक्तो


द्धह यस्मात सर्ाचरन ्
ईश्वराथं ् र्ोक्षर् आप्नोद्ध
कर्ु कजवुन परां ् त पूरुषः सत्त्वशद्धज िद्वारेण इत्यथःु ।।

यस्माि --

।।3.20।। --

कर्ुण ैव द्धह यस्मात पू् वे क्षद्धत्रयाः द्धवद्वाांसः सांद्धसत्कि र्ोक्षां गन्तर्ज आद्ध
् स्थताः प्रवृत्ताः। के ?

र्नकार्यः र्नकाश्वपद्धतप्रिृतयः। यद्धर् ते प्रािसम्यग्र्शुनाः, ततः िोकसांग्रहाथं

् णा सहैव असांन्यस्यवै कर्ु सांद्धसद्धिर्ाद्धस्थता इत्यथःु । अथ अप्रािसम्यग्र्शुनाः


प्रारब्धकर्ुत्वात कर्ु
र्नकार्यः, तर्ा कर्ुणा सत्त्वशद्धज िसाधनिूतने क्रर्ेण सांद्धसद्धिर्ाद्धस्थता इद्धत व्याख्येयः श्लोकः। अथ
र्न्यसे पूवरै द्धप र्नकाद्धर्द्धिः अर्ानद्धद्भरेव कतुव्य ां कर्ु कृ तर्; ् तावता नावश्यर्न्येन कतुव्य ां सम्यग्र्शुनवता
् अद्धप िोकस्य उन्मागुप्रवृद्धत्तद्धनवारणां िोकसांग्रहः,
कृ ताथेन ेद्धत; तथाद्धप प्रारब्धकर्ाुयत्तः त्वां िोकसांग्रहर् एव
् र्
तर्ेवाद्धप प्रयोर्नां सांपश्यन कत ् द्धस।।
ुज अहु

कर्ेद्धियाद्धण सांयम्य य आस्ते र्नसा स्मरन ।्


इद्धियाथाुन द्ध् वर्ूढात्मा द्धर्थ्याचारः स उच्यते ॥३.६॥

karmendriyāṇi saṃyamya ya āste manasā smaran |

indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate ||3.6||

् ।
कर्ेद्धियाद्धण 2/3 सांयम्य 0 यः 1/1 आस्ते III/1 र्नसा 3/1 स्मरन 1/1

् द्धवर्ूढात्मा 1/1 द्धर्थ्याचारः 1/1 सः 1/1 उच्यते III/1 ॥३.६॥


इद्धियाथाुन 2/3
• कर्ेद्धियाद्धण [karmendriyāṇi] = organs of action = कर्ेद्धिय (n.) + 2/3
o कर्ुणाां सम्पार्नाय इद्धियाद्धण कर्ेद्धियाद्धण (6T), ताद्धन।
• सांयम्य [saṃyamya] = controlling = अव्ययर् ्
o सर् +् यर् उपरर्े
् to check + ल्यप ्
• यः [yaḥ] = the one who = यर् ् (pron. m.) + कतुद्धर to आस्ते 1/1
• ् शन े (2A) to sit + िट ्/कतुद्धर/III/1
आस्ते [āste] = sits = आस उपवे
• ्
र्नसा [manasā] = with the mind = र्नस (n.) + 3/1
• स्मरन ् [smaran] = remembering = स्मरत (m.)
् ज
+ adj. to यः (परुषः) 1/1
• ्
इद्धियाथाुन [indriyārthān] = organs of action = इद्धियाथ ु (m.) + 2/3
् ः इद्धियाथाुः (6T), तान ।्
o इद्धियाणार् अथाु
• ्
द्धवर्ूढात्मा [vimūḍhātmā] = deluded = द्धवर्ूढात्मन (m.) ज
+ adj. to यः (परुषः) 1/1
o द्धवर्ूढः आत्मा अन्तःकरणां यस्य सः द्धवर्ूढात्मा (116B) ।
• द्धर्थ्याचारः [vimūḍhātmā] = a person of false conduct = द्धर्थ्याचार (m.) + adj. to सः

(परुषः) 1/1
o द्धर्थ्या र्ृषा आचारः यस्य सः द्धर्थ्याचारः (116B) ।
• सः [saḥ] = he = तर् ् (pron. m.) + कर्ुद्धण to उच्यते 1/1
• ् say + िट ्/कर्ुद्धण/III/1
उच्यते [ucyate] = is called = वच to

The one who, controlling the organs of action, sits with the mind remembering the
sense objects is deluded and is called a person of false conduct.

Sentence:

् स्मरन 1/1
यः 1/1 द्धवर्ूढात्मा 1/1 कर्ेद्धियाद्धण 2/3 सांयम्य 0 र्नसा 3/1 इद्धियाथाुन 2/3 ् आस्ते III/1

सः 1/1 द्धर्थ्याचारः 1/1 उच्यते III/1 ॥३.६॥

The one (सः 1/1) who (यः 1/1), controlling (सांयम्य 0) the organs of action (कर्ेद्धियाद्धण 2/3), sits
(आस्ते III/1) with the mind (र्नसा 3/1) remembering (स्मरन 1/1् ) the sense objects (इद्धियाथाुन 2/3 ् )
is deluded (द्धवर्ूढात्मा 1/1) and is called (द्धर्थ्याचारः 1/1) a person of false conduct (उच्यते III/1).
् कर्ु 2/1 न 0 आरिते III/1 इद्धत 0 तत 1/1
यः 1/1 त ु 0 अनात्मज्ञः 1/1 चोद्धर्तर् 2/1 ् असत 1/1
् एव 0 इनत 0
आह III/1 --

कर्ेद्धियाद्धण 2/3 सांयम्य 0 यः 1/1 आस्ते III/1 र्नसा 3/1 स्मरन 1/1 ् ।
् द्धवर्ूढात्मा 1/1 द्धर्थ्याचारः 1/1 सः 1/1 उच्यते III/1 ॥३.६॥
इद्धियाथाुन 2/3


कर्ेद्धियाद्धण 2/3 = हस्तार्ीद्धन 2/3 सांयम्य 0 सांहृत्य 0 यः 1/1 आस्ते III/1 द्धतष्ठद्धत III/1 र्नसा 3/1 स्मरन 1/1
् इद्धियाथाुन 2/3
= द्धचन्तयन 1/1 ् = द्धवषयान 2/3् , द्धवर्ूढात्मा 1/1 = द्धवर्ूढ-अन्तःकरणः 1/1 द्धर्थ्याचारः 1/1
= र्ृषाचारः 1/1 = पापाचारः 1/1 सः 1/1 उच्यते III/1।।

बहुव्रीनहसर्ासः
ु 1/1
नर्थ्या 0 आचारः 1/1 यस्य 6/1 सः 1/1 नर्थ्याचारः 1/1 = परुषः
ु 1/1
र्ृषा 0 आचारः 1/1 यस्य 6/1 सः 1/1 र्ृषाचारः 1/1 = परुषः
् आचारः 1/1 यस्य 6/1 सः 1/1 पापाचारः 1/1 = परुषः
पापर् 1/1 ु 1/1
ु 1/1
नवर्ूढः 1/1 आत्मा 1/1 यस्य 6/1 सः 1/1 द्धवर्ूढात्मा 1/1 = परुषः

नवर्ूढर् n1/1 ्
अन्तःकरिर् n1/1 ु 1/1
यस्य 6/1 सः 1/1 द्धवर्ूढान्तःकरिः m1/1 = परुषः

।।3.7।। --

यस्त ज पनः ज ियाद्धण र्नसा द्धनयम्य आरिते अर्नुज कर्ेद्धिय ैः वाक्पाण्याद्धर्द्धिः।


ज कर्ुण्यद्धधकृ तः अज्ञः बिीद्ध

द्धकर्ारिते इत्याह -- कर्ुयोगर् असक्तः ्
सन फिाद्ध िसांद्धधवर्वर्तः सः द्धवद्धशष्यते इतरस्मात ्

द्धर्थ्याचारात।।

यतः एवर् अतः --

।।3.8।। --

् द्धण अद्धधकृ तः फिाय च अश्रतज ां तत द्ध् नयतां कर्ु,


द्धनयतां द्धनत्यां शास्त्रोपद्धर्ष्टर्, ् यो यद्धस्मन कर्ु

् ज रु त्वां हे अर्नुज , यतः कर्ु ज्यायः अद्धधकतरां फितः, द्धह यस्मात अकर्ु
तत क ् णः अकरणात ्

अनारम्भात।् कथर्?् शरीरयात्रा शरीरद्धस्थद्धतः अद्धप च ते तव न प्रद्धसध्येत प्रद्ध


् सत्कि न गच्छेत अकर्ु
् णः
अकरणात।् अतः दृष्टः कर्ाुकर्ुणोर्ववशेषो िोके ।।

् न कतुव्यद्धर्द्धत तर्प्यसत।् कथर् --


ु ात कर्ु
यि र्न्यसे बन्धाथत्व ्

।।3.9।। --

'यज्ञो वै द्धवष्ःज ' (त ै0 सां0 1.7.4) इद्धत श्रतज ःे यज्ञः ईश्वरः, तर्थं यत द्ध् क्रयते तत यज्ञाथं

् णः अन्यत्र अन्येन कर्ुणा िोकः अयर् अद्ध


कर्ु। तस्मात कर्ु ् धकृ तः कर्ुकृत कर्ु
् बन्धनः कर्ु

बन्धनां यस्य सोऽयां कर्ुबन्धनः िोकः, न त ज यज्ञाथाुत।् अतः तर्थं यज्ञाथं कर्ु कौन्तेय,

र्क्त ्
ज सङ्गः कर्ुफिसङ्गवर्वर्तः सन सर्ाचर द्धनवुतयु ।।


इतश्च अद्धधकृ तेन कर्ु कतुव्यर् --

।।3.10।। --

सहयज्ञाः यज्ञसद्धहताः प्रर्ाः त्रयो वणाुः ताः सृष्ट्वा उत्पाद्य परा ्


ज पूवं सगाुर्ौ उवाच उक्तवान प्रर्ापद्ध तः
प्रर्ानाां स्रष्टा अन ेन यज्ञेन प्रसद्धवष्यध्वां प्रसवः वृद्धिः उत्पद्धत्तः तां कजरुध्वर्।् एष यज्ञः वः यष्म ्
ज ाकर् अस्त ज
् िप्रेतान कार्ान
ज ् इष्टान अद्ध
िवत ज इष्टकार्धक ् ् वशेषान र्ोग्धीद्ध
फिद्ध ् ज ।् ।
त इष्टकार्धक


कथर् --
।।3.11।। --


र्ेवान इिार्ीन ्
िावयत ज ान।् एवां
वधुयत अनने यज्ञेन। ते र्ेवा िावयन्त ज आप्याययन्त ज वृष्ट्याद्धर्ना वः यष्म

परस्परर् अन्योन्यां िावयन्तः श्रेयः परां र्ोक्षिक्षणां ज्ञानप्राद्धिक्रर्ेण अवाप्स्यथ।

स्वगं वा परां श्रेयः अवाप्स्यथ।।

द्धकञ्च --

।।3.12।। --

् िप्रेतान िोगान
इष्टान अद्ध ् द्ध् ह वः यष्म
ज भ्यां र्ेवाः र्ास्यन्ते द्धवतद्धरष्यद्धन्त स्त्रीपशपज त्रार्ीन
ज ्
यज्ञिाद्ध वताः यज्ञ ैः

वर्वधताः तोद्धषताः इत्यथःु । त ैः र्ेवःै र्त्तान िोगान ्
अप्रर्ाय अर्त्त्वा, आनृण्यर्कृ त्वा इत्यथःु , एभ्यः
ज े स्वर्ेहद्धे ियाण्येव तप ुयद्धत स्तेन एव तस्कर एव सः र्ेवाद्धर्स्वापहारी।।
े ः, यः िङ्क्त
र्ेवभ्य

ज --
ये पनः

।।3.13।। --

र्ेवयज्ञार्ीन द्ध् नवुत्य ु तद्धच्छष्टर् अशनर्


् ् ताख्यर् अद्ध
अर्ृ ् शत ां ज शीिां येषाां ते यज्ञद्धशष्टाद्धशनः सन्तः र्च्य
ज न्ते

सवुद्धकद्धिष ैः सवुपाप ैः चल्ल्याद्ध ै अन्य ैः। ये त ज आत्मांिरयः, िञ्जते
र्पञ्चसूनाकृ त ैः प्रर्ार्कृ तत्कहसाद्धर्र्द्धनतश्च ज

ते त ज अघां पापां स्वयर्द्धप पापाः -- ये पचद्धन्त पाकां द्धनवुतयु द्धन्त आत्मकारणात आत्महे
तोः।।

् द्धत्तहेतर्वज ह कर्ु। कथद्धर्द्धत उच्यते --


इतश्च अद्धधकृ तेन कर्ु कतुव्यर् र्गिक्रप्रवृ

।।3.14।। --

् क्तात
अन्नात ि ज ् हतरेतःपद्धरणतात प्रत्यक्षां
िोद्ध ् िवद्धन्त र्ायन्ते िूताद्धन। पर्ुन्यात वृ् ष्टःे अन्नस्य सांिवः
् त पर्ुन्यः, 'अग्नौ प्रास्ताहुद्धतः सम्यगाद्धर्त्यर्पज द्धतष्ठते। आद्धर्त्याज्जायते वृद्धष्टवृष्टु रे न्नां
अन्नसांिवः। यज्ञात िवद्ध
ु ।् स च यज्ञः कर्ुसर्द्भ
ततः प्रर्ाः (र्न0ज 3.76)' इद्धत स्मृतःे । यज्ञः अपूवर् ज वः
् द्भ
ऋद्धत्वग्यर्र्ानयोश्च व्यापारः कर्ु, तत सर् ज वः यस्य यज्ञस्य अपूवस्य ज वः।।
ु स यज्ञः कर्ुसर्द्भ

तञ्च ैवांद्धवधां कर्ु कजतो र्ातद्धर्त्याह --

।।3.15।। --

् ब्रह्मोद्भवां द्धवद्धि द्धवर्ानीद्धह। ब्रह्म पनः


कर्ु ब्रह्मोद्भवां ब्रह्म वेर्ः सः उद्भवः कारणां प्रकाशको यस्य तत कर्ु ज

वेर्ाख्यर् अक्षरसर्द्भ ्
ज वर् अक्षरां ्
ज वो यस्य तत अक्षरसर्
ब्रह्म परर्ात्मा सर्द्भ ज वर्।् ब्रह्म वेर् इत्यथःु ।
द्भ

यस्मात साक्षात ्
परर्ात्माख्यात ्
अक्षरात प् रुषद्ध ् द्भ
ज नःश्वासवत सर् ् थप्रु काशकत्वात ्
ज ू त ां ब्रह्म तस्मात सवाु
सवुगतर्; ् सवुगतर्द्धप सत द्ध् नत्यां सर्ा यज्ञद्धवद्धधप्रधानत्वात यज्ञे
् प्रद्धतद्धष्ठतर्।।

।।3.16।। --


एवर् इत्थर् ् ण वेर्यज्ञपूवक
ईश्वरे ज यद्धत इह िोके यः कर्ुद्धण अद्धधकृ तः सन ्
ु र्गिक्रां प्रवर्वततां न अनवतु
् ःज र्ीवनां यस्य सः अघायःज , पापर्ीवनः इद्धत यावत।् इद्धियारार्ः इद्धिय ैः
अघायःज अघां पापर् आय

आरार्ः आरर्णर् आक्रीडा द्धवषयेष ज यस्य सः इद्धियारार्ः र्ोघां वृथा हे पाथ,ु स र्ीवद्धत।।

् न अद्धधकृ तेन कतुव्यर्ेव कर्ेद्धत प्रकरणाथःु । प्राक ् आत्मज्ञानद्धनष्ठायोग्यताप्रािेः


तस्मात अज्ञे


तार्थ्येन कर्ुयोगानष्ठानर् ् धकृ तेन अनात्मज्ञेन कतुव्यर्ेवत्य
अद्ध ् कर्ुणार्नारम्भात' ्
े ते त 'न

इत्यत आरभ्य 'शरीरयात्राद्धप च ते न प्रद्धसध्येर्कर्ुणः' इत्येवर्न्तेन प्रद्धतपाद्य, 'यज्ञाथाुत ्

कर्ुणोऽन्यत्र' इत्याद्धर्ना 'र्ोघां पाथ ु स र्ीवद्धत' इत्येवर्न्तेनाद्धप ग्रन्थेन प्रासद्धङ्गकर् ्

ज र्।् तर्करणे च र्ोषसांकीतुन ां कृ तर्।।


ज े बहु कारणर्क्त
अद्धधकृ तस्य अनात्मद्धवर्ः कर्ाुनष्ठान ्

ज नीयर्, ् आहोद्धस्वत पू् वोक्तकर्ुयोगानष्ठानोपायप्राप्यार्


एवां द्धस्थते द्धकर्ेव ां प्रवर्वततां चक्रां सवेणानवतु ज ्

अनात्मद्धवर्ः ज्ञानयोगेन ैव द्धनष्ठार् आत्मद्ध वद्धद्भः साांख्य ैः
् नुज स्य प्रश्नर्ाशङ्क्य स्वयर्ेव वा शास्त्राथस्य
अनष्ठेज यार्प्रािेन ैव, इत्येवर्थर्ु अर् ु

् वै तर्ात्मानां द्धवद्धर्त्वा द्धनवृत्तद्धर्थ्याज्ञानाः सन्तः ब्राह्मणाः


द्धववेकप्रद्धतपत्त्यथर्ु 'एतां

े ः पत्रै
द्धर्थ्याज्ञानवद्धद्भः अवश्यां कतुव्यभ्य ज
ज षणाद्धर्भ्यो व्यत्थायाथ ज ां
द्धिक्षाचयं शरीरद्धस्थद्धतर्ात्रप्रयक्त

् र्द्धस्त' इत्येव ां श्रत्य


चरद्धन्त न तेषार्ात्मज्ञानद्धनष्ठाव्यद्धतरेकेण अन्यत कायु ज थद्धु र्ह गीताशास्त्रे


प्रद्धतद्धपपार्द्धयद्धषतर्ाद्धवष्कजवुन आह ्
िगवान --

।।3.17।। --

यस्त ज साांख्यः आत्मज्ञानद्धनष्ठः आत्मरद्धतः आत्मन्येव रद्धतः न द्धवषयेष ज यस्य सः आत्मरद्धतरेव

् त आत्मतृ
स्यात िवे ् ज सांन्यासी
िश्च आत्मन ैव तृिः न अन्नरसाद्धर्ना सः र्ानवः र्नष्यः

आत्मन्येव च सांतष्टज ः। सांतोषो द्धह बाह्याथ ुिािे सवुस्य िवद्धत, तर्नपेक्ष्य आत्मन्येव च सांतष्टज ः

सवुतो वीततृष् इत्येतत।् यः ईदृशः आत्मद्धवत तस्य


् कायं करणीयां न द्धवद्यते नाद्धस्त इत्यथःु ।।

द्धकञ्च --

।।3.18।। --

न ैव तस्य परर्ात्मरतेः कृ तेन कर्ुणा अथःु प्रयोर्नर्द्धस्त। अस्त ज तर्वह अकृ तेन अकरणेन

प्रत्यवायाख्यः अनथःु , न अकृ तेन इह िोके कश्चन कद्धश्चर्द्धप प्रत्यवायप्राद्धिरूपः आत्महाद्धनिक्षणो वा न ैव


् व्य
अद्धस्त। न च अस्य सवुितू षे ज ब्रह्माद्धर्स्थावरान्तेष ज िूतषे ज कद्धश्चत अथ ु पाश्रयः प्रयोर्नद्धनद्धर्त्तद्धक्रयासाध्यः

व्यपाश्रयः व्यपाश्रयणर् आिम्बनां ् तद्धवशेषर्ाद्धश्रत्य न साध्यः कद्धश्चर्थःु अद्धस्त, येन तर्थाु द्धक्रया
कद्धञ्चत िू
अनष्ठेज या स्यात।् न त्वर् तद्ध ् तःसांप्ल जतोर्कस्थानीय े सम्यग्र्शुन े वतुस।े ।
् स्मन सवु


यतः एवर् --

।।3.19।। --

तस्मात असक्तः सङ्गवर्वर्तः सततां सवुर्ा कायं कतुव्य ां द्धनत्यां कर्ु सर्ाचर द्धनवुतयु । असक्तो


द्धह यस्मात सर्ाचरन ्
ईश्वराथं ् र्ोक्षर् आप्नोद्ध
कर्ु कजवुन परां ् त पूरुषः सत्त्वशद्धज िद्वारेण इत्यथःु ।।

यस्माि --

।।3.20।। --

कर्ुण ैव द्धह यस्मात पू् वे क्षद्धत्रयाः द्धवद्वाांसः सांद्धसत्कि र्ोक्षां गन्तर्ज आद्ध
् स्थताः प्रवृत्ताः। के ?

र्नकार्यः र्नकाश्वपद्धतप्रिृतयः। यद्धर् ते प्रािसम्यग्र्शुनाः, ततः िोकसांग्रहाथं

् णा सहैव असांन्यस्यवै कर्ु सांद्धसद्धिर्ाद्धस्थता इत्यथःु । अथ अप्रािसम्यग्र्शुनाः


प्रारब्धकर्ुत्वात कर्ु
र्नकार्यः, तर्ा कर्ुणा सत्त्वशद्धज िसाधनिूतने क्रर्ेण सांद्धसद्धिर्ाद्धस्थता इद्धत व्याख्येयः श्लोकः। अथ
र्न्यसे पूवरै द्धप र्नकाद्धर्द्धिः अर्ानद्धद्भरेव कतुव्य ां कर्ु कृ तर्; ् तावता नावश्यर्न्येन कतुव्य ां सम्यग्र्शुनवता
् अद्धप िोकस्य उन्मागुप्रवृद्धत्तद्धनवारणां िोकसांग्रहः,
कृ ताथेन ेद्धत; तथाद्धप प्रारब्धकर्ाुयत्तः त्वां िोकसांग्रहर् एव
् र्
तर्ेवाद्धप प्रयोर्नां सांपश्यन कत ् द्धस।।
ुज अहु

यद्धस्त्वद्धियाद्धण र्नसा द्धनयम्यारितेऽर्नुज ।


कर्ेद्धिय ैः कर्ुयोगर्सक्तः स द्धवद्धशष्यते ॥३.७॥

yastvindriyāṇi manasā niyamyārabhate:'rjuna |

karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||3.7||

यः 1/1 त ज 0 इद्धियाद्धण 2/3 र्नसा 3/1 द्धनयम्य 0 आरिते III/1 अर्नुज 8/1 ।

् असक्तः 1/1 सः 1/1 द्धवद्धशष्यते III/1 ॥३.७॥


कर्ेद्धिय ैः 3/3 कर्ुयोगर् 2/1
• यः [yaḥ] = the one who = यर् ् (pron. m.) + कतुद्धर to आस्ते 1/1
• त ज [tu] = whereas = अव्ययर् ्
• इद्धियाद्धण [indriyāṇi] = sense organs = इद्धिय (n.) + 2/3
• र्नसा [manasā] = with the mind = र्नस (n.) ् + 3/1
• द्धनयम्य [niyamya] = controlling = अव्ययर् ्

o द्धन + यर् उपरर्े to check + ल्यप ्
• ्
आरिते [ārabhate] = takes to = आङ ् रि (1A) to start + िट ्/कतुद्धर/III/1
• अर्नुज [arjuna] = O! Arjuna = अर्नुज (m.) + सम्बोधन े 1/1
• कर्ेद्धिय ैः [karmendriyaiḥ] = with organs of action = कर्ेद्धिय (n.) + करणे to आरिते 3/3
o कर्ुणाां सम्पार्नाय इद्धियाद्धण कर्ेद्धियाद्धण (6T), ताद्धन।
• ्
कर्ुयोगर् [karmayogam] = yoga of action = कर्ुयोग (m.) + 2/1
o कर्ु एव योगः कर्ुयोगः (KT), तर् ।्
• ज
असक्तः [asaktaḥ] = unattached = असक्त (m.) + adj. to यः (परुषः) 1/1
o न सक्तः असक्तः (NT) ।
• सः [saḥ] = he = तर् ् (pron. m.) + कर्ुद्धण to उच्यते 1/1
• ् distinguish + िट ्/कर्ुद्धण/III/1
द्धवद्धशष्यते [viśiṣyate] = is superiour = द्धव + द्धशष to

Whereas, O! Arjuna, the one who, controlling the sense organs with the mind, is
unattached and takes to the yoga of action with the organs of action, is far superior.

Sentence:

यः 1/1 त ज 0 इद्धियाद्धण 2/3 र्नसा 3/1 द्धनयम्य 0 आरिते III/1 अर्नुज 8/1 ।

् असक्तः 1/1 सः 1/1 द्धवद्धशष्यते III/1 ॥३.७॥


कर्ेद्धिय ैः 3/3 कर्ुयोगर् 2/1

Whereas (त ज 0), O! Arjuna (अर्नुज 8/1), the one (सः 1/1) who (यः 1/1), controlling (द्धनयम्य 0) the
sense organs (इद्धियाद्धण 2/3) with the mind (र्नसा 3/1), is unattached (असक्तः 1/1) and takes
् ) with the organs of action (कर्ेद्धिय ैः 3/3), is far
(आरिते III/1) to the yoga of action (कर्ुयोगर् 2/1
superior (द्धवद्धशष्यते III/1).

।।3.7।। --

यः 1/1 त ज 0 इद्धियाद्धण 2/3 र्नसा 3/1 द्धनयम्य 0 आरिते III/1 अर्नुज 8/1 ।

् असक्तः 1/1 सः 1/1 द्धवद्धशष्यते III/1 ॥३.७॥


कर्ेद्धिय ैः 3/3 कर्ुयोगर् 2/1

यः 1/1 त ज 0 पनः ज ियाद्धण 2/3 र्नसा 3/1 द्धनयम्य 0 आरिते III/1


ज 0 कर्ुनि 7/1 अद्धधकृ तः 1/1 अज्ञः 1/1 बिीद्ध
अर्नुज 8/1 कर्ेद्धिय ैः 3/3 वाक-् पानि-आद्धर्द्धिः 3/3। द्धकर् 2/1
् आरिते III/1 इनत 0 आह III/1 --- कर्ुयोगर् ्
2/1 ् फि-अद्धिसनि-वर्वर्तः 1/1 सः 1/1 द्धवद्धशष्यते III/1 इतरस्मात 5/1
असक्तः 1/1 सन 1/1 ् द्धर्थ्याचारात ्
5/1
॥३.७॥

द्धनयतां कजरु कर्ु त्वां कर्ु ज्यायो ह्यकर्ुणः ।


शरीरयात्राद्धप च ते न प्रद्धसद्ध्येर्कर्ुणः ॥३.८॥

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |

śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ||3.8||

् कजरु II/1 कर्ु 2/1 त्वर् 1/1


द्धनयतर् 2/1 ् कर्ु 1/1 ज्यायः 1/1 द्धह 0 अकर्ुणः 5/1 ।

् अकर्ुणः 5/1 ॥३.८॥


शरीरयात्रा 1/1 अद्धप 0 च 0 ते 6/1 न 0 प्रद्धसद्ध्येत III/1

• ्
द्धनयतर् [niyatam] = that is to be done = द्धनयत (n.) + adj. to कर्ु 2/1
• ्
कजरु [kuru] = do = डजकृञ करणे (8U) to do + िोट ्/कतुद्धर/II/1
• ्
कर्ु [karma] = action = कर्ुन (n.) + कर्ुद्धण to कजरु 2/1
• ्
त्वर् [tvam] ज र् ् (pron. m.) + कतुद्धर to कजरु 1/1
= you = यष्म
• ्
कर्ु [karma] = action = कर्ुन (n.) + कतुद्धर to [िवद्धत] 1/1
• ्
ज्यायः [jyāyaḥ] = superior = ज्यायस (n.) + adj. to कर्ु 1/1
• द्धह [hi] = because = अव्ययर् ्
• ्
अकर्ुणः [akarmaṇaḥ] = inaction = अकर्ुन (n.) + द्धविक्ते 5/1
• शरीरयात्रा [śarīrayātrā] = maintenance of the body = शरीरयात्रा (f.) + कर्ुद्धण to प्रद्धसद्ध्येत ्
1/1
• अद्धप [api] = even = अव्ययर् ्
• च [ca] = and = अव्ययर् ्
• ज र् ् (pron. m.) + सम्बन्धे to शरीरयात्रा 6/1
ते [te] = your = यष्म
• न [na] = not = अव्ययर् ्
• ्
प्रद्धसद्ध्येत [prasiddhyet] ् रािे (4P) to accomplish +
= become possible = प्र + द्धसध सां
िट ्/कतुद्धर/III/1
• ्
अकर्ुणः [akarmaṇaḥ] = due to inaction = अकर्ुन (n.) + हेतौ 5/1

Do action that is to be done because action is superior to inaction. And due to inaction,
even the maintenance of your body would not become possible.

Sentence1:

् द्धनयतर् 2/1
त्वर् 1/1 ् कर्ु 2/1 कजरु II/1 द्धह 0 कर्ु 1/1 ज्यायः 1/1 अकर्ुणः 5/1 ।

् कजरु II/1) action (कर्ु 2/1) that is to be done (द्धनयतर् 2/1


Do (त्वर् 1/1 ् ) because (द्धह 0) action (कर्ु 1/1)
is superior (ज्यायः 1/1) to inaction (अकर्ुणः 5/1).

Sentence2:


शरीरयात्रा 1/1 अद्धप 0 च 0 ते 6/1 न 0 प्रद्धसद्ध्येत III/1 अकर्ुणः 5/1 ॥३.८॥

And (च 0) due to inaction (अकर्ुणः 5/1), even (अद्धप 0) the maintenance of your body (ते 6/1
् ).
शरीरयात्रा 1/1) would not (न 0) become possible (प्रद्धसद्ध्येत III/1
यतः 0 एवर् 0् अतः 0 --

् कजरु II/1 कर्ु 2/1 त्वर् 1/1


द्धनयतर् 2/1 ् कर्ु 1/1 ज्यायः 1/1 द्धह 0 अकर्ुणः 5/1 ।

् अकर्ुणः 5/1 ॥३.८॥


शरीरयात्रा 1/1 अद्धप 0 च 0 ते 6/1 न 0 प्रद्धसद्ध्येत III/1

् = द्धनत्यर् 1/1
द्धनयतर् 1/1 ् , यः 1/1 यद्धस्मन ् 7/1 कर्ुद्धण 7/1 अद्धधकृ तः 1/1 फिाय
् = शास्त्र-उपद्धर्ष्टर् 1/1
4/1 ् तत 1/1
च 0 अश्रतज र् 1/1 ् द्धनयतर् 1/1
् कर्ु 1/1,

् (कर्ु 2/1) कजरु II/1 त्वर् 1/1


तत 2/1 ् हे 0 अर्नुज 8/1, यतः 0 कर्ु 1/1 ज्यायः 1/1 अद्धधकतरर् 1/1
् फितः 0,
् अकर्ुणः 5/1 अकरणात 5/1
द्धह 0 यस्मात 5/1 ् अनारम्भात 5/1
् । कथर् 0् ? शरीरयात्रा 1/1 = शरीरद्धस्थद्धतः
1/1 ् = प्रद्धसद्धिर् 2/1
अद्धप 0 च 0 ते 6/1 तव 6/1 न 0 प्रद्धसध्येत III/1 ् न 0 गच्छेत III/1
् अकर्ुणः H5/1
् । अतः 0 दृष्टः 1/1 कर्ाुकर्ुणोः 6/2 द्धवशेषः 1/1 िोके 7/1 ॥
अकरणात H5/1

यज्ञाथाुिंर्ुणोऽन्यत्र िोकोऽयां कर्ुबन्धनः ।



तर्थं कर्ु कौन्तेय र्क्तसङ्गः सर्ाचर ॥३.९॥

yajñārthātkarmaṇo'nyatra loko'yaṃ karmabandhanaḥ |

tadarthaṃ karma kaunteya muktasaṅgaḥ samācara ||3.9||

् कर्ुणः 5/1 अन्यत्र 0 िोकः 1/1 अयर् 1/1


यज्ञाथाुत 5/1 ् कर्ुबन्धनः 1/1 ।

् कर्ु 2/1 कौन्तेय 8/1 र्क्त


तर्थर्ु 2/1 ज सङ्गः 1/1 सर्ाचर II/1 ॥३.९॥

• ्
यज्ञाथाुत [yajñārthāt] = for the sake of yajña = यज्ञाथ ु (n.) + adj. to कर्ुणः 5/1
• ्
कर्ुणः [karmaṇaḥ] = than action = कर्ुन (n.) + द्धविक्ते 5/1
• अन्यत्र [antyatra] = other = अव्ययर् ्
• ्
द्धनयतर् [niyatam] = that is to be done = द्धनयत (n.) + adj. to कर्ु 2/1
• िोकः [lokaḥ] = person = िोक (m.) + 1/1
• ्
अयर् [ayam] ्
= this = इर्र् (pron. m.) + 1/1
• कर्ुबन्धनः [karmabandhanaḥ] = bound by karma = कर्ुबन्धन (m.) + 1/1
o कर्ु बन्धनां यस्य सः कर्ुबन्धनः (116B) ।
• ्
तर्थर्ु [tadartham] = for the sake of that (yajñā) = तर्थ ु (n.) + adj. to कर्ु 2/1
• ्
कर्ु [karma] = action = कर्ुन (n.) + कर्ुद्धण to सर्ाचर 2/1
• कौन्तेय [kaunteya] = Oh! kaunteya = कौन्तेय (m.) + सम्बोधन े 1/1
• ज सङ्गः [muktasaṅgaḥ] = free from attachment = र्क्त
र्क्त ज सङ्ग (m.) + 1/1
् (115B) ।
ज ः सङ्गः यस्मात सः
o र्क्त
• ् आङ ् + चर ्(1P) to perform + िोट ्/कतुद्धर/III/1
सर्ाचर [samācara] = perform = सर् +

This person who is enjoined (to do action) is bound by karma other than that performed
for the sake of yajña, (i.e., other than the action performend as an offering to Īśvara). For
this reason, O! Kaunteya, being one free from attachment, perform action for the sake of
that (yajña).

Sentence1:

् कर्ुणः 5/1 अन्यत्र 0 अयर् 1/1


यज्ञाथाुत 5/1 ् िोकः 1/1 कर्ुबन्धनः 1/1 ।

This (अयर् 1/1् ) person who is enjoined (to do action) (िोकः 1/1) is bound by karma
् कर्ुणः 5/1).
(कर्ुबन्धनः 1/1) other (अन्यत्र 0) than that performed for the sake of yajña (यज्ञाथाुत 5/1

Sentence2:


कौन्तेय 8/1 र्क्तसङ्गः 1/1 ् कर्ु 2/1 सर्ाचर II/1 ॥३.९॥
तर्थ ुर् 2/1

For this reason, O! Kaunteya (कौन्तेय 8/1), being one free from attachment (र्क्त ज सङ्गः 1/1),
् ).
perform (सर्ाचर II/1) action (कर्ु 2/1) for the sake of that (yajña) (तर्थर्ु 2/1
् च 0 र्न्यसे II/1 “बन्धाथत्व
यत 2/1 ् कर्ु 1/1 न 0 कतुव्यर् 1/1
ु ात 5/1 ् ” इद्धत तत 1/1
् अनप 0 असत 1/1
् ।
कथर् 0् --

् कर्ुणः 5/1 अन्यत्र 0 िोकः 1/1 अयर् 1/1


यज्ञाथाुत 5/1 ् कर्ुबन्धनः 1/1 ।

् कर्ु 2/1 कौन्तेय 8/1 र्क्तसङ्गः


तर्थ ुर् 2/1 ज 1/1
सर्ाचर II/1 ॥३.९॥

् र्ु 1/1
“यज्ञो वै द्धवष्ःज ” (त ै० सां० 1.7.4) इद्धत श्रतज ःे 5/1 यज्ञः 1/1 ईश्वरः 1/1, तत-अथ ् यत 1/1
् द्धक्रयते III/1
् यज्ञाथर्ु 1/1
तत 1/1 ् कर्ु 1/1। तस्मात 5/1
् = कर्ुणः 5/1 अन्यत्र 0 = अन्येन 3/1 = कर्ुणा 3/1 िोकः 1/1
् (परुषः
अयर् 1/1 ् कर्ुबन्धनः 1/1 = [कर्ु 1/1 बन्धनर् 1/1
ु 1/1) अद्धधकृ तः 1/1 कर्ुकृत 1/1 ् यस्य 6/1 सः
1/1 ् कर्ुबन्धनः 1/1 िोकः 1/1], न 0 त ज 0 यज्ञाथाुत 5/1
अयर् 1/1 ् । अतः 0 तर्थं 2/1 यज्ञाथं 2/1 कर्ु 2/1
् सर्ाचर II/1 द्धनवुतयु II/1॥
ज सङ्गः 1/1 कर्ुफिसङ्गवर्वर्तः 1/1 सन 1/1
कौन्तेय 8/1, र्क्त


सहयज्ञाः प्रर्ाः सृष्ट्वा परोवाच प्रर्ापद्धतः ।
अनेन प्रसद्धवष्यध्वां एष वोऽद्धस्त्वष्टकार्धक ज ् ॥३.१०॥

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |

anena prasaviṣyadhvaṃ eṣa vo'stviṣṭakāmadhuk ||3.10||

ज 0 उवाच III/1 प्रर्ापद्धतः 1/1 ।


सहयज्ञाः 2/3 प्रर्ाः 2/3 सृष्ट्वा 0 परा
ज ् 1/1 ॥३.१०॥
् एषः 1/1 वः 6/3 अस्त ज III/1 इष्टकार्धक
अन ेन 3/1 प्रसद्धवष्यध्वर् II/3

• सहयज्ञाः [sahayajñāḥ] = along with yajña = सहयज्ञा (f.) + 2/3


• प्रर्ाः [prajāḥ] = human beings = प्रर्ा (f.) + 2/3
• सृष्ट्वा [sṛṣṭvā] = having created = अव्ययर् ्
् त्वा
o सृर् +
• ज [purā] = in the beginning = अव्ययर् ्
परा
• ्
उवाच [uvāca] = said = वच (2P) to say + िट ्/कतुद्धर/III/1
• प्रर्ापद्धतः [prajāpatiḥ] = creator = प्रर्ापद्धत (m.) + 1/1
o प्रर्ानाां पद्धतः (6T) ।
• ्
अन ेन [anena] = by this (yajña) = इर्र् (pron. m.) + 3/1
• ्
प्रसद्धवष्यध्वर् [prasaviṣyadhvam] = may multiple = प्र + सू (4A) to produce +
् कतुद्धर/II/3 (आष ुप्रयोगः)
आशीर्विङ/
• एषः [eṣaḥ] = this = एतर् ् (pron. m.) + 1/1
• वः [vaḥ] = your = यष्मज र् ् (pron. m.) + 6/3
• ्
अस्त ज [astu] = may it be = अस (2P) to be + िोट ्/कतुद्धर/III/1
• ज ् [iṣṭakāmadhuk] = wish-fulfilling cow = इष्टकार्धहज ् (m.) + 1/1
इष्टकार्धक
o इष्टाः कार्ाः इष्टकार्ाः (KT) ।
् ग्ध इद्धत इष्टकार्धक
o तान र्ोद्ध ज ् (UT) ।
इष्टकार् + शस + ् दुह ् (2P) to yield + द्धिप ्

इष्टकार् + धहज ् 8.2.37 एकाचो बशो िष झषन्तस्य स्धध्वोः ।

इष्टकार्धहज ्

इष्टकार्धहज ् + स ज 4.1.2

इष्टकार्धघज ् 6.1.68, 8.2.32 र्ार्ेधाुतोघःु ।

ज ्
इष्टकार्धक 8.2.39, 8.4.56

In the beginning the Creator, having created human beings along with yajña, said: “By
this (yajña) shall you multiply. May this (yajña) be a wish-fulfilling cow for you.”

Sentence 1:

ज 0 उवाच III/1 प्रर्ापद्धतः 1/1 ।


सहयज्ञाः 2/3 प्रर्ाः 2/3 सृष्ट्वा 0 परा
ज 0) the Creator (प्रर्ापद्धतः 1/1), having created (सृष्ट्वा 0) human beings (प्रर्ाः
In the beginning (परा
2/3
) along with yajña (सहयज्ञाः 2/3), said (उवाच III/1):

Sentence 2:

अनने 3/1 प्रसद्धवष्यध्वर् II/3
् ).
“By this (yajña) (अनने 3/1) shall you multiply (प्रसद्धवष्यध्वर् II/3

Sentence 3:

ज ् 1/1 ॥३.१०॥
एषः 1/1 वः 6/3 अस्त ज III/1 इष्टकार्धक
ज ् 1/1) for you (वः 6/3).”
May this (yajña) (एषः 1/1) be (अस्त ज III/1) a wish-fulfilling cow (इष्टकार्धक

् --
इतः 0 च 0 अद्धधकृ तेन 3/1 कर्ु 1/1 कतुव्यर् 1/1

ज 0 उवाच III/1 प्रर्ापद्धतः 1/1 ।


सहयज्ञाः 2/3 प्रर्ाः 2/3 सृष्ट्वा 0 परा
ज ् 1/1 ॥३.१०॥
् एषः 1/1 वः 6/3 अस्त ज III/1 इष्टकार्धक
अन ेन 3/1 प्रसद्धवष्यध्वर् II/3
ु 0् सगु-
ज 0 पूवर्
सहयज्ञाः 1/3 यज्ञसद्धहताः 1/3 प्रर्ाः 1/3 त्रयः 1/3 वणाुः 1/3 ताः 2/3 सृष्ट्वा 0 उत्पाद्य 0 परा
् प्रर्ापद्धतः 1/1 प्रर्ानार् 6/3
आर्ौ 7/1 उवाच III/1 उक्तवान 1/1 ् स्रष्टा 1/1 अनने 3/1 यज्ञेन 3/1 प्रसद्धवष्यध्वां
II/3 ् कजरुध्वर् II/3
प्रसवः 1/1 वृद्धिः 1/1 उत्पद्धत्तः 1/1 तर् 2/1 ् । एषः 1/1 यज्ञः 1/1 वः 6/3 यष्म ् अस्त ज
ज ाकर् 6/3
III/1 ् अद्धिप्रेतान 2/3
ज ् 1/1 इष्टान 2/3
िवत ज III/1 इष्टकार्धक ् कार्ान 2/3
् फिद्धवशेषान 2/3
् र्ोद्धग्ध III/1 इद्धत 0
ज ् 1/1 ॥
इष्टकार्धक

दुह ् (2P) to milk


र्ेवान िावयतानेन ते र्ेवा िावयन्त ज वः ।
परस्परां िावयन्तः श्रेयः परर्वाप्स्यथ ॥३.११॥

devān bhāvayatānena te devā bhāvayantu vaḥ |


parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ||3.11||

् िावयत II/3 अन ेन 3/1 ते 1/3 र्ेवाः 1/3 िावयन्त ज III/3 वः 2/3 ।


र्ेवान 2/3
परस्परर् 0् िावयन्तः 1/3 श्रेयः 2/1 परर् 2/1
् अवाप्स्यथ II/3 ॥३.११॥

• ्
र्ेवान [devān] = deities = र्ेव (m.) + 2/3
• िावयत [bhāvayata] = May you propitiate = िू + द्धणच to ् propitiate + िोट ्/कतुद्धर/II/3
• ्
अन ेन [anena] = with this (yajña) = इर्र् (pron. m.) + 3/1
• ते [te] = those = तर् ् (pron. m.) + 1/3
• र्ेवाः [devāḥ] = deities = र्ेव (m.) + 1/3
• ् propitiate +
िावयन्त ज [bhāvayantu] = May they propitiate = िू + द्धणच to
िोट ्/कतुद्धर/III/3
• ज र् ् (pron. m.) + 2/3
वः [vaḥ] = you = यष्म
• ्
परस्परर् [parasparam] = mutually = अव्ययर् ्
• ्
िावयन्तः [bhāvayantaḥ] = propitiating = िावयत (m.) + 1/3
् शतृृँ (िट ्/कतुद्धर) = िावयत ्
o िू + द्धणच +
• ्
श्रेयः [śreyaḥ] = what is good for you = श्रेयस (n.) + 2/1
• ्
परर् [param] = highest = पर (pron. n.) + 2/1
• ् gain + िृट ्/कतुद्धर/II/3
अवाप्स्यथ [avāpsyatha] = you shall gain = अव + आप to

Propitiate the deities with this (yajña). May those deities propitiate you. Propitiating
one another, you shall gain the highest good (mokṣa).

Sentence 1:

् िावयत II/3
अनने 3/1 र्ेवान 2/3
् ) with this (अनने 3/1) (yajña).
Propitiate (िावयत II/3) the deities (र्ेवान 2/3
Sentence 2:

ते 1/3 र्ेवाः 1/3 वः 2/3 िावयन्त ज III/3 ।


May those (ते 1/3) deities (र्ेवाः 1/3) propitiate (िावयन्त ज III/3) you (वः 2/3).

Sentence 3:

परस्परर् 0् िावयन्तः 1/3 परर् 2/1


् श्रेयः 2/1 अवाप्स्यथ II/3 ॥३.११॥
Propitiating (िावयन्तः 1/3) one another (परस्परर् 0् ), you shall gain (अवाप्स्यथ II/3) the highest
् ) good (श्रेयः 2/1) (mokṣa).
(परर् 2/1

कथर् 0् --

् िावयत II/3 अन ेन 3/1 ते 1/3 र्ेवाः 1/3 िावयन्त ज III/3 वः 2/3 ।


र्ेवान 2/3
परस्परर् 0् िावयन्तः 1/3 श्रेयः 2/1 परर् 2/1
् अवाप्स्यथ II/3 ॥३.११॥
् इिार्ीन 2/3
र्ेवान 2/3 ् िावयत II/3 वधुयत II/3 अन ेन 3/1 यज्ञेन 3/1। ते 1/3 र्ेवाः 1/3 िावयन्त ज III/3
् । एवर् 0् परस्परर् 0् अन्योन्यर् 0् िावयन्तः 1/3 श्रेयः
ज ान 2/3
आप्याययन्त ज III/3 वृष्ट्याद्धर्ना 3/1 वः 2/3 यष्म
2/1 ् र्ोक्ष-िक्षणर् 2/1
परर् 2/1 ् ज्ञान-प्राद्धि-क्रर्ेण 3/1 अवाप्स्यथ II/3।

् वा 0 परर् 2/1
स्वगुर् 2/1 ् श्रेयः 2/1 अवाप्स्यथ II/3 ॥


इष्टान िोगान द्ध् ह वो र्ेवा र्ास्यन्ते यज्ञिाद्धवताः ।
ज े स्तेन एव सः ॥३.१२॥
त ैर्ुत्तानप्रर्ाय ैभ्यो यो िङ्क्त

iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ |

tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||3.12||


् िोगान 2/3
इष्टान 2/3 ् द्धह 0 वः 4/3 र्ेवाः 1/3 र्ास्यन्ते III/3 यज्ञिाद्धवताः 1/3 ।
् अप्रर्ाय 0 एभ्यः 4/3 यः 1/1 िङ्क्त
त ैः 3/3 र्त्तान 2/3 ज े III/1 स्तेनः 1/1 एव 0 सः 1/1 ॥३.१२॥

• ्
इष्टान [iṣṭān] ्
= desired = इष्ट (m.) + adj. to िोगान 2/3
o इष to् desire + क्त (कर्ुद्धण)
• ्
िोगान [bhogān] = objects = िोग (m.) + कर्ुद्धण to र्ास्यन्ते 2/3
• द्धह [hi] = therefore = अव्ययर् ्
• ज र् ् (pron. m.) + सम्प्रर्ान े to र्ास्यन्ते 4/3
वः [vaḥ] = for you = यष्म
• र्ेवाः [devāḥ] = deities = र्ेव (m.) + 1/3
• र्ास्यन्ते [dāsyante] = they will give = र्ा to give + िृट ्/कतुद्धर/III/3
• यज्ञिाद्धवताः [yajñabhāvitāḥ] = propitiated by yajña = यज्ञिाद्धवत (m.) + 1/3
o यज्ञेन िाद्धवताः यज्ञिाद्धवताः (3T)
• ्
त ैः [taiḥ] = by them = तर् ् (pron. m.) + कतुद्धर to र्त्तान 3/3
• ्
र्त्तान [dattān] = objects given = र्त्त (m.) + adj. to िोगान 2/3 ्
o र्ा to desire + क्त (कर्ुद्धण)
• अप्रर्ाय [apradāya] = without offering = अव्ययर् ्
् प्रर्ाय
o प्र + र्ा + ल्यप =
o न प्रर्ाय अप्रर्ाय (NT)
• ्
एभ्यः [ebhyaḥ] = for them = इर्र् (pron. m.) + सम्प्रर्ान े to अप्रर्ाय 4/3
• ज े 1/1
यः [yaḥ] = one who = यर् ् (pron. m.) + कतुद्धर to िङ्क्त
• ज े [bhuṅkte] = enjoys = िर्
िङ्क्त ् enjoy + िट ्/कतुद्धर/III/1
ज to
• स्तेनः [stenaḥ] = thief = स्तेन (m.) + Subjective Complement 1/1
• एव [eva] = indeed = अव्ययर् ्
• सः [saḥ] = he = तर् ् (pron. m.) + Subject 1/1

The gods, propitiated by yajña, will give you desirable objects. Therefore, one who
enjoys objects given by them without offering to them in return is indeed a thief.
Sentence 1:

् िोगान 2/3
यज्ञिाद्धवताः 1/3 र्ेवाः 1/3 इष्टान 2/3 ् वः 4/3 र्ास्यन्ते III/3 ।
The gods (र्ेवाः 1/3), propitiated by yajña (यज्ञिाद्धवताः 1/3), will give (र्ास्यन्ते III/3) you (वः 4/3)
् ) objects (िोगान 2/3
desirable (इष्टान 2/3 ् ).

Sentence 2:

् िङ्क्त
द्धह 0 एभ्यः 4/3 अप्रर्ाय 0 यः 1/1 तःै 3/3 र्त्तान 2/3 ज े III/1 सः 1/1 स्तेनः 1/1 एव 0 ॥३.१२॥
् ) by them
ज े III/1) objects given (र्त्तान 2/3
Therefore (द्धह 0), one (सः 1/1) who (यः 1/1) enjoys (िङ्क्त
(त ैः 3/3) without offering (अप्रर्ाय 0) to them in return (एभ्यः 4/3) is indeed (एव 0) a thief (स्तेनः
1/1
).
द्धकञ्च --

् िोगान 2/3
इष्टान 2/3 ् द्धह 0 वः 4/3 र्ेवाः 1/3 र्ास्यन्ते III/3 यज्ञिाद्धवताः 1/3 ।
् अप्रर्ाय 0 एभ्यः 4/3 यः 1/1 िङ्क्त
त ैः 3/3 र्त्तान 2/3 ज े III/1 स्तेनः 1/1 एव 0 सः 1/1 ॥३.१२॥
् अद्धिप्रेतान 2/3
इष्टान 2/3 ् िोगान 2/3
् द्धह वः 4/3 यष्म ् र्ेवाः 1/3 र्ास्यन्ते III/3 द्धवतद्धरष्यद्धन्त III/3
ज भ्यर् 4/3
स्त्री-पश-ज पत्रार्ीन
ज ् यज्ञिाद्धवताः 1/3 यज्ञ ैः 3/3 वर्वधताः 1/3 तोद्धषताः 1/3 इत्यथःु 1/1। त ैः 3/3 र्ेवःै 3/3
2/3

् िोगान 2/3
र्त्तान 2/3 ् अप्रर्ाय 0 अर्त्त्वा 0, आनृण्यर् 2/1
् अकृ त्वा 0 इत्यथःु 1/1, एभ्यः 4/3 र्ेवभ्य
े ः 4/3, यः
1/1
ज े III/1 स्व-र्ेह-इद्धियाद्धण 2/3 एव 0 तप ुयद्धत III/1 स्तेनः 1/1 एव 0 तस्करः 1/1 एव 0 सः 1/1 र्ेवाद्धर्-
िङ्क्त
स्व-अपहारी 1/1 ॥

् तर्वप
् द्धणच =
तृप +

अद्धवद्यर्ानर् ऋणां यस्य सः अनृणः, अनृणस्य िावः आनृण्यर् ्

अन ऋण
= अनृण
अनृण + ष्यञ ्
् य
आनृण +


यज्ञद्धशष्टाद्धशनः सन्तो र्च्यन्ते सवुद्धकद्धिष ैः ।
ज ते त्वघां पापा ये पचन्त्यात्मकारणात ॥३.१३॥
िञ्जते ्

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ |

bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||3.13||

ज न्ते III/3 सवुद्धकद्धिष ैः 3/3 ।


यज्ञद्धशष्टाद्धशनः 1/3 सन्तः 1/3 र्च्य
ज III/3 ते 1/3 त ज 0 अघर् 2/1
िञ्जते ् पापाः 1/3 ये 1/3 पचद्धन्त III/3 आत्मकारणात 5/1
् ॥३.१३॥
• यज्ञद्धशष्टाद्धशनः [yajñaśiṣṭāśinaḥ] = those who eat, having first offered the food to the

Lord = यज्ञाद्धशष्टाद्धशन (m.) + 1/3

o यज्ञस्य नशष्टर् अनशत ुं ु शीलुं येषाुं ते यज्ञद्धशष्टाद्धशनः (UT) ।
o यज्ञनशष्ट + अश + ् निनि (तच्छील्य-कतमनर कृ त-प्रत्ययः) ्
• ्
सन्तः [santaḥ] = being = सत (m.) + 1/3
• ज न्ते [mucyante] = are released = र्च
र्च्य ् release+ िट ्/कर्ुद्धण/III/3
ज to
• ज न्ते
सवुद्धकद्धिष ैः [sarvakilbiṣaiḥ] = by all the impurities = सवुद्धकद्धिष (n.) + कतुद्धर to र्च्य
3/3
• ज [bhuñjate] = eat = िर्
िञ्जते ्
ज (7U) to eat + िट ्/कतुद्धर/III/3
o िर् ्
ज पािनाभ्यवहारयोः + िट ्
ज +
िर् ् झ
ज +
िर् ् अत ए् 3.4.79 द्धटत आत्मन ेपर्ानाां टे रे । 7.1.5 आत्मन ेपर्ेष्वनतः । ~ झः
् +
ि ज श्नर् र् ् अते 3.1.78 रुधाद्धर्भ्यः श्नर् ।् 1.1.47 द्धर्र्चोऽन्त्यात परः।

ि ज न र्् +् अते 6.4.111 श्नसोरल्लोपः । ~ सावुधातक ज े द्धङङद्धत
् +
ि ज ञ र् ् अते ज
8.3.24 नश्चापर्ान्तस्य झद्धि । 8.4.58 अनस्वारस्य यद्धय परसवणुः

िञ्जते
• ते [te] = those = तर् ् (pron. m.) + 1/3
• त ज [tu] = whereas = अव्ययर् ्
• ्
अघर् [agham] ज 2/1
= pāpa = अघ (n.) + कर्ुद्धण to िञ्जते
• पापाः [pāpāḥ] = sinful people = पाप (m.) + 1/3
् न्त इद्धत पापाः । 5.2.127 अशुआद्धर्भ्योऽच ।्
o पापाद्धन येषार् सद्ध
• ये [ye] = those who = यर् ् (pron. m.) + 1/3
• ् cook + िट ्/कतुद्धर/III/3
पचद्धन्त [pacanti] = cook = पच to
• ्
आत्मकारणात [ātmakāraṇāt] = for themselves = आत्मकारण (n.) + हेतौ 5/1

Those who eat, having first offered the food to the Lord, are released from impurities,
whereas those sinful people who cook only for themselves eat pāpa.

Sentence 1:
ज न्ते III/3 सवुद्धकद्धिष ैः 3/3 ।
यज्ञद्धशष्टाद्धशनः 1/3 सन्तः 1/3 र्च्य
ज III/3 ते 1/3 त ज 0 अघर् 2/1
िञ्जते ् पापाः 1/3 ये 1/3 पचद्धन्त III/3 आत्मकारणात 5/1
् ॥३.१३॥
Those who eat, having first offered the food to the Lord (यज्ञद्धशष्टाद्धशनः 1/3 सन्तः 1/3), are
ज न्ते III/3) from impurities (सवुद्धकद्धिष ैः 3/3), whereas (त ज 0) those (ते 1/3) sinful
released (र्च्य
people (पापाः 1/3) who (ये 1/3) cook (पचद्धन्त III/3) only for themselves (आत्मकारणात 5/1 ् ) eat (िञ्जते

् ).
) pāpa (अघर् 2/1
III/3
ज 0 --
ये 1/3 पनः

ज न्ते III/3 सवुद्धकद्धिष ैः 3/3 ।


यज्ञद्धशष्टाद्धशनः 1/3 सन्तः 1/3 र्च्य
ज III/3 ते 1/3 त ज 0 अघर् 2/1
िञ्जते ् पापाः 1/3 ये 1/3 पचद्धन्त III/3 आत्मकारणात 5/1
् ॥३.१३॥

् द्धनवुत्य ु 0 तत-नशष्टर्
र्ेवयज्ञार्ीन 2/3 ् ् अशनर् 2/1
2/1 ् अर्ृत-आख्यर् 2/1
् अद्धशतर्ज 0् शीिर् 1/1
् येषार् 6/3

ते 1/3 यज्ञद्धशष्टाद्धशनः 1/3 सन्तः 1/3 र्च्य ज
ज न्ते III/3 सवुद्धकद्धिष ैः 3/3 सवु-पाप ैः 3/3 चल्ली-आद्ध र्-पञ्च-सूना-
कृ त ैः 3/3 प्रर्ार्-कृ त-त्कहसाद्धर्-र्द्धनत ैः 3/3 च 0 अन्य ैः 3/3। ये 1/3 त ज 0 आत्मांिरयः 1/3, िञ्जते
ज III/3 ते 1/3 त ज
0 ् पापर् 2/1
अघर् 2/1 ् स्वयर् 0् अद्धप 0 पापाः 1/3 -- ये 1/3 पचद्धन्त III/3 पाकर् 2/1
् द्धनवुतयु द्धन्त III/3 आत्म-
् आत्म-हेतोः 5/1॥
कारणात 5/1

पञ्च-सूिाः
1. Pounding कुट्टिी
2. Grinding पेषिी

3. Burning चल्ली
4. Bringing of water उदकुम्भी
5. Washing र्ार्मिी

् भृ + नि = one who is selfish


आत्मािुं नबभर्तत = आत्मि +

अन्नाद्भवद्धन्त िूताद्धन पर्ुन्यार्न्नसम्भवः ।



यज्ञाद्भवद्धत पर्ुन्यो यज्ञः कर्ुसर्द्भवः ॥३.१४॥

annādbhavanti bhūtāni parjanyādannasambhavaḥ |

yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||3.14||

् िवद्धन्त III/3 िूताद्धन 1/3 पर्ुन्यात 5/1


अन्नात 5/1 ् अन्नसम्भवः 1/1 ।
् िवद्धत III/1 पर्ुन्यः 1/1 यज्ञः 1/1 कर्ुसर्द्भ
यज्ञात 5/1 ज वः 1/1 ॥३.१४॥
• ्
अन्नात [ātmakāraṇāt] = from food = अन्न (n.) + अपार्ान े 5/1
• िवद्धन्त [bhavanti] = are born = िू to be+ िट ्/कतुद्धर/III/3
• िूताद्धन [bhūtāni] = living beings = िूत (n.) + 1/3
• ्
पर्ुन्यात [parjanyāt] = from rain = र्ुन्य (m.) + अपार्ान े 5/1
• अन्नसम्भवः [annasambhavaḥ] = coming into being of food = अन्नसम्भव (m.) + 1/1
o अन्नस्य सम्भवः अन्नसम्भवः (6T)
• ्
यज्ञात [yajñāt] = from yajña = यज्ञ (m.) + अपार्ान े 5/1
• िवद्धत [bhavati] = is born = िू to be+ िट ्/कतुद्धर/III/1
• पर्ुन्यः [parjanyaḥ] = rain = पर्ुन्य (m.) + 1/1
• यज्ञः [yajñaḥ] = yajña = यज्ञ (m.) + 1/1
• ज वः [karmasamudbhavaḥ] = born of action = कर्ुसर्द्भ
कर्ुसर्द्भ ज व (m.) + 1/1
ज वः यस्य सः (116B) ।
o कर्ु सर्द्भ

Living beings are born of food; food is born of rain; rain is born of yajña (puṇya); and
yajña (puṇya) is born of action.

Sentence 1:

् िूताद्धन 1/3 िवद्धन्त III/3


अन्नात 5/1
् ).
Living beings (िूताद्धन 1/3) are born (िवद्धन्त III/3) of food (अन्नात 5/1

Sentence 2:

् अन्नसम्भवः 1/1।
पर्ुन्यात 5/1
् ).
Food is born (अन्नसम्भवः 1/1) of rain (पर्ुन्यात 5/1
Sentence 3:

् पर्ुन्यः 1/1 िवद्धत III/1


यज्ञात 5/1
् ) (puṇya).
Rain (पर्ुन्यः 1/1) is born (िवद्धत III/1) of yajña (यज्ञात 5/1

Sentence 4:

ज वः 1/1 ॥३.१४॥
यज्ञः 1/1 कर्ुसर्द्भ
Yajña (यज्ञः 1/1) (puṇya) is born of action (कर्ुसर्द्भ
ज वः 1/1).

् ) च 0 अद्धधकृ तेन 3/1 (परुषे


इतः 0 (अस्मात H5/1 ् । र्गत-चक्र-प्रवृ
ु ि 3/1) कर्ु 1/1 कतुव्यर् 1/1 ् द्धत्त-हेतःु
1/1
नह 0 कर्ु 1/1 । कथर् 0् इद्धत 0 उच्यते III/1 --

् िवद्धन्त III/3 िूताद्धन 1/3 पर्ुन्यात 5/1


अन्नात 5/1 ् अन्नसम्भवः 1/1 ।
् िवद्धत III/1 पर्ुन्यः 1/1 यज्ञः 1/1 कर्ुसर्द्भ
यज्ञात 5/1 ज वः 1/1 ॥३.१४॥

् िक्तात
अन्नात 5/1 ज ् िोद्धहत-रेतः-पद्धरणतात 5/1
5/1 ् प्रत्यक्षर् 0् िवद्धन्त III/3 र्ायन्ते III/3 िूताद्धन 1/3।
् वृष्टःे 5/1 अन्नस्य 6/1 सांिवः 1/1 अन्नसांिवः 1/1। यज्ञात 5/1
पर्ुन्यात 5/1 ् िवद्धत III/1 पर्ुन्यः 1/1, 'अग्नौ
7/1
प्रास्ताहुद्धतः 1/1 सम्यक ् 0 आद्धर्त्यर् 2/1
् उपद्धतष्ठते III/1। आद्धर्त्यात 5/1
् र्ायते III/1 वृनष्टः 5/1, वृष्टःे 5/1
् , ततः 0 प्रर्ाः 1/3 (र्न०ज 3.76)' इद्धत स्मृतःे 5/1। यज्ञः 1/1 अपूवर्
अन्नर् 1/1 ् । सः 1/1 च 0 यज्ञः 1/1
ु 1/1
ज वः 1/1 ऋद्धत्वक-् यर्र्ानय ः 6/2 च 0 व्यापारः 1/1 कर्ु 1/1, तत 1/1
कर्ुसर्द्भ ् सर्द्भ
ज वः 1/1 यस्य 6/1
यज्ञस्य 6/1 अपूवस्य ज वः 1/1 (116B)॥
ु 6/1 सः 1/1 यज्ञः 1/1 कर्ुसर्द्भ


कर्ु ब्रह्मोद्भवां द्धवद्धि ब्रह्माक्षरसर्द्भवर् ।्
तस्मात सवु् गतां ब्रह्म द्धनत्यां यज्ञे प्रद्धतद्धष्ठतर् ॥३.१५॥

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam |

tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||3.15||


् द्धवद्धि II/1 ब्रह्म 2/1 अक्षरसर्द्भ
कर्ु 2/1 ब्रह्मोद्भवर् 2/1 ज वर् 2/1् ।
् सवुगतर् 1/1
तस्मात 5/1 ् ब्रह्म 1/1 द्धनत्यर् 1/1
् यज्ञे 7/1 प्रद्धतद्धष्ठतर् 1/1
् ॥३.१५॥

• ्
कर्ु [karma] = aciton = कर्ुन (n.) + कर्ुद्धण to द्धवद्धि 2/1
• ्
ब्रह्मोद्भवर् [brahmodbhavam] = born of the Veda = ब्रह्मोद्भव (n.) + objective
complement to कर्ु 2/1

o ब्रह्म वेर्ः उद्भवः यस्य तत ब्रह्मोद्भवर् ्
(116B) = कर्ु
• द्धवद्धि [viddhi] = may you know = िू to know + िोट ्/कतुद्धर/II/1
• ्
ब्रह्म [brahma] = the Veda = ब्रह्मन (n.) + कर्ुद्धण to द्धवद्धि 2/1
• अक्षरसर्द्भ ्
ज वर् [akṣarasamudbhavam] ज व (n.)
= born of imperishable Īśvara= अक्षरसर्द्भ
+ objective complement to ब्रह्म 2/1
o अक्षरां सर्द्भ ्
ज वः कारणां यस्य तत अक्षरसर् ्
ज वर् (116B)
द्भ = ब्रह्म
• ्
तस्मात [tasmāt] = therefore = तर् ् (n.) + हेतौ 5/1
• ्
सवुगतर् [sarvagatam] = all-pervasive = सवुगत (n.) + 1/1

o सवं गतां सवुगतर् (2T) सवाुथ ुप्रकाशकत्वात ।्
• ब्रह्म [brahma] = the Veda = ब्रह्मन (n.) ् + 1/1
• ्
द्धनत्यर् [nityam] = always = अव्ययर् ्
• यज्ञे [yajñe] = in yajña = यज्ञ (m.) + 7/1
• ्
प्रद्धतद्धष्ठतर् [pratiṣṭhitam] = one who abides = प्रद्धतद्धष्ठत (n.) + 1/1
o प्रद्धत + स्था + क्त

May you understand karma (ritual, prayer, etc.) to be born of the Veda and the Veda to
be born of the imperishable Īśvara. Therefore, the all-pervasive Brahma (the Veda)
abides always in yajña.

.
Sentence 1:

् द्धवद्धि II/1 ब्रह्म 2/1 अक्षरसर्द्भ


कर्ु 2/1 ब्रह्मोद्भवर् 2/1 ् ।
ज वर् 2/1
May you understand (द्धवद्धि II/1) karma (कर्ु 2/1) (ritual, prayer, etc.) to be born of the Veda
् ) and the Veda (ब्रह्म 2/1) to be born of the imperishable Īśvara (अक्षरसर्द्भ
(ब्रह्मोद्भवर् 2/1 ् ).
ज वर् 2/1

Sentence 2:

् सवुगतर् 1/1
तस्मात 5/1 ् ब्रह्म 1/1 द्धनत्यर् 1/1
् यज्ञे 7/1 प्रद्धतद्धष्ठतर् 1/1
् ॥३.१५॥
् ), the all-pervasive (सवुगतर् 1/1
Therefore (तस्मात 5/1 ् ) Brahma (ब्रह्म 1/1) (the Veda) abides
् ) always (द्धनत्यर् 1/1
(प्रद्धतद्धष्ठतर् 1/1 ् ) in yajña (यज्ञे 7/1).

् द्धत्तहेतर्वज ह कर्ु। कथद्धर्द्धत उच्यते --


इतश्च अद्धधकृ तेन कर्ु कतुव्यर् र्गिक्रप्रवृ

।।3.14।। --

् क्तात
अन्नात ि ज ् हतरेतःपद्धरणतात प्रत्यक्षां
िोद्ध ् िवद्धन्त र्ायन्ते िूताद्धन। पर्ुन्यात वृ् ष्टःे अन्नस्य सांिवः
् त पर्ुन्यः, 'अग्नौ प्रास्ताहुद्धतः सम्यगाद्धर्त्यर्पज द्धतष्ठते। आद्धर्त्याज्जायते वृद्धष्टवृष्टु रे न्नां
अन्नसांिवः। यज्ञात िवद्ध
ु ।् स च यज्ञः कर्ुसर्द्भ
ततः प्रर्ाः (र्न0ज 3.76)' इद्धत स्मृतःे । यज्ञः अपूवर् ज वः

् द्भ
ऋद्धत्वग्यर्र्ानयोश्च व्यापारः कर्ु, तत सर् ज वः यस्य यज्ञस्य अपूवस्य ज वः।।
ु स यज्ञः कर्ुसर्द्भ

तञ्च ैवांद्धवधां कर्ु कजतो र्ातद्धर्त्याह --

।।3.15।। --

् ब्रह्मोद्भवां द्धवद्धि द्धवर्ानीद्धह। ब्रह्म पनः


कर्ु ब्रह्मोद्भवां ब्रह्म वेर्ः सः उद्भवः कारणां प्रकाशको यस्य तत कर्ु ज

वेर्ाख्यर् अक्षरसर्द्भ ्
ज वर् अक्षरां ्
ज वो यस्य तत अक्षरसर्
ब्रह्म परर्ात्मा सर्द्भ ज वर्।् ब्रह्म वेर् इत्यथःु ।
द्भ

यस्मात साक्षात ्
परर्ात्माख्यात ्
अक्षरात प् रुषद्ध ् द्भ
ज नःश्वासवत सर् ् थप्रु काशकत्वात ्
ज ू त ां ब्रह्म तस्मात सवाु
सवुगतर्; ् सवुगतर्द्धप सत द्ध् नत्यां सर्ा यज्ञद्धवद्धधप्रधानत्वात यज्ञे
् प्रद्धतद्धष्ठतर्।।

।।3.16।। --


एवर् इत्थर् ् ण वेर्यज्ञपूवक
ईश्वरे ज यद्धत इह िोके यः कर्ुद्धण अद्धधकृ तः सन ्
ु र्गिक्रां प्रवर्वततां न अनवतु
् ःज र्ीवनां यस्य सः अघायःज , पापर्ीवनः इद्धत यावत।् इद्धियारार्ः इद्धिय ैः
अघायःज अघां पापर् आय

आरार्ः आरर्णर् आक्रीडा द्धवषयेष ज यस्य सः इद्धियारार्ः र्ोघां वृथा हे पाथ,ु स र्ीवद्धत।।

् न अद्धधकृ तेन कतुव्यर्ेव कर्ेद्धत प्रकरणाथःु । प्राक ् आत्मज्ञानद्धनष्ठायोग्यताप्रािेः


तस्मात अज्ञे


तार्थ्येन कर्ुयोगानष्ठानर् ् धकृ तेन अनात्मज्ञेन कतुव्यर्ेवत्य
अद्ध ् कर्ुणार्नारम्भात' ्
े ते त 'न

इत्यत आरभ्य 'शरीरयात्राद्धप च ते न प्रद्धसध्येर्कर्ुणः' इत्येवर्न्तेन प्रद्धतपाद्य, 'यज्ञाथाुत ्

कर्ुणोऽन्यत्र' इत्याद्धर्ना 'र्ोघां पाथ ु स र्ीवद्धत' इत्येवर्न्तेनाद्धप ग्रन्थेन प्रासद्धङ्गकर् ्

ज र्।् तर्करणे च र्ोषसांकीतुन ां कृ तर्।।


ज े बहु कारणर्क्त
अद्धधकृ तस्य अनात्मद्धवर्ः कर्ाुनष्ठान ्

ज नीयर्, ् आहोद्धस्वत पू् वोक्तकर्ुयोगानष्ठानोपायप्राप्यार्


एवां द्धस्थते द्धकर्ेव ां प्रवर्वततां चक्रां सवेणानवतु ज ्

अनात्मद्धवर्ः ज्ञानयोगेन ैव द्धनष्ठार् आत्मद्ध वद्धद्भः साांख्य ैः

् नुज स्य प्रश्नर्ाशङ्क्य स्वयर्ेव वा शास्त्राथस्य


अनष्ठेज यार्प्रािेन ैव, इत्येवर्थर्ु अर् ु

् वै तर्ात्मानां द्धवद्धर्त्वा द्धनवृत्तद्धर्थ्याज्ञानाः सन्तः ब्राह्मणाः


द्धववेकप्रद्धतपत्त्यथर्ु 'एतां

े ः पत्रै
द्धर्थ्याज्ञानवद्धद्भः अवश्यां कतुव्यभ्य ज
ज षणाद्धर्भ्यो व्यत्थायाथ ज ां
द्धिक्षाचयं शरीरद्धस्थद्धतर्ात्रप्रयक्त

् र्द्धस्त' इत्येव ां श्रत्य


चरद्धन्त न तेषार्ात्मज्ञानद्धनष्ठाव्यद्धतरेकेण अन्यत कायु ज थद्धु र्ह गीताशास्त्रे


प्रद्धतद्धपपार्द्धयद्धषतर्ाद्धवष्कजवुन आह ्
िगवान --
।।3.17।। --

यस्त ज साांख्यः आत्मज्ञानद्धनष्ठः आत्मरद्धतः आत्मन्येव रद्धतः न द्धवषयेष ज यस्य सः आत्मरद्धतरेव

् त आत्मतृ
स्यात िवे ् ज सांन्यासी
िश्च आत्मन ैव तृिः न अन्नरसाद्धर्ना सः र्ानवः र्नष्यः

आत्मन्येव च सांतष्टज ः। सांतोषो द्धह बाह्याथ ुिािे सवुस्य िवद्धत, तर्नपेक्ष्य आत्मन्येव च सांतष्टज ः

सवुतो वीततृष् इत्येतत।् यः ईदृशः आत्मद्धवत तस्य


् कायं करणीयां न द्धवद्यते नाद्धस्त इत्यथःु ।।

द्धकञ्च --

।।3.18।। --

न ैव तस्य परर्ात्मरतेः कृ तेन कर्ुणा अथःु प्रयोर्नर्द्धस्त। अस्त ज तर्वह अकृ तेन अकरणेन

प्रत्यवायाख्यः अनथःु , न अकृ तेन इह िोके कश्चन कद्धश्चर्द्धप प्रत्यवायप्राद्धिरूपः आत्महाद्धनिक्षणो वा न ैव


् व्य
अद्धस्त। न च अस्य सवुितू षे ज ब्रह्माद्धर्स्थावरान्तेष ज िूतषे ज कद्धश्चत अथ ु पाश्रयः प्रयोर्नद्धनद्धर्त्तद्धक्रयासाध्यः

व्यपाश्रयः व्यपाश्रयणर् आिम्बनां ् तद्धवशेषर्ाद्धश्रत्य न साध्यः कद्धश्चर्थःु अद्धस्त, येन तर्थाु द्धक्रया
कद्धञ्चत िू
अनष्ठेज या स्यात।् न त्वर् तद्ध ् तःसांप्ल जतोर्कस्थानीय े सम्यग्र्शुन े वतुस।े ।
् स्मन सवु


यतः एवर् --

।।3.19।। --


तस्मात असक्तः सङ्गवर्वर्तः सततां सवुर्ा कायं कतुव्य ां द्धनत्यां कर्ु सर्ाचर द्धनवुतयु । असक्तो


द्धह यस्मात सर्ाचरन ्
ईश्वराथं ् र्ोक्षर् आप्नोद्ध
कर्ु कजवुन परां ् त पूरुषः सत्त्वशद्धज िद्वारेण इत्यथःु ।।

यस्माि --

।।3.20।। --
कर्ुण ैव द्धह यस्मात पू् वे क्षद्धत्रयाः द्धवद्वाांसः सांद्धसत्कि र्ोक्षां गन्तर्ज आद्ध
् स्थताः प्रवृत्ताः। के ?

र्नकार्यः र्नकाश्वपद्धतप्रिृतयः। यद्धर् ते प्रािसम्यग्र्शुनाः, ततः िोकसांग्रहाथं

् णा सहैव असांन्यस्यवै कर्ु सांद्धसद्धिर्ाद्धस्थता इत्यथःु । अथ अप्रािसम्यग्र्शुनाः


प्रारब्धकर्ुत्वात कर्ु
र्नकार्यः, तर्ा कर्ुणा सत्त्वशद्धज िसाधनिूतने क्रर्ेण सांद्धसद्धिर्ाद्धस्थता इद्धत व्याख्येयः श्लोकः। अथ
र्न्यसे पूवरै द्धप र्नकाद्धर्द्धिः अर्ानद्धद्भरेव कतुव्य ां कर्ु कृ तर्; ् तावता नावश्यर्न्येन कतुव्य ां सम्यग्र्शुनवता
् अद्धप िोकस्य उन्मागुप्रवृद्धत्तद्धनवारणां िोकसांग्रहः,
कृ ताथेन ेद्धत; तथाद्धप प्रारब्धकर्ाुयत्तः त्वां िोकसांग्रहर् एव
् र्
तर्ेवाद्धप प्रयोर्नां सांपश्यन कत ् द्धस।।
ुज अहु


एवुं प्रवर्तततुं चक्रुं िािवतमयतीह यः ।

अघायनरनियारार् र् घुं पार् म स र्ीवनत ॥३.१६॥

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ |

aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||3.16||

एवर् 0् प्रवर्तततर् 2/1


् चक्रर् 2/1
् ि 0 अिवतम
ु यनत III/1 इह 0 यः 1/1 ।
अघायःु 1/1 इनियारार्ः 1/1 र् घर् 0् पार् म 8/1 सः 1/1 र्ीवनत III/1 ॥३.१६॥

• ्
एवर् [evam] = in this manner = अव्ययर् ्
• ्
प्रवर्वततर् [pravartitam] ्
= already in motion = प्रवर्वतत (m.) + adj. to चक्रर् 2/1
• ्
चक्रर् [cakram] ज यद्धत 2/1
= cosmic wheel = चक्र (m.) + कर्मनि to अनवतु
• ि [na] = not = अव्ययर् ्
• ज यद्धत [anuvartayati] = follow = अि ु + वृत +
अनवतु ् follow + लट ्/कतमनर/III/1
् निच to
• इह [iha] = here = अव्ययर् ्
• यः [yaḥ] = one who = यद ् (pron. m.) + 1/1
• अघायःज [aghāyuḥ] = (one who) lives in sin = अघाय ज (m.) + 1/1
o अघः आयःु यस्य सः अघायःु (116B) ।
• इद्धियारार्ः [indriyārāmaḥ] = given only on the pleasures of the senses = इद्धियारार्
(m.) + 1/1
• ्
र्ोघर् [mogham] = wastefully = अव्ययर् ्
• पाथ ु [pārtha] = Oh! Arjuna = पाथ ु (m.) + सम्ब धि े 1/1
• सः [saḥ] = he = तद ् (m.) + कतमनर to र्ीवनत 1/1
• ् live+ लट ्/कतमनर/III/1
र्ीवद्धत [jīvati] = lives = र्ीव to

Oh! Arjuna! A person who does not live here in this life, according to the cosmic wheel
that is already set in motion in this manner, and lives in sin given only on the pleasures
of the senses, lives wastefully.

Sentence 1:

एवर् 0् प्रवर्तततर् 2/1


् चक्रर् 2/1
् ि 0 अिवतम
ु यनत III/1 इह 0 यः 1/1 ।
अघायःु 1/1 इनियारार्ः 1/1 र् घर् 0् पार् म 8/1 सः 1/1 र्ीवनत III/1 ॥३.१६॥
ु यनत III/1) here in this
Oh! Arjuna! (पार् म 8/1) A person who (यः 1/1) does not (ि 0) live (अिवतम
् ) that is already set in motion (प्रवर्तततर् ्
life (इह 0), according to the cosmic wheel (चक्रर् 2/1
) in this manner (एवर् 0् ), and lives in sin (अघायःु 1/1) given only on the pleasures of the
2/1

senses (इनियारार्ः 1/1), lives (सः 1/1 र्ीवनत III/1) wastefully (र् घर् 0् ).

Sentence 2:

् सवमगतर् 1/1
तस्मात 5/1 ् ब्रह्म 1/1 नित्यर् 1/1
् यज्ञे 7/1 प्रनतनितर् 1/1
् ॥३.१५॥
् ), the all-pervasive (सवमगतर् 1/1
Therefore (तस्मात 5/1 ् ) Brahma (ब्रह्म 1/1) (the Veda) abides
् ) always (नित्यर् 1/1
(प्रनतनितर् 1/1 ् ) in yajña (यज्ञे 7/1).
् द्धत्तहेतर्वज ह कर्ु। कथद्धर्द्धत उच्यते --
इतश्च अद्धधकृ तेन कर्ु कतुव्यर् र्गिक्रप्रवृ

।।3.14।। --

् क्तात
अन्नात ि ज ् हतरेतःपद्धरणतात प्रत्यक्षां
िोद्ध ् िवद्धन्त र्ायन्ते िूताद्धन। पर्ुन्यात वृ् ष्टःे अन्नस्य सांिवः
् त पर्ुन्यः, 'अग्नौ प्रास्ताहुद्धतः सम्यगाद्धर्त्यर्पज द्धतष्ठते। आद्धर्त्याज्जायते वृद्धष्टवृष्टु रे न्नां
अन्नसांिवः। यज्ञात िवद्ध
ु ।् स च यज्ञः कर्ुसर्द्भ
ततः प्रर्ाः (र्न0ज 3.76)' इद्धत स्मृतःे । यज्ञः अपूवर् ज वः

् द्भ
ऋद्धत्वग्यर्र्ानयोश्च व्यापारः कर्ु, तत सर् ज वः यस्य यज्ञस्य अपूवस्य ज वः।।
ु स यज्ञः कर्ुसर्द्भ

तञ्च ैवांद्धवधां कर्ु कजतो र्ातद्धर्त्याह --

।।3.15।। --

् ब्रह्मोद्भवां द्धवद्धि द्धवर्ानीद्धह। ब्रह्म पनः


कर्ु ब्रह्मोद्भवां ब्रह्म वेर्ः सः उद्भवः कारणां प्रकाशको यस्य तत कर्ु ज

वेर्ाख्यर् अक्षरसर्द्भ ्
ज वर् अक्षरां ्
ज वो यस्य तत अक्षरसर्
ब्रह्म परर्ात्मा सर्द्भ ज वर्।् ब्रह्म वेर् इत्यथःु ।
द्भ

यस्मात साक्षात ्
परर्ात्माख्यात ्
अक्षरात प् रुषद्ध ् द्भ
ज नःश्वासवत सर् ् थप्रु काशकत्वात ्
ज ू त ां ब्रह्म तस्मात सवाु
सवुगतर्; ् सवुगतर्द्धप सत द्ध् नत्यां सर्ा यज्ञद्धवद्धधप्रधानत्वात यज्ञे
् प्रद्धतद्धष्ठतर्।।

।।3.16।। --


एवर् इत्थर् ् ण वेर्यज्ञपूवक
ईश्वरे ज यद्धत इह िोके यः कर्ुद्धण अद्धधकृ तः सन ्
ु र्गिक्रां प्रवर्वततां न अनवतु
् ःज र्ीवनां यस्य सः अघायःज , पापर्ीवनः इद्धत यावत।् इद्धियारार्ः इद्धिय ैः
अघायःज अघां पापर् आय

आरार्ः आरर्णर् आक्रीडा द्धवषयेष ज यस्य सः इद्धियारार्ः र्ोघां वृथा हे पाथ,ु स र्ीवद्धत।।

् न अद्धधकृ तेन कतुव्यर्ेव कर्ेद्धत प्रकरणाथःु । प्राक ् आत्मज्ञानद्धनष्ठायोग्यताप्रािेः


तस्मात अज्ञे


तार्थ्येन कर्ुयोगानष्ठानर् ् धकृ तेन अनात्मज्ञेन कतुव्यर्ेवत्य
अद्ध ् कर्ुणार्नारम्भात' ्
े ते त 'न

इत्यत आरभ्य 'शरीरयात्राद्धप च ते न प्रद्धसध्येर्कर्ुणः' इत्येवर्न्तेन प्रद्धतपाद्य, 'यज्ञाथाुत ्

कर्ुणोऽन्यत्र' इत्याद्धर्ना 'र्ोघां पाथ ु स र्ीवद्धत' इत्येवर्न्तेनाद्धप ग्रन्थेन प्रासद्धङ्गकर् ्


ज र्।् तर्करणे च र्ोषसांकीतुन ां कृ तर्।।
ज े बहु कारणर्क्त
अद्धधकृ तस्य अनात्मद्धवर्ः कर्ाुनष्ठान ्

ज नीयर्, ् आहोद्धस्वत पू् वोक्तकर्ुयोगानष्ठानोपायप्राप्यार्


एवां द्धस्थते द्धकर्ेव ां प्रवर्वततां चक्रां सवेणानवतु ज ्

अनात्मद्धवर्ः ज्ञानयोगेन ैव द्धनष्ठार् आत्मद्ध वद्धद्भः साांख्य ैः

् नुज स्य प्रश्नर्ाशङ्क्य स्वयर्ेव वा शास्त्राथस्य


अनष्ठेज यार्प्रािेन ैव, इत्येवर्थर्ु अर् ु

् वै तर्ात्मानां द्धवद्धर्त्वा द्धनवृत्तद्धर्थ्याज्ञानाः सन्तः ब्राह्मणाः


द्धववेकप्रद्धतपत्त्यथर्ु 'एतां

े ः पत्रै
द्धर्थ्याज्ञानवद्धद्भः अवश्यां कतुव्यभ्य ज
ज षणाद्धर्भ्यो व्यत्थायाथ ज ां
द्धिक्षाचयं शरीरद्धस्थद्धतर्ात्रप्रयक्त

् र्द्धस्त' इत्येव ां श्रत्य


चरद्धन्त न तेषार्ात्मज्ञानद्धनष्ठाव्यद्धतरेकेण अन्यत कायु ज थद्धु र्ह गीताशास्त्रे


प्रद्धतद्धपपार्द्धयद्धषतर्ाद्धवष्कजवुन आह ्
िगवान --

।।3.17।। --

यस्त ज साांख्यः आत्मज्ञानद्धनष्ठः आत्मरद्धतः आत्मन्येव रद्धतः न द्धवषयेष ज यस्य सः आत्मरद्धतरेव

् त आत्मतृ
स्यात िवे ् ज सांन्यासी
िश्च आत्मन ैव तृिः न अन्नरसाद्धर्ना सः र्ानवः र्नष्यः

आत्मन्येव च सांतष्टज ः। सांतोषो द्धह बाह्याथ ुिािे सवुस्य िवद्धत, तर्नपेक्ष्य आत्मन्येव च सांतष्टज ः

सवुतो वीततृष् इत्येतत।् यः ईदृशः आत्मद्धवत तस्य


् कायं करणीयां न द्धवद्यते नाद्धस्त इत्यथःु ।।

द्धकञ्च --

।।3.18।। --

न ैव तस्य परर्ात्मरतेः कृ तेन कर्ुणा अथःु प्रयोर्नर्द्धस्त। अस्त ज तर्वह अकृ तेन अकरणेन

प्रत्यवायाख्यः अनथःु , न अकृ तेन इह िोके कश्चन कद्धश्चर्द्धप प्रत्यवायप्राद्धिरूपः आत्महाद्धनिक्षणो वा न ैव


् व्य
अद्धस्त। न च अस्य सवुितू षे ज ब्रह्माद्धर्स्थावरान्तेष ज िूतषे ज कद्धश्चत अथ ु पाश्रयः प्रयोर्नद्धनद्धर्त्तद्धक्रयासाध्यः

व्यपाश्रयः व्यपाश्रयणर् आिम्बनां ् तद्धवशेषर्ाद्धश्रत्य न साध्यः कद्धश्चर्थःु अद्धस्त, येन तर्थाु द्धक्रया
कद्धञ्चत िू
अनष्ठेज या स्यात।् न त्वर् तद्ध ् तःसांप्ल जतोर्कस्थानीय े सम्यग्र्शुन े वतुस।े ।
् स्मन सवु


यतः एवर् --

।।3.19।। --


तस्मात असक्तः सङ्गवर्वर्तः सततां सवुर्ा कायं कतुव्य ां द्धनत्यां कर्ु सर्ाचर द्धनवुतयु । असक्तो


द्धह यस्मात सर्ाचरन ्
ईश्वराथं ् र्ोक्षर् आप्नोद्ध
कर्ु कजवुन परां ् त पूरुषः सत्त्वशद्धज िद्वारेण इत्यथःु ।।

यस्माि --

।।3.20।। --

कर्ुण ैव द्धह यस्मात पू् वे क्षद्धत्रयाः द्धवद्वाांसः सांद्धसत्कि र्ोक्षां गन्तर्ज आद्ध
् स्थताः प्रवृत्ताः। के ?

र्नकार्यः र्नकाश्वपद्धतप्रिृतयः। यद्धर् ते प्रािसम्यग्र्शुनाः, ततः िोकसांग्रहाथं

् णा सहैव असांन्यस्यवै कर्ु सांद्धसद्धिर्ाद्धस्थता इत्यथःु । अथ अप्रािसम्यग्र्शुनाः


प्रारब्धकर्ुत्वात कर्ु
र्नकार्यः, तर्ा कर्ुणा सत्त्वशद्धज िसाधनिूतने क्रर्ेण सांद्धसद्धिर्ाद्धस्थता इद्धत व्याख्येयः श्लोकः। अथ
र्न्यसे पूवरै द्धप र्नकाद्धर्द्धिः अर्ानद्धद्भरेव कतुव्य ां कर्ु कृ तर्; ् तावता नावश्यर्न्येन कतुव्य ां सम्यग्र्शुनवता
् अद्धप िोकस्य उन्मागुप्रवृद्धत्तद्धनवारणां िोकसांग्रहः,
कृ ताथेन ेद्धत; तथाद्धप प्रारब्धकर्ाुयत्तः त्वां िोकसांग्रहर् एव
् र्
तर्ेवाद्धप प्रयोर्नां सांपश्यन कत ् द्धस।।
ुज अहु

यस्त्वात्मरद्धतरेव स्यार्ात्मतृिश्च र्ानवः ।



आत्मन्येव च सन्तष्टस्तस्य कायं न द्धवद्यते ॥३.१७॥
yastvātmaratireva syādātmatṛptaśca mānavaḥ |

ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||3.17||

् आत्मतृिः 1/1 च 0 र्ानवः 1/1 ।


यः 1/1 त ज 0 आत्मरद्धतः 1/1 एव 0 स्यात III/1
् न 0 द्धवद्यते III/1 ॥३.१७॥
ज 1/1 तस्य 6/1 कायुर् 1/1
आत्मद्धन 7/1 एव 0 च 0 सन्तष्टः

• यः [yaḥ] = one who = यर् ् (pron. m.) + 1/1


• त ज [tu] = whereas = अव्ययर् ्
• आत्मरद्धतः [ātmaratiḥ] = (one who) would delight in the self = आत्मरद्धत (m.) + 1/1
• एव [eva] = only = अव्ययर् ्
• ्
स्यात [syāt] ् be + द्धवद्धधद्धिङ/
= would be = अस to ् कतुद्धर/III/1
• आत्मतृिः [ātmatṛptaḥ] = satisfied with the self = आत्मतृि (m.) + 1/1
• च [ca] = and = अव्ययर् ्
• र्ानवः [mānavaḥ] = a person = र्ानव (m.) + 1/1
• ्
आत्मद्धन [ātmani] = in the self = आत्मन (m.) + 7/1
• एव [eva] = alone = अव्ययर् ्
• च [ca] = and = अव्ययर् ्
• ज [santuṣṭaḥ] = contented = सन्तष्टज (m.) + 1/1
सन्तष्टः
• ्
तस्य [tasya] = his = तर् ् (m.) + सम्बन्धे to कायुर् 6/1
• ्
कायुर् [kāryam] = object to be done = कायु (n.) + 1/1
• न [na] = not = अव्ययर् ्
• द्धवद्यते [vidyate] = is = द्धवर् ् (4A) to exist + िट ्/कतुद्धर/III/1

Whereas, for the person who would delight in the self, who is satisfied with the self,
contented in the self alone there is nothing to be done.
Sentence 1:

यः 1/1 र्ानवः 1/1 त ज 0 आत्मरद्धतः 1/1 एव 0 आत्मतृिः 1/1 च 0 आत्मद्धन 7/1 एव 0 सन्तष्टः ्
ज 1/1 च 0 स्यात III/1 ।
तस्य कायुर् ् न द्धवद्यते
6/1 1/1 0 III/1
॥३.१७॥
् ) delight in
Whereas (त ज 0), for the person (तस्य 6/1) who (यः 1/1 र्ानवः 1/1) would (एव 0स्यात III/1
the self (आत्मरद्धतः 1/1), who is satisfied with the self (आत्मतृिः 1/1 च 0), contented (सन्तष्टः ज 1/1 च
0 ् ).
) in the self (आत्मद्धन 7/1) alone (एव 0) there is nothing (न 0 द्धवद्यते III/1) to be done (कायुर् 1/1

।।3.16।। --


एवर् इत्थर् ् ण वेर्यज्ञपूवक
ईश्वरे ज यद्धत इह िोके यः कर्ुद्धण अद्धधकृ तः सन ्
ु र्गिक्रां प्रवर्वततां न अनवतु
् ःज र्ीवनां यस्य सः अघायःज , पापर्ीवनः इद्धत यावत।् इद्धियारार्ः इद्धिय ैः
अघायःज अघां पापर् आय

आरार्ः आरर्णर् आक्रीडा द्धवषयेष ज यस्य सः इद्धियारार्ः र्ोघां वृथा हे पाथ,ु स र्ीवद्धत।।

् न अद्धधकृ तेन कतुव्यर्ेव कर्ेद्धत प्रकरणाथःु । प्राक ् आत्मज्ञानद्धनष्ठायोग्यताप्रािेः


तस्मात अज्ञे


तार्थ्येन कर्ुयोगानष्ठानर् ् धकृ तेन अनात्मज्ञेन कतुव्यर्ेवत्य
अद्ध ् कर्ुणार्नारम्भात' ्
े ते त 'न

इत्यत आरभ्य 'शरीरयात्राद्धप च ते न प्रद्धसध्येर्कर्ुणः' इत्येवर्न्तेन प्रद्धतपाद्य, 'यज्ञाथाुत ्

कर्ुणोऽन्यत्र' इत्याद्धर्ना 'र्ोघां पाथ ु स र्ीवद्धत' इत्येवर्न्तेनाद्धप ग्रन्थेन प्रासद्धङ्गकर् ्

ज र्।् तर्करणे च र्ोषसांकीतुन ां कृ तर्।।


ज े बहु कारणर्क्त
अद्धधकृ तस्य अनात्मद्धवर्ः कर्ाुनष्ठान ्

ज नीयर्, ् आहोद्धस्वत पू् वोक्तकर्ुयोगानष्ठानोपायप्राप्यार्


एवां द्धस्थते द्धकर्ेव ां प्रवर्वततां चक्रां सवेणानवतु ज ्

अनात्मद्धवर्ः ज्ञानयोगेन ैव द्धनष्ठार् आत्मद्ध वद्धद्भः साांख्य ैः

् नुज स्य प्रश्नर्ाशङ्क्य स्वयर्ेव वा शास्त्राथस्य


अनष्ठेज यार्प्रािेन ैव, इत्येवर्थर्ु अर् ु

् वै तर्ात्मानां द्धवद्धर्त्वा द्धनवृत्तद्धर्थ्याज्ञानाः सन्तः ब्राह्मणाः


द्धववेकप्रद्धतपत्त्यथर्ु 'एतां
े ः पत्रै
द्धर्थ्याज्ञानवद्धद्भः अवश्यां कतुव्यभ्य ज
ज षणाद्धर्भ्यो व्यत्थायाथ ज ां
द्धिक्षाचयं शरीरद्धस्थद्धतर्ात्रप्रयक्त

् र्द्धस्त' इत्येव ां श्रत्य


चरद्धन्त न तेषार्ात्मज्ञानद्धनष्ठाव्यद्धतरेकेण अन्यत कायु ज थद्धु र्ह गीताशास्त्रे


प्रद्धतद्धपपार्द्धयद्धषतर्ाद्धवष्कजवुन आह ्
िगवान --

।।3.17।। --

यस्त ज साांख्यः आत्मज्ञानद्धनष्ठः आत्मरद्धतः आत्मन्येव रद्धतः न द्धवषयेष ज यस्य सः आत्मरद्धतरेव

् त आत्मतृ
स्यात िवे ् ज सांन्यासी
िश्च आत्मन ैव तृिः न अन्नरसाद्धर्ना सः र्ानवः र्नष्यः

आत्मन्येव च सांतष्टज ः। सांतोषो द्धह बाह्याथ ुिािे सवुस्य िवद्धत, तर्नपेक्ष्य आत्मन्येव च सांतष्टज ः

सवुतो वीततृष् इत्येतत।् यः ईदृशः आत्मद्धवत तस्य


् कायं करणीयां न द्धवद्यते नाद्धस्त इत्यथःु ।।

द्धकञ्च --

।।3.18।। --

न ैव तस्य परर्ात्मरतेः कृ तेन कर्ुणा अथःु प्रयोर्नर्द्धस्त। अस्त ज तर्वह अकृ तेन अकरणेन

प्रत्यवायाख्यः अनथःु , न अकृ तेन इह िोके कश्चन कद्धश्चर्द्धप प्रत्यवायप्राद्धिरूपः आत्महाद्धनिक्षणो वा न ैव


् व्य
अद्धस्त। न च अस्य सवुितू षे ज ब्रह्माद्धर्स्थावरान्तेष ज िूतषे ज कद्धश्चत अथ ु पाश्रयः प्रयोर्नद्धनद्धर्त्तद्धक्रयासाध्यः

व्यपाश्रयः व्यपाश्रयणर् आिम्बनां ् तद्धवशेषर्ाद्धश्रत्य न साध्यः कद्धश्चर्थःु अद्धस्त, येन तर्थाु द्धक्रया
कद्धञ्चत िू
अनष्ठेज या स्यात।् न त्वर् तद्ध ् तःसांप्ल जतोर्कस्थानीय े सम्यग्र्शुन े वतुस।े ।
् स्मन सवु


यतः एवर् --

।।3.19।। --


तस्मात असक्तः सङ्गवर्वर्तः सततां सवुर्ा कायं कतुव्य ां द्धनत्यां कर्ु सर्ाचर द्धनवुतयु । असक्तो


द्धह यस्मात सर्ाचरन ्
ईश्वराथं ् र्ोक्षर् आप्नोद्ध
कर्ु कजवुन परां ् त पूरुषः सत्त्वशद्धज िद्वारेण इत्यथःु ।।
यस्माि --

।।3.20।। --

कर्ुण ैव द्धह यस्मात पू् वे क्षद्धत्रयाः द्धवद्वाांसः सांद्धसत्कि र्ोक्षां गन्तर्ज आद्ध
् स्थताः प्रवृत्ताः। के ?

र्नकार्यः र्नकाश्वपद्धतप्रिृतयः। यद्धर् ते प्रािसम्यग्र्शुनाः, ततः िोकसांग्रहाथं

् णा सहैव असांन्यस्यवै कर्ु सांद्धसद्धिर्ाद्धस्थता इत्यथःु । अथ अप्रािसम्यग्र्शुनाः


प्रारब्धकर्ुत्वात कर्ु
र्नकार्यः, तर्ा कर्ुणा सत्त्वशद्धज िसाधनिूतने क्रर्ेण सांद्धसद्धिर्ाद्धस्थता इद्धत व्याख्येयः श्लोकः। अथ
र्न्यसे पूवरै द्धप र्नकाद्धर्द्धिः अर्ानद्धद्भरेव कतुव्य ां कर्ु कृ तर्; ् तावता नावश्यर्न्येन कतुव्य ां सम्यग्र्शुनवता
् अद्धप िोकस्य उन्मागुप्रवृद्धत्तद्धनवारणां िोकसांग्रहः,
कृ ताथेन ेद्धत; तथाद्धप प्रारब्धकर्ाुयत्तः त्वां िोकसांग्रहर् एव
् र्
तर्ेवाद्धप प्रयोर्नां सांपश्यन कत ् द्धस।।
ुज अहु

न ैव तस्य कृ तेनाथो नाकृ तेन ेह कश्चन ।


न चास्य सवुितू षे ज कद्धश्चर्थ ुव्यपाश्रयः ॥३.१८॥

naiva tasya kṛtenārtho nākṛteneha kaścana |

na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3.18||

न 0 एव 0 तस्य 6/1 कृ तेन 3/1 अथःु 1/1 न 0 अकृ तेन इह 0 कश्चन 0 ।


न 0 च 0 अस्य 6/1 सवुितू षे ज 7/3 कद्धश्चत 0् अथव्य
ु पाश्रयः 1/1 ॥३.१८॥

• न [na] = not = अव्ययर् ्


• एव [eva] = alone = अव्ययर् ्
• तस्य [tasya] = for this person = तर् ् (m.) + सम्बन्धे to कृ तेन 6/1
• कृ तेन [kṛtena] = by doing action = कृ त (m.) + 3/1
• अथ ुः [arthaḥ] = purpose = अथ ु (m.) + 1/1
• न [na] = not = अव्ययर् ्
• अकृ तेन [akṛtena] = by not doing action= अकृ त (m.) + 3/1
• इह [iha] = here in this world = अव्ययर् ्
• कश्चन [kaścana] = any (purpose) = अव्ययर् ्
o कः + चन
• न [na] = not = अव्ययर् ्
• ्
अस्य [asya] = for this person = इर्र् (m.) ु पाश्रयः 6/1
+ सम्बन्धे to अथव्य
• सवुितू षे ज [sarvabhūteṣu] = by not doing action = सवुितू (n.) + 7/3
• ्
कद्धश्चत [kaścit] = any = अव्ययर् ्
• अथ ुव्यपाश्रयः [arthavyapāśrayaḥ] = dependence = अथव्य
ु पाश्रय (m.) + 1/1

For that person (who revels in the self), there is indeed no purpose here in this world for
doing or not doing action. Nor does such a person depend on any being for any object
whatsoever.

Sentence 1:

तस्य 6/1 कश्चन 0 अथःु 1/1 कृ तेन 3/1 न 0 एव 0, अकृ तेन न 0 इह 0 ।


For that person (तस्य 6/1), there is indeed (एव 0) no (न 0) purpose (अथःु 1/1) here in this world
(इह 0) for doing (कृ तेन 3/1) or (कश्चन 0 न 0) not doing action (अकृ तेन).

Sentence 2:

न 0 च 0 अस्य 6/1 कद्धश्चत 0् सवुितू षे ज 7/3 अथव्य


ु पाश्रयः 1/1 ॥३.१८॥
Nor (न 0 च 0) does such a person (अस्य 6/1) depend on any being (सवुितू षे ज 7/3 ) for any (कद्धश्चत ्
0
ु पाश्रयः 1/1).
) object whatsoever (अथव्य
।।3.16।। --


एवर् इत्थर् ् ण वेर्यज्ञपूवक
ईश्वरे ज यद्धत इह िोके यः कर्ुद्धण अद्धधकृ तः सन ्
ु र्गिक्रां प्रवर्वततां न अनवतु
् ःज र्ीवनां यस्य सः अघायःज , पापर्ीवनः इद्धत यावत।् इद्धियारार्ः इद्धिय ैः
अघायःज अघां पापर् आय

आरार्ः आरर्णर् आक्रीडा द्धवषयेष ज यस्य सः इद्धियारार्ः र्ोघां वृथा हे पाथ,ु स र्ीवद्धत।।

् न अद्धधकृ तेन कतुव्यर्ेव कर्ेद्धत प्रकरणाथःु । प्राक ् आत्मज्ञानद्धनष्ठायोग्यताप्रािेः


तस्मात अज्ञे


तार्थ्येन कर्ुयोगानष्ठानर् ् धकृ तेन अनात्मज्ञेन कतुव्यर्ेवत्य
अद्ध ् कर्ुणार्नारम्भात' ्
े ते त 'न

इत्यत आरभ्य 'शरीरयात्राद्धप च ते न प्रद्धसध्येर्कर्ुणः' इत्येवर्न्तेन प्रद्धतपाद्य, 'यज्ञाथाुत ्

कर्ुणोऽन्यत्र' इत्याद्धर्ना 'र्ोघां पाथ ु स र्ीवद्धत' इत्येवर्न्तेनाद्धप ग्रन्थेन प्रासद्धङ्गकर् ्

ज र्।् तर्करणे च र्ोषसांकीतुन ां कृ तर्।।


ज े बहु कारणर्क्त
अद्धधकृ तस्य अनात्मद्धवर्ः कर्ाुनष्ठान ्

ज नीयर्, ् आहोद्धस्वत पू् वोक्तकर्ुयोगानष्ठानोपायप्राप्यार्


एवां द्धस्थते द्धकर्ेव ां प्रवर्वततां चक्रां सवेणानवतु ज ्

अनात्मद्धवर्ः ज्ञानयोगेन ैव द्धनष्ठार् आत्मद्ध वद्धद्भः साांख्य ैः

् नुज स्य प्रश्नर्ाशङ्क्य स्वयर्ेव वा शास्त्राथस्य


अनष्ठेज यार्प्रािेन ैव, इत्येवर्थर्ु अर् ु

् वै तर्ात्मानां द्धवद्धर्त्वा द्धनवृत्तद्धर्थ्याज्ञानाः सन्तः ब्राह्मणाः


द्धववेकप्रद्धतपत्त्यथर्ु 'एतां

े ः पत्रै
द्धर्थ्याज्ञानवद्धद्भः अवश्यां कतुव्यभ्य ज
ज षणाद्धर्भ्यो व्यत्थायाथ ज ां
द्धिक्षाचयं शरीरद्धस्थद्धतर्ात्रप्रयक्त

् र्द्धस्त' इत्येव ां श्रत्य


चरद्धन्त न तेषार्ात्मज्ञानद्धनष्ठाव्यद्धतरेकेण अन्यत कायु ज थद्धु र्ह गीताशास्त्रे


प्रद्धतद्धपपार्द्धयद्धषतर्ाद्धवष्कजवुन आह ्
िगवान --

।।3.17।। --
यस्त ज साांख्यः आत्मज्ञानद्धनष्ठः आत्मरद्धतः आत्मन्येव रद्धतः न द्धवषयेष ज यस्य सः आत्मरद्धतरेव

् त आत्मतृ
स्यात िवे ् ज सांन्यासी
िश्च आत्मन ैव तृिः न अन्नरसाद्धर्ना सः र्ानवः र्नष्यः

आत्मन्येव च सांतष्टज ः। सांतोषो द्धह बाह्याथ ुिािे सवुस्य िवद्धत, तर्नपेक्ष्य आत्मन्येव च सांतष्टज ः

सवुतो वीततृष् इत्येतत।् यः ईदृशः आत्मद्धवत तस्य


् कायं करणीयां न द्धवद्यते नाद्धस्त इत्यथःु ।।

द्धकञ्च --

।।3.18।। --

न ैव तस्य परर्ात्मरतेः कृ तेन कर्ुणा अथःु प्रयोर्नर्द्धस्त। अस्त ज तर्वह अकृ तेन अकरणेन

प्रत्यवायाख्यः अनथःु , न अकृ तेन इह िोके कश्चन कद्धश्चर्द्धप प्रत्यवायप्राद्धिरूपः आत्महाद्धनिक्षणो वा न ैव


् व्य
अद्धस्त। न च अस्य सवुितू षे ज ब्रह्माद्धर्स्थावरान्तेष ज िूतषे ज कद्धश्चत अथ ु पाश्रयः प्रयोर्नद्धनद्धर्त्तद्धक्रयासाध्यः

व्यपाश्रयः व्यपाश्रयणर् आिम्बनां ् तद्धवशेषर्ाद्धश्रत्य न साध्यः कद्धश्चर्थःु अद्धस्त, येन तर्थाु द्धक्रया
कद्धञ्चत िू
अनष्ठेज या स्यात।् न त्वर् तद्ध ् तःसांप्ल जतोर्कस्थानीय े सम्यग्र्शुन े वतुस।े ।
् स्मन सवु


यतः एवर् --

।।3.19।। --


तस्मात असक्तः सङ्गवर्वर्तः सततां सवुर्ा कायं कतुव्य ां द्धनत्यां कर्ु सर्ाचर द्धनवुतयु । असक्तो


द्धह यस्मात सर्ाचरन ्
ईश्वराथं ् र्ोक्षर् आप्नोद्ध
कर्ु कजवुन परां ् त पूरुषः सत्त्वशद्धज िद्वारेण इत्यथःु ।।

यस्माि --

।।3.20।। --

कर्ुण ैव द्धह यस्मात पू् वे क्षद्धत्रयाः द्धवद्वाांसः सांद्धसत्कि र्ोक्षां गन्तर्ज आद्ध
् स्थताः प्रवृत्ताः। के ?
र्नकार्यः र्नकाश्वपद्धतप्रिृतयः। यद्धर् ते प्रािसम्यग्र्शुनाः, ततः िोकसांग्रहाथं

् णा सहैव असांन्यस्यवै कर्ु सांद्धसद्धिर्ाद्धस्थता इत्यथःु । अथ अप्रािसम्यग्र्शुनाः


प्रारब्धकर्ुत्वात कर्ु
र्नकार्यः, तर्ा कर्ुणा सत्त्वशद्धज िसाधनिूतने क्रर्ेण सांद्धसद्धिर्ाद्धस्थता इद्धत व्याख्येयः श्लोकः। अथ
र्न्यसे पूवरै द्धप र्नकाद्धर्द्धिः अर्ानद्धद्भरेव कतुव्य ां कर्ु कृ तर्; ् तावता नावश्यर्न्येन कतुव्य ां सम्यग्र्शुनवता
् अद्धप िोकस्य उन्मागुप्रवृद्धत्तद्धनवारणां िोकसांग्रहः,
कृ ताथेन ेद्धत; तथाद्धप प्रारब्धकर्ाुयत्तः त्वां िोकसांग्रहर् एव
् र्
तर्ेवाद्धप प्रयोर्नां सांपश्यन कत ् द्धस।।
ुज अहु

तस्मार्सक्तः सततां कायं कर्ु सर्ाचर ।


असक्तो ह्याचरन्कर्ु परर्प्नोद्धत पूरुषः ॥३.१९॥

tasmādasaktaḥ satataṃ kāryaṃ karma samācara |

asakto hyācarankarma paramapnoti pūruṣaḥ ||3.19||

् असक्तः 1/1 सततर् 0् कायुर् 2/1


तस्मात 5/1 ् कर्ु 2/1 सर्ाचर II/1 ।
् कर्ु 2/1 परर् 2/1
असक्तः 1/1 द्धह 0 आचरन 1/1 ् अप्नोद्धत III/1 पूरुषः 1/1 ॥३.१९॥

• ्
तस्मात [tasmāt] = therefore = तर् ् (n.) + हेतौ 5/1
• असक्तः [asaktaḥ] = one who is without attachement = असक्त (m.) + 1/1
• ्
सततर् [satatam] = always = अव्ययर् ्
• ्
कायुर् [kāryam] = to be done = कायु (n.) + adj. to कर्ु 2/1
• ्
कर्ु [karma] = action = कर्ुन (n.) + कर्ुद्धण to सर्ाचर 2/1
• ् आङ ् + चर ्to perform + िोट ्/कतुद्धर/II/1
सर्ाचर [samācara] = perform = सर् +
• असक्तः [asaktaḥ] = one who is without attachement = असक्त (m.) + 1/1
• द्धह [hi] = because = अव्ययर् ्
• ्
आचरन [ācaran] ्
= one who is performing action = आचरत (m.) + 1/1
o सर् +् आङ ् + चर ्+ शतृ (िट ्/कतुद्धर)
• ्
कर्ु [karma] = action = कर्ुन (n.) + कर्ुद्धण to आचरन 2/1 ्
• ्
परर् [param] = highest = पर (n.) + कर्ुद्धण to अप्नोद्धत 2/1
• ्
अप्नोद्धत [apnoti] = attains = आप (5P) to gain + िट ्/कतुद्धर/III/1
• पूरुषः [pūruṣaḥ] = a person = पूरुष (m.) + 1/1

Therefore, always perform well the action that is to be done without attachment
because by performing action without attachment, a person attains the highest.

Sentence 1:

तस्मात 5/1 ् असक्तः 1/1 कायुर् 2/1


् कर्ु 2/1 सततर् 0् सर्ाचर II/1 ।
् परर् 2/1
द्धह 0 पूरुषः 1/1 असक्तः 1/1 कर्ु 2/1 आचरन 1/1 ् अप्नोद्धत III/1 ॥३.१९॥
् ), always (सततर् 0् ) perform well (सर्ाचर II/1) the action (कर्ु 2/1) that is to
Therefore (तस्मात 5/1
् ) without attachment (असक्तः 1/1) because (द्धह 0) by performing (आचरन 1/1
be done (कायुर् 2/1 ् )
action (कर्ु 2/1) without attachment (असक्तः 1/1), a person (पूरुषः 1/1) attains (अप्नोद्धत III/1) the
् ).
highest (परर् 2/1


यतः एवर् --

।।3.19।। --


तस्मात असक्तः सङ्गवर्वर्तः सततां सवुर्ा कायं कतुव्य ां द्धनत्यां कर्ु सर्ाचर द्धनवुतयु । असक्तो


द्धह यस्मात सर्ाचरन ्
ईश्वराथं ् र्ोक्षर् आप्नोद्ध
कर्ु कजवुन परां ् त पूरुषः सत्त्वशद्धज िद्वारेण इत्यथःु ।।
यस्माि --

।।3.20।। --

कर्ुण ैव द्धह यस्मात पू् वे क्षद्धत्रयाः द्धवद्वाांसः सांद्धसत्कि र्ोक्षां गन्तर्ज आद्ध
् स्थताः प्रवृत्ताः। के ?

र्नकार्यः र्नकाश्वपद्धतप्रिृतयः। यद्धर् ते प्रािसम्यग्र्शुनाः, ततः िोकसांग्रहाथं

् णा सहैव असांन्यस्यवै कर्ु सांद्धसद्धिर्ाद्धस्थता इत्यथःु । अथ अप्रािसम्यग्र्शुनाः


प्रारब्धकर्ुत्वात कर्ु
र्नकार्यः, तर्ा कर्ुणा सत्त्वशद्धज िसाधनिूतने क्रर्ेण सांद्धसद्धिर्ाद्धस्थता इद्धत व्याख्येयः श्लोकः। अथ
र्न्यसे पूवरै द्धप र्नकाद्धर्द्धिः अर्ानद्धद्भरेव कतुव्य ां कर्ु कृ तर्; ् तावता नावश्यर्न्येन कतुव्य ां सम्यग्र्शुनवता
् अद्धप िोकस्य उन्मागुप्रवृद्धत्तद्धनवारणां िोकसांग्रहः,
कृ ताथेन ेद्धत; तथाद्धप प्रारब्धकर्ाुयत्तः त्वां िोकसांग्रहर् एव
् र्
तर्ेवाद्धप प्रयोर्नां सांपश्यन कत ् द्धस।।
ुज अहु

कर्ुण ैव द्धह सांद्धसद्धिर्ाद्धस्थता र्नकार्यः ।


ुज द्धस ॥३.२०॥
िोकसङ्ग्रहर्ेवाद्धप सम्पश्यन्कतर्हु

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |

lokasaṅgrahamevāpi sampaśyankartumarhasi ||3.20||

् आद्धस्थताः 1/3 र्नकार्यः 1/3 ।


कर्ुणा 3/1 एव 0 द्धह 0 सांद्धसद्धिर् 2/1
् एव 0 अद्धप 0 सम्पश्यन 1/1
िोकसङ्ग्रहर् 2/1 ् कतर् ुज 0् अहुद्धस II/1 ॥३.२०॥

• ्
कर्ुणा [karmaṇā] = by action = कर्ुन (n.) + हेतौ 3/1
• एव [eva] = alone = अव्ययर् ्
• द्धह [hi] = because = अव्ययर् ्
• ्
सांद्धसद्धिर् [saṃsiddhim] = liberation = सांद्धसद्धि (f.) + कर्ुद्धण to आद्धस्थताः 2/1
• आद्धस्थताः [āsthitāḥ] = those who gained = आद्धस्थत (m.) + 1/3
• र्नकार्यः [janakādayaḥ] = Janaka and others = र्नकाद्धर् (m.) + 1/3
• ्
िोकसङ्ग्रहर् [lokasaṅgraham] = desirablility of protecting the people= िोकसङ्ग्रह (m.) +

कर्ुद्धण to सम्पश्यन 2/1
• एव [eva] = alone = अव्ययर् ्
• अद्धप [api] = also = अव्ययर् ्
• ्
सम्पश्यन [sampaśyan] ्
= one who is seeing = सम्पश्यत (m.) + 1/1
o सर् + ् दृश +
् शतृ (िट ्/कतुद्धर)
• ्
कतर्ुज [kartum] = to do = अव्ययर् ्
o कृ + तर्ज नज ्
• अहुद्धस [arhasi] = you ought to = अह ्ु to deserve + िट ्/कतुद्धर/II/1

Indeed, by action alone, Janaka and others gained liberation. Also, by merely seeing the
desirablility of protecting the people from falling into unbecoming ways you ought to
perform action.

Sentence 1:

् आद्धस्थताः 1/3 ।
र्नकार्यः 1/3 कर्ुणा 3/1 एव 0 द्धह 0 सांद्धसद्धिर् 2/1
Indeed (द्धह 0), by action (कर्ुणा 3/1) alone (एव 0), Janaka and others (र्नकार्यः 1/3) gained
् ).
(आद्धस्थताः 1/3) liberation (सांद्धसद्धिर् 2/1

Sentence 2:

् एव 0 कतर्ुज 0् अहुद्धस II/1 ॥३.२०॥


् सम्पश्यन 1/1
अद्धप 0 िोकसङ्ग्रहर् 2/1
Also (अद्धप 0), by merely (एव 0) seeing (सम्पश्यन 1/1 ् ) the desirablility of protecting the people
् ) you ought (अहुद्धस II/1) to perform action
from falling into unbecoming ways (िोकसङ्ग्रहर् 2/1
(कतर्ुज 0् ).

यतः एवर् --

।।3.19।। --


तस्मात असक्तः सङ्गवर्वर्तः सततां सवुर्ा कायं कतुव्य ां द्धनत्यां कर्ु सर्ाचर द्धनवुतयु । असक्तो


द्धह यस्मात सर्ाचरन ्
ईश्वराथं ् र्ोक्षर् आप्नोद्ध
कर्ु कजवुन परां ् त पूरुषः सत्त्वशद्धज िद्वारेण इत्यथःु ।।

यस्माि --

।।3.20।। --

कर्ुण ैव द्धह यस्मात पू् वे क्षद्धत्रयाः द्धवद्वाांसः सांद्धसत्कि र्ोक्षां गन्तर्ज आद्ध
् स्थताः प्रवृत्ताः। के ?

र्नकार्यः र्नकाश्वपद्धतप्रिृतयः। यद्धर् ते प्रािसम्यग्र्शुनाः, ततः िोकसांग्रहाथं

् णा सहैव असांन्यस्यवै कर्ु सांद्धसद्धिर्ाद्धस्थता इत्यथःु । अथ अप्रािसम्यग्र्शुनाः


प्रारब्धकर्ुत्वात कर्ु
र्नकार्यः, तर्ा कर्ुणा सत्त्वशद्धज िसाधनिूतने क्रर्ेण सांद्धसद्धिर्ाद्धस्थता इद्धत व्याख्येयः श्लोकः। अथ
र्न्यसे पूवरै द्धप र्नकाद्धर्द्धिः अर्ानद्धद्भरेव कतुव्य ां कर्ु कृ तर्; ् तावता नावश्यर्न्येन कतुव्य ां सम्यग्र्शुनवता
् अद्धप िोकस्य उन्मागुप्रवृद्धत्तद्धनवारणां िोकसांग्रहः,
कृ ताथेन ेद्धत; तथाद्धप प्रारब्धकर्ाुयत्तः त्वां िोकसांग्रहर् एव
् र्
तर्ेवाद्धप प्रयोर्नां सांपश्यन कत ् द्धस।।
ुज अहु

यद्यर्ाचरद्धत श्रेष्ठस्तत्तर्ेवते रो र्नः ।



स यत्प्रर्ाणां कजरुते िोकस्तर्नवतुते ॥३.२१॥

yadyadācarati śreṣṭhastattadevetaro janaḥ |


sa yatpramāṇaṃ kurute lokastadanuvartate ||3.21||

् यत 2/1
यत 2/1 ् आचरद्धत III/1 श्रेष्ठः 1/1 तत 2/1
् तत 2/1
् एव 0 इतरः 1/1 र्नः 1/1 ।
् प्रर्ाणर् 2/1
सः 1/1 यत 2/1 ् कजरुते III/1 िोकः 1/1 तत 2/1
् अनवतु
ज त े III/1 ॥३.२१॥

• ्
यत [yat] = whatever = यर् ् (pron. n.) + कर्ुद्धण to आचरद्धत 2/1
• ्
यत [yat] = whatever = यर् ् (pron. n.) + कर्ुद्धण to आचरद्धत 2/1
• आचरद्धत [ācarati] = does = आ + चर ्to perform + िट ्/कतुद्धर/III/1
• श्रेष्ठः [śreṣṭhaḥ] = an important person = श्रेष्ठ (m.) + कतुद्धर to आचरद्धत 1/1
• तत [tat]् = that = तर् ् (pron. n.) + कर्ुद्धण to [आचरद्धत] 2/1
• ्
तत [tat] = that = तर् ् (pron. n.) + कर्ुद्धण to [आचरद्धत] 2/1
• एव [eva] = alone = अव्ययर् ्
• इतरः [itaraḥ] = other = इतर (pron. m.) + adj. to र्नः 1/1
• र्नः [itaraḥ] = people = र्न (m.) + कतुद्धर to [आचरद्धत] 1/1
• सः [saḥ] = that person = तर् ् (pron. m.) + कतुद्धर to कजरुते 1/1
• ्
यत [yat] ्
= that which = यर् ् (pron. n.) + adj. to प्रर्ाणर् 2/1
• ्
प्रर्ाणर् [pramāṇam] = proper example = प्रर्ाण (n.) + कर्ुद्धण to कजरुते 2/1
• कजरुते [kurute] = sets = कृ to do + िट ्/कतुद्धर/III/1
• ज त े 1/1
िोकः [lokaḥ] = people = िोक (m.) + कतुद्धर to अनवतु
• ्
तत [tat] ज त े 2/1
= that (proper example) = तर् ् (pron. n.) + कर्ुद्धण to अनवतु
• अनवतु ् follow + िट ्/कतुद्धर/III/1
ज त े [anuvartate] = follow = अन ज + वृत to

Whatever an important person does, that alone the other people do. Whatever that
person sets as proper, the world of people follows.

Sentence 1:
् यत 2/1
यत 2/1 ् श्रेष्ठः 1/1 आचरद्धत III/1 तत 2/1
् तत 2/1
् एव 0 इतरः 1/1 र्नः 1/1 [आचरद्धत III/1]।
Whatever (यत 2/1 ् यत 2/1
् ) an important person (श्रेष्ठः 1/1) does (आचरद्धत III/1), that (तत 2/1
् तत 2/1
् )
alone (एव 0) the other (इतरः 1/1) people (र्नः 1/1) do [आचरद्धत III/1].

Sentence 2:

् प्रर्ाणर् 2/1
सः 1/1 यत 2/1 ् कजरुते III/1 िोकः 1/1 तत 2/1
् अनवतु
ज त े III/1 ॥३.२१॥
Whatever (यत 2/1 ् ) that person (सः 1/1) sets (कजरुते III/1) as proper (प्रर्ाणर् 2/1
् ), the world of
् ).
ज त े III/1) that (तत 2/1
people (िोकः 1/1) follows (अनवतु


िोकसांग्रहः द्धकर्थं कतुव्य इत्यच्यते --

।।3.21।। --

् आचरद्धत करोद्धत श्रेष्ठः प्रधानः तत्तर्ेव कर्ु आचरद्धत इतरः अन्यः र्नः तर्नगतः।
यद्यत कर्ु ज ्
द्धकञ्च सः श्रेष्ठः यत प्रर्ाणां
् वतु
कजरुते िौद्धककां वैद्धर्कां वा िोकः तत अन ज त े तर्ेव प्रर्ाणीकरोद्धत इत्यथःु ।।

यद्धर् अत्र ते िोकसांग्रहकतुव्यतायाां द्धवप्रद्धतपद्धत्तः तर्वह र्ाां त्कक न पश्यद्धस? --

।।3.22।। --

न र्े र्र् पाथ ु न अद्धस्त न द्धवद्यते कतुव्य ां द्धत्रष ज अद्धप िोके ष ज द्धकञ्चन द्धकद्धञ्चर्द्धप। कस्मात?्


न अनवािर् अप्रािर् ्
अवािव्यां प्रापणीयर्, ् तथाद्धप वते एव च कर्ुद्धण अहर्।।

।।3.23।। --

ज अहां न वतेय र्ात ज कर्ाद्धचत कर्ु


यद्धर् द्धह पनः ् श्रेष्ठस्य सतः वत्मु र्ागुर् अन
् द्धण अतद्धितः अनिसः सन र्र् ् वतु
ज न्त े र्नष्याः

हे पाथ,ु सवुशः सवुप्रकारैः।।

तथा च कः र्ोषः इद्धत आह


।।3.24।। --

उत्सीर्ेयःज द्धवनश्येयःज इर्े सवे िोकाः िोकद्धस्थद्धतद्धनद्धर्त्तस्य कर्ुणः अिावात न् कजयां कर्ु


चेत अहर् ।् द्धकञ्च, सांकरस्य च कताु स्यार्।् तेन कारणेन उपहन्यार् इर्ाः
् प्रर्ाः।


प्रर्ानार्नग्रहाय ्
प्रवृत्तः उपहद्धतर् उपहननां ्
कजयाुर् इत्यथ ज
ःु । र्र् ईश्वरस्य अननरूपर्ापद्ये
त।।

यद्धर् पनः ्
ज अहद्धर्व त्वां कृ ताथबु द्धज िः, आत्मद्धवत अन्यो वा, तस्याद्धप आत्मनः कतुव्यािावेऽद्धप

ज एव कतुव्य इत्याह --
परानग्रह

।।3.25।। --

् वद्वाांसः यथा कजवुद्धन्त िारत,


सक्ताः कर्ुद्धण 'अस्य कर्ुणः फिां र्र् िद्धवष्यद्धत' इद्धत के द्धचत अद्ध


कजयाुत द्ध् वद्वान आत्मद्ध ्
वत तथा असक्तः सन।् तद्वत द्ध् कर्थं करोद्धत? तत श्रृ
् ण ज -- द्धचकीषःुज


कतद्धुज र्च्छः िोकसांग्रहर्।।

ज ा। ततः
एवां िोकसांग्रहां द्धचकीषोः न र्र् आत्मद्धवर्ः कतुव्यर्द्धस्त अन्यस्य वा िोकसांग्रहां र्क्त्व

तस्य आत्मद्धवर्ः इर्र्पज द्धर्श्यते --

।।3.26।। --

े र्े ः बद्धज ििेर्ः 'र्या इर्ां कतुव्य ां िोक्तव्यां चास्य कर्ुणः फिर्' ् इद्धत द्धनश्चयरूपाया बिज ःे िेर्नां चािनां बद्धज ििेर्ः तां न
बिज ि
र्नयेत न् उत्पार्येत अज्ञानार्
् ् ववेद्धकनाां कर्ुसद्धङ्गनाां कर्ुद्धण आसक्तानाां आसङ्गवतार्।् त्कक न ज कजयाुत?् र्ोषयेत कारये
अद्ध ् त्

सवुकर्ाुद्धण द्धवद्वान स्वयां ज ः अद्धियक्त
तर्ेव अद्धवदुषाां कर्ु यक्त ्
ज ः सर्ाचरन।।

अद्धवद्वानज्ञः कथां कर्ुस ज सज्जते इत्याह --

।।3.27।। --


प्रकृ तेः प्रकृ द्धतः प्रधानां सत्त्वरर्स्तर्साां गणानाां ज ैः द्धवकारैः
साम्यावस्था तस्याः प्रकृ तेः गण

कायुकरणरूप ैः द्धक्रयर्ाणाद्धन कर्ाुद्धण


िौद्धककाद्धन शास्त्रीयाद्धण च सवुशः सवुप्रकारैः अहांकारद्धवर्ूढात्मा कायुकरणसांघातात्मप्रत्ययः

अहांकारः तेन द्धवद्धवधां नानाद्धवधां र्ूढः आत्मा अन्तःकरणां यस्य सः अयां कायुकरणधर्ाु

् कताु इद्धत र्न्यते।।


कायुकरणाद्धिर्ानी अद्धवद्यया कर्ाुद्धण आत्मद्धन र्न्यर्ानः तत्तिंर्ुणार् अहां


ज वद्वान --
यः पनर्व

।।3.28।। --

तत्त्वद्धवत त् ज र्हाबाहो। कस्य तत्त्वद्धवत?् गणकर्ु


ज ज विागस्य कर्ुद्धविागस्य च
द्धविागयोः गणद्ध


तत्त्वद्धवत इत्यथ ज करणात्मकाः गणे
ुः। गणाः ज ष ज द्धवषयात्मके ष ज वतुन्त े न आत्मा इद्धत र्त्वा न

सज्जते सत्कक्त न करोद्धत।।

ज --
ये पनः

।।3.29।। --

ज ैः सम्यक ् र्ूढाः सांर्ोद्धहताः सन्तः सज्जन्ते गणानाां


प्रकृ तेः गण ज ज स ज 'वयां कर्ु कजर्ुः
कर्ुस ज गणकर्ु

् सद्धङ्गनः अकृ त्स्नद्धवर्ः कर्ुफिर्ात्रर्र्वशनः र्न्दान र्न्दप्रज्ञान


फिाय' इद्धत। तान कर्ु ् ्


कृ त्स्नद्धवत आत्मद्ध ्
वत स्वयां न द्धवचाियेत ब् द्धज ििेर्करणर्ेव चािनां तत न् कजयाुत इत्यथ
् ःु ।।

ज कर्ुण्यद्धधकृ तेन अज्ञेन र्र्ज क्ष


कथां पनः ज ण ज ा कर्ु कतुव्यद्धर्द्धत, उच्यते --

।।3.30।। --

र्द्धय वासर्ेज व े परर्ेश्वरे सवुज्ञ े सवाुत्मद्धन सवाुद्धण कर्ाुद्धण सांन्यस्य द्धनद्धक्षप्य अध्यात्मचेतसा

द्धववेकबद्ध्या ् र्' इत्यनया बद्ध्य


ज 'अहां कताु ईश्वराय िृत्यवत करोद्ध ज ा। द्धकञ्च, द्धनराशीः त्यक्ताशीः द्धनर्ुर्ः र्र्िावश्च द्धनगुतः यस्य
ज स्व द्धवगतज्वरः द्धवगतसांतापः द्धवगतशोकः सद्धन्नत्यथ ुः।।
तव स त्वां द्धनर्ुर्ो िूत्वा यध्य

् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --
।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्

ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो


पूवक

र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू


ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ःु । तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य

ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य


शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --

् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः


ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः
सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्

यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये
तृतीयोऽध्यायः।।

न र्े पाथाुद्धस्त कतुव्यां द्धत्रष ज िोके ष ज द्धकञ्चन ।


नानवािर्वािव्यां वतु एव च कर्ुद्धण ॥३.२२॥

na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana |

nānavāptamavāptavyaṃ varta eva ca karmaṇi ||3.22||

् द्धत्रष ज 7/3 िोके ष ज 7/3 द्धकञ्चन 0 ।


न 0 र्े 6/1 पाथ ु 8/1 अद्धस्त III/1 कतुव्यर् 1/1
न 0 अनवािर् 1/1 ् अवािव्यर् 1/1 ् वते I/1 एव 0 च 0 कर्ुद्धण 7/1 ॥३.२२॥

• न [na] = not = अव्ययर् ्


• र्े [me] = for me = अस्मर् ् (pron. m.) + 6/1
• पाथ ु [pārtha] = son of Pṛthā = पाथ ु (m.) + सम्बोधन े 1/1
• ् be + िट ्/कतुद्धर/III/1
अद्धस्त [asti] = is = अस to
• ्
कतुव्यर् [kartavyam] = to be done = कतुव्य (n.) + कतुद्धर to अद्धस्त 1/1
• द्धत्रष ज [triṣu] = in the three = द्धत्र (m.) + adj. to िोके ष ज 7/3
• िोके ष ज [lokeṣu] = worlds = िोक (m.) + अद्धधकरणे to अद्धस्त 7/3
• द्धकञ्चन [kiñcana] = anything = अव्ययर् ्
् चन
o द्धकर् +
• न [na] = not = अव्ययर् ्
• ्
अनवािर् [anavāptam] = which is not yet accomplished = अनवाि (n.) + adj. to

अवािव्यर् 1/1
• ्
अवािव्यर् [avāptavyam] = be accomplished = अवािव्य (n.) + कतुद्धर to [अद्धस्त] 1/1
• ् be + िट ्/कतुद्धर/I/1
वते [varte] = I am engaged = वृत to
• एव [eva] = alone = अव्ययर् ्
• च [ca] = and = अव्ययर् ्
• ्
कर्ुद्धण [karmaṇi] = in action = कर्ुन (n.) + अद्धधकरणे 7/1

Oh! Pārtha, for me, there is nothing to be done. In the three worlds, there is nothing to
be accomplished by me, which is not yet accomplished. Yet, I am engaged in aciton.

Sentence 1:

् न 0 अद्धस्त III/1
पाथ ु 8/1 र्े 6/1 कतुव्यर् 1/1
् ).
Oh! Pārtha (पाथ ु 8/1), for me (र्े 6/1), there is (अद्धस्त III/1) nothing (न 0) to be done (कतुव्यर् 1/1

Sentence 2:

् अवािव्यर् 1/1
द्धत्रष ज 7/3 िोके ष ज 7/3 द्धकञ्चन 0 अनवािर् 1/1 ् न 0 [अद्धस्त]
In the three (द्धत्रष ज 7/3) worlds (िोके ष ज 7/3), there is nothing (द्धकञ्चन 0 न 0) to be accomplished by
् ), which is not yet accomplished (अनवािर् 1/1
me (अवािव्यर् 1/1 ् ).

Sentence 3:

कर्ुद्धण 7/1 च 0 एव 0 वते I/1 ॥३.२२॥

Yet (च 0), I am engaged (वते I/1) in aciton (कर्ुद्धण 7/1 एव 0).

यद्धर् अत्र ते िोकसांग्रहकतुव्यतायाां द्धवप्रद्धतपद्धत्तः तर्वह र्ाां त्कक न पश्यद्धस? --

।।3.22।। --
न र्े र्र् पाथ ु न अद्धस्त न द्धवद्यते कतुव्य ां द्धत्रष ज अद्धप िोके ष ज द्धकञ्चन द्धकद्धञ्चर्द्धप। कस्मात?्


न अनवािर् अप्रािर् ्
अवािव्यां प्रापणीयर्, ् तथाद्धप वते एव च कर्ुद्धण अहर्।।

।।3.23।। --

ज अहां न वतेय र्ात ज कर्ाद्धचत कर्ु


यद्धर् द्धह पनः ् श्रेष्ठस्य सतः वत्मु र्ागुर् अन
् द्धण अतद्धितः अनिसः सन र्र् ् वतु
ज न्त े र्नष्याः

हे पाथ,ु सवुशः सवुप्रकारैः।।

तथा च कः र्ोषः इद्धत आह

।।3.24।। --

उत्सीर्ेयःज द्धवनश्येयःज इर्े सवे िोकाः िोकद्धस्थद्धतद्धनद्धर्त्तस्य कर्ुणः अिावात न् कजयां कर्ु


चेत अहर् ।् द्धकञ्च, सांकरस्य च कताु स्यार्।् तेन कारणेन उपहन्यार् इर्ाः
् प्रर्ाः।


प्रर्ानार्नग्रहाय ्
प्रवृत्तः उपहद्धतर् उपहननां ्
कजयाुर् इत्यथ ज
ःु । र्र् ईश्वरस्य अननरूपर्ापद्ये
त।।

यद्धर् पनः ्
ज अहद्धर्व त्वां कृ ताथबु द्धज िः, आत्मद्धवत अन्यो वा, तस्याद्धप आत्मनः कतुव्यािावेऽद्धप

ज एव कतुव्य इत्याह --
परानग्रह

।।3.25।। --

् वद्वाांसः यथा कजवुद्धन्त िारत,


सक्ताः कर्ुद्धण 'अस्य कर्ुणः फिां र्र् िद्धवष्यद्धत' इद्धत के द्धचत अद्ध


कजयाुत द्ध् वद्वान आत्मद्ध ्
वत तथा असक्तः सन।् तद्वत द्ध् कर्थं करोद्धत? तत श्रृ
् ण ज -- द्धचकीषःुज


कतद्धुज र्च्छः िोकसांग्रहर्।।

ज ा। ततः
एवां िोकसांग्रहां द्धचकीषोः न र्र् आत्मद्धवर्ः कतुव्यर्द्धस्त अन्यस्य वा िोकसांग्रहां र्क्त्व

तस्य आत्मद्धवर्ः इर्र्पज द्धर्श्यते --

।।3.26।। --
े र्े ः बद्धज ििेर्ः 'र्या इर्ां कतुव्य ां िोक्तव्यां चास्य कर्ुणः फिर्' ् इद्धत द्धनश्चयरूपाया बिज ःे िेर्नां चािनां बद्धज ििेर्ः तां न
बिज ि
र्नयेत न् उत्पार्येत अज्ञानार्
् ् ववेद्धकनाां कर्ुसद्धङ्गनाां कर्ुद्धण आसक्तानाां आसङ्गवतार्।् त्कक न ज कजयाुत?् र्ोषयेत कारये
अद्ध ् त्

सवुकर्ाुद्धण द्धवद्वान स्वयां ज ः अद्धियक्त
तर्ेव अद्धवदुषाां कर्ु यक्त ्
ज ः सर्ाचरन।।

अद्धवद्वानज्ञः कथां कर्ुस ज सज्जते इत्याह --

।।3.27।। --


प्रकृ तेः प्रकृ द्धतः प्रधानां सत्त्वरर्स्तर्साां गणानाां ज ैः द्धवकारैः
साम्यावस्था तस्याः प्रकृ तेः गण

कायुकरणरूप ैः द्धक्रयर्ाणाद्धन कर्ाुद्धण

िौद्धककाद्धन शास्त्रीयाद्धण च सवुशः सवुप्रकारैः अहांकारद्धवर्ूढात्मा कायुकरणसांघातात्मप्रत्ययः

अहांकारः तेन द्धवद्धवधां नानाद्धवधां र्ूढः आत्मा अन्तःकरणां यस्य सः अयां कायुकरणधर्ाु

् कताु इद्धत र्न्यते।।


कायुकरणाद्धिर्ानी अद्धवद्यया कर्ाुद्धण आत्मद्धन र्न्यर्ानः तत्तिंर्ुणार् अहां


ज वद्वान --
यः पनर्व

।।3.28।। --

तत्त्वद्धवत त् ज र्हाबाहो। कस्य तत्त्वद्धवत?् गणकर्ु


ज ज विागस्य कर्ुद्धविागस्य च
द्धविागयोः गणद्ध


तत्त्वद्धवत इत्यथ ज करणात्मकाः गणे
ुः। गणाः ज ष ज द्धवषयात्मके ष ज वतुन्त े न आत्मा इद्धत र्त्वा न

सज्जते सत्कक्त न करोद्धत।।

ज --
ये पनः

।।3.29।। --

ज ैः सम्यक ् र्ूढाः सांर्ोद्धहताः सन्तः सज्जन्ते गणानाां


प्रकृ तेः गण ज ज स ज 'वयां कर्ु कजर्ुः
कर्ुस ज गणकर्ु

् सद्धङ्गनः अकृ त्स्नद्धवर्ः कर्ुफिर्ात्रर्र्वशनः र्न्दान र्न्दप्रज्ञान


फिाय' इद्धत। तान कर्ु ् ्


कृ त्स्नद्धवत आत्मद्ध ्
वत स्वयां न द्धवचाियेत ब् द्धज ििेर्करणर्ेव चािनां तत न् कजयाुत इत्यथ
् ःु ।।
ज कर्ुण्यद्धधकृ तेन अज्ञेन र्र्ज क्ष
कथां पनः ज ण ज ा कर्ु कतुव्यद्धर्द्धत, उच्यते --

।।3.30।। --

र्द्धय वासर्ेज व े परर्ेश्वरे सवुज्ञ े सवाुत्मद्धन सवाुद्धण कर्ाुद्धण सांन्यस्य द्धनद्धक्षप्य अध्यात्मचेतसा

द्धववेकबद्ध्या ् र्' इत्यनया बद्ध्य


ज 'अहां कताु ईश्वराय िृत्यवत करोद्ध ज ा। द्धकञ्च, द्धनराशीः त्यक्ताशीः द्धनर्ुर्ः र्र्िावश्च द्धनगुतः यस्य
ज स्व द्धवगतज्वरः द्धवगतसांतापः द्धवगतशोकः सद्धन्नत्यथ ुः।।
तव स त्वां द्धनर्ुर्ो िूत्वा यध्य

् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्

ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो


पूवक
र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू
ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ःु । तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य

ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य


शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --
् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः
ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --
आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः
सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

यद्धर् ह्यहां न वतेय ां र्ात ज कर्ुण्यतद्धितः ।



र्र् वत्माुनवतुन्ते ज
र्नष्याः पाथ ु सवुशः ॥३.२३॥

yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ |

mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||3.23||

् न 0 वतेयर् I/1
यद्धर् 0 द्धह 0 अहर् 1/1 ् र्ात ज 0 कर्ुद्धण 7/1 अतद्धितः 1/1 ।
ज न्त े III/3 र्नष्याः
र्र् 6/1 वत्मु 2/1 अनवतु ज 1/3 पाथ ु 8/1 सवुशः 0 ॥३.२३॥
• यद्धर् [yadi] = if = अव्ययर् ्
• द्धह [hi] = because = अव्ययर् ्
• ्
अहर् [aham] ्
= I = अस्मर् ् (pron. m.) + कतुद्धर to वतेयर् 1/1
• न [na] = not = अव्ययर् ्
• ्
वतेयर् [varteyam] ् engage + द्धवद्धधद्धिङ/
= should do = वृत to ् कतुद्धर/I/1
् द्धवद्धधद्धिङ ्
o वृत +
वृत +् अर् ्
् यासटज ् + अर् ्
वृत +
वृत + ् अर् ्
् ईय +
वृत +् शप +् ईय +् अर् ्
वत ु + ् अर् ्
् अ + ईय +
• र्ात ज [jātu] = never = अव्ययर् ्
• ्
कर्ुद्धण [karmaṇi] = in action = कर्ुन (n.) + अद्धधकरणे 7/1
• ्
अतद्धितः [atandritaḥ] = without being lazy = अतद्धित (m.) + adj. to अहर् 1/1
• र्र् [mama] = for me = अस्मर् ् (pron. m.) + 6/1
• ्
वत्मु [vartma] = track = वत्मुन (n.) ज न्त े 2/1
+ कर्ुद्धण to अनवतु
• अनवतु ् follow + िट ्/कतुद्धर/III/3
ज न्त े [anuvartante] = follow = अन ज + वृत to
• ज
र्नष्याः ज (m.) + कतुद्धर to अनवतु
[manuṣyāḥ] = people = र्नष्य ज न्त े 1/3
• पाथ ु [pārtha] = son of Pṛthā = पाथ ु (m.) + सम्बोधन े 1/1
• सवुशः [sarvaśaḥ] = in every way = अव्ययर् ्

Because, should I ever not engage myself in action, without being lazy, Oh! Pārtha,
people would follow my example in every way.

Sentence 1:

् न 0 वतेयर् I/1
यद्धर् 0 द्धह 0 अहर् 1/1 ् र्ात ज 0 कर्ुद्धण 7/1 अतद्धितः 1/1 ।
ज न्त े III/3 र्नष्याः
र्र् 6/1 वत्मु 2/1 अनवतु ज 1/3 पाथ ु 8/1 सवुशः 0 ॥३.२३॥
् ) ever (र्ात ज 0) not (न 0) engage myself (वतेयर् I/1
Because (द्धह 0), should I (यद्धर् 0अहर् 1/1 ् ) in
ज 1/3)
action (कर्ुद्धण 7/1), without being lazy (अतद्धितः 1/1), Oh! Pārtha (पाथ ु 8/1), people (र्नष्याः
ज न्त े III/3) my (र्र् 6/1) example (वत्मु 2/1) in every way (सवुशः 0).
would follow (अनवतु

।।3.23।। --

ज अहां न वतेय र्ात ज कर्ाद्धचत कर्ु


यद्धर् द्धह पनः ् श्रेष्ठस्य सतः वत्मु र्ागुर् अन
् द्धण अतद्धितः अनिसः सन र्र् ् वतु
ज न्त े र्नष्याः

हे पाथ,ु सवुशः सवुप्रकारैः।।

तथा च कः र्ोषः इद्धत आह

।।3.24।। --

उत्सीर्ेयःज द्धवनश्येयःज इर्े सवे िोकाः िोकद्धस्थद्धतद्धनद्धर्त्तस्य कर्ुणः अिावात न् कजयां कर्ु


चेत अहर् ।् द्धकञ्च, सांकरस्य च कताु स्यार्।् तेन कारणेन उपहन्यार् इर्ाः
् प्रर्ाः।


प्रर्ानार्नग्रहाय ्
प्रवृत्तः उपहद्धतर् उपहननां ्
कजयाुर् इत्यथ ज
ःु । र्र् ईश्वरस्य अननरूपर्ापद्ये
त।।

यद्धर् पनः ्
ज अहद्धर्व त्वां कृ ताथबु द्धज िः, आत्मद्धवत अन्यो वा, तस्याद्धप आत्मनः कतुव्यािावेऽद्धप

ज एव कतुव्य इत्याह --
परानग्रह

।।3.25।। --

् वद्वाांसः यथा कजवुद्धन्त िारत,


सक्ताः कर्ुद्धण 'अस्य कर्ुणः फिां र्र् िद्धवष्यद्धत' इद्धत के द्धचत अद्ध


कजयाुत द्ध् वद्वान आत्मद्ध ्
वत तथा असक्तः सन।् तद्वत द्ध् कर्थं करोद्धत? तत श्रृ
् ण ज -- द्धचकीषःुज


कतद्धुज र्च्छः िोकसांग्रहर्।।

ज ा। ततः
एवां िोकसांग्रहां द्धचकीषोः न र्र् आत्मद्धवर्ः कतुव्यर्द्धस्त अन्यस्य वा िोकसांग्रहां र्क्त्व
तस्य आत्मद्धवर्ः इर्र्पज द्धर्श्यते --

।।3.26।। --

े र्े ः बद्धज ििेर्ः 'र्या इर्ां कतुव्य ां िोक्तव्यां चास्य कर्ुणः फिर्' ् इद्धत द्धनश्चयरूपाया बिज ःे िेर्नां चािनां बद्धज ििेर्ः तां न
बिज ि
र्नयेत न् उत्पार्येत अज्ञानार्
् ् ववेद्धकनाां कर्ुसद्धङ्गनाां कर्ुद्धण आसक्तानाां आसङ्गवतार्।् त्कक न ज कजयाुत?् र्ोषयेत कारये
अद्ध ् त्

सवुकर्ाुद्धण द्धवद्वान स्वयां ज ः अद्धियक्त
तर्ेव अद्धवदुषाां कर्ु यक्त ्
ज ः सर्ाचरन।।

अद्धवद्वानज्ञः कथां कर्ुस ज सज्जते इत्याह --

।।3.27।। --


प्रकृ तेः प्रकृ द्धतः प्रधानां सत्त्वरर्स्तर्साां गणानाां ज ैः द्धवकारैः
साम्यावस्था तस्याः प्रकृ तेः गण

कायुकरणरूप ैः द्धक्रयर्ाणाद्धन कर्ाुद्धण

िौद्धककाद्धन शास्त्रीयाद्धण च सवुशः सवुप्रकारैः अहांकारद्धवर्ूढात्मा कायुकरणसांघातात्मप्रत्ययः

अहांकारः तेन द्धवद्धवधां नानाद्धवधां र्ूढः आत्मा अन्तःकरणां यस्य सः अयां कायुकरणधर्ाु

् कताु इद्धत र्न्यते।।


कायुकरणाद्धिर्ानी अद्धवद्यया कर्ाुद्धण आत्मद्धन र्न्यर्ानः तत्तिंर्ुणार् अहां


ज वद्वान --
यः पनर्व

।।3.28।। --

तत्त्वद्धवत त् ज र्हाबाहो। कस्य तत्त्वद्धवत?् गणकर्ु


ज ज विागस्य कर्ुद्धविागस्य च
द्धविागयोः गणद्ध


तत्त्वद्धवत इत्यथ ज करणात्मकाः गणे
ुः। गणाः ज ष ज द्धवषयात्मके ष ज वतुन्त े न आत्मा इद्धत र्त्वा न

सज्जते सत्कक्त न करोद्धत।।

ज --
ये पनः

।।3.29।। --

ज ैः सम्यक ् र्ूढाः सांर्ोद्धहताः सन्तः सज्जन्ते गणानाां


प्रकृ तेः गण ज ज स ज 'वयां कर्ु कजर्ुः
कर्ुस ज गणकर्ु
् सद्धङ्गनः अकृ त्स्नद्धवर्ः कर्ुफिर्ात्रर्र्वशनः र्न्दान र्न्दप्रज्ञान
फिाय' इद्धत। तान कर्ु ् ्


कृ त्स्नद्धवत आत्मद्ध ्
वत स्वयां न द्धवचाियेत ब् द्धज ििेर्करणर्ेव चािनां तत न् कजयाुत इत्यथ
् ःु ।।

ज कर्ुण्यद्धधकृ तेन अज्ञेन र्र्ज क्ष


कथां पनः ज ण ज ा कर्ु कतुव्यद्धर्द्धत, उच्यते --

।।3.30।। --

र्द्धय वासर्ेज व े परर्ेश्वरे सवुज्ञ े सवाुत्मद्धन सवाुद्धण कर्ाुद्धण सांन्यस्य द्धनद्धक्षप्य अध्यात्मचेतसा

द्धववेकबद्ध्या ् र्' इत्यनया बद्ध्य


ज 'अहां कताु ईश्वराय िृत्यवत करोद्ध ज ा। द्धकञ्च, द्धनराशीः त्यक्ताशीः द्धनर्ुर्ः र्र्िावश्च द्धनगुतः यस्य
ज स्व द्धवगतज्वरः द्धवगतसांतापः द्धवगतशोकः सद्धन्नत्यथ ुः।।
तव स त्वां द्धनर्ुर्ो िूत्वा यध्य

् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्
ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो
पूवक

र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू


ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ःु । तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य

ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य


शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --
् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः
ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --
आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः
सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

ु ल का ि कुयाां कर्म चेदहर् ।्


उत्सीदेयनरर्े

सङ्करस्य च कताम स्यार् उपहन्यानर्र्ाः प्रर्ाः ॥३.२४॥

utsīdeyurime lokā na kuryāṃ karma cedaham |

saṅkarasya ca kartā syām upahanyāmimāḥ prajāḥ ||3.24||

् कर्म 2/1 चेत 0् अहर् 1/1


उत्सीदेयःु III/3 इर्े 1/3 ल काः 1/3 ि 0 कुयामर् I/1 ् ।
् उपहन्यार् I/1
सङ्करस्य 6/1 च 0 कताम 1/1 स्यार् I/1 ् इर्ाः 2/3 प्रर्ाः 2/3 ॥३.२४॥
• उत्सीर्ेयःज [utsīdeyuḥ] = they may perish = उद ् + सद ् to destroy + द्धवद्धधद्धिङ/
् कतुद्धर/III/3
• ्
इर्े [ime] = these = इदर् (pron. m.) + adj. to ल काः 1/3
• िोकाः [lokāḥ] = people = िोक (m.) + कतमनर to उत्सीर्ेयःज 1/3
• न [na] = not = अव्ययर् ्
• ्
कजयाुर् [kuryām] = I would do = कृ to do + द्धवद्धधद्धिङ/् कतुद्धर/I/1
• ्
कर्ु [karma] = action = कर्ुि (n.) ्
+ कर्मनि to कजयाुर् 2/1
• ्
चेत [cet] = if = अव्ययर् ्
• ्
अहर् [aham] ्
= I = अस्मर् ् (pron. m.) + कतुद्धर to कजयाुर् 1/1
• सङ्करस्य [saṅkarasya] = confusion in the society = सङ्कर (m.) + कर्मनि to कताु 6/1
• च [ca] = and = अव्ययर् ्
• कताु [kartā] = author = कतृ म (m.) + subjective complement to अहर् 1/1्
• ्
स्यार् [syām] = I would be = अस to ् be + द्धवद्धधद्धिङ/
् कतुद्धर/I/1
• ्
उपहन्यार् [upahanyām] = I would destroy = उप + हि to ् destroy + द्धवद्धधद्धिङ/
् कतुद्धर/I/1
• ्
इर्ाः [imāḥ] = these = इदर् (pron. f.) + adj. to प्रर्ाः 2/3
• ्
प्रर्ाः [prajāḥ] = beings = प्रर्ा (f.) + कर्मनि to उपहन्यार् 2/3

If I were not to perform action, these people would periish. I would be the author of
confusion (in the society)and I would destroy these beings.

Sentence 1:

् कर्म 2/1 ि 0 कुयामर् I/1


अहर् 1/1 ् चेत 0् इर्े 1/3 ल काः 1/3 उत्सीदेयःु III/3 ।
If (चेत 0् ) I (अहर् 1/1
् ) were not to perform (ि 0 कुयामर् I/1 ् ) action (कर्म 2/1), these (इर्े 1/3) people
(ल काः 1/3) would periish (उत्सीदेयःु III/3).

Sentence 2:

् इर्ाः 2/3 प्रर्ाः 2/3 उपहन्यार् I/1


सङ्करस्य 6/1 कताम 1/1 स्यार् I/1 ् च 0 ॥३.२४॥
् ) the author (कताम 1/1) of confusion (सङ्करस्य 6/1) and (च 0) I would destroy
I would be (स्यार् I/1
् ) these (इर्ाः 2/3) beings (प्रर्ाः 2/3).
(उपहन्यार् I/1

।।3.23।। --

ज अहां न वतेय र्ात ज कर्ाद्धचत कर्ु


यद्धर् द्धह पनः ् श्रेष्ठस्य सतः वत्मु र्ागुर् अन
् द्धण अतद्धितः अनिसः सन र्र् ् वतु
ज न्त े र्नष्याः

हे पाथ,ु सवुशः सवुप्रकारैः।।

तथा च कः र्ोषः इद्धत आह

।।3.24।। --

उत्सीर्ेयःज द्धवनश्येयःज इर्े सवे िोकाः िोकद्धस्थद्धतद्धनद्धर्त्तस्य कर्ुणः अिावात न् कजयां कर्ु


चेत अहर् ।् द्धकञ्च, सांकरस्य च कताु स्यार्।् तेन कारणेन उपहन्यार् इर्ाः
् प्रर्ाः।


प्रर्ानार्नग्रहाय ्
प्रवृत्तः उपहद्धतर् उपहननां ्
कजयाुर् इत्यथ ज
ःु । र्र् ईश्वरस्य अननरूपर्ापद्ये
त।।

यद्धर् पनः ्
ज अहद्धर्व त्वां कृ ताथबु द्धज िः, आत्मद्धवत अन्यो वा, तस्याद्धप आत्मनः कतुव्यािावेऽद्धप

ज एव कतुव्य इत्याह --
परानग्रह

।।3.25।। --

् वद्वाांसः यथा कजवुद्धन्त िारत,


सक्ताः कर्ुद्धण 'अस्य कर्ुणः फिां र्र् िद्धवष्यद्धत' इद्धत के द्धचत अद्ध


कजयाुत द्ध् वद्वान आत्मद्ध ्
वत तथा असक्तः सन।् तद्वत द्ध् कर्थं करोद्धत? तत श्रृ
् ण ज -- द्धचकीषःुज


कतद्धुज र्च्छः िोकसांग्रहर्।।

ज ा। ततः
एवां िोकसांग्रहां द्धचकीषोः न र्र् आत्मद्धवर्ः कतुव्यर्द्धस्त अन्यस्य वा िोकसांग्रहां र्क्त्व
तस्य आत्मद्धवर्ः इर्र्पज द्धर्श्यते --

।।3.26।। --

े र्े ः बद्धज ििेर्ः 'र्या इर्ां कतुव्य ां िोक्तव्यां चास्य कर्ुणः फिर्' ् इद्धत द्धनश्चयरूपाया बिज ःे िेर्नां चािनां बद्धज ििेर्ः तां न
बिज ि
र्नयेत न् उत्पार्येत अज्ञानार्
् ् ववेद्धकनाां कर्ुसद्धङ्गनाां कर्ुद्धण आसक्तानाां आसङ्गवतार्।् त्कक न ज कजयाुत?् र्ोषयेत कारये
अद्ध ् त्

सवुकर्ाुद्धण द्धवद्वान स्वयां ज ः अद्धियक्त
तर्ेव अद्धवदुषाां कर्ु यक्त ्
ज ः सर्ाचरन।।

अद्धवद्वानज्ञः कथां कर्ुस ज सज्जते इत्याह --

।।3.27।। --


प्रकृ तेः प्रकृ द्धतः प्रधानां सत्त्वरर्स्तर्साां गणानाां ज ैः द्धवकारैः
साम्यावस्था तस्याः प्रकृ तेः गण

कायुकरणरूप ैः द्धक्रयर्ाणाद्धन कर्ाुद्धण

िौद्धककाद्धन शास्त्रीयाद्धण च सवुशः सवुप्रकारैः अहांकारद्धवर्ूढात्मा कायुकरणसांघातात्मप्रत्ययः

अहांकारः तेन द्धवद्धवधां नानाद्धवधां र्ूढः आत्मा अन्तःकरणां यस्य सः अयां कायुकरणधर्ाु

् कताु इद्धत र्न्यते।।


कायुकरणाद्धिर्ानी अद्धवद्यया कर्ाुद्धण आत्मद्धन र्न्यर्ानः तत्तिंर्ुणार् अहां


ज वद्वान --
यः पनर्व

।।3.28।। --

तत्त्वद्धवत त् ज र्हाबाहो। कस्य तत्त्वद्धवत?् गणकर्ु


ज ज विागस्य कर्ुद्धविागस्य च
द्धविागयोः गणद्ध


तत्त्वद्धवत इत्यथ ज करणात्मकाः गणे
ुः। गणाः ज ष ज द्धवषयात्मके ष ज वतुन्त े न आत्मा इद्धत र्त्वा न

सज्जते सत्कक्त न करोद्धत।।

ज --
ये पनः

।।3.29।। --

ज ैः सम्यक ् र्ूढाः सांर्ोद्धहताः सन्तः सज्जन्ते गणानाां


प्रकृ तेः गण ज ज स ज 'वयां कर्ु कजर्ुः
कर्ुस ज गणकर्ु
् सद्धङ्गनः अकृ त्स्नद्धवर्ः कर्ुफिर्ात्रर्र्वशनः र्न्दान र्न्दप्रज्ञान
फिाय' इद्धत। तान कर्ु ् ्


कृ त्स्नद्धवत आत्मद्ध ्
वत स्वयां न द्धवचाियेत ब् द्धज ििेर्करणर्ेव चािनां तत न् कजयाुत इत्यथ
् ःु ।।

ज कर्ुण्यद्धधकृ तेन अज्ञेन र्र्ज क्ष


कथां पनः ज ण ज ा कर्ु कतुव्यद्धर्द्धत, उच्यते --

।।3.30।। --

र्द्धय वासर्ेज व े परर्ेश्वरे सवुज्ञ े सवाुत्मद्धन सवाुद्धण कर्ाुद्धण सांन्यस्य द्धनद्धक्षप्य अध्यात्मचेतसा

द्धववेकबद्ध्या ् र्' इत्यनया बद्ध्य


ज 'अहां कताु ईश्वराय िृत्यवत करोद्ध ज ा। द्धकञ्च, द्धनराशीः त्यक्ताशीः द्धनर्ुर्ः र्र्िावश्च द्धनगुतः यस्य
ज स्व द्धवगतज्वरः द्धवगतसांतापः द्धवगतशोकः सद्धन्नत्यथ ुः।।
तव स त्वां द्धनर्ुर्ो िूत्वा यध्य

् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्
ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो
पूवक

र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू


ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ःु । तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य

ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य


शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --
् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः
ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --
आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः
सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

सक्ताः कर्ुण्यद्धवद्वाांसो यथा कजवद्धु न्त िारत ।



कजयाुर् ् द्धवद्वान तथाऽसक्तद्ध ुज
श्चकीषिोकसङ्ग्रहर् ्
॥३.२५॥

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata |

kuryād vidvān tathā'saktaścikīrṣurlokasaṅgraham ||3.25||

सक्ताः 1/3 कर्ुद्धण 7/1 अद्धवद्वाांसः 1/3 यथा 0 कजवुद्धन्त III/3 िारत 1/1 ।
कजयाुत III/1 ् तथा 0 असक्तः 1/1 द्धचकीषःुज 1/1 िोकसङ्ग्रहर् 2/1
् द्धवद्वान 1/1 ् ॥३.२५॥
• सक्ताः [saktāḥ] = attached to the results = सक्त (m.) + adj. to अद्धवद्वाांसः 1/3
• ्
कर्ुद्धण [karmaṇi] = in action = कर्ुन (n.) + अद्धधकरणे to सक्ताः 7/1
• ्
अद्धवद्वाांसः [avidvāṃsaḥ] = unwise = अद्धवद्वस (m.) + कतुद्धर to कजवद्धु न्त 1/3
o न द्धवद्वाांसः अद्धवद्वाांसः (NT)
• यथा [yathā] = as = अव्ययर् ्
• कजवुद्धन्त [kurvanti] = they do = कृ to do + िट ्/कतुद्धर/III/3
• िारत [bhārata] = Oh! Bhārata = िारत (m.) + सम्बोधन े 1/1
• ्
कजयाुत [kuryāt] ् कतुद्धर/III/1
= would do = कृ to do + द्धवद्धधद्धिङ/
• ्
द्धवद्वान [vidvān] ्
= the wise = द्धवद्वस (m.) ्
+ कतुद्धर to कजयाुत 1/1
• तथा [tathā] = so too = अव्ययर् ्
• ्
असक्ताः [asaktāḥ] = those who are not attached = असक्त (m.) + adj. to द्धवद्वान 1/1
• ्
द्धचकीषःुज [cikīrṣuḥ] = those who are desirous of doing = द्धचकीष ुज (m.) + adj. to द्धवद्वान 1/1

o कतर्ुज इच्छः द्धचकीषःुज
(कृ + सन)् + उ
• ्
िोकसङ्ग्रहर् [lokasaṅgraham] = protection of people = िोकसङ्ग्रह (m.) + कर्ुद्धण to द्धचकीषःुज
2/1
o िोकस्य सङ्ग्रहः िोकसङ्ग्रहः (6T), तर् ।्

Oh! Bhārata, just as the unwise, who are attached to the results perform action, so too
would the wise perform action, without attachment, desirous of doing that which is for
protection of the people.

Sentence 1:

िारत 1/1 यथा 0 अद्धवद्वाांसः 1/3 कर्ुद्धण 7/1 सक्ताः 1/3 कजवुद्धन्त III/3 ।
् असक्तः 1/1 िोकसङ्ग्रहर् 2/1
तथा 0 द्धवद्वान 1/1 ् द्धचकीषःुज 1/1 कजयाुत III/1
् ॥३.२५॥
Oh! Bhārata (िारत 1/1), just as (यथा 0) the unwise (अद्धवद्वाांसः 1/3), who are attached to the
results (कर्ुद्धण 7/1 सक्ताः 1/3) perform action (कजवुद्धन्त III/3), so too (तथा 0) would the wise (द्धवद्वान ्
1/1
) perform action (कजयाुत III/1् ), without attachment (असक्तः 1/1), desirous of doing (द्धचकीषःुज
1/1 ् ).
) that which is for protection of the people (िोकसङ्ग्रहर् 2/1
यद्धर् पनः ्
ज अहद्धर्व त्वां कृ ताथबु द्धज िः, आत्मद्धवत अन्यो वा, तस्याद्धप आत्मनः कतुव्यािावेऽद्धप

ज एव कतुव्य इत्याह --
परानग्रह

।।3.25।। --

् वद्वाांसः यथा कजवुद्धन्त िारत,


सक्ताः कर्ुद्धण 'अस्य कर्ुणः फिां र्र् िद्धवष्यद्धत' इद्धत के द्धचत अद्ध


कजयाुत द्ध् वद्वान आत्मद्ध ्
वत तथा असक्तः सन।् तद्वत द्ध् कर्थं करोद्धत? तत श्रृ
् ण ज -- द्धचकीषःुज


कतद्धुज र्च्छः िोकसांग्रहर्।।

ज ा। ततः
एवां िोकसांग्रहां द्धचकीषोः न र्र् आत्मद्धवर्ः कतुव्यर्द्धस्त अन्यस्य वा िोकसांग्रहां र्क्त्व

तस्य आत्मद्धवर्ः इर्र्पज द्धर्श्यते --

।।3.26।। --

े र्े ः बद्धज ििेर्ः 'र्या इर्ां कतुव्य ां िोक्तव्यां चास्य कर्ुणः फिर्' ् इद्धत द्धनश्चयरूपाया बिज ःे िेर्नां चािनां बद्धज ििेर्ः तां न
बिज ि
र्नयेत न् उत्पार्येत अज्ञानार्
् ् ववेद्धकनाां कर्ुसद्धङ्गनाां कर्ुद्धण आसक्तानाां आसङ्गवतार्।् त्कक न ज कजयाुत?् र्ोषयेत कारये
अद्ध ् त्

सवुकर्ाुद्धण द्धवद्वान स्वयां ज ः अद्धियक्त
तर्ेव अद्धवदुषाां कर्ु यक्त ्
ज ः सर्ाचरन।।

अद्धवद्वानज्ञः कथां कर्ुस ज सज्जते इत्याह --

।।3.27।। --


प्रकृ तेः प्रकृ द्धतः प्रधानां सत्त्वरर्स्तर्साां गणानाां ज ैः द्धवकारैः
साम्यावस्था तस्याः प्रकृ तेः गण

कायुकरणरूप ैः द्धक्रयर्ाणाद्धन कर्ाुद्धण

िौद्धककाद्धन शास्त्रीयाद्धण च सवुशः सवुप्रकारैः अहांकारद्धवर्ूढात्मा कायुकरणसांघातात्मप्रत्ययः


अहांकारः तेन द्धवद्धवधां नानाद्धवधां र्ूढः आत्मा अन्तःकरणां यस्य सः अयां कायुकरणधर्ाु

् कताु इद्धत र्न्यते।।


कायुकरणाद्धिर्ानी अद्धवद्यया कर्ाुद्धण आत्मद्धन र्न्यर्ानः तत्तिंर्ुणार् अहां


ज वद्वान --
यः पनर्व

।।3.28।। --

तत्त्वद्धवत त् ज र्हाबाहो। कस्य तत्त्वद्धवत?् गणकर्ु


ज ज विागस्य कर्ुद्धविागस्य च
द्धविागयोः गणद्ध


तत्त्वद्धवत इत्यथ ज करणात्मकाः गणे
ुः। गणाः ज ष ज द्धवषयात्मके ष ज वतुन्त े न आत्मा इद्धत र्त्वा न

सज्जते सत्कक्त न करोद्धत।।

ज --
ये पनः

।।3.29।। --

ज ैः सम्यक ् र्ूढाः सांर्ोद्धहताः सन्तः सज्जन्ते गणानाां


प्रकृ तेः गण ज ज स ज 'वयां कर्ु कजर्ुः
कर्ुस ज गणकर्ु

् सद्धङ्गनः अकृ त्स्नद्धवर्ः कर्ुफिर्ात्रर्र्वशनः र्न्दान र्न्दप्रज्ञान


फिाय' इद्धत। तान कर्ु ् ्


कृ त्स्नद्धवत आत्मद्ध ्
वत स्वयां न द्धवचाियेत ब् द्धज ििेर्करणर्ेव चािनां तत न् कजयाुत इत्यथ
् ःु ।।

ज कर्ुण्यद्धधकृ तेन अज्ञेन र्र्ज क्ष


कथां पनः ज ण ज ा कर्ु कतुव्यद्धर्द्धत, उच्यते --

।।3.30।। --

र्द्धय वासर्ेज व े परर्ेश्वरे सवुज्ञ े सवाुत्मद्धन सवाुद्धण कर्ाुद्धण सांन्यस्य द्धनद्धक्षप्य अध्यात्मचेतसा

द्धववेकबद्ध्या ् र्' इत्यनया बद्ध्य


ज 'अहां कताु ईश्वराय िृत्यवत करोद्ध ज ा। द्धकञ्च, द्धनराशीः त्यक्ताशीः द्धनर्ुर्ः र्र्िावश्च द्धनगुतः यस्य
ज स्व द्धवगतज्वरः द्धवगतसांतापः द्धवगतशोकः सद्धन्नत्यथ ुः।।
तव स त्वां द्धनर्ुर्ो िूत्वा यध्य

् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --
् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्

ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो


पूवक

र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू


ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ःु । तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य

ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य


शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --

् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः


ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः
सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्

यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये
तृतीयोऽध्यायः।।

न बद्धज ििेर्ां र्नयेर् ् अज्ञानाां कर्ुद्धङ्गनार् ।्


र्ोषयेत सवु ् कर्ाुद्धण द्धवद्वान य् क्तः
ज सर्ाचरन ॥३.२६॥्

na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām |

joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran ||3.26||

् र्नयेत III/1
न 0 बद्धज ििेर्र् 2/1 ् अज्ञानार् 6/3 ् कर्ुसद्धङनार् 6/3
् ।
् यक्त
् सवुकर्ाुद्धण 2/3 द्धवद्वान 1/1
र्ोषयेत III/1 ् ॥३.२६॥
ज ः 1/1 सर्ाचरन 1/1

• न [na] = not = अव्ययर् ्


• ्
बद्धज ििेर्र् [buddhibhedam] = disturbance in the understanding = बद्धज ििेर् (m.) + कर्ुद्धण

to र्नयेत 2/1
• ्
र्नयेत [janayet] ्
= would create = र्न (4A) ् create +
to be born + द्धणच to
् कतुद्धर/III/1
द्धवद्धधद्धिङ/
• ्
अज्ञानार् [ajñānām] ्
= of the ignorant = अज्ञ (m.) + सम्बन्धे to बद्धज ििेर्र् 6/3
• ्
कर्ुसद्धङ्गनार् [karmasaṅinām] = those who are attatched to the results of action =

कर्ुसद्धङ्गन (m.) ्
+ सम्बन्धे to बद्धज ििेर्र् 6/3
o कर्ुद्धण सङ्गः कर्ुसङ्गः (7T)
o कर्ुसङ्गः अस्य अद्धस्त इद्धत कर्ुसङ्गी ।
• ्
र्ोषयेत [joṣayet] ्
= should encourage = र्षज प्रीनतसे
विय ः (6P) to like, enjoy, nourish,
serve + द्धणच to ् make other serve + द्धवद्धधद्धिङ/
् कतुद्धर/III/1
• सवुकर्ाुद्धण [sarvakarmāṇi] = all the acions = सवुकर्ुन (n.) ् ्
+ कर्ुद्धण to सर्ाचरन 2/3
• ्
द्धवद्वान [vidvān] ्
= the wise = द्धवद्वस (m.) ्
+ कतुद्धर to र्ोषयेत 1/1
• ज ः [yuktaḥ] = steadfast in the knowledge = यक्त
यक्त ्
ज (m.) + adj. to द्धवद्वान 1/1
• ्
सर्ाचरन [samācaran] ्
= perfroming well = सर्ाचरत (m.) ्
+ adj. to द्धवद्वान 1/1
o सर् +् आ + चर ्+ शतृृँ (िट ्/कतुद्धर)

The vidvān should not create any disturbance in the understanding of the ignorant who
are attatched to the results of action. The wise person, steadfast in the knowledge,
himself, perfroming all the acions well, should encourage (the ignorant) into
performing (all actions).

Sentence 1:

् कर्ुसद्धङनार् 6/3
अज्ञानार् 6/3 ् बद्धज ििेर्र् 2/1
् न 0 र्नयेत III/1
् ।
् ) should not (न 0) create (र्नयेत III/1
The vidvān (द्धवद्वान 1/1 ् ) any disturbance in the
् ) of the ignorant (अज्ञानार् 6/3
understanding (बद्धज ििेर्र् 2/1 ् ) who are attatched to the results of
् ).
action (कर्ुसद्धङनार् 6/3

Sentence 2:

् यक्त
द्धवद्वान 1/1 ् र्ोषयेत III/1
ज ः 1/1 सवुकर्ाुद्धण 2/3 सर्ाचरन 1/1 ् ॥३.२६॥
The wise person (द्धवद्वान ् ), steadfast in the knowledge (यक्त
1/1 ज ः 1/1), himself, perfroming
् ) all the acions well (सवुकर्ाुद्धण 2/3), should encourage (the ignorant) into
(सर्ाचरन 1/1
् ).
performing (all actions) (र्ोषयेत III/1

ज ा। ततः
एवां िोकसांग्रहां द्धचकीषोः न र्र् आत्मद्धवर्ः कतुव्यर्द्धस्त अन्यस्य वा िोकसांग्रहां र्क्त्व

तस्य आत्मद्धवर्ः इर्र्पज द्धर्श्यते --

।।3.26।। --
े र्े ः बद्धज ििेर्ः 'र्या इर्ां कतुव्य ां िोक्तव्यां चास्य कर्ुणः फिर्' ् इद्धत द्धनश्चयरूपाया बिज ःे िेर्नां चािनां बद्धज ििेर्ः तां न
बिज ि
र्नयेत न् उत्पार्येत अज्ञानार्
् ् ववेद्धकनाां कर्ुसद्धङ्गनाां कर्ुद्धण आसक्तानाां आसङ्गवतार्।् त्कक न ज कजयाुत?् र्ोषयेत कारये
अद्ध ् त्

सवुकर्ाुद्धण द्धवद्वान स्वयां ज ः अद्धियक्त
तर्ेव अद्धवदुषाां कर्ु यक्त ्
ज ः सर्ाचरन।।

अद्धवद्वानज्ञः कथां कर्ुस ज सज्जते इत्याह --

।।3.27।। --


प्रकृ तेः प्रकृ द्धतः प्रधानां सत्त्वरर्स्तर्साां गणानाां ज ैः द्धवकारैः
साम्यावस्था तस्याः प्रकृ तेः गण

कायुकरणरूप ैः द्धक्रयर्ाणाद्धन कर्ाुद्धण

िौद्धककाद्धन शास्त्रीयाद्धण च सवुशः सवुप्रकारैः अहांकारद्धवर्ूढात्मा कायुकरणसांघातात्मप्रत्ययः

अहांकारः तेन द्धवद्धवधां नानाद्धवधां र्ूढः आत्मा अन्तःकरणां यस्य सः अयां कायुकरणधर्ाु

् कताु इद्धत र्न्यते।।


कायुकरणाद्धिर्ानी अद्धवद्यया कर्ाुद्धण आत्मद्धन र्न्यर्ानः तत्तिंर्ुणार् अहां


ज वद्वान --
यः पनर्व

।।3.28।। --

तत्त्वद्धवत त् ज र्हाबाहो। कस्य तत्त्वद्धवत?् गणकर्ु


ज ज विागस्य कर्ुद्धविागस्य च
द्धविागयोः गणद्ध


तत्त्वद्धवत इत्यथ ज करणात्मकाः गणे
ुः। गणाः ज ष ज द्धवषयात्मके ष ज वतुन्त े न आत्मा इद्धत र्त्वा न

सज्जते सत्कक्त न करोद्धत।।

ज --
ये पनः

।।3.29।। --

ज ैः सम्यक ् र्ूढाः सांर्ोद्धहताः सन्तः सज्जन्ते गणानाां


प्रकृ तेः गण ज ज स ज 'वयां कर्ु कजर्ुः
कर्ुस ज गणकर्ु

् सद्धङ्गनः अकृ त्स्नद्धवर्ः कर्ुफिर्ात्रर्र्वशनः र्न्दान र्न्दप्रज्ञान


फिाय' इद्धत। तान कर्ु ् ्


कृ त्स्नद्धवत आत्मद्ध ्
वत स्वयां न द्धवचाियेत ब् द्धज ििेर्करणर्ेव चािनां तत न् कजयाुत इत्यथ
् ःु ।।
ज कर्ुण्यद्धधकृ तेन अज्ञेन र्र्ज क्ष
कथां पनः ज ण ज ा कर्ु कतुव्यद्धर्द्धत, उच्यते --

।।3.30।। --

र्द्धय वासर्ेज व े परर्ेश्वरे सवुज्ञ े सवाुत्मद्धन सवाुद्धण कर्ाुद्धण सांन्यस्य द्धनद्धक्षप्य अध्यात्मचेतसा

द्धववेकबद्ध्या ् र्' इत्यनया बद्ध्य


ज 'अहां कताु ईश्वराय िृत्यवत करोद्ध ज ा। द्धकञ्च, द्धनराशीः त्यक्ताशीः द्धनर्ुर्ः र्र्िावश्च द्धनगुतः यस्य
ज स्व द्धवगतज्वरः द्धवगतसांतापः द्धवगतशोकः सद्धन्नत्यथ ुः।।
तव स त्वां द्धनर्ुर्ो िूत्वा यध्य

् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्

ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो


पूवक
र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू
ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ःु । तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य

ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य


शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --
् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः
ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --
आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः
सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

ज ैः कर्ाुद्धण सवुशः ।
प्रकृ तेः द्धक्रयर्ाणाद्धन गण
अहङ्कारद्धवर्ूढात्मा कताुऽहद्धर्द्धत र्न्यते ॥३.२७॥

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |

ahaṅkāravimūḍhātmā kartā'hamiti manyate ||3.27||

ज ैः 3/3 कर्ाुद्धण 1/3 सवुशः 0 ।


प्रकृ तेः 6/1 द्धक्रयर्ाणाद्धन 1/3 गण
अहङ्कारद्धवर्ूढात्मा 1/1 कताु 1/1 अहर् 1/1 ् इद्धत 0 र्न्यते III/1 ॥३.२७॥
• ज ैः 6/1
प्रकृ तेः [prakṛteḥ] = of prakṛti = प्रकृ द्धत (f.) + सम्बन्धे to गण
• द्धक्रयर्ाणाद्धन [kriyamāṇāni] = being performed = द्धक्रयर्ाण (n.) + adj. to कर्ाुद्धण 1/3
• ज ैः [guṇaiḥ] = by the guṇas (in the form of body, mind, sense) = गण
गण ज (m.) + करणे
3/3
• ्
कर्ाुद्धण [karmāṇi] = actions = कर्ुन (n.) + 1/3
• सवुशः [sarvaśaḥ] = in various ways = अव्ययर् ्
• अहङ्कारद्धवर्ूढात्मा [ahaṅkāravimūḍhātmā] = one who is deluded by the I-notion =

अहङ्कारद्धवर्ूढात्मन (m.) + कतुद्धर to र्न्यते 1/1
(कायुकरणसङ्घाते आत्मप्रत्ययः) अहङ्कारः, तेन र्ूढः आत्मा (अन्तःकरणां) यस्य सः (3116B)।
• कताु [kartā] = doer = कतृ ु (m.) + 1/1
• ्
अहर् [aham] = I = अस्मर् ् (pron. m.) + 1/1
• इद्धत [iti] = thus = अव्ययर् ्
• ्
र्न्यते [manyate] = thinks = र्न (4A) to think + िट ्/कतुद्धर/III/1

Actions are performed in various ways by the guṇas of prakṛti, the body, mind, and
senses. Deluded by the I-notion, one thinks, “I am the doer.”

Sentence 1:

ज ैः 3/3 सवुशः 0 द्धक्रयर्ाणाद्धन 1/3 ।


कर्ाुद्धण 1/3 प्रकृ तेः 6/1 गण
Actions (कर्ाुद्धण 1/3) are performed (द्धक्रयर्ाणाद्धन 1/3) in various ways (सवुशः 0) by the guṇas
ज ैः 3/3) of prakṛti (प्रकृ तेः 6/1), the body, mind, and senses.
(गण

Sentence 2:

् कताु 1/1“ इद्धत 0 र्न्यते III/1 ॥३.२७॥


अहङ्कारद्धवर्ूढात्मा 1/1 “अहर् 1/1
् ) am the
Deluded by the I-notion (अहङ्कारद्धवर्ूढात्मा 1/1), one thinks (इद्धत 0 र्न्यते III/1), “I (अहर् 1/1
doer (कताु 1/1).”
अद्धवद्वानज्ञः कथां कर्ुस ज सज्जते इत्याह --

।।3.27।। --


प्रकृ तेः प्रकृ द्धतः प्रधानां सत्त्वरर्स्तर्साां गणानाां ज ैः द्धवकारैः
साम्यावस्था तस्याः प्रकृ तेः गण

कायुकरणरूप ैः द्धक्रयर्ाणाद्धन कर्ाुद्धण

िौद्धककाद्धन शास्त्रीयाद्धण च सवुशः सवुप्रकारैः अहांकारद्धवर्ूढात्मा कायुकरणसांघातात्मप्रत्ययः

अहांकारः तेन द्धवद्धवधां नानाद्धवधां र्ूढः आत्मा अन्तःकरणां यस्य सः अयां कायुकरणधर्ाु

् कताु इद्धत र्न्यते।।


कायुकरणाद्धिर्ानी अद्धवद्यया कर्ाुद्धण आत्मद्धन र्न्यर्ानः तत्तिंर्ुणार् अहां


ज वद्वान --
यः पनर्व

।।3.28।। --

तत्त्वद्धवत त् ज र्हाबाहो। कस्य तत्त्वद्धवत?् गणकर्ु


ज ज विागस्य कर्ुद्धविागस्य च
द्धविागयोः गणद्ध


तत्त्वद्धवत इत्यथ ज करणात्मकाः गणे
ुः। गणाः ज ष ज द्धवषयात्मके ष ज वतुन्त े न आत्मा इद्धत र्त्वा न

सज्जते सत्कक्त न करोद्धत।।

ज --
ये पनः

।।3.29।। --

ज ैः सम्यक ् र्ूढाः सांर्ोद्धहताः सन्तः सज्जन्ते गणानाां


प्रकृ तेः गण ज ज स ज 'वयां कर्ु कजर्ुः
कर्ुस ज गणकर्ु

् सद्धङ्गनः अकृ त्स्नद्धवर्ः कर्ुफिर्ात्रर्र्वशनः र्न्दान र्न्दप्रज्ञान


फिाय' इद्धत। तान कर्ु ् ्


कृ त्स्नद्धवत आत्मद्ध ्
वत स्वयां न द्धवचाियेत ब् द्धज ििेर्करणर्ेव चािनां तत न् कजयाुत इत्यथ
् ःु ।।

ज कर्ुण्यद्धधकृ तेन अज्ञेन र्र्ज क्ष


कथां पनः ज ण ज ा कर्ु कतुव्यद्धर्द्धत, उच्यते --

।।3.30।। --
र्द्धय वासर्ेज व े परर्ेश्वरे सवुज्ञ े सवाुत्मद्धन सवाुद्धण कर्ाुद्धण सांन्यस्य द्धनद्धक्षप्य अध्यात्मचेतसा

द्धववेकबद्ध्या ् र्' इत्यनया बद्ध्य


ज 'अहां कताु ईश्वराय िृत्यवत करोद्ध ज ा। द्धकञ्च, द्धनराशीः त्यक्ताशीः द्धनर्ुर्ः र्र्िावश्च द्धनगुतः यस्य
ज स्व द्धवगतज्वरः द्धवगतसांतापः द्धवगतशोकः सद्धन्नत्यथ ुः।।
तव स त्वां द्धनर्ुर्ो िूत्वा यध्य

् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्

ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो


पूवक

र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू


ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ःु । तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य
।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य

ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य


शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --

् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः


ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज
् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त
प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।
ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते
द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --

एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।


तत्त्वद्धवत्त ज र्हाबाहो गणकर्ु
द्धविागयोः ।
ज गणे
गणा ज ष ज वतुन्त इद्धत र्त्वा न सज्जते ॥३.२८॥

tattvavittu mahābāho guṇakarmavibhāgayoḥ |


guṇā guṇeṣu vartanta iti matvā na sajjate ||3.28||

् त ज 0 र्हाबाहो 8/1 गणकर्ु


तत्त्वद्धवत 1/1 ज द्धविागयोः 6/2 ।
ज 1/3 गणे
गणाः ज ष ज 7/3 वतुन्त े III/3 इद्धत 0 र्त्वा 0 न 0 सज्जते III/1 ॥३.२८॥

• ्
तत्त्वद्धवत [tattvavit] = the knower of the truth = तत्त्वद्धवर् ् (m.) + 1/1

o तत्त्वां वेद्धत्त इद्धत तत्त्वद्धवत (UT)
् द्धवर् ् + द्धिप ्
तत्त्व + अर् +
• त ज [tu] = whereas = अव्ययर् ्
• र्हाबाहो [mahābāho] = Oh! The one who has great arms = र्हाबाहु (m.) + सम्बोधन े 1/1
• ज
गणकर्ु
द्धविागयोः [guṇakarmavibhāgayoḥ] = of the distinction between body-mind-

sense-complex and action = गणकर्ु ्
द्धविाग (m.) + कर्ुद्धण to तत्त्वद्धवत 6/2
• ज [guṇāḥ] = the senses, mind, and organs of action = गण
गणाः ज (m.) + कतुद्धर to वतुन्त े
1/3
• ज ष ज [guṇeṣu] = with reference to their respective objects = गण
गणे ज (m.) + अद्धधकरणे to
वतुन्त े 7/3
• ्
वतुन्त े [vartante] = engage themselves = वृत (1A) to engage + िट ्/कतुद्धर/III/3
• इद्धत [iti] = thus = अव्ययर् ्
• र्त्वा [matvā] = knowing = अव्ययर् ्
• न [na] = not = अव्ययर् ्
• ्
सज्जते [sajjate] = is bound = सञ्ज (1A) to be attached + िट ्/कतुद्धर/III/1

Whereas, Oh! Arjuna, the knower of the truth, knowing the distinction between body-
mind-sense-complex and action, knowing that the senses, mind, and organs of action
engage themselves with reference to their respective objects alone is not bound.

Sentence 1:


र्हाबाहो 8/1 त ज 0 गणकर्ु ् गणाः
द्धविागयोः 6/2 तत्त्वद्धवत 1/1 ज 1/3 गणे
ज ष ज 7/3 वतुन्त े III/3 इद्धत 0 र्त्वा 0 न 0 सज्जते III/1
॥३.२८॥
् ), knowing the
Whereas (त ज 0), Oh! Arjuna (र्हाबाहो 8/1), the knower of the truth (तत्त्वद्धवत 1/1
ज द्धविागयोः 6/2), knowing
distinction between body-mind-sense-complex and action (गणकर्ु
ज 1/3) engage themselves (वतुन्त े
(इद्धत 0 र्त्वा 0) that the senses, mind, and organs of action (गणाः
III/3 ज ष ज 7/3) is not bound (न 0 सज्जते III/1).
) with reference to their respective objects alone (गणे

अद्धवद्वानज्ञः कथां कर्ुस ज सज्जते इत्याह --

।।3.27।। --


प्रकृ तेः प्रकृ द्धतः प्रधानां सत्त्वरर्स्तर्साां गणानाां ज ैः द्धवकारैः
साम्यावस्था तस्याः प्रकृ तेः गण
कायुकरणरूप ैः द्धक्रयर्ाणाद्धन कर्ाुद्धण

िौद्धककाद्धन शास्त्रीयाद्धण च सवुशः सवुप्रकारैः अहांकारद्धवर्ूढात्मा कायुकरणसांघातात्मप्रत्ययः

अहांकारः तेन द्धवद्धवधां नानाद्धवधां र्ूढः आत्मा अन्तःकरणां यस्य सः अयां कायुकरणधर्ाु

् कताु इद्धत र्न्यते।।


कायुकरणाद्धिर्ानी अद्धवद्यया कर्ाुद्धण आत्मद्धन र्न्यर्ानः तत्तिंर्ुणार् अहां


ज वद्वान --
यः पनर्व

।।3.28।। --

तत्त्वद्धवत त् ज र्हाबाहो। कस्य तत्त्वद्धवत?् गणकर्ु


ज ज विागस्य कर्ुद्धविागस्य च
द्धविागयोः गणद्ध


तत्त्वद्धवत इत्यथ ज करणात्मकाः गणे
ुः। गणाः ज ष ज द्धवषयात्मके ष ज वतुन्त े न आत्मा इद्धत र्त्वा न

सज्जते सत्कक्त न करोद्धत।।

ज --
ये पनः

।।3.29।। --

ज ैः सम्यक ् र्ूढाः सांर्ोद्धहताः सन्तः सज्जन्ते गणानाां


प्रकृ तेः गण ज ज स ज 'वयां कर्ु कजर्ुः
कर्ुस ज गणकर्ु

् सद्धङ्गनः अकृ त्स्नद्धवर्ः कर्ुफिर्ात्रर्र्वशनः र्न्दान र्न्दप्रज्ञान


फिाय' इद्धत। तान कर्ु ् ्


कृ त्स्नद्धवत आत्मद्ध ्
वत स्वयां न द्धवचाियेत ब् द्धज ििेर्करणर्ेव चािनां तत न् कजयाुत इत्यथ
् ःु ।।

ज कर्ुण्यद्धधकृ तेन अज्ञेन र्र्ज क्ष


कथां पनः ज ण ज ा कर्ु कतुव्यद्धर्द्धत, उच्यते --

।।3.30।। --

र्द्धय वासर्ेज व े परर्ेश्वरे सवुज्ञ े सवाुत्मद्धन सवाुद्धण कर्ाुद्धण सांन्यस्य द्धनद्धक्षप्य अध्यात्मचेतसा

द्धववेकबद्ध्या ् र्' इत्यनया बद्ध्य


ज 'अहां कताु ईश्वराय िृत्यवत करोद्ध ज ा। द्धकञ्च, द्धनराशीः त्यक्ताशीः द्धनर्ुर्ः र्र्िावश्च द्धनगुतः यस्य
ज स्व द्धवगतज्वरः द्धवगतसांतापः द्धवगतशोकः सद्धन्नत्यथ ुः।।
तव स त्वां द्धनर्ुर्ो िूत्वा यध्य
् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्

ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो


पूवक

र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू


ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ःु । तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य
ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य
शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --

् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः


ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध
कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --

इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य


श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

ुज
प्रकृ तेगणसम्मू ढाः सज्जन्ते गणकर्ु ज सज।
तानकृ त्स्नद्धवर्ो र्न्दान कृ् त्स्नद्धवन्न द्धवचाियेत ॥३.२९॥

prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu |


tānakṛtsnavido mandān kṛtsnavinna vicālayet ||3.29||


प्रकृ तेः 6/1 गणसम्मू ज
ढाः 1/3 सज्जन्ते III/3 गणकर्ु स ज 7/3 ।
तान 2/3् अकृ त्स्नद्धवर्ः 2/3 र्न्दान 2/3
् कृ त्स्नद्धवत 1/1
् न 0 द्धवचाियेत III/1
् ॥३.२९॥

• ज 6/1
प्रकृ तेः [prakṛteḥ] = of prakṛti = प्रकृ द्धत (f.) + सम्बन्धे to गण
• ज
गणसम्मू ज
ढाः [guṇasammūḍhāḥ] = deluded by the modifications = गणसम्मू
ढ (m.) +
कतुद्धर to सज्जन्ते 1/3
• ्
सज्जन्ते [sajjante] = become bound = सस्धर् (1P) to be attached + िट ्/कतुद्धर/III/3
o स श र् ् +
् अ + द्धत 8.4.40 स्तोः श्चनाज श्चःज ।
् +
o स र् र् ् अ + द्धत ् श।
8.4.53 झिाां र्श झद्ध
• ज
गणकर्ुस ज [guṇakarmasu] = in the modifications of body-mind-sense-complex and

actions = गणकर्ु ्
न (n.) + अद्धधकरणे to सज्जन्ते 7/3

o गणानाां ज
कर्ाुद्धण गणकर्ाु
द्धण (6T) ।
o गिाःज कर्ाुद्धण च गणकर्ाु
ज द्धण (ID) ।
• ्
तान [tān] = those = तर् ् (pron. m.) + adj. to अकृ त्स्नद्धवर्ः 2/3
• न [na] = not = अव्ययर् ्
• अकृ त्स्नद्धवर्ः [akṛtsnavidaḥ] = who do not know the self = अकृ त्स्नद्धवर् ् (m.) + adj. to
र्न्दान 2/3्
o कृ त्स्नां वेद्धत्त कृ त्स्नद्धवर् ् (UT) ।
o न कृ त्स्नद्धवर् ् अकृ त्स्नद्धवर् ् (NT) ।
• ्
र्न्दान [mandān] ्
= who are not discriminative = र्न्द (m.) + कर्ुद्धण to द्धवचाियेत 2/3
• ्
कृ त्स्नद्धवत [kṛtsnavit] = the knower of the self = कृ त्स्नद्धवर् ् (m.) + 1/1
o कृ त्स्नां वेद्धत्त कृ त्स्नद्धवर् ् (UT) ।
कृ त्स्न + अर् + ् द्धवर् ् + द्धिप ्
• न [na] = not = अव्ययर् ्
• त ज [tu] = whereas = अव्ययर् ्
• ्
द्धवचाियेत [vicālayet] ् shake + द्धवद्धधद्धिङ/
= disturb = द्धव + चि ् + द्धणच to ् कतुद्धर/III/1

Those who are deluded by the modifications of the prakṛti become bound in the
modifications of body-mind-sense-complex and actions. One who know the self should
not disturb those who do not know the self, who are not discriminative.

Sentence 1:


प्रकृ तेः 6/1 गणसम्मू ज स ज 7/3 सज्जन्ते III/3 ।
ढाः 1/3 गणकर्ु
ज ढाः 1/3) of the prakṛti (प्रकृ तेः 6/1)
Those who are deluded by the modifications (गणसम्मू
become bound (सज्जन्ते III/3) in the modifications of body-mind-sense-complex and actions
ज स ज 7/3).
(गणकर्ु

Sentence 2:

कृ त्स्नद्धवत 1/1 ् अकृ त्स्नद्धवर्ः 2/3 र्न्दान 2/3


् तान 2/3 ् न 0 द्धवचाियेत III/1
् ॥३.२९॥
One who know the self (कृ त्स्नद्धवत 1/1 ् ) should not (न 0) disturb (द्धवचाियेत III/1 ् )
् ) those (तान 2/3
् ).
who do not know the self (अकृ त्स्नद्धवर्ः 2/3), who are not discriminative (र्न्दान 2/3
अद्धवद्वानज्ञः कथां कर्ुस ज सज्जते इत्याह --

।।3.27।। --


प्रकृ तेः प्रकृ द्धतः प्रधानां सत्त्वरर्स्तर्साां गणानाां ज ैः द्धवकारैः
साम्यावस्था तस्याः प्रकृ तेः गण

कायुकरणरूप ैः द्धक्रयर्ाणाद्धन कर्ाुद्धण

िौद्धककाद्धन शास्त्रीयाद्धण च सवुशः सवुप्रकारैः अहांकारद्धवर्ूढात्मा कायुकरणसांघातात्मप्रत्ययः

अहांकारः तेन द्धवद्धवधां नानाद्धवधां र्ूढः आत्मा अन्तःकरणां यस्य सः अयां कायुकरणधर्ाु

् कताु इद्धत र्न्यते।।


कायुकरणाद्धिर्ानी अद्धवद्यया कर्ाुद्धण आत्मद्धन र्न्यर्ानः तत्तिंर्ुणार् अहां


ज वद्वान --
यः पनर्व

।।3.28।। --

तत्त्वद्धवत त् ज र्हाबाहो। कस्य तत्त्वद्धवत?् गणकर्ु


ज ज विागस्य कर्ुद्धविागस्य च
द्धविागयोः गणद्ध


तत्त्वद्धवत इत्यथ ज करणात्मकाः गणे
ुः। गणाः ज ष ज द्धवषयात्मके ष ज वतुन्त े न आत्मा इद्धत र्त्वा न

सज्जते सत्कक्त न करोद्धत।।

ज --
ये पनः

।।3.29।। --

ज ैः सम्यक ् र्ूढाः सांर्ोद्धहताः सन्तः सज्जन्ते गणानाां


प्रकृ तेः गण ज ज स ज 'वयां कर्ु कजर्ुः
कर्ुस ज गणकर्ु

् सद्धङ्गनः अकृ त्स्नद्धवर्ः कर्ुफिर्ात्रर्र्वशनः र्न्दान र्न्दप्रज्ञान


फिाय' इद्धत। तान कर्ु ् ्


कृ त्स्नद्धवत आत्मद्ध ्
वत स्वयां न द्धवचाियेत ब् द्धज ििेर्करणर्ेव चािनां तत न् कजयाुत इत्यथ
् ःु ।।

ज कर्ुण्यद्धधकृ तेन अज्ञेन र्र्ज क्ष


कथां पनः ज ण ज ा कर्ु कतुव्यद्धर्द्धत, उच्यते --

।।3.30।। --
र्द्धय वासर्ेज व े परर्ेश्वरे सवुज्ञ े सवाुत्मद्धन सवाुद्धण कर्ाुद्धण सांन्यस्य द्धनद्धक्षप्य अध्यात्मचेतसा

द्धववेकबद्ध्या ् र्' इत्यनया बद्ध्य


ज 'अहां कताु ईश्वराय िृत्यवत करोद्ध ज ा। द्धकञ्च, द्धनराशीः त्यक्ताशीः द्धनर्ुर्ः र्र्िावश्च द्धनगुतः यस्य
ज स्व द्धवगतज्वरः द्धवगतसांतापः द्धवगतशोकः सद्धन्नत्यथ ुः।।
तव स त्वां द्धनर्ुर्ो िूत्वा यध्य

् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्

ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो


पूवक

र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू


ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ःु । तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य
।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य

ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य


शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --

् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः


ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज
् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त
प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।
ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते
द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --

एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

र्द्धय सवाुद्धण कर्ाुद्धण सन्न्यस्याध्यात्मचेतसा ।



द्धनराशीर्वनर्ुर्ो िूत्वा यध्यस्व द्धवगतज्वरः ॥३.३०॥

mayi sarvāṇi karmāṇi sannyasyādhyātmacetasā |


nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ||3.30||

र्द्धय 7/1 सवाुद्धण 2/3 कर्ाुद्धण 2/3 सन्न्यस्य 0 अध्यात्मचेतसा 3/1 ।


ज स्व II/1 द्धवगतज्वरः 1/1 ॥३.३०॥
द्धनराशीः 1/1 द्धनर्ुर्ः 1/1 िूत्वा 0 यध्य

• र्द्धय [mayi] = in Me = अस्मर् ् (pron. m.) + 7/1


• सवाुद्धण [sarvāṇi] = all = सवु (pron. n.) + adj. to कर्ाुद्धण 2/3
• ्
कर्ाुद्धण [karmāṇi] = acions = कर्ुन (n.) + कर्ुद्धण to सन्न्यस्य 2/3
• सन्न्यस्य [sannyasya] = renouncing = अव्ययर् ्
o सर् + ् द्धन + अस +
् ल्यप ्
• अध्यात्मचेतसा [adhyātmacetasā] = with a mind that is descriminating = अध्यात्मचेतस ्
(n.) + सह तृतीया 3/1
• ्
द्धनराशीः [nirāśīḥ] = devoid of expectations = द्धनराशीस (m.) + 1/1
o द्धनगुता आशीः यस्मात द्ध् नराशीः (115B) ।
• द्धनर्ुर्ः [nirmamaḥ] = devoid of any sense of mine-ness = द्धनर्ुर् (m.) + 1/1
• िूत्वा [bhūtvā] = being = अव्ययर् ्
• यध्य ्
ज स्व [yudhyasva] = fight = यधज (4A) to fight + िोट ्/कतुद्धर/II/3
• द्धवगतज्वरः [vigatajvaraḥ] = one who is without any anger or frustration whatsoever
= द्धवगतज्वर (m.) + 1/1

Renouncing all actions unto Me, with a mind that is descriminating, devoid of
expectations with reference to the future and any sense of mine-ness, without any anger
or frustration whatsoever, fight!

Sentence 1:

सवाुद्धण 2/3 कर्ाुद्धण 2/3 र्द्धय 7/1 सन्न्यस्य 0 अध्यात्मचेतसा 3/1 ।


ज स्व II/1 ॥३.३०॥
द्धनराशीः 1/1 द्धनर्ुर्ः 1/1 द्धवगतज्वरः 1/1 िूत्वा 0 यध्य
Renouncing (सन्न्यस्य 0) all (सवाुद्धण 2/3) actions (कर्ाुद्धण 2/3) unto Me (र्द्धय 7/1), with a mind that
is descriminating (अध्यात्मचेतसा 3/1), being (िूत्वा 0) devoid of expectations with reference to
the future (द्धनराशीः 1/1) and any sense of mine-ness (द्धनर्ुर्ः 1/1), without any anger or
ज स्व II/1)
frustration whatsoever (द्धवगतज्वरः 1/1), fight! (यध्य

अद्धवद्वानज्ञः कथां कर्ुस ज सज्जते इत्याह --

।।3.27।। --


प्रकृ तेः प्रकृ द्धतः प्रधानां सत्त्वरर्स्तर्साां गणानाां ज ैः द्धवकारैः
साम्यावस्था तस्याः प्रकृ तेः गण

कायुकरणरूप ैः द्धक्रयर्ाणाद्धन कर्ाुद्धण

िौद्धककाद्धन शास्त्रीयाद्धण च सवुशः सवुप्रकारैः अहांकारद्धवर्ूढात्मा कायुकरणसांघातात्मप्रत्ययः

अहांकारः तेन द्धवद्धवधां नानाद्धवधां र्ूढः आत्मा अन्तःकरणां यस्य सः अयां कायुकरणधर्ाु
् कताु इद्धत र्न्यते।।
कायुकरणाद्धिर्ानी अद्धवद्यया कर्ाुद्धण आत्मद्धन र्न्यर्ानः तत्तिंर्ुणार् अहां


ज वद्वान --
यः पनर्व

।।3.28।। --

तत्त्वद्धवत त् ज र्हाबाहो। कस्य तत्त्वद्धवत?् गणकर्ु


ज ज विागस्य कर्ुद्धविागस्य च
द्धविागयोः गणद्ध


तत्त्वद्धवत इत्यथ ज करणात्मकाः गणे
ुः। गणाः ज ष ज द्धवषयात्मके ष ज वतुन्त े न आत्मा इद्धत र्त्वा न

सज्जते सत्कक्त न करोद्धत।।

ज --
ये पनः

।।3.29।। --

ज ैः सम्यक ् र्ूढाः सांर्ोद्धहताः सन्तः सज्जन्ते गणानाां


प्रकृ तेः गण ज ज स ज 'वयां कर्ु कजर्ुः
कर्ुस ज गणकर्ु

् सद्धङ्गनः अकृ त्स्नद्धवर्ः कर्ुफिर्ात्रर्र्वशनः र्न्दान र्न्दप्रज्ञान


फिाय' इद्धत। तान कर्ु ् ्


कृ त्स्नद्धवत आत्मद्ध ्
वत स्वयां न द्धवचाियेत ब् द्धज ििेर्करणर्ेव चािनां तत न् कजयाुत इत्यथ
् ःु ।।

ज कर्ुण्यद्धधकृ तेन अज्ञेन र्र्ज क्ष


कथां पनः ज ण ज ा कर्ु कतुव्यद्धर्द्धत, उच्यते --

।।3.30।। --

र्द्धय वासर्ेज व े परर्ेश्वरे सवुज्ञ े सवाुत्मद्धन सवाुद्धण कर्ाुद्धण सांन्यस्य द्धनद्धक्षप्य अध्यात्मचेतसा

द्धववेकबद्ध्या ् र्' इत्यनया बद्ध्य


ज 'अहां कताु ईश्वराय िृत्यवत करोद्ध ज ा। द्धकञ्च, द्धनराशीः त्यक्ताशीः द्धनर्ुर्ः र्र्िावश्च द्धनगुतः यस्य
ज स्व द्धवगतज्वरः द्धवगतसांतापः द्धवगतशोकः सद्धन्नत्यथ ुः।।
तव स त्वां द्धनर्ुर्ो िूत्वा यध्य

् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः
ज वासर्ेज व े अकजवुन्तः, र्च्य
अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्

ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो


पूवक

र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू


ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ुः। तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य

ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य


शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।
् ष्ठेज य व ' इद्धत, तर्सत ्
ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --

् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः


ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह
् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --

तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

् नतिनन्त
ये र्े र्तनर्दुं नित्यर् अि ु र्ािवाः ।

श्रद्धावन्त ऽिसूयन्त र्च्यन्ते तेऽनप कर्मनभः ॥३.३१॥

ye me matamidaṃ nityam anutiṣṭhanti mānavāḥ |


śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ ||3.31||
् इदर् 2/1
ये 1/3 र्े 6/1 र्तर् 2/1 ् नित्यर् 0् अिनतिनन्त
ु III/3
र्ािवाः 1/3 ।
ु न्ते III/3 ते 1/3 अनप 0 कर्मनभः 3/3 ॥३.३१॥
श्रद्धावन्तः 1/3 अिसूयन्तः 1/3 र्च्य

• ये [ye] = those = यर् ् (pron. m.) + 1/3


• ्
र्े [me] = my = अस्मर् ् (pron. m.) + सम्बिे to र्तर् 6/1
• ्
र्तर् [matam] = teaching = र्त (n.) + कर्ुद्धण to अनद्धज तष्ठद्धन्त 2/1
• ्
इर्र् [idam] ्
= this = इर्र् (pron. ्
n.) + adj. to र्तर् 2/1
• ्
द्धनत्यर् [nityam] = always = अव्ययर् ्
• अनद्धज तष्ठद्धन्त [anutiṣṭhanti] = follow = अि ु + स्था to follow + लट ्/कतुद्धर/III/3
• र्ानवाः [mānavāḥ] = people = र्ानव (m.) + 1/3
• ्
श्रिावन्तः [śraddhāvantaḥ] = those who have faith = श्रिावत (m.) + 1/3
• अनसूयन्तः [anasūyantaḥ] = those who are without asūyā = अिसूयत (m.) ् + 1/3
• ज न्ते [mucyante] = are released = र्च
र्च्य ् liberate + लट ्/कर्मनि/III/3
ु to
• ज न्ते 1/3
ते [te] = those = तर् ् (pron. m.) + कर्मनि to र्च्य
• अद्धप [api] = too = अव्ययर् ्
• ्
कर्ुद्धिः [karmabhiḥ] = by karma-phala = कर्ुन (n.) ज न्ते 3/3
+ कतमनर to र्च्य

Those people who constantly follow this teaching of Mine, full of faith, without asūyā
(without finding falt with the taeching or the teacher), they too are released by the
karma-phalas. (They are freed from the hold of the karma-phalas – they gain mokṣa.)

Sentence 1:

् र्तर् 2/1
ये 1/3 र्ािवाः 1/3 र्े 6/1 इदर् 2/1 ् नित्यर् 0् अिनतिनन्त
ु III/3

ु न्ते III/3 ॥३.३१॥
ते 1/3 अनप 0 श्रद्धावन्तः 1/3 अिसूयन्तः 1/3 कर्मनभः 3/3 र्च्य
Those (ये 1/3) people (र्ािवाः 1/3) who constantly (नित्यर् 0् ) follow (अिनतिनन्त
ु III/3 ् )
) this (इदर् 2/1
् ) of Mine (र्े 6/1), full of faith (श्रद्धावन्तः 1/3), without asūyā (without
teaching (र्तर् 2/1
finding falt with the taeching or the teacher) (अिसूयन्तः 1/3), they (ते 1/3) too (अनप 0) are
ु न्ते III/3) by the karma-phalas. (They are freed from the hold of the karma-
released (र्च्य
phalas – they gain mokṣa.) (कर्मनभः 3/3)
् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्

ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो


पूवक

र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू


ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ःु । तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य
ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य
शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --

् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः


ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध
कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः
् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।
द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये
तृतीयोऽध्यायः।।


ये त्वेतदभ्यसूयन्त िािनतिनन्त र्े र्तर् ।्

सवमज्ञािनवर्ूढाुंस्ताि नवनद्ध िष्टािचेतसः ॥३.३२॥

ye tvetadabhyasūyanto nānutiṣṭhanti me matam |


sarvajñānavimūḍhāṃstān viddhi naṣṭānacetasaḥ ||3.32||

् अभ्यसूयन्तः 1/3 ि 0 अिनतिनन्त


ये 1/3 त ु 0 एतत 2/1 ु III/3 ् ।
र्े 6/1 र्तर् 2/1
् ताि 2/3
सवमज्ञािनवर्ूढाि 2/3 ् नवनद्ध II/1 िष्टाि 2/3
् अचेतसः 2/3 ॥३.३२॥

• ये [ye] = those = यर् ् (pron. m.) + 1/3


• त ज [tu] = wheras = अव्ययर् ्
• ्
एतत [etat] ्
= this = एतद ् (pron. n.) + adj. to र्तर् 2/1
• अभ्यसूयन्तः [abhyasūyantaḥ] = those who are being critical without reason =

अभ्यसूयत (m.) + 1/3
• ि [na] = not = अव्ययर् ्
• अनद्धज तष्ठद्धन्त [anutiṣṭhanti] = follow = अि ु + स्था to follow + लट ्/कतुद्धर/III/3
• र्े [me] = my = अस्मर् ् (pron. m.) + सम्बिे to र्तर् 6/1 ्
• ्
र्तर् [matam] = teaching = र्त (n.) + कर्ुद्धण to अनद्धज तष्ठद्धन्त 2/1
• ्
सवुज्ञानद्धवर्ूढान [sarvajñānavimūḍhān] = who are deluded in all realms of
knowledge = सवुज्ञानद्धवर्ूढ (m.) + 2/3
• ्
ताि [tān] = them = तद ् (pron. m.) + 2/3
• द्धवद्धि [viddhi] = may you know = नवद ् to know + ल ट ्/कतमनर/II/1
• ्
नष्टान [naṣṭān] = who are lost = नष्ट (m.) + 2/3
• ्
अचेतसः [acetasaḥ] = who are devoid of of discrimination = अचेतस (m.) + 2/3
Whereas those who, being critical without reason do not follow my vison, know them,
who are deluded in all realms of knowledge, and devoid of of discrimination , as lost.

Sentence 1:

् अभ्यसूयन्तः 1/3 ि 0 अिनतिनन्त


ये 1/3 त ु 0 एतत 2/1 ु III/3 ् ।
र्े 6/1 र्तर् 2/1
् ताि 2/3
सवमज्ञािनवर्ूढाि 2/3 ् नवनद्ध II/1 िष्टाि 2/3
् अचेतसः 2/3 ॥३.३२॥
Whereas (त ु 0) those who (ये 1/3), being critical without reason (अभ्यसूयन्तः 1/3) do not (ि 0)

follow (अिनतिनन्त III ् र्तर् 2/1
) my (र्े 6/1) vison (एतत 2/1 ् ), who
् ), know (नवनद्ध II/1) them (ताि 2/3
् ), and devoid of of
are deluded in all realms of knowledge (सवमज्ञािनवर्ूढाि 2/3
् ).
discrimination (अचेतसः 2/3) , as lost (िष्टाि 2/3

् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्

ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो


पूवक
र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू
ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ःु । तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य

ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य


शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --

् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः


ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।
शृण ज त्वां तां वैद्धरणां सवाुनथक ्
ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,
ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।

ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

सदृशुं चेष्टते स्वस्याः प्रकृ तेज्ञामिवािनप ।


प्रकृ तत यानन्त भूतानि निग्रहः तक कनरष्यनत ॥३.३३॥

sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi |


prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||3.33||

् अनप 0 ।
सदृशर् 0् चेष्टते III/1 स्वस्याः 6/1 प्रकृ तेः 6/1 ज्ञािवाि 1/1
् यानन्त III/3 भूतानि 1/3 निग्रहः 1/1 नकर् 2/1
प्रकृ नतर् 2/1 ् कनरष्यनत III/1 ॥३.३३॥

• ्
सदृशर् [sadṛśam] = in keeping with = अव्ययर् ्
• चेष्टते [ceṣṭate] = acts = चेष्ट ् (1A) to make effort + लट ्/कतुद्धर/III/3
• स्वस्याः [svasyāḥ] = their own = स्वा (pron. f.) + adj. to प्रकृ तेः 6/1
• ्
प्रकृ तेः [prakṛteḥ] = nature = प्रकृ नत (f.) + सम्बिे to सदृशर् 6/1
• ्
ज्ञानवान [jñānavān] ्
= a wise person = ज्ञानवत (m.) + 1/1
• अद्धप [api] = even = अव्ययर् ्
• ्
प्रकृ द्धतर् [prakṛtim] = nature = प्रकृ नत (f.) + कर्मनि to याद्धन्त 2/1
• याद्धन्त [yānti] = follow = या to go + लट ्/कतुद्धर/III/3
• िूताद्धन [bhūtāni] = beings = िूत (n.) + 1/3
• द्धनग्रहः [nigrahaḥ] = control = द्धनग्रह (m.) + 1/1
• ्
द्धकर् [kim] ्
= what = द्धकर् (pron. n.) + कर्मनि to कद्धरष्यद्धत 2/1
• कद्धरष्यद्धत [kariṣyati] = will do = कृ to do + लृट ्/कतुद्धर/III/1

Even a wise person acts in keeping with his or her own nature. Because all beings
follow their own nature, of what use is control?

Sentence 1:

् अनप 0 स्वस्याः 6/1 प्रकृ तेः 6/1 सदृशर् 0् चेष्टते III/1 ।


ज्ञािवाि 1/1
Even (अनप 0) a wise person (ज्ञािवाि 1/1 ् ) acts (चेष्टते III/1) in keeping with (सदृशर् 0् ) his or her
own (स्वस्याः 6/1) nature (प्रकृ तेः 6/1).

Sentence 2:

् यानन्त III/3 निग्रहः 1/1 नकर् 2/1


भूतानि 1/3 प्रकृ नतर् 2/1 ् कनरष्यनत III/1 ॥३.३३॥
् ), of what (नकर् ्
Because all beings (भूतानि 1/3) follow (यानन्त III/3) their own nature (प्रकृ नतर् 2/1
2/1
) use is (कनरष्यनत III/1) control (निग्रहः 1/1)?

् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --
् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्

ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो


पूवक

र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू


ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ुः। तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य

ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य


शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े
द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --

् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः


ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --


।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां
प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

इद्धियस्येद्धियस्याथे रागद्वेषौ व्यवद्धस्थतौ ।


तयोन ु वशर्ागच्छेत्तौ ह्यस्य पद्धरपद्धन्थनौ ॥३.३४॥

indriyasyendriyasyārthe rāgadveṣau vyavasthitau |


tayorna vaśamāgacchettau hyasya paripanthinau ||3.34||
इद्धियस्य 6/1 इद्धियस्य 6/1 अथे 7/1 रागद्वेषौ 1/2 व्यवद्धस्थतौ 1/2 ।
् आगच्छेत III/1
तयोः 6/2 न 0 वशर् 2/1 ् तौ 1/2 द्धह 0 अस्य 6/1 पद्धरपद्धन्थनौ 1/2 ॥३.३४॥
• इद्धियस्य [indriyasya] = of sense organ = इद्धिय (n.) + 6/1
• इद्धियस्य [indriyasya] = of sense organ = इद्धिय (n.) + 6/1
• अथे [arthe] = with reference to the object = अथ ु (m.) + अनधकरिे 7/1
• रागद्वेषौ [rāgadveṣau] = attachement and aversion = रागद्वेष (m.) + Subject 1/2
• व्यवद्धस्थतौ [vyavasthitau] = are there = व्यवद्धस्थत (m.) + Subjective complement 1/2
• तयोः [tayoḥ] = of these two (राग and द्वेष) = तर् ् (pron. m.) + 6/2
• ्
वशर् [vaśam] = hold = वश (m.) + कर्ुद्धण to आगच्छेत + ् कर्मनि to आगच्छेत 2/1

• न [na] = not = अव्ययर् ्
• ्
आगच्छेत [āgacchet] ् come under +
= should come uncer = आ गर् to
् कतुद्धर/III/1
द्धवद्धधद्धिङ/
• तौ [tau] = they (राग and द्वेष) = तर् ् (pron. m.) + 1/2
• द्धह [hi] = because = अव्ययर् ्
• ्
अस्य [asya] = one’s = इर्र् (pron. m.) + 6/1
• ्
पद्धरपद्धन्थनौ [paripanthinau] = enemies = पद्धरपद्धन्थन (m.) +½

o पनर + पन्थ (1P) to go + निनि = पनरपनन्थि ्

There is attachement and aversion with reference to every sense object. May one not
come under the spell of these two because they are one’s enemies.

Sentence 1:

इद्धियस्य 6/1 इद्धियस्य 6/1 अथे 7/1 रागद्वेषौ 1/2 व्यवद्धस्थतौ 1/2 ।
There is (व्यवद्धस्थतौ 1/2) attachement and aversion (रागद्वेषौ 1/2) with reference to object (अथे
7/1
) of every sense (इद्धियस्य 6/1 इद्धियस्य 6/1).

Sentence 2:

् आगच्छेत III/1
तयोः 6/2 न 0 वशर् 2/1 ् तौ 1/2 द्धह 0 अस्य 6/1 पद्धरपद्धन्थनौ 1/2 ॥३.३४॥
May one not (न 0) come under (आगच्छेत III/1 ् ) the spell (वशर् 2/1 ् ) of these two (तयोः 6/2)
because (द्धह 0) they (तौ 1/2) are one’s (अस्य 6/1) enemies (पद्धरपद्धन्थनौ 1/2).
् त सप्रर्ाणर्क्त
यर्ेतन्मर् र्तां कर्ु कतुव्यर् इद्ध ्
ज ां तत तथा --

।।3.31।। --

् र्तां द्धनत्यर् अन
ये र्े र्र्ीयर् इर्ां ् द्धज तष्ठद्धन्त अनवतु
ज न्त े र्ानवाः र्नष्याः
ज श्रिावन्तः श्रद्दधानाः

ज वासर्ेज व े अकजवुन्तः, र्च्य


अनसूयन्तः असूयाां च र्द्धय परर्गरौ ज न्ते तेऽद्धप एवांितू ाः कर्ुद्धिः

धर्ाुधर्ाुख्य ैः।।

।।3.32।। --

् र्तर् अभ्यसू
ये त ज तद्धद्वपरीताः एतत र्र् ् ज न्त े र्े र्तर्, ्
यन्तः द्धनन्दन्तः न अनद्धज तष्ठद्धन्त नानवतु

् द्ध् वद्धि र्ानीद्धह नष्टान नाशां


सवेष ज ज्ञान ेष ज द्धवद्धवधां र्ूढाः ते। सवुज्ञानद्धवर्ूढान तान ् ् तसः अद्धववेद्धकनः।।
गतान अचे

कस्मात प् नः ्
ज कारणात त्वर्ीयां ् द्धज तष्ठद्धन्त, स्वधर्ं च नानवतु
र्तां नानद्धज तष्ठद्धन्त, परधर्ाुन अन ज न्त,े त्वत्प्रद्धतकू िाः कथां न द्धबभ्यद्धत
त्वच्छासनाद्धतक्रर्र्ोषात?् तत्राह --

।।3.33।। --

् रूपां
सदृशर् अन ज चेष्टते चेष्टाां करोद्धत। कस्य? स्वस्याः स्वकीयायाः प्रकृ तेः। प्रकृ द्धतनाुर्

ु ृ तधर्ाुधर्ाुद्धर्सांस्कारः वतुर्ानर्न्मार्ौ अद्धिव्यक्तः; सा प्रकृ द्धतः। तस्याः सदृशर्ेव सवो


पूवक

र्न्तःज ज्ञानवानद्धप चेष्टते, त्कक पनर्ू


ज ख ् त्कत याद्धन्त अनगच्छद्ध
ु ःु । तस्मात प्रकृ ज न्त िूताद्धन प्राद्धणनः। द्धनग्रहः द्धनषेधरूपः त्कक
कद्धरष्यद्धत र्र् वा अन्यस्य वा।।

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य
ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य
शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --

् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः


ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्

क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः
् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।
द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य


श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

ु परधर्ामत्स्विनितात
श्रेयान्स्वधर्ो नवगिः ु ।्
स्वधर्े निधिुं श्रेयः परधर्ो भयावहः ॥३.३५॥

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |


svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||3.35||

् स्वधर्मः 1/1 नवगिः


श्रेयाि 1/1 ु 1/1 परधर्ामत 5/1् स्विनितात
ु ् ।
5/1

् श्रेयः 1/1 परधर्मः 1/1 भयावहः 1/1 ॥३.३५॥


स्वधर्े 7/1 निधिर् 1/1
• ्
श्रेयान [śreyān] ्
= better = श्रेयस (m.) + 1/1
• स्वधर्ुः [svadharmaḥ] = one’s own dharma = स्वधर्ु (m.) + 1/1
o स्वस्य धर्मः स्वधर्मः (6T) ।
• ज [viguṇaḥ] = imperfectly performed = द्धवगण
द्धवगणः ज (m.) + 1/1
• ्
परधर्ाुत [paradharmāt] = dharma of another = परधर्ु (m.) + 5/1
o परस्य धर्मः परधर्मः (6T) ।
• ्
स्वनद्धज ष्ठतात [svanuṣṭhitāt] = well-performed = स्वनद्धज ष्ठत (m.) + 5/1
o अि ु + स्था to perform + क्त …ed + अिनित

o स ु साद्गण्ये ु
ु ि अिनितः ु
सम्पानदतः स्विनितः (GT) ।
• स्वधर्े [svadharme] = in one’s own dharma = स्वधर्ु (m.) + 7/1
• ्
द्धनधनर् [nidhanam] = death = द्धनधन (n.) + 1/1
• श्रेयः [śreyaḥ] = better ्
= श्रेयस (n.) + 1/1
• परधर्ुः [paradharmaḥ] = dharma of another = परधर्ु (m.) + 1/1
• ियावहः [bhayāvahaḥ] = fraught with fear = ियावह (m.) + 1/1

o भयर् आवहनत इनत भयावहः । भयस्य आवहः (6T) ।

Better is one’s own imperfectly performed dharma than the well-performed dharma of
another. Death in one’s own dharma is better. The dharma of another is fraught with
fear.

Sentence 1:
ु 1/1 स्वधर्मः 1/1 स्विनितात
नवगिः ु ् परधर्ामत 5/1
5/1 ् ।
् श्रेयाि 1/1
् ) is one’s own dharma (स्वधर्मः 1/1) which is imperfectly performed (नवगिः
Better (श्रेयाि 1/1 ु
1/1 ु
) than the well-performed (स्विनितात ् ) dharma of another (परधर्ामत 5/1
5/1 ् ).

Sentence 2:

् श्रेयः 1/1
स्वधर्े 7/1 निधिर् 1/1
Death (निधिर् 1/1 ् ) in one’s own dharma (स्वधर्े 7/1) is better (श्रेयः 1/1).

Sentence 3:

परधर्मः 1/1 भयावहः 1/1 ॥३.३५॥

The dharma of another (परधर्मः 1/1) is fraught with fear (भयावहः 1/1).

् स्त, ततः परुषकारस्य


यद्धर् सवो र्न्तःज आत्मनः प्रकृ द्धतसदृशर्ेव चेष्टते, न च प्रकृ द्धतशून्यः कद्धश्चत अद्ध ज ज
द्धवषयानपपत्ते

ज ते --
शास्त्रानथ ुक्यप्रािौ इर्र्च्य

।।3.34।। --

इद्धियस्येद्धियस्य अथे सवेद्धियाणार्थे शब्दाद्धर्द्धवषये इष्टे रागः अद्धनष्टे द्वेषः इत्येव ां


प्रतीद्धियाथं रागद्वेषौ अवश्यांिाद्धवनौ तत्र अयां परुषकारस्य ु च द्धवषय उच्यते।
शास्त्राथस्य

ु वे रागद्वेषयोवुश ां नागच्छेत।् या द्धह परुषस्य


शास्त्राथे प्रवृत्तः पूवर् ज ज
प्रकृ द्धतः सा रागद्वेषपरःसरै ज प्रवतुयद्धत। तर्ा
व स्वकाये परुषां
ज च िवद्धत। यर्ा पनः
स्वधर्ुपद्धरत्यागः परधर्ाुनष्ठानां ज रागद्वेषौ तत्प्रद्धतपक्षेण द्धनयर्यद्धत तर्ा शास्त्रदृद्धष्टरेव परुषः
ज िवद्धत, न

प्रकृ द्धतवशः। तस्मात तयोः रागद्वेषयोः वशां न आगच्छेत, ् यतः तौ द्धह अस्य परुषस्य
ज पद्धरपद्धन्थनौ श्रेयोर्ागुस्य द्धवघ्नकताुरौ
तस्करौ इव पथीत्यथ ुः।।

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --

श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --

् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः


ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्
कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।


ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य
इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

अर्नुज उवाच ।
ु ऽयुं पापुं चरनत पूरुषः ।
अर् के ि प्रयक्त
अनिच्छन्ननप वार्ष्णेय बलानदव निय नर्तः॥३.३६॥

arjuna uvāca |
atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ |
anicchannapi vārṣṇeya balādiva niyojitaḥ||3.36||

अर्नुज ः 1/1 उवाच III/1 ।


् पापर् 2/1
ु ः 1/1 अयर् 1/1
अर् 0 के ि 3/1 प्रयक्त ् चरनत III/1 पूरुषः 1/1 ।
अनिच्छि 1/1् अनप 0 वार्ष्णेय 8/1 बलात 5/1
् इव 0 निय नर्तः 1/1॥३.३६॥

• ुज [arjunaḥ] = Arjuna = सञ्जय (m.) + कतुद्धर to उवाच 1/1


अर्नः
• ्
उवाच [uvāca] = said = वच (2P) to say + द्धिट ्/कतुद्धर/III/1
• अथ [atha] = now = अव्ययर् ्
• ्
के न [kena] = by what = नकर् (pron. ज ः 3/1
n.) + कतुद्धर to प्रयक्त
• ज ः [prayuktaḥ] = impelled = प्रयक्त
प्रयक्त ज (m.) + adj. to पूरुषः 1/1
• ्
अयर् [ayam] ्
= this = इदर् (pron. m.) + adj. to पूरुषः 1/1
• ्
पापर् [pāpam] = sin = पाप (n.) + कर्मनि to चरद्धत 2/1
• चरद्धत [carati] = commits = चर ्(1P) to go about + िट ्/कतुद्धर/III/1
• पूरुषः [pūruṣaḥ] = person = पूरुष (m.) + कतुद्धर to चरद्धत 1/1
• ्
अद्धनच्छन [anicchan] ्
= not desiring = अद्धनच्छत (m.) + adj. to पूरुषः 1/1
• अद्धप [api] = even = अव्ययर् ्
• वाष्ेय [vārṣṇeya] = Oh! Vārṣṇeya = वाष्ेय (m.) + सम्ब धि े 1/1
• ्
बिात [balāt] = by force = बि (m.) + हेतौ 5/1
• इव [iva] = as though = अव्ययर् ्
• द्धनयोद्धर्तः [niyojitaḥ] = pushed = द्धनयोद्धर्त (m.) + adj. to पूरुषः 1/1

Arjuna said:

Impelled by what does a person commit sin, as though pushed by some force even
ethough not desiring to, Oh! Vārṣṇeya?

Sentence 1:
ुज 1/1 उवाच III/1 ।
अर्नः
ुज 1/1) said (उवाच III/1).
Arjuna (अर्नः

Sentence 2:
् पापर् 2/1
ु ः 1/1 अयर् 1/1
अर् 0 के ि 3/1 प्रयक्त ् चरनत III/1 पूरुषः 1/1 ।
अनिच्छि 1/1् अनप 0 वार्ष्णेय 8/1 बलात 5/1
् इव 0 निय नर्तः 1/1॥३.३६॥
Impelled (प्रयक्त ् पूरुषः 1/1) commit (चरनत
ु ः 1/1) by what (अर् 0 के ि 3/1) does a person (अयर् 1/1
III/1 ् ), as though (इव 0) pushed (निय नर्तः 1/1) by some force (बलात 5/1
) sin (पापर् 2/1 ् ) even
् ), Oh! Vārṣṇeya (वार्ष्णेय 8/1)?
ethough (अनप 0) not desiring to (अनिच्छि 1/1

् ष्ठेज य व ' इद्धत, तर्सत ्


ज ो र्न्यते शास्त्राथर्ु प्यन्यथा 'परधर्ोऽद्धप धर्ुत्वात अन
तत्र रागद्वेषप्रयक्त

।।3.35।। --


श्रेयान प्रशस्यतरः ज अद्धप द्धवगतगणोऽद्ध
स्वो धर्ुः स्वधर्ुः द्धवगणः ज प अनष्ठीयर्ानः
ज परधर्ाुत ्

् ण्ये
स्वनद्धज ष्ठतात साद्ग ज न सांपाद्धर्तार्द्धप। स्वधर्े द्धस्थतस्य द्धनधनां र्रणर्द्धप श्रेयः परधर्े

द्धस्थतस्य र्ीद्धवतात।् कस्मात?् परधर्ुः ियावहः नरकाद्धर्िक्षणां ियर्ावहद्धत यतः।।


यद्यद्धप अनथ ुर्ूिर् 'ध्यायतो ां ज ः (गीता 2.62)' इद्धत 'रागद्वेषौ ह्यस्य पद्धरपद्धन्थनौ'
द्धवषयान्स

इद्धत च उक्तर्, ् द्धवद्धक्षिर् अनवधाद्ध


् रतां च तदुक्तर्।् तत सां ् नुज ः उवाच 'ज्ञाते द्धह
् द्धक्षिां द्धनद्धश्चतां च इर्र्ेवद्धे त ज्ञातद्धज र्च्छन अर्
् र्ाय यत्नां कजयाुर्' ् इद्धत अर्नुज उवाच --
तद्धस्मन तदुच्छे

।।3.36।। --

् व िृत्यः अयां पापां कर्ु चरद्धत आचरद्धत पूरुषः परुषः


ज ः सन राज्ञे
अथ के न हेतिज तू ने प्रयक्त ज स्वयर् अद्ध ् प हे वाष्ेय
् नच्छन अद्ध
् द्धनयोद्धर्तः राज्ञेव इत्यक्तो
वृद्धष्कजिप्रसूत, बिात इव ज दृष्टान्तः।।

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास

प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध
कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्

यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

श्रीिगवान उवाच ।


कार् एष क्रोध एष रर्ोगणसर् ज
द्भवः ।

र्हाशनो र्हापाप्मा द्धवद्ध्येनद्धर्ह वैद्धरणर् ॥३.३७॥

śrībhagavān uvāca |

kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ |


mahāśano mahāpāpmā viddhyenamiha vairiṇam ||3.37||

् उवाच III/1 ।
श्रीिगवान 1/1

कार्ः 1/1 एषः 1/1 क्रोधः 1/1 एषः 1/1 रर्ोगणसर् ज ज वः 1/1 ।
द्भ
् इह 0 वैद्धरणर् 2/1
र्हाशनः 1/1 र्हापाप्मा 1/1 द्धवद्धि II/1 एनर् 2/1 ् ॥३.३७॥

• ्
श्रीिगवान [śrībhagavān] ्
= Bhagavān = िगवत (m.) + कतुद्धर to उवाच 1/1

o द्धश्रया सद्धहत िगवान श्रीिगवान ।्
o िगः अस्य अद्धस्त इद्धत िगवान ।्
• उवाच [uvāca] = said = वच (2P)् to say + द्धिट ्/कतुद्धर/III/1

• कार्ः [kāmaḥ] = desire = कार् (m.) + 1/1


• एषः [eṣaḥ] = this = एतर् ् (pron. m.) + 1/1
• क्रोधः [krodhaḥ] = anger = क्रोध (m.) + 1/1
• एषः [eṣaḥ] = this = एतर् ् (pron. m.) + 1/1
• ज
रर्ोगणसर् ज वः [rajoguṇasamudbhavaḥ] = rajas and its guṇa are the cause for which
द्भ

= रर्ोगणसर् ज व (m.) + 1/1
द्भ
o रर्ः च तद्गणः ज (KT)।
ज च रर्ोगणः
ज सर्द्भ
o रर्ोगणः ज
ज वः यस्य सः रर्ोगणसर् ज वः (116B)।
द्भ
• र्हाशनः [mahāśanaḥ] = a glutton = र्हाशन (m.) + adj. to कार् 1/1

o र्हत आशनर् ्
यस्य सः र्हाशनः (116B)
6.3.46 आन्महतः सर्ानाद्धधकरणर्ातीययोः ।
• ्
र्हापाप्मा [mahāpāpmā] = a great sinner = र्हापाप्मन (m.) + 1/1
• द्धवद्धि [viddhi] = know = द्धवर् ् (2P) to know + िोट ्/कतुद्धर/II/1
• ्
एनर् [enam] = this = एतर् ् (pron. m.) + 2/1
o अन्वार्ेशः
• इह [iha] = here = अव्ययर् ्
• ्
वैद्धरणर् [vairiṇam] ्
= enemy = वैद्धरन (m.) + 2/1

Śrī Bhagavān said:

This desire, this anger, born of the guṇa rajas is a glutton and a great sinner. Know that
to be the enemy here in this world.

Sentence 1:

् उवाच III/1 ।
श्रीिगवान 1/1

् ) said (उवाच III/1).


Śrī Bhagavān (श्रीिगवान 1/1

Sentence 2:


एषः 1/1 कार्ः 1/1 एषः 1/1 क्रोधः 1/1 रर्ोगणसर् ज वः 1/1 र्हाशनः 1/1 र्हापाप्मा 1/1 ।
द्भ
This (एषः 1/1) desire (कार्ः 1/1), this (एषः 1/1) anger (क्रोधः 1/1), born of the guṇa rajas

(रर्ोगणसर् ज वः 1/1) is a glutton (र्हाशनः 1/1) and a great sinner (र्हापाप्मा 1/1).
द्भ

Sentence 3:

् इह 0 वैद्धरणर् 2/1
एनर् 2/1 ् द्धवद्धि II/1 ॥३.३७॥
Know (द्धवद्धि II/1) that (एनर् 2/1 ् ) to be the enemy (वैद्धरणर् 2/1
् ) here in this world (इह 0).

शृण ज त्वां तां वैद्धरणां सवाुनथक ्


ु रां यां त्वां पृच्छद्धस इद्धत िगवान उवाच --

।।3.37।। --

'ऐश्वयुस्य सर्ग्रस्य धर्ुस्य यशसः द्धश्रयः। वैराग्यस्याथ र्ोक्षस्य षण्णाां िग इतीरणा' (द्धवष् ज

् र्ेज व े द्धनत्यर्प्रद्धतबित्वेन सार्स्त्येन च वतुत,े 'उत्पत्कत्त


प0ज 6।5।74) ऐश्वयाुद्धर्षट्कां यद्धस्मन वास
प्रियां च ैव िूतानार्ागत्कत गद्धतर्।् वेद्धत्त द्धवद्यार्द्धवद्याां च स वाच्यो िगवाद्धनद्धत' (द्धवष् ज प ज 6।5।78) उत्पत्त्याद्धर्द्धवषयां च
् त।।
द्धवज्ञानां यस्य स वासर्ेज वः वाच्यः िगवान इद्ध

कार् एषः सवुिोकशत्रःज यद्धन्नद्धर्त्ता सवाुनथ ुप्राद्धिः प्राद्धणनार्।् स एष कार्ः प्रद्धतहतः के नद्धचत ्


क्रोधत्वेन पद्धरणर्ते। अतः क्रोधः अद्धप एष एव रर्ोगणसर् ् णश्च
ज वः रर्श्च तत ग
द्भ ज रर्ोगणः
ज सः

सर्द्भ ज
ज वः यस्य सः कार्ः रर्ोगणसर् द्भ ज
ज वः, रर्ोगणस्य ज वः। कार्ो द्धह उद्भूतः
वा सर्द्भ

रर्ः प्रवतुयन प् रुषां


ज प्रवतुयद्धत; 'तृष्या द्धह अहां काद्धरतः' इद्धत दुःद्धखनाां रर्ःकाये सेवार्ौ


प्रवृत्तानाां प्रिापः श्रूयते। र्हाशनः र्हत अशनां अस्येद्धत र्हाशनः; अत एव र्हापाप्मा; कार्ेन द्धह

् सांसारे वैद्धरणर्।।
प्रेद्धरतः र्न्तःज पापां करोद्धत। अतः द्धवद्धि एनां कार्र् इह ्

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --

इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य


श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

धूर्ने ाद्धव्रयते वद्धनयुथार्शो र्िेन च ।



यथोिेनावृतो गिुस्तथा तेन ेर्र्ावृतर् ॥३.३८॥

dhūmenāvriyate vahniryathādarśo malena ca |


yatholbenāvṛto garbhastathā tenedamāvṛtam ||3.38||

धूर्ने 3/1 आद्धव्रयते III/1 वद्धनः 1/1 यथा 0 आर्शुः 1/1 र्िेन 3/1 च 0 ।
यथा 0 उिेन 3/1 आवृतः 1/1 गिुः 1/1 तथा 0 तेन 3/1 इर्र् 1/1 ् आवृतर् 1/1
् ॥३.३८॥

• धूर्ने [dhūmena] = by smoke = धूर् (m.) + कतुद्धर 3/1


• आद्धव्रयते [āvriyate] = is covered = आङ ् + वृ (5U) to cover + िट ्/कर्ुद्धण/III/1
• वद्धनः [vahniḥ] = fire = वद्धन (m.) + 1/1
• यथा [yathā] = as = अव्ययर् ्
• आर्शुः [ādarśaḥ] = mirror = आर्शु (m.) + 1/1
• र्िेन [malena] = by dust = र्ि (m.) + कतुद्धर 3/1
• च [ca] = and = अव्ययर् ्
• यथा [yathā] = as = अव्ययर् ्
• उिेन [ulbena] = by womb = उि (n.) + कतुद्धर 3/1
• आवृतः [āvṛtaḥ] = covered = आवृत (m.) + 1/1
o आङ ् + वृ (5U) to cover + क्त
• गि ुः [garbhaḥ] = foetus = गिु (m.) + 1/1
• तथा [tathā] = so too = अव्ययर् ्
• तेन [tena] = by that (enemy, desire) = तर् ् (pron. m.) + कतुद्धर 3/1
• ्
इर्र् [idam] ्
= this (knowledge) = इर्र् (pron. n.) + 1/1
• ्
आवृतर् [āvṛtam] = covered = आवृत (n.) + 1/1

Just as the fire is covered by clouds of smoke, just as a mirror is covered by dust, and
just as a foetus is covered by the womb, so too, knowledge is covered by disire.

Sentence 1:

यथा 0 वद्धनः 1/1 धूर्ने 3/1 आद्धव्रयते III/1, यथा 0 आर्शुः 1/1 र्िेन 3/1 च 0 (आद्धव्रयते III/1)।
यथा 0 गि ुः 1/1 उिेन 3/1 आवृतः 1/1 (आद्धव्रयते III/1), तथा 0 इर्र् 1/1 ् तेन 3/1 आवृतर् 1/1 ् ॥३.३८॥
Just as (यथा 0) the fire (वद्धनः 1/1) is covered (आद्धव्रयते III/1) by clouds of smoke (धूर्ने 3/1), just as
(यथा 0) a mirror (आर्शुः 1/1) is covered (आद्धव्रयते III/1) by dust (र्िेन 3/1), and (च 0) just as (यथा 0)
a foetus (गिुः 1/1) is covered (आवृतः 1/1) by the womb (उिेन 3/1), so too (तथा 0), knowledge
् ) is covered (आवृतर् 1/1
(इर्र् 1/1 ् ) by disire (तेन 3/1).

कथां वैरी इद्धत दृष्टान्तैः प्रत्याययद्धत --

।।3.38।। --

धूर्ने सहर्ेन आद्धव्रयते वद्धनः प्रकाशात्मकः अप्रकाशात्मके न, यथा वा आर्शो र्िेन च,

् तर्।।
ज ा गिुवेष्टनने आवृतः आच्छाद्धर्तः गिःु तथा तेन इर्र् आवृ
यथा उिेन च र्रायण ्


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।
ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते
द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --
।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

आवृत ुं ज्ञािर्ेतिे ज्ञानिि नित्यवैनरिा ।


े ािलेि च ॥३.३९॥
कार्रूपेि कौतेय दुष्मूरि

āvṛtaṃ jñānametena jñānino nityavairiṇā |


kāmarūpeṇa kauteya duṣmūreṇānalena ca ||3.39||

् ज्ञािर् 1/1
आवृतर् 1/1 ् एतेि 3/1 ज्ञानििः 6/1 नित्यवैनरिा 3/1 ।
कार्रूपेि 3/1 कौतेय 8/1 दुष्मूरि
े 3/1 अिलेि 3/1 च 0 ॥३.३९॥

• ्
आवृतर् [āvṛtam] = covered = आवृत (n.) + 1/1
• ्
ज्ञानर् [jñānam] = knowledge = ज्ञान (n.) + 1/1
• एतेन [etena] = by this = एतर् ् (pron. m.) + कतुद्धर 3/1
• ्
ज्ञाद्धननः [jñāninaḥ] = the wise = ज्ञाद्धनि (m.) + 6/1
• ्
द्धनत्यवैद्धरणा [nityavairiṇā] = the constant enemy = द्धनत्यवैद्धरि (m.) + कतुद्धर 3/1
• कार्रूपेण [kāmarūpeṇa] = that which is in the form of desire = कार्रूप (m.) + कतुद्धर
3/1
• कौतेय [kauteya] = son of Kuntī = कौतेय (m.) + सम्ब धि े 1/1
• े [duṣmūreṇa] = insatiable = दुष्मूर (m.) + कतुद्धर 3/1
दुष्मूरण
• अनिेन [analena] = fire = अनि (m.) + कतुद्धर 3/1
• च [ca] = and = अव्ययर् ्

Knowledge is covered by this, Oh! Arjuna, the insatiable fire of desire, the constant
enemy of the wise.

Sentence 1:

ज्ञानििः 6/1 नित्यवैनरिा 3/1 कार्रूपेि 3/1 दुष्मूरि ् आवृतर् 1/1


े 3/1 अिलेि 3/1 च 0 एतेि 3/1 ज्ञािर् 1/1 ् कौतेय 8/1
॥३.३९॥
् ) is covered (आवृतर् 1/1
Knowledge (ज्ञािर् 1/1 ् ) by this (एतेि 3/1), Oh! Arjuna (कौतेय 8/1), the
े 3/1) fire (अिलेि 3/1 च 0) of desire (कार्रूपेि 3/1), the constant enemy
insatiable (दुष्मूरि
(नित्यवैनरिा 3/1) of the wise (ज्ञानििः 6/1).


त्कक पनस्तत ् शब्दवाच्यां यत कार्े
इर्ां ् नावृतद्धर्त्यच्यते

।।3.39।। --

आवृतर् ् एतेन ज्ञानां ज्ञाद्धननः द्धनत्यवैद्धरणा, ज्ञानी द्धह र्ानाद्धत 'अनने अहर्नथे प्रयक्त
ज ः' इद्धत

ु वे । दुःखी च िवद्धत द्धनत्यर्ेव। अतः असौ ज्ञाद्धननो द्धनत्यवैरी, न त ज र्ूख ुस्य। स द्धह कार्ां
पूवर्


तृष्ाकािे द्धर्त्रद्धर्व पश्यन तिंाये दुःखे प्रािे र्ानाद्धत 'तृष्या अहां दुःद्धखत्वर्ापाद्धर्तः' इद्धत,

ु वे । अतः ज्ञाद्धनन एव द्धनत्यवैरी। त्ककरूपेण? कार्रूपेण कार्ः इच्छैव रूपर्स्य इद्धत कार्रूपः तेन दुष्पूरण
न पूवर् े दुःखेन
पूरणर्स्य इद्धत दुष्पूरः तेन अनिेन न अस्य अिां पयाुद्धिः द्धवद्यते इत्यनिः तेन च।।

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्

यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

इनियानि र्ि बनद्धरस्यानधिािर् ु
च्यते ।

एत ैर्तवर् हयत्येष ज्ञािर्ावृत्य देनहिर् ॥३.४०॥

indriyāṇi mano buddhirasyādhiṣṭhānamucyate |


etairvimohayatyeṣo jñānamāvṛtya dehinam ||3.40||

ु 1/1 अस्य 6/1 अनधिािर् 1/1


इनियानि 1/3 र्िः 1/1 बनद्धः ् उच्यते III/1 ।
् आवृत्य 0 देनहिर् 2/1
एतैः 3/3 नवर् हयनत III/1 एषः 1/1 ज्ञािर् 2/1 ् ॥३.४०॥

• इद्धियाद्धण [indriyāṇi] = senses = इद्धिय (n.) + 1/3


• र्नः [manaḥ] = mind = र्नस (n.) ् + 1/1
• बद्धज िः [buddhiḥ] = intellect = बद्धज ि (f.) + 1/1
• अस्य [asya] = of this (kāma) = इर्र् (pron. ् m.) + 6/1
• ्
अद्धधष्ठानर् [adhiṣṭhānam] = location = अद्धधष्ठान (n.) + 1/1
• ्
उच्यते [ucyate] = is said = वच (2P) to say + िट ्/कर्ुद्धण/III/1
• एत ैः [etaiḥ] = by these = एतर् ् (pron. m.) + कतुद्धर 3/3
• ् cause to delude +
द्धवर्ोहयद्धत [vimohayati] = causes to delude = नव + र्हु ् + निच to
िट ्/कतमनर/III/1
• एषः [etaiḥ] = this (kāma) = एतर् ् (pron. m.) + कतुद्धर 1/1
• ्
ज्ञानर् [jñānam] = knowledge = ज्ञान (n.) + कर्ुद्धण to आवृत्य 2/1
• आवृत्य [āvṛtaḥ] = covering = अव्ययर् ्
o आङ ् + वृ (5U) to cover + ल्यप ्
• ्
र्ेद्धहनर् [dehinam] ्
= the person = र्ेद्धहि (m.) + कर्ुद्धण to द्धवर्ोहयद्धत 2/1
Its location is said to be the senses, mind, and intellect. With these, it (kāma) deludes the
person by covering his or her wisdom.

Sentence 1:

् इनियानि 1/3 र्िः 1/1 बनद्धः


अस्य 6/1 अनधिािर् 1/1 ु 1/1 उच्यते III/1 ।
् ) is said to be (उच्यते III/1) the senses (इनियानि 1/3), mind
Its (अस्य 6/1) location (अनधिािर् 1/1
(र्िः 1/1), and intellect (बनु द्धः 1/1).

Sentence 2:

् आवृत्य 0 देनहिर् 2/1


एषः 1/1 एत ैः 3/3 ज्ञािर् 2/1 ् नवर् हयनत III/1 ॥३.४०॥
् ) by
With these (एतैः 3/3), it (kāma) (एषः 1/1) deludes (नवर् हयनत III/1) the person (देनहिर् 2/1
् ).
covering (आवृत्य 0) his or her wisdom (ज्ञािर् 2/1

ज कार्ः ज्ञानस्य आवरणत्वेन वैरी सवुस्य िोकस्य? इत्यपेक्षायार्ाह, ज्ञाते


द्धकर्द्धधष्ठानः पनः

ज न द्धनबहुण ां कतं ज शक्यत इद्धत -


द्धह शत्रोरद्धधष्ठान े सखे

।।3.40।। --


इद्धियाद्धण र्नः बद्धज िश्च अस्य कार्स्य अद्धधष्ठानर् आश्रयः उच्यते। एतैः इद्धियाद्धर्द्धिः आश्रय ैः

् त्य आच्छाद्य र्ेद्धहनां शरीद्धरणर्।।


द्धवर्ोहयद्धत द्धवद्धवधां र्ोहयद्धत एष कार्ः ज्ञानर् आवृ ्


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां

प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --
इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

तस्मात्त्वद्धर्द्धियाण्यार्ौ द्धनयम्य िरतषुि ।



पाप्मानां प्रर्द्धह ह्येन ां ज्ञानद्धवज्ञाननाशनर् ॥३.४१॥

tasmāttvamindriyāṇyādau niyamya bharatarṣabha |


pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||3.41||

् त्वर् 1/1
तस्मात 5/1 ् इद्धियाद्धण 2/3 आर्ौ 7/1 द्धनयम्य 0 िरतष ुि 1/1 ।
् प्रर्द्धह II/1 द्धह 0 एनर् 2/1
पाप्मानर् 2/1 ् ज्ञानद्धवज्ञाननाशनर् 2/1
् ॥३.४१॥

• ्
तस्मात [tasmāt] = therefore = तर् ् (pron. n.) + हेतौ 5/1
• ्
त्वर् [tvam] ज र् ् (pron. m.) + 1/1
= you = यष्म
• इद्धियाद्धण [indriyāṇi] = senses = इद्धिय (n.) + 2/3
• आर्ौ [ādau] = at the outset = आद्धर् (m.) + 7/1
• द्धनयम्य [niyamya] = controlling = अव्ययर् ्

o द्धन + यर् (1P) to check + ल्यप ्
• िरतषुि [bharatarṣabha] = Arjuna = िरतषुि (m.) + सम्बोधन े 1/1
• ्
पाप्मानर् [pāpmānam] ्
= sinner = पाप्मन (m.) + कर्ुद्धण to प्रर्द्धहद्धह 2/1
• प्रर्द्धहद्धह [prajahihi] = give up = प्र + हा to give up + िोट ्/कतुद्धर/II/1
• प्रर्द्धह [prajahi] = destroy = प्र + हन to् destroy + िोट ्/कतुद्धर/II/1
• द्धह [hi] = indeed= अव्ययर् ्
• ्
एनर् [enam] = this = एतर् ् (pron. m.) + कर्ुद्धण 2/1
• ्
ज्ञानद्धवज्ञाननाशनर् [jñānavijñānanāśanam] = the destroyer of knowedge and wisdom
= ज्ञानद्धवज्ञाननाशन (m.) + कर्ुद्धण to प्रर्द्धहद्धह 2/1
o ज्ञानां च द्धवज्ञानां च ज्ञानद्धवज्ञान े (ID) ।
o नाशां करोद्धत इद्धत नाशकरः (UT)।
o ज्ञानद्धवज्ञानयोः नाशकरः ज्ञानद्धवज्ञाननाशनः (6T) ।

Therefore, Oh! Arjuna, controlling the senses at the outset, destroy indeed this sinner,
the destroyer of knowedge and wisdom.

Sentence 1:

् त्वर् 1/1
तस्मात 5/1 ् इद्धियाद्धण 2/3 आर्ौ 7/1 द्धनयम्य 0 िरतषुि 1/1 ।
् प्रर्द्धह II/1 द्धह 0 एनर् 2/1
पाप्मानर् 2/1 ् ज्ञानद्धवज्ञाननाशनर् 2/1
् ॥३.४१॥
् ), Oh! Arjuna (िरतषुि 1/1), controlling (द्धनयम्य 0) the senses (इद्धियाद्धण 2/3)
Therefore (तस्मात 5/1
् प्रर्द्धह II/1) indeed (द्धह 0) this (एनर् 2/1
at the outset (आर्ौ 7/1), destroy (त्वर् 1/1 ् ) sinner (पाप्मानर् ्
2/1 ् ).
), the destroyer of knowedge and wisdom (ज्ञानद्धवज्ञाननाशनर् 2/1


यतः एवर् --

।।3.41।। --


तस्मात त्वर् ् ियाद्धण आर्ौ पूवर्
इद्ध ु वे द्धनयम्य वशीकृ त्य िरतषुि पाप्मानां पापाचारां कार्ां


प्रर्द्धहद्धह पद्धरत्यर् एनां प्रकृ तां वैद्धरणां ज्ञानद्धवज्ञाननाशनां ज्ञानां शास्त्रतः आचायुतश्च आत्मार्ीनार् अवबोधः, द्धवज्ञानां द्धवशेषतः

तर्निवः, तयोः ज्ञानद्धवज्ञानयोः श्रेयःप्राद्धिहेत्वोः नाशनां नाशकरां
प्रर्द्धहद्धह आत्मनः पद्धरत्यर्ेत्यथ ुः।।

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

इनियानि पराण्याहुनरनियेभ्यः परुं र्िः ।


र्िसस्त ु परा बनद्धयो
ु ु ः परतस्त ु सः ॥३.४२॥
बद्धे

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ |


manasastu parā buddhiryo buddheḥ paratastu saḥ ||3.42||
् र्िः 1/1 ।
इनियानि 2/3 परानि 2/3 आहुः III/1 इनियेभ्यः 5/3 परर् 1/1
ु 1/1 यः 1/1 बद्धे
र्िसः 5/1 त ु 0 परा 1/1 बनद्धः ु ः 5/1 परतः 0 त ु 0 सः 1/1 ॥३.४२॥

• इद्धियाद्धण [indriyāṇi] = senses = इद्धिय (n.) + कर्मनि to आहुः 2/3


• परानि [parāṇi] = superior = पर (pron. n.) + complement to इद्धियाद्धण 2/3
• ्
आहुः [āhuḥ] = say = ब्रूञ (2U) to say + लट ्/कतुद्धर/III/3
• इद्धियेभ्यः [indriyebhyaḥ] = than senses = इद्धिय (n.) + नवभक्ते 5/3
• ्
परर् [param] = superior = पर (pron. n.) + 1/1
• ्
र्नः [manaḥ] = the mind = र्िस (n.) + 1/1
• ्
र्नसः [manasaḥ] = than the mind = र्िस (n.) + नवभक्ते 5/1
• परा [parā] = superior = पर (pron. f.) + 1/1
• बद्धज िः [buddhiḥ] = the intellect = बद्धज ि (f.) + 1/1
• बिज ःे [buddheḥ] = than the intellect = बद्धज ि (f.) + नवभक्ते 5/1
• परतः [parataḥ] = superior = अव्ययर् ्
o पर + तनसल ् = परतस ्
• त ज [tu] = whereas = अव्ययर् ्
• सः [saḥ] = that (ātmā) = तर् ् (pron. m.) + 1/1

They say that the sense organs are superior to the body; the mind is superiour to the
sense organs; the intellect is superior to the mind. Whereas the one who is superior to
the intellect is he (the ātmā).

Sentence 1:

् र्िः 1/1 ।
इनियानि 2/3 परानि 2/3 आहुः III/1 इनियेभ्यः 5/3 परर् 1/1
र्िसः 5/1 त ु 0 परा 1/1 बनु द्धः 1/1
They say (आहुः III/1) that the sense organs (इनियानि 2/3) are superior (परानि 2/3) to the body;
् ) to the sense organs (इनियेभ्यः 5/3); the intellect (बनद्धः
the mind (र्िः 1/1) is superiour (परर् 1/1 ु
1/1
त ु 0) is superior (परा 1/1) to the mind (र्िसः 5/1).
Sentence 2:

यः 1/1 बद्धु ःे 5/1 परतः 0 त ु 0 सः 1/1 ॥३.४२॥


Whereas (त ु 0) the one who (यः 1/1) is superior (परतः 0) to the intellect (बद्धु ःे 5/1) is he (the
ātmā) (सः 1/1).

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --

।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।
ज ः परां बद्ध्वा
एवां बिे ज सांस्तभ्यात्मानर्ात्मना ।

र्द्धह शत्र ां ज र्हाबाहो कार्रूपां दुरासर्र् ॥३.४३॥

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā |


jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||3.43||

एवर् 0् बिे ् बद्ध्वा


ज ः 5/1 परर् 2/1 ् आत्मना 3/1 ।
ज 0 सांस्तभ्य 0 आत्मानर् 2/1
् र्हाबाहो 8/1 कार्रूपर् 2/1
र्द्धह II/1 शत्रर्ज 2/1 ् दुरासर्र् 2/1
् ॥३.४३॥

• ्
एवर् [evam] = in this manner = अव्ययर् ्
• बिज ःे [buddheḥ] = than the intellect = बद्धज ि (f.) + द्धविक्ते 5/1
• ्
परर् [param] = superior = पर (pron. n.) + कर्ुद्धण to बद्ध्वज ा 2/1
• बद्ध्वज ा [buddhvā] = having known = अव्ययर् ्
् क्त्वा
o बधज +
• सांस्तभ्य [saṃstabhya] = having made steady = अव्ययर् ्
o सर् + ् स्तम्भ ज (9P) + ल्यप ्
र्-िोप by 6.4.24 अद्धनद्धर्ताां हि उपधायाः द्धङङद्धत।
• ्
आत्मानर् [ātmānam] = the mind = आत्मन (m.) ् + कर्ुद्धण to सांस्तभ्य 2/1
• आत्मना [ātmanā] = with the buddhi = आत्मन (m.) ् + करणे to सांस्तभ्य 2/1
• ्
र्द्धह [jahi] = destroy = हन (2P) to destroy + िोट ्/कतुद्धर/II/1
• ्
शत्रर्ज [śatrum] = the enemy = शत्र ज (m.) + कर्ुद्धण to र्द्धह 2/1
• र्हाबाहो [mahābāho] = one who has great arms = र्हाबाहु (m.) + सम्बोधन े 1/1
• ्
कार्रूपर् [kāmarūpam] = that which is in the form of desire = कार्रूप (m.) +

adjective to शत्रर्ज 2/1
o कार्ः रूपां यस्य सः कार्रूपः (116B), तर् ।्
• ्
दुरासर्र् [durāsadam] = that which is difficult to understand = दुरासर् (m.) +

adjective to शत्रर्ज 2/1

o दुःखेन आसर्ः (understanding) आसर्नर् यस्य सः (PB, 016B), तर् ।्
Oh! Arjuna, knowing that which is superior to the intellect in this way, having made the
mind steady with the buddhi, destroy the enemy, that is in the form of desire that
which is so difficlut to understand.

Sentence 1:

् एवर् 0् बद्ध्वज ा 0 आत्मानर् 2/1


बिज ःे 5/1 परर् 2/1 ् आत्मना 3/1 सांस्तभ्य 0 ।
् दुरासर्र् 2/1
कार्रूपर् 2/1 ् शत्रर्ज 2/1 ् र्द्धह II/1 र्हाबाहो 8/1 ॥३.४३॥
् ) to the intellect (बिज ःे 5/1) in
Oh! Arjuna (), knowing (बद्ध्वज ा 0) that which is superior (परर् 2/1
this way (एवर् 0् ), having made the mind (आत्मानर् 2/1् ) steady (सांस्तभ्य 0) with the buddhi
् ), that is in the form of desire (कार्रूपर् 2/1
(आत्मना 3/1), destroy (र्द्धह II/) the enemy (शत्रर्ज 2/1 ् )
that which is so difficlut to understand (दुरासर्र् 2/1 ् ).

ज र्; ् तत्र द्धकर्ाश्रयः कार्ां र्ह्यात इत्य


इद्धियाण्यार्ौ द्धनयम्य कार्ां शत्र ां ज र्द्धहद्धह इत्यक्त ् च्यते
ज --

।।3.42।। --

इद्धियाद्धण श्रोत्रार्ीद्धन पञ्च र्ेहां स्थूिां बाह्यां पद्धरद्धच्छन्नां च अपेक्ष्य

सौक्ष्म्यान्तरत्वव्याद्धपत्वाद्यपेक्षया पराद्धण प्रकृ ष्टाद्धन आहुः पद्धण्डताः। तथा इद्धियेभ्यः परां र्नः

सांकिद्धवकिात्मकर्।् तथा र्नसः त ज परा बद्धज िः द्धनश्चयाद्धत्मका। तथा यः सवुदृश्येभ्यः

् ियाद्धर्द्धिः आश्रय ैः यक्त


ज न्तेभ्यः आभ्यन्तरः, यां र्ेद्धहनर् इद्ध
बद्ध्य ज ।् बिज ःे परतस्त ज
ज ः कार्ः ज्ञानावरणद्वारेण र्ोहयद्धत इत्यक्तर्
सः सः बिज ःे द्रष्टा परर्ात्मा।।


ततः द्धकर् --
।।3.43।। --


एवां बिज ःे परर् आत्मानां बद्ध्वज ा ज्ञात्वा सांस्तभ्य सम्यक ् स्तम्भनां कृ त्वा आत्मानां स्वेन ैव आत्मना

सांस्कृतेन र्नसा सम्यक ् सर्ाधायेत्यथ ुः। र्द्धह एनां शत्र ां ज हे र्हाबाहो कार्रूपां दुरासर्ां दुःखेन आसर्ः आसार्नां प्राद्धिः यस्य
े द्धवशेषद्धर्द्धत।।
तां दुरासर्ां दुर्ववज्ञेयानक

इद्धत श्रीर्त्परर्हांसपद्धरव्रार्काचायुस्य श्रीगोद्धवन्दिगवत्पूज्यपार्द्धशष्यस्य

श्रीर्च्छांकरिगवतः कृ तौ श्रीर्द्भगवद्गीतािाष्ये

तृतीयोऽध्यायः।।

श्रीभगवान उवाच ।

इमं वववस्वते योगं प्रोक्तवान अहमव्ययम ।्

वववस्वान मनवे ु
प्राह मनविक्ष्वाकवे ्
ऽब्रवीत ॥४.१॥

śrībhagavān uvāca |

imaṃ vivasvate yogaṃ proktavān ahamavyayam |

vivasvān manave prāha manurikṣvākave'bravīt ||4.1||

् उवाच III/1 ।
श्रीभगवान 1/1

् वववस्वते 4/1 योगम 2/1


इमम 2/1 ् अहम 1/1
् प्रोक्तवान 1/1 ् अव्ययम 2/1 ् ।
् मनवे 4/1 प्राह III/1 मनुःु 1/1 इक्ष्वाकवे 4/1 अब्रवीत III/1
वववस्वान 1/1 ् ॥४.१॥

• ्
श्रीभगवान [śrībhagavān] ्
= Bhagavān = भगवत (m.) + कततवि to उवाच 1/1

o वश्रया सवहत भगवान श्रीभगवान ।्
o भगुः अस्य अवि इवत भगवान ।्
• ्
उवाच [uvāca] = said = वच (2P) to say + विट ्/कततवि/III/1

• ्
इमम [imam] ्
= this = इदम (pron. m.) + adjective to योगम 2/1्
• ्
वववस्वते [vivasvate] = to Vivasvān = वववस्वत (m.) ्
+ सम्प्रदान े to प्रोक्तवान 4/1
• ्
योगम [yogam] ्
= yoga = योग (m.) + कमतवि to प्रोक्तवान 2/1
• ्
प्रोक्तवान [proktavān] = one who has taught = प्रोक्तत (m.) ् + subjective complement to

अहम 1/1
् क्तवत ुँ ु (भूत े कततवि)
o प्र + वच +
• ्
अहम [aham] = I = अस्मद ् (pron. m.) + 1/1
• ्
अव्ययम [avyayam] ्
= imperishable = अव्यय (m.) + adjective to योगम 2/1
• ्
वववस्वान [vivasvān] ्
= Vivasvān = वववस्वत (m.) + 1/1
• मनवे [manave] = to Manu = मन ु (m.) + सम्प्रदान े to प्राह 4/1
• प्राह [prāha] = taught = प्र + ब्रू + विट ्/कततवि/III/1
• मनुःु [manuḥ] = Manu = मन ु (m.) + 1/1
• ्
इक्ष्वाकवे [ikṣvākave] = to Manu = इक्ष्वाकु (m.) + सम्प्रदान े to अब्रवीत 4/1
• ्
अब्रवीत [abravīt] ् कततवि/III/1
= taught = ब्रू + िङ/

Śrī Bhagavān said:

I taught this imperishable yoga to Vivasvān, Vivasvān taught it to Manu, and Manu
taught it to ikṣvāku.

Sentence 1:

् उवाच III/1 ।
श्रीभगवान 1/1

् ) said (उवाच III/1).


Śrī Bhagavān (श्रीभगवान 1/1

Sentence 2:

् वववस्वते 4/1 योगम 2/1


इमम 2/1 ् अहम 1/1
् प्रोक्तवान 1/1 ् अव्ययम 2/1 ् ।
् मनवे 4/1 प्राह III/1 मनुःु 1/1 इक्ष्वाकवे 4/1 अब्रवीत III/1
वववस्वान 1/1 ् ॥४.१॥
I (अहम 1/1 ् ) this (इमम 2/1
् ) taught (प्रोक्तवान 1/1 ् ) imperishable (अव्ययम 2/1 ् ) yoga (योगम 2/1
् ) to
् ) taught (प्राह III/1) it to Manu (मनवे 4/1), and
Vivasvān (वववस्वते 4/1), Vivasvān (वववस्वान 1/1
् ) it to ikṣvāku (इक्ष्वाकवे 4/1).
Manu (मनुःु 1/1) taught (अब्रवीत III/1

् योगुः 1/1 अध्याय-द्वयेन 3/1 उक्तुः 1/1 ज्ञान-वनष्ठा-िक्षिुः 1/1, ससंन्यासुः 1/1 कमत-योग-उपायुः 1/1,
युः 1/1 अयम 1/1
् (योगे 7/1) वेद-अर्ुःत 1/1 पविसमाप्तुः 1/1, प्रवृवि-िक्षिुः 1/1 वनवृवि-िक्षिुः 1/1 च 0, गीतास ु 7/3 च 0 सवातस ु
यवस्मन 7/1
7/3 ् एव 0 योगुः 1/1 ववववक्षतुः 1/1 भगवता 3/1 ।
अयम 1/1

् वेदार् तम 2/1
अतुः 0 पविसमाप्तम 2/1 ् मन्वानुः 1/1 तम 2/1
् (योगम 2/1 ् —
् ) वंश-कर्नने 3/1 िौवत III/1 श्रीभगवान 1/1
् अध्याय-द्वयेन 3/1 उक्तम 2/1
इमम 2/1 ् योगम 2/1
् वववस्वते 4/1 आवदत्याय 4/1 सगत-आदौ 7/1 प्रोक्तवान 1/1् अहम 1/1


जगत-पविपािवयतॄ ् क्षवियािम 6/3
िाम 6/3 ् बिाधानाय 4/1 तेन 3/1 योग-बिेन 3/1 यक्त
ु ाुः 1/3 समर्ातुः 1/3 भववि III/3
ब्रह्म 2/1 पवििवक्षतमु 0् । ब्रह्मक्षिे 7/1 पविपाविते 7/1 जगत 2/1
् पविपािवयतमु 0् अिम 0् ।

् अव्यय-फित्वात 5/1
अव्ययम 2/1 ् । न 0 वह 0 अस्य 6/1 योगस्य 6/1 सम्यग्दशतन-वनष्ठा-िक्षिस्य 6/1 मोक्ष-आख्यम 1/1

् व्येवत III /1।
फिम 1/1

् मनवे 4/1 प्राह III/1 । मनुःु 1/1 इक्ष्वाकवे 4/1 स्वपिाय


सुः 1/1 च 0 वववस्वान 1/1 ्
ु 4/1 आवदिाजाय 4/1 अब्रवीत III/1 ॥

एवं पिम्पिाप्राप्तवममं िाजर्तयो ववदुः ।


स कािेन ेह महता योगो नष्टुः पििप ॥४.२॥

evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ |

sa kāleneha mahatā yogo naṣṭaḥ parantapa ||4.2||

एवम 0् पिम्पिाप्राप्तम 2/1


् इमम 2/1
् िाजर् तयुः 1/3 ववदुः III/3 ।
सुः 1/1 कािेन 3/1 इह 0 महता 3/1 योगुः 1/1 नष्टुः 1/1 पििप 8/1 ॥४.२॥

• ्
एवम [evam] = in this manner = अव्ययम ्
• ्
पिम्पिाप्राप्तम [paramparāprāptam] = handed down = पिम्पिाप्राप्त (m.) + adjective to

योगम 2/1
o पिम्पिया प्राप्तुः पिम्पिाप्राप्तुः (3T) ।
• ्
इमम [imam] = this = इदम (pron. ् ्
m.) + adjective to योगम 2/1
• िाजर् तयुः [rājarṣayaḥ] = kings who are sages = िाजर्षर् (m.) + कततवि to ववदुः 1/1
• ववदुः [viduḥ] = knew = ववद ् (2P) to know + विट ्/कततवि/III/3
• सुः [saḥ] = that = तद ् (pron. m.) + 1/1
• कािेन [kālena] = by the time = काि (m.) + 3/1
• इह [iha] = in this world = अव्ययम ्
• ्
महता [mahatā] = long = महत (m.) + adjective to कािेन 3/1
• योगुः [yogaḥ] = yoga = योग (m.) + 1/1
• नष्टुः [naṣṭaḥ] = declined = नष्ट (m.) + 1/1
• पििप [parantapa] = the one who inflicts enemies = पििप (m.) + 1/1

o पिान तापयवत पििपुः () ।
o पि + शस + ् तप +् खच ् 3.2.39 वद्वर्त्पियोिापेुः। ~ खच ्
् तप +
o पि + ममु + ् अ 6.3.66 अरुर्षद्वर्दजिस्य ममु ।् ~ वखवत

Handed down from generation to generation in this way, the kings who were sages
know it. (But) with the long lapse of time, O Arjuna, this yoga his declined in the world.

Sentence 1:

िाजर्तयुः 1/3 एवम 0् पिम्पिाप्राप्तम 2/1


् इमम 2/1
् ववदुः III/3 ।
Handed down from generation to generation (पिम्पिाप्राप्तम 2/1 ् ) in this way (एवम 0् ), the
् ).
kings who were sages (िाजर्तयुः 1/3) know (ववदुः III/3) it (इमम 2/1

Sentence 2:

इह 0 सुः 1/1 योगुः 1/1 महता 3/1 कािेन 3/1 नष्टुः 1/1 पििप 8/1 ॥४.२॥
(But) with the long (महता 3/1) lapse of time (कािेन 3/1), O Arjuna (पििप 8/1), this (सुः 1/1)
yoga (योगुः 1/1) his declined (नष्टुः 1/1) in the world (इह 0).

एवम 0् क्षविय-पिम्पिा-प्राप्तम 2/1


् इमम 2/1
् िाजर् तयुः 1/3 िाजानुः 1/3 च 0 ते 1/3 ऋर्युः 1/3 च 0 िाजर् तयुः 1/3 ववदुः III/3
् योगम 2/1
इमम 2/1 ् ।

सुः 1/1 योगुः 1/1 कािेन 3/1 इह 0 महता 3/1 दीर्घेि 3/1 नष्टुः 1/1 ववविन्न-संप्रदायुः 1/1 संवि
ृ ुः 1/1।
् शौयत-तेजोगभविवभुः 3/3 भानुःु 1/1
हे 0 पििप 8/1, आत्मनुः 6/1 ववपक्ष-भूताुः 1/3 पिाुः 1/3 इवत 0 उच्यिे III/3, तान 2/3

इव 0 तापयवत III/1 इवत 0 पििपुः 1/1 शि-तापनुः 1/1
इत्यर्ुःत 1/1॥


दबतिानवजतेवियान प्राप्य नष्टं योगवमममपु िभ्य िोकं च अपरुर्ार्
ु ्
त बं विनम --

।।4.3।। --

स एव अयं मया ते तभ्य ्


ु म अद्य ु
इदानीं योगुः प्रोक्तुः पिातनुः भक्तुः अवस मे सखा च अवस

् उिमं
इवत। िहस्यं वह यस्मात तत ् ्
योगुः ज्ञानम इत्यर् ुःत ।।


ु वमवत मा भूत कस्यवचत
भगवता ववप्रवतवर्द्धमक्त ब् वद्धुः ् नतु उवाच --
ु इवत पविहािार्ं चोद्यवमव कुवतन अज

।।4.4।। --

् क ् वसदेु वगृहे भवतो जन्म। पिं पूवं सगातदौ जन्म उत्पविुः वववस्वतुः आवदत्यस्य।
अपिम अवात


तत कर्म ्
एतत ्
ववजानीयाम ्
अववरुद्धार् ् योगं स एव इदानीं
ततया, युः त्वमेव आदौ प्रोक्तवान इमं

मह्यं प्रोक्तवानवस इवत।।


या वासदेु व े अनीश्विासवतज्ञाशङ्का मूखातिाम, ् तां पविहिन श्रीभगवान ु
वाच, यदर्ो ह्यजनतु स्य प्रश्नुः --


श्रीभगवानवाच --

।।4.5।। --

बहूवन मे मम व्यतीतावन अवतक्रािावन जन्मावन तव च हे अजनतु । तावन अहं वेद जान े सवातवि

न त्वं वेत्थ न जानीर्े, धमातधमातवदप्रवतबद्धज्ञानशवक्तत्वात।् अहं पनुः


वनत्यशद्ध ु क्त
ु बद्धम ्
ु स्वभावत्वात अनावििज्ञानशवक्तविवत वेद अहं हे पिंतप।।

कर्ं तर्षह तव वनत्येश्विस्य धमातधमातभावेऽवप जन्म इवत, उच्यते --

।।4.6।। --
अजोऽवप जन्मिवहतोऽवप सन, ् तर्ा अव्ययात्मा अक्षीिज्ञानशवक्तस्वभावोऽवप सन, ् तर्ा भूतानां


ब्रह्मावदिम्बपयतिानाम ईश्विुः ईशनशीिोऽवप सन, ् प्रकृ तत स्वां मम वैष्णवीं मायां विगिावत्मकाम
ु , ् यस्या वशे सवं जगत ्

वततत,े यया मोवहतं सत स्वमात्मानं ्
वासदेु व ं न जानावत, तां प्रकृ तत स्वाम अवधष्ठाय वशीकृ त्य संभवावम देहवावनव भवावम

जात इव आत्ममायया आत्मनुः मायया, न पिमार् ततो िोकवत।।


तच्च जन्म कदा वकमर्ं च इत्यच्यते --

।।4.7।। --

यदा यदा वह धमतस्य ग्िावनुः हावनुः विातश्रमावदिक्षिस्य प्राविनामभ्यदु यवनुःश्रेयससाधनस्य

भववत भाित, अभ्यत्थ ्


ु ानम उद्भवुः अधमतस्य, तदा तदा आत्मानं सृजावम अहं मायया।।

वकमर् तम?् --

।।4.8।। --

पवििािाय पवििक्षिाय साधूनां सन्मागतस्थानाम, ् ववनाशाय च दष्कृ तां पापकावििाम, ् वकञ्च

ं ापनार्ातय धमतस्य सम्यक ् स्थापनं तदर्ं संभवावम यगु े यगु े प्रवतयगु म।।
धमतसस्थ ्


तत --

।।4.9।। --


जन्म मायारूपं कमत च साधूनां पवििािावद मे मम वदव्यम अप्राकृ ्
तम ऐश्विम ् यर्ोक्तं युः
एवं


वेवि तत्त्वतुः तत्त्वेन यर्ावत त्यक्त्वा ् पनजतन्म
देहम इमं ु ु
पनरुत्पति न एवत न प्राप्नोवत। माम ्

ु ते हे अजनतु ।।
एवत आगिवत सुः मच्य

त वप --
न ैर् मोक्षमागत इदानीं प्रवृिुः; तक तर्षह? पूवम

।।4.10।। --
वीतिागभयक्रोधाुः िागश्च भयं च क्रोधश्च वीताुः ववगताुः येभ्युः ते वीतिागभयक्रोधाुः मन्मयाुः


ब्रह्मववदुः ईश्विाभेददर्षशनुः मामेव च पिमेश्विम उपावश्रताुः के विज्ञानवनष्ठा इत्यर्ुःत । बहवुः

े े ज्ञानतपसा ज्ञानमेव च पिमात्मववर्यं तपुः तेन ज्ञानतपसा पूताुः पिां शतु द्ध गताुः सिुः
अनक


मद्भावम ईश्विभावं ्
मोक्षम आगताुः ु
समनप्राप्ताुः। इतितपोवनिपेक्षज्ञानवनष्ठा इत्यस्य विङ्गम ्


'ज्ञानतपसा' इवत ववशेर्िम।।


तव तर्षह िागद्वेर्ौ िुः, येन के भ्यवश्चदेव आत्मभावं प्रयिवस न सवेभ्युः इत्यच्यते --

।।4.11।। --

् ैव तत्फिदानने भजावम अनगृ


ये यर्ा येन प्रकािेि येन प्रयोजनने यत्फिार्षर्तया मां प्रपद्यिे तान तर् ् तत।्
ु ह्णावम अहम इत्ये
तेर्ां मोक्षं प्रवत अनर्षर्त्वात।् न वह एकस्य ममु क्ष ु ं फिार्षर्त्वं च यगु पत सं
ु त्व ्
् भववत। अतुः ये फिार्षर्नुः तान फिप्रदान ने , ये
यर्ोक्तकावििि ु अफिार्षर्नुः ममु क्ष ्
ु वश्च तान ज्ञानप्रदान ने , ये ज्ञावननुः संन्यावसनुः ममु क्ष ्
ु वश्च तान मोक्षप्रदान ने , तर्ा
् तहििेन इत्येव ं यर्ा प्रपद्यिे ये तान तर्
आतातन आर्ष ् ैव भजावम इत्यर्ुःत । न पनुः
ु िागद्वेर्वनवमिं मोहवनवमिं वा कवञ्चत ्
् वतत
भजावम। सवतर्ावप सवातवस्थस्य मम ईश्विस्य वत्मत मागतम अन ु ि े मनष्ाुः
ु ् वि अवधकृ ताुः
-- यत्फिार्षर्तया यवस्मन कमत
ु अि उच्यिे -- हे पार् त सवतशुः सवतप्रकािैुः।।
ये प्रयतिे ते मनष्ा

् प्राविर् ु अनवजर्घृ
यवद तव ईश्विस्य िागावददोर्ाभावात सवत ु क्षायां तल्य
ु ायां सवतफिप्रदानसमर्े

च त्ववय सवत 'वासदेु वुः सवतम' ् इवत ज्ञान ेन ैव ममु क्ष ् ्


व सवे न प्रवतपद्यिे इवत? शृि ु ति काििम --
ु वुः सिुः कस्मात त्वामे

।।4.12।। --


काङ्क्षिुः अभीप्सिुः कमतिां वसतद्ध फिवनष्पति प्रार्यत िुः यजिे इह अवस्मन िोके देवताुः

इिाग्न्याद्याुः;' अर् योऽन्यां देवतामपु ािे अन्योऽसावन्योऽहमस्मीवत न स वेद यर्ा पशिु वे ं स

् 0 उ0 1.4.10)' इवत श्रतु ुःे । तेर्ां वह वभन्नदेवतायावजनां फिाकावङ्क्षिां वक्षप्रं शीघ्रं


देवानाम (बृ

् र्ेु िोके , मनष्िोके


वह यस्मात मान ु वह शास्त्रावधकािुः। 'वक्षप्रं वह मानर्ेु िोके ' इवत

् ष्ववप कमतफिवसतद्ध दशतयवत भगवान।् मानर्ेु िोके विातश्रमावदकमातवि इवत


ववशेर्िात अन्ये

ववशेर्ुः, तेर्ां च विातश्रमाद्यवधकाविकमतिां फिवसवद्धुः वक्षप्रं भववत। कमतजा कमतिो जाता।।


मानर्ेु एव िोके विातश्रमावदकमातवधकािुः, न अन्येर् ु िोके र् ु इवत वनयमुः तकवनवमि इवत? अर्वा विातश्रमावदप्रववभागोपेताुः

मनष्ाुः मम वत्मत अनवतत ु ।् कस्मात्पनुः
ु ि े सवतशुः इत्यक्तम ्
ु काििात वनयमे ु ि े न अन्यस्य इवत?
न तवैव वत्मत अनवतत
उच्यते --

।।4.13।। --


चत्वाि एव विातुः चातवु र्ण्त यं मया ईश्विेि सृष्टम उत्पावदतम , ् 'ब्राह्मिोऽस्य मख
ु मासीत' ्


इत्यावदश्रतु ुःे । गिकमत ु
ववभागशुः गिववभागशुः ु सत्त्विजिमांवस। ति सावत्त्वकस्य सत्त्वप्रधानस्य
कमतववभागशश्च। गिाुः
ब्राह्मिस्य 'शमो दमिपुः' इत्यादीवन कमातवि, सत्त्वोपसजतनिजुःप्रधानस्य क्षवियस्य

े ुःप्रभृतीवन कमातवि, तमउपसजतनिजुःप्रधानस्य वैश्यस्य कृ ष्ादीवन कमातवि,


शौयततज

िजउपसजतनतमुःप्रधानस्य शूद्रस्य शश्र ु


ु र्ू ैव कमत इत्येव ं गिकमत ्
ववभागशुः चातवु र्ण्त यं मया सृष्टम इत्यर् ुःत । तच्च इदं चातवु र्ण्त यं
न अन्येर् ु िोके र्,ु अतुः मानर्ेु िोके इवत ववशेर्िम।् हि तर्षह चातवु र्ण्त यतस्य सगातदुःे कमतिुः कतृत्व ्
त ात तत्फिे ु से,
न यज्य
ु ुः वनत्येश्विश्च इवत? उच्यते -- यद्यवप मायासंव्यवहािेि तस्य कमतिुः कतातिमवप सिं मां पिमार् ततुः
अतुः न त्वं वनत्यमक्त
वववद्ध अकतातिम।् अत एव अव्ययम असं
् सावििं च मां वववद्ध।।


येर्ां त ु कमतिां कतातिं मां मन्यसे पिमार्तत ुः तेर्ाम अकतात एवाहम, ् यतुः --

।।4.14।। --

न मां तावन कमातवि विम्पवि देहाद्यािम्भकत्वेन, अहंकािाभावात।् न च तेर्ां कमतिां फिेर् ु मे

मम स्पृहा तृष्णा। येर्ां त ु संसावििाम' ् अहं कतात' इत्यवभमानुः कमतस,ु स्पृहा तत्फिेर् ु च, तान ्

ु म, ् तदभावात न् मां कमातवि विम्पवि। इवत एवं युः अन्योऽवप माम ्


कमातवि विम्पवि इवत यक्त

आत्मत्वेन अवभजानावत' नाहं कतात न मे कमतफिे स्पृहा' इवत सुः कमतवभुः न बध्यते, तस्यावप

न देहाद्यािम्भकावि कमातवि भववि इत्यर्ुःत ।।

'नाहं कतात न मे कमतफिे स्पृहा' इवत --

।।4.15।। --
ु वु भुः। कुरु तेन कमवव त्वम, ् न तूष्णीमासनं
एवं ज्ञात्वा कृ तं कमत पूवुःव अवप अवतक्रािैुः ममु क्ष

् पूविव वप अनवष्ठतत्वात
नावप संन्यासुः कततव्युः, तस्मात त्वं ु , ् यवद अनात्मज्ञुः त्वं तदा

ु र् तम, ् तत्त्वववच्चेत िोकसं


आत्मशद्ध्य ् ु
ग्रहार्ं पूवुःव जनकावदवभुः पूवतत िं कृ तं न अधनातनं कृ तं


वनवतर्षततम।।

् व्य ं त्वद्वचनादेव किोम्यहम, ् तक ववशेवर्तेन 'पूवुःव पूवतत िं कृ तम' ् (गीता 4.15) इत्यच्यते
ति कमत चेत कतत ्
ु ; यस्मात महत ्
वैर्म्यं कमतवि। कर्म?् -

।।4.16।। --

् वदववर्ये मोवहताुः मोहं गताुः। तत अतुः


तक कमत तक च अकमत इवत कवयुः मेधाववनुः अवप अि अवस्मन कमात ् ्
ु म अहं
ते तभ्य

कमत अकमत च प्रवक्ष्यावम, यत ज्ञात्वा ् सािात।।
वववदत्वा कमातवद मोक्ष्यसे अशभु ात सं ्

् कमत नाम देहावदचेष्टा िोकप्रवसद्धम, ् अकमत नाम तदवक्रया तूष्णीमासनम; ् तक ति बोद्धव्यम ?् इवत।
न च ैतत्त्वया मिव्यम --
कस्मात, ् उच्यते --

।।4.17।। --


कमतिुः शास्त्रवववहतस्य वह यस्मात अवप अवि बोद्धव्यम, ् बोद्धव्यं च अस्त्येव ववकमतिुः


प्रवतवर्द्धस्य, तर्ा अकमतिश्च तूष्णींभावस्य बोद्धव्यम अवि ्
इवत विष्वप्यध्याहािुः कततव्युः। यस्मात गहना ववर्मा दज्ञेया --
कमतिुः इवत उपिक्षिार्ं कमातदीनाम –् कमातकमतववकमतिां गवतुः यार्ात्म्यं तत्त्वम इत्यर्
् ुःत ।।


तक पनित्त्वं ्
कमातदुःे यत बोद्धव्यं वक्ष्यावम इवत प्रवतज्ञातम?् उच्यते --

।।4.18।। --

् वि अकमत कमातभावं युः पश्येत, ् अकमतवि


कमतवि, वक्रयते इवत कमत व्यापािमािम, ् तवस्मन कमत

् विवनवृत्त्ोुः -- वि ु अप्राप्यैव वह सवत एव वक्रयाकािकावदव्यवहािुः


च कमातभावे कतृतत न्त्रत्वात प्रवृ


अववद्याभूमौ एव -- कमत युः पश्येत पश्यवत, ु
सुः बवद्धमान ् ष्े
मन ु र्,ु सुः यक्त
ु ुः योगी च,


कृ त्स्नकमतकृत समिकमत
कृच्च सुः, इवत िूयते कमातकमतिोवितिेतिदशी।।
ु ते 'कमतवि अकमत युः पश्येत '् इवत 'अकमतवि च कमत' इवत; न वह कमत अकमत स्यात, ् अकमत वा कमत।
नन ु वकवमदं ववरुद्धमच्य

ति ववरुद्धं कर्ं पश्येत द्रष्टा? ् वत अवभासते
-- न, अकमत व पिमार्तत ुः सत कमत ् मूढदृष्टेुः िोकस्य, तर्ा कमवव अकमतवत।्
् कमतर्ण्यकमत युः पश्येत (गीता
ति यर्ाभूतदशतनार् तमाह भगवान -- ् 4.18) इत्यावद। अतो न ववरुद्धम।् बवु द्धमत्त्वाद्यपु पिेश्च।
'बोद्धव्यम' ् इवत च यर्ाभूतदशतनमच्य ् भु ात मोक्षिं
ु ते। न च ववपिीतज्ञानात अश ् स्यात; ् 'यत ज्ञात्वा
् मोक्ष्यसेऽशभु ात' ् (गीता
4.16) इवत च उक्तम।् तस्मात कमात
् कमतिी ववपयतयि ् र्ण्यकमत
े गृहीते प्राविवभुः तवद्वपयतयग्रहिवनवृत्त्र्ं भगवतो वचनम 'कमत
युः' इत्यावद। न च अि कमातवधकििमकमत अवि, कुर्ण्डे बदिािीव। नावप अकमातवधकििं कमातवि, कमातभावत्वादकमतिुः।
अतुः ववपिीतगृहीते एव कमातकमतिी िौवककै ुः, यर्ा मृगतृवष्णकायामदु कं शवु क्तकायां वा िजतम।् नन ु कमत कमवव सवेर्ां न

क्ववचत व्यवभचिवत --

् नौस्थस्य नावव गिन्त्ां तटस्थेर् ु अगवतर् ु नगेर् ु प्रवतकू िगवतदशतनात, ् दूिेर् ु चक्षर्ु ा
तत न,

असंवनकृ ष्टेर् ु गित्स ु गत्यभावदशतनात ,् एवम इहावप


् अकमतवि कमतदशतन ं कमतवि च अकमतदशतन ं ववपिीतदशतन ं येन
तवन्निाकििार् तमुच्यते

'कमतर्ण्यकमत युः पश्येत' ् इत्यावद।।


तदेतत उक्तप्रवतवचनमवप ्
असकृ त अत्यिववपिीतदशत
नभाववततया मोमह्य ्
ु मानो िोकुः श्रतु मवप असकृ त तत्त्वं ववस्मृत्य

ववस्मृत्य वमथ्याप्रसङ्गम अवतायात ु उििमाह भगवान, ् दर्षवज्ञेयत्वं च आिक्ष्य विनु ुः।
ु पनुः
वतायत चोदयवत इवत पनुः
'अव्यक्तोऽयमवचन्त्ोऽयम' ् 'न जायते वियते' इत्यावदना आत्मवन कमातभावुः


श्रवु तस्मृवतन्यायप्रवसद्धुः उक्तुः वक्ष्यमािश्च। तवस्मन आत्मवन ्
कमातभावे अकमतवि कमतववपिीतदशतनम अत्यिवनरूढम ; ् यतुः,
् ,
'तक कमत वकमकमेवत कवयोऽप्यि मोवहताुः' (गीता 4.16)। देहाद्याश्रयं कमत आत्मन्यध्यािोप्य 'अहं कतात, मम एतत कमत
मया अस्य कमतिुः फिं भोक्तव्यम '् इवत च, तर्ा 'अहं तूष्णीं भवावम, येन अहं वनिायासुः अकमात सखी
ु स्याम' ् इवत

कायतकििाश्रयं व्यापािोपिमं तत्कृ तं च सवखत्वम ्
आत्मवन अध्यािोप्य 'न किोवम तकवचत, ् तूष्णीं सखमासे
ु ' इवत अवभमन्यते
िोकुः। तिेदं िोकस्य

् 'कमतर्ण्यकमत युः पश्येत '् इत्यावद।।


ववपिीतदशतनापनयाय आह भगवान --

् कििाश्रयं कमतिवहते अवववक्रये आत्मवन सववुः अध्यिम, ् यतुः


अि च कमत कमवव सत कायत

पवर्ण्डतोऽवप 'अहं किोवम ' इवत मन्यते। अतुः आत्मसमवेततया सवतिोकप्रवसद्धे कमतवि

नदीकू िस्थेवष्वव वृक्षर्े ु गवतप्रावतिोम्येन अकमत कमातभावं यर्ाभूत ं गत्यभाववमव वृक्षर्े ु युः पश्येत, ् अकमतवि च

कायतकििव्यापािोपिमे कमतवत आत्मवन ् खं
अध्यािोवपते, 'तूष्णीं अकुवतन स ु ात, ् तवस्मन ्
ु आसे' इत्यहंकािावभसंवधहेतत्व

अकमतवि च कमत युः पश्येत, ् युः एवं कमातकमतववभागज्ञुः सुः बवु द्धमान पवर्ण्डतुः ु र्,ु सुः यक्त
मनष्े ु ुः योगी कृ त्स्नकमतकृच्च सुः

अशभु ात मोवक्षतुः कृ तकृ त्यो भववत इत्यर्ुःत ।।

अयं श्लोकुः अन्यर्ा व्याख्यातुः कै वश्चत।् कर्म?् वनत्यानां वकि कमतिाम ईश्विार्े


अनष्ठीयमानानां ्
तत्फिाभावात अकमात ् ; तच्च प्रत्यवायफित्वात ्
वि तावन उच्यिे गौर्ण्या वृत्त्ा। तेर्ां च अकििम अकमत

कमत उच्यते गौर्ण्य ैव वृत्त्ा। ति वनत्ये कमतवि अकमत युः पश्येत फिाभावात ; ् यर्ा धेनिवप
ु गौुः अगौुः इत्यच्यते
ु क्षीिाख्यं
फिं न प्रयिवत इवत, तद्वत।् तर्ा वनत्याकििे त ु अकमतवि च कमत युः पश्येत निकावदप्रत्यवायफिं
् प्रयिवत इवत।।

् क्त
न ैतत य ु ं व्याख्यानम।् एवं ज्ञानात अश
् भु ात मोक्षान
् ु ुः 'यज्ज्ञात्वा मोक्ष्यसेऽशभु ात' ् इवत
पपिे

भगवता उक्तं वचनं बाध्येत। कर्म?् वनत्यानामनष्ठानात


ु ् भु ात स्यात
अश ् ्
नाम मोक्षिम, ् न त ु तेर्ां फिाभावज्ञानात।् न वह
् भु मवु क्तफित्वेन चोवदतम, ्
वनत्यानां फिाभावज्ञानम अश

वनत्यकमतज्ञानं वा। न च भगवत ैवेहोक्तम।् एतेन अकमतवि कमतदशतन ं प्रत्यक्तम


ु ।् न वह अकमतवि

'कमत' इवत दशतन ं कततव्यतया इह चोद्यते, वनत्यस्य त ु कततव्यतामािम।् न च 'अकििात वनत्यस्य


् प्रत्यवायो भववत ' इवत

ववज्ञानात वकवञ्चत ्
फिं स्यात।् नावप वनत्याकििं ज्ञेयत्वेन चोवदतम।् नावप 'कमत अकमत' इवत वमथ्यादशतनात अश
् भु ात मोक्षिं

बवु द्धमत्त्वं यक्त ् ् भु रूपम।् कुतुः
, िवु तवात। वमथ्याज्ञानमेव वह साक्षात अश
ु ता कृ त्स्नकमतकृत्त्वावद च फिम उपपद्यते

अन्यस्मादशभु ात मोक्षिम?् न वह तमुः तमसो वनवततकं भववत।।


नन ु कमतवि यत अकमत ् ्
वि वा कमतदशतन ं न तत वमथ्याज्ञानम
दशतनम अकमत ; ् तक तर्षह? गौिं

् न, कमातकमतववज्ञानादवप गौिात फिस्य


फिभावाभाववनवमिम -- ् अश्रविात।् नावप

् र् उपिभ्यते। स्वशब्देनावप शक्यं वक्तुम 'वनत्यकमत


श्रतु हान्यश्रतु पविकल्पनायां कवश्चत ववशे ् िां फिं नावि, अकििाच्च तेर्ां
निकपातुः स्यात' ् इवत; ति व्याजेन पिव्यामोहरूपेि 'कमतर्ण्यकमत युः पश्येत' ् इत्यावदना वकम?् ति एवं व्याचक्षािेन
भगवतोक्तं वाक्यं िोकव्यामोहार् तवमवत व्यक्तं कवल्पतं स्यात।् न च एतत छद
् मरूपे
् ि वाक्येन िक्षिीयं वि;ु नावप शब्दाििेि
ु पनुः
पनुः ु उच्यमानं सबोधं ् व ं वक्तं ु यक्त
ु स्यात इत्ये ु म।् 'कमतर्ण्येवावधकाििे'

इत्यि वह स्फुटति उक्तुः अर् तुः, न पनवत


ु क्तव्यो भववत। सवति च प्रशिं बोद्धव्यं च कततव्यमेव।

ु ।।
न वनष्प्रयोजनं बोद्धव्यवमत्यच्यते


न च वमथ्याज्ञानं बोद्धव्यं भववत, तत्प्रत्यपस्थावपतं वा वस्त्वाभासम।् नावप वनत्यानाम अकििात
् ्
अभावात ्

प्रत्यवायभावोत्पविुः, 'नासतो ववद्यते भावुः' (गीता 2.16) इवत वचनात 'कर्ं असतुः सज्जायेत ' (बृ0 उ0 6.2.2) इवत च

दर्षशतम असतुः सज्जन्मप्रवतर्ेधात।् असतुः सदत्पति ब्रवु ता असदेव सद्भवेत, ् सच्चावप असत भवे
् त इत्य
् क्तु ं स्यात।् तच्च
ु म, ् सवतप्रमािवविोधात।् न च वनष्फिं ववदध्यात कमत
अयक्त ् शास्त्रम, ् दुःखस्वरूपत्वात, ् दुःखस्य च बवु द्धपूवक
त तया
ु ्
ुः। तदकििे च निकपाताभ्यपु गमात अनर्ात
कायतत्वानपपिे य ैव उभयर्ावप कििे

च अकििे च शास्त्रं वनष्फिं कवल्पतं स्यात।् स्वाभ्यपु गमवविोधश्च 'वनत्यं वनष्फिं कमत' इवत


अभ्यपगम्य ्
'मोक्षफिाय' इवत ब्रवु तुः। तस्मात यर्ाश्र तु एवार् तुः 'कमतर्ण्यकमत युः' इत्यादेुः। तर्ा

च व्याख्यातुः अस्मावभुः श्लोकुः।।

् वि अकमतदशतन ं िूयते --
तदेतत कमत

।।4.19।। --

यस्य यर्ोक्तदर्षशनुः सवे याविुः समािम्भाुः सवातवि कमातवि, समािभ्यिे इवत समािम्भाुः,


कामसंकल्पवर्षजताुः कामैुः तत्कािि ैश्च संकल्प ैुः वर्षजताुः मधु ैव चेष्टामािा अनष्ठीयिे
; प्रवृिने

् ग्रहार्मत , ् वनवृिने चेत जीवनमािार्


चेत िोकसं ् तम।् तं ज्ञानाविदग्धकमाति ं कमातदौ अकमातवददशतन ं ज्ञानं तदेव अविुः तेन
ज्ञानाविना दग्धावन शभु ाशभु िक्षिावन कमातवि यस्य तम ्

आहुः पिमार् ततुः पवर्ण्डतं बधु ाुः ब्रह्मववदुः।।

् वि
यि ु अकमातवददशी, सुः अकमातवददशतनादेव वनष्कमात संन्यासी जीवनमािार् तचेष्टुः सन कमत


न प्रवततत,े यद्यवप प्राक ् वववेकतुः प्रवृिुः। यि ु प्रािब्धकमात सन उििकािम ु न्नात्मसम्यग्दशतनुः
त्प


स्यात, ् सुः सवतकमतवि प्रयोजनमपश्यन ससाधनं ्
कमत पवित्यजत्येव। सुः कुतवश्चत वनवमिात ्


कमतपवित्यागासंभवे सवत कमतवि तत्फिे च सङ्गिवहततया स्वप्रयोजनाभावात िोकसं
ग्रहार्ं

् वि प्रवृिोऽवप न ैव वकवञ्चत किोवत,


पूववत त कमत ्


ज्ञानाविदग्धकमतत्वात तदीयं कमत अकमवव


संपद्यते इत्येतमर्ं दशतवयष्न आह --

।।4.20।। --
त्यक्त्वा कमतस ु अवभमानं फिासङ्गं च यर्ोक्ते न ज्ञानने वनत्यतृप्तुः वनिाकाङ्क्षो ववर्येर् ु इत्यर्ुःत । वनिाश्रयुः आश्रयिवहतुः,

आश्रयो नाम यत आवश्रत्य ु
परुर्ार्ं वससाधवयर्वत, दृष्टादृष्टेष्टफिसाधनाश्रयिवहत इत्यर्ुःत । ववदर्ा वक्रयमािं कमत
पिमार् ततोऽकमवव, तस्य वनवियात्मदशतनसंपन्नत्वात।् तेन एवंभतू ने स्वप्रयोजनाभावात ससाधनं
् कमत पवित्यक्तव्यमेव इवत

् ् वि
ग्रहवचकीर् तया वशष्टववगहतिापविवजहीर् तया वा पूववत त कमत
प्राप्ते, ततुः वनगतमासंभवात िोकसं

अवभप्रवृिोऽवप वनवियात्मदशतनसंपन्नत्वात न् ैव वकवञ्चत किोवत


् सुः।।

युः पनुः ्
ु पूवोक्तववपिीतुः प्रागेव कमातिम्भात ब्रह्मवि सवातििे प्रत्यगात्मवन वनविये संजातात्मदशतनुः स

दृष्टादृष्टेष्टववर्याशीर्षववर्षजततया दृष्टादृष्टार्े कमतवि प्रयोजनमपश्यन ससाधनं कमत संन्यस्य शिीियािामािचेष्टुः यवतुः
ु ते इत्येतमर्ं दशतवयतमु ाह --
ज्ञानवनष्ठो मच्य

।।4.21।। --

् वनिाशीुः, यतवचिात्मा वचिम अिुःकििम


वनिाशीुः वनगतताुः आवशर्ुः यस्मात सुः ् ्
आत्मा बाह्युः कायतकििसंर्घातुः तौ
उभाववप यतौ संयतौ येन सुः यतवचिात्मा, त्यक्तसवतपविग्रहुः त्यक्तुः सवतुः पविग्रहुः येन सुः त्यक्तसवतपविग्रहुः, शािीिं
िीिवस्थवतमािप्रयोजनम, ् के विं तिावप अवभमानवर्षजतम, ् कमत कुवतन न् आप्नोवत न प्राप्नोवत वकविर्म अवनष्टरूपं
् पापं धमं
ु ोुः वकविर्मेव बिापादकत्वात।् तस्मात ताभ्यां
च। धमोऽवप ममु क्ष ् ् क्त
ु ुः भववत, संसािात म
मक्त ु ो भववत इत्यर्ुःत ।।

'शािीिं के विं कमत' इत्यि तक शिीिवनवतत्यं शािीिं कमत अवभप्रेतम, ् आहोवस्वत ्

शिीिवस्थवतमािप्रयोजनं शािीिं कमत इवत? तक च अतुः यवद शिीिवनवतत्यं शािीिं कमत यवद वा


शिीिवस्थवतमािप्रयोजनं शािीिम इवत? ् त ं स्यात, ् तदा दृष्टादृष्टप्रयोजनं कमत
उच्यते -- यदा शिीिवनवतत्यं कमत शािीिम अवभप्रे

प्रवतवर्द्धमवप शिीिेि कुवतन नाप्नोवत ्
वकविर्म इत्यवप ब्रवु तो ववरुद्धावभधानं प्रसज्येत। शास्त्रीयं च कमत दृष्टादृष्टप्रयोजनं

शिीिेि कुवतन नाप्नोवत ्
वकविर्म इत्यवप ब्रवु तुः अप्राप्तप्रवतर्ेधप्रसङ्गुः। 'शािीिं कमत कुवतन' ् इवत ववशेर्िात ्

के विशब्दप्रयोगाच्च वाङ्मनसवनवतत्यं कमत वववधप्रवतर्ेधववर्यं धमातधमतशब्दवाच्यं कुवतन प्राप्नोवत

् क्त
वकविर्म इत्य ु ं स्यात।् तिावप वाङ्मनसाभ्यां वववहतानष्ठानपक्षे
ु वकविर्प्रावप्तवचनं ववरुद्धम ्


आपद्येत। प्रवतवर्द्धसेवापक्षेऽवप भूतार्ातनवादमािम ्
अनर् त ं स्यात।् यदा त ु शिीिवस्थवतमािप्रयोजनं शािीिं कमत अवभप्रेत ं

भवेत, ् तदा दृष्टादृष्टप्रयोजनं कमत वववधप्रवतर्ेधगम्यं शिीिवाङ्मनसवनवतत्य तम अन्यत
् ् ु वतन त् ैिेव शिीिावदवभुः
अक

शिीिवस्थवतमािप्रयोजनं के विशब्दप्रयोगात 'अहं ्
किोवम' इत्यवभमानवर्षजतुः शिीिावदचेष्टामािं िोकदृष्ट्या कुवतन नाप्नोवत
वकविर्म।् एवंभतू स्य पापशब्दवाच्यवकविर्प्राप्त्यसंभवात वकविर्ं


संसािं न आप्नोवत; ज्ञानाविदग्धसवतकमतत्वात अप्रवतबिे ु त एव इवत
न मच्य

पूवोक्तसम्यग्दशतनफिानवाद ्
ु एव एर्ुः। एवम 'शािीिं के विं कमत' इत्यस्य अर् तस्य पविग्रहे
वनिवद्यं भववत।।


त्यक्तसवतपविग्रहस्य यतेुः अन्नादेुः शिीिवस्थवतहेतोुः पविग्रहस्य अभावात याचनावदना शिीिवस्थतौ कततव्यतायां प्राप्तायाम ्

'अयावचतमसंक्लृप्तमपु पन्नं यदृिया' (बोधा0 स्मृ0 21.8.12) इत्यावदना वचनने अनज्ञातं यतेुः शिीिवस्थवतहेतोुः अन्नादेुः

प्रावप्तद्वािम आववष्क ्
ु वतन आह --

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४.२८॥

dravyayajñāstapoyajñā yogayajñāstathāpare |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||4.28||

द्रव्ययज्ञाः 1/3 तपोयज्ञाः 1/3 योगयज्ञाः 1/3 तथा 0 अपरे 1/3 ।


स्वाध्यायज्ञानयज्ञाः 1/3 च 0 यतयः 1/3 संशितव्रताः 1/3 ॥४.२८॥

• द्रव्ययज्ञाुः [dravyayajñāḥ] = those who distribute wealth = द्रव्ययज्ञ (m.) + 1/3


o तीथेष ु द्रव्यशिशनयोगं यज्ञबद्ध्य
ु ा कुिवशि ये ते द्रव्ययज्ञाुः ।
• तपोयज्ञाुः [tapoyajñāḥ] = those who follow prayerful disciplines = तपोयज्ञ (m.) + 1/3
o तपः यज्ञः येषां ते तपोयज्ञाुः (116B)।
• योगयज्ञाुः [yogayajñāḥ] = those who practise yoga = योगयज्ञ (m.) + 1/3
o योगः यज्ञः येषां ते योगयज्ञाुः (116B)।
• तर्ा [tathā] = so, too = अव्ययम ्
• अपिे [apare] = others = अपि (pron. m.) + 1/3
• स्वाध्यायज्ञानयज्ञाुः [svādhyāyajñānayajñāḥ] = those who pursue knowledge =
स्वाध्यायज्ञानयज्ञ (m.) + 1/3
o स्वाध्यायः ज्ञानं च स्वाध्यायज्ञान े (ID) ।
o स्वाध्यायज्ञान े यज्ञौ येषां ते स्वाध्यायज्ञानयज्ञाुः (116B)।
• च [ca] = and = अव्ययम ्
• यतयुः [yatayaḥ] = those who make efforts = यशत (m.) + 1/3
• संवशतव्रताुः [saṃśitavratāḥ] = those of firm vows = संवशतव्रत (m.) + 1/3
o सम्यक ् शिताशन व्रताशन येषां ते संवशतव्रताुः (116B) ।

So too, there are those who distribute wealth, those who follow prayerful disciplines,
those who practise yoga, and those of firm vows and efforts who pursue knowledge.

Sentence 1:

तथा 0 अपरे 1/3 द्रव्ययज्ञाः 1/3 तपोयज्ञाः 1/3 योगयज्ञाः 1/3 स्वाध्यायज्ञानयज्ञाः 1/3 यतयः 1/3 संशितव्रताः 1/3 च 0
॥४.२८॥
So too (तथा 0), there are those (अपरे 1/3) who distribute wealth (द्रव्ययज्ञाः 1/3), those who
follow prayerful disciplines (तपोयज्ञाः 1/3), those who practise yoga (योगयज्ञाः 1/3), and (च 0)
those of firm vows (संशितव्रताः 1/3) and efforts (यतयः 1/3) who pursue knowledge
(स्वाध्यायज्ञानयज्ञाः 1/3).

।।4.28।। --

द्रव्ययज्ञाुः तीर्ेर् ु द्रव्यवववनयोगं यज्ञबद्ध्य


ु ा कुवतवि ये ते द्रव्ययज्ञाुः। तपोयज्ञाुः तपुः यज्ञुः येर्ां

तपवस्वनां ते तपोयज्ञाुः। योगयज्ञाुः प्रािायामप्रत्याहािावदिक्षिो योगो यज्ञो येर्ां ते योगयज्ञाुः। तर्ा अपिे
स्वाध्यायज्ञानयज्ञाश्च स्वाध्यायुः यर्ावववध ऋगाद्यभ्यासुः यज्ञुः येर्ां ते स्वाध्याययज्ञाुः। ज्ञानयज्ञाुः ज्ञानं शास्त्रार्पत विज्ञानं
यज्ञुः येर्ां ते ज्ञानयज्ञाश्च यतयुः यतनशीिाुः संवशतव्रताुः सम्यक ् वशतावन तनूकृतावन तीक्ष्णीकृ तावन व्रतावन येर्ां ते
संवशतव्रताुः।।

वकञ्च --

।।4.29।। --

ु प्रवक्षपवि प्रािं प्रािवृविम, ् पूिकाख्यं प्रािायामं कुवतिीत्यर्ुःत । प्रािे अपानं तर्ा अपिे जह्ववत,
अपान े अपानवृिौ जह्ववत ु
िेचकाख्यं च प्रािायामं कुवतिीत्येतत।् प्रािापानगती मख
ु नावसकाभ्यां वायोुः वनगतमनं प्रािस्य गवतुः, तवद्वपयतयि


अधोगमनम अपानस्य गवतुः, ते प्रािापानगती एते रुद्ध्वा वनरुध्य प्रािायामपिायिाुः प्रािायामतत्पिाुः; कुम्भकाख्यं
प्रािायामं कुवतिीत्यर्ुःत ।।

वकञ्च --

।।4.30।। --

् भु दे ान प्रािे
अपिे वनयताहािाुः वनयतुः पविवमतुः आहािुः येर्ां ते वनयताहािाुः सिुः प्रािान वाय ् र् ु एव जह्ववत
ु यस्य यस्य
् भु दे ान तवस्मन
वायोुः जयुः वक्रयते इतिान वाय ् ्
तवस्मन ् ह्ववत,
ज ु ते ति प्रववष्टा इव भववि। सवेऽवप एते यज्ञववदुः
यज्ञक्षवपतकल्मर्ाुः यज्ञ ैुः यर्ोक्तै ुः क्षवपतुः

नावशतुः कल्मर्ो येर्ां ते यज्ञक्षवपतकल्मर्ाुः।।


एवं यर्ोक्तान यज्ञान ् त्य त --
वनवत

।।4.31।। --

् त ं च यज्ञवशष्टामृत ं तत भ
ु यज्ञानां वशष्टं यज्ञवशष्टं यज्ञवशष्टं च तत अमृ
यज्ञवशष्टामृतभजुः ् ञ्जते
ु इवत यज्ञवशष्टामृतभजुः।
ु यर्ोक्तान ्
यज्ञान कृ् त्वा तविष्टेन कािेन यर्ावववधचोवदतम अन्नम
् ् ताख्यं भञ्जते
अमृ ु इवत यज्ञवशष्टामृतभजुः
ु यावि गिवि ब्रह्म
ु वश्चेत; ् कािावतक्रमापेक्षया इवत सामथ्यातत गम्यते
सनातनं वचििनं ममु क्ष ् । न अयं िोकुः सवतप्राविसाधाििोऽवप अवि
यर्ोक्तानां यज्ञानां एकोऽवप यज्ञुः यस्य नावि सुः अयज्ञुः तस्य। कुतुः अन्यो वववशष्टसाधनसाध्युः कुरुसिम।।

।।4.32।। --
ु े द्वािे वेदद्वािेि
एवं यर्ोक्ता बहववधा बहप्रकािा यज्ञाुः ववतताुः वविीिातुः ब्रह्मिो वेदस्य मख

ु े ववतता उच्यिे; तद्यर्ा 'वावच वह प्रािं जहमुः'


अवगम्यमानाुः ब्रह्मिो मख ु इत्यादयुः। कमतजान ्


कावयकवावचकमानसकमोद्भवान वववद्ध ् न अनात्मजान
तान सवात ् , ् वनव्यातपािो वह आत्मा। अत एवं

ज्ञात्वा ववमोक्ष्यसे अशभु ात।् न मद्व्यापािा इमे, वनव्यातपािोऽहम उदासीन


् इत्येव ं ज्ञात्वा अस्मात ्


सम्यग्दशतनात मोक्ष्यसे ्
संसािबिनात इत्यर् ुःत ।।

'ब्रह्माप तिम' ् इत्यावदश्लोके न सम्यग्दशतनस्य यज्ञत्वं संपावदतम।् यज्ञाश्च अनक


े े उपवदष्टाुः।


त ैुः वसद्धपरुर्ार् तप्रयोजन ैुः ज्ञानं िूयते। कर्म?् --

।।4.33।। --


श्रेयान द्रव्यमयात ्
द्रव्यसाधनसाध्यात ्
यज्ञात ्
ज्ञानयज्ञुः हे पिंतप। द्रव्यमयो वह यज्ञुः


फिस्यािम्भकुः, ज्ञानयज्ञुः न फिािम्भकुः, अतुः श्रेयान प्रशस्यतिुः। कर्म?् यतुः सवं कमत


समिम अवखिम ्
अप्रवतबद्धं पार् त ज्ञान े मोक्षसाधन े सवततुःसंप्ल ुतोदकस्थानीये पविसमाप्यते

अिभवत तीत्यर् तुः 'यर्ा कृ ताय वववजतायाधिेयाुः संयन्त्ेवमेन ं सवं तदवभसमेवत यत ्

वकवञ्चत्प्रजाुः साध ु कुवतवि यिद्वेद यत्स वेद' (छा0 उ0 4.1.4) इवत श्रतु ुःे ।।


तदेतत वववशष्टं ु
ज्ञानं तर्षह के न प्राप्यते इत्यच्यते --

।।4.34।। --


तत वववद्ध ्
ववजानीवह येन वववधना प्राप्यते इवत। आचायातन अवभगम्य, प्रविपातेन प्रकर्ेि नीच ैुः

पतनं प्रविपातुः दीर्घतनमस्कािुः तेन, 'कर्ं बिुः? कर्ं मोक्षुः? का ववद्या? का चाववद्या? इवत

ु श्र
पविप्रश्नेन, सेवया गरुश ु र्ू या एवमावदना। प्रश्रयेि आवर्षजता आचायात उपदेक्ष्यवि कर्वयष्वि


ते ज्ञानं यर्ोक्तववशेर्िं ज्ञावननुः। ज्ञानविोऽवप के वचत यर्ावत ्
तत्त्वदशत
नशीिाुः, अपिे न;

अतो वववशनवष्ट तत्त्वदर्षशनुः इवत। ये सम्यग्दर्षशनुः तुःै उपवदष्टं ज्ञानं कायतक्षमं भववत न ेतित ्


इवत भगवतो मतम।।

तर्ा च सवत इदमवप समर्ं वचनम --

।।4.35।। --


यत ज्ञात्वा ्
यत ज्ञानं ् यर्ा इदानीं मोहं
ु भूयुः मोहम एवं
तुःै उपवदष्टं अवधगम्य प्राप्य पनुः

ु एवं न यास्यवस हे पार्ण्डव। वकञ्च -- -येन ज्ञानने भूतावन अशेर्ि


गतोऽवस पनुः े ब्रह्मादीवन


िम्बपयतिावन द्रक्ष्यवस साक्षात आत्मवन प्रत्यगात्मवन ' मत्संस्थावन इमावन भूतावन' इवत अर्ो अवप मवय वासदेु व े 'पिमेश्विे
च इमावन' इवत; क्षेिज्ञेश्विैकत्वं सवोपवनर्त्प्रवसद्धं द्रक्ष्यवस इत्यर्ुःत ।।


वकञ्च एतस्य ज्ञानस्य माहात्म्यम --

।।4.36।। --


अवप चेत अवस ्
पापेभ्युः पापकृ द्भ्युः सवेभ्युः अवतशयेन पापकृ त पापकृ िमुः सवं ज्ञानप्लवेन ैव

ज्ञानमेव प्लवं कृ त्वा वृवजनं वृवजनाितव ं पापसमद्रु ं संतविष्वस। धमोऽवप इह ममु क्ष ्
ु ोुः पापम उच्यते
।।

ज्ञानं कर्ं नाशयवत पापवमवत दृष्टाि उच्यते --

।।4.37।। --

यर्ा एधांवस काष्ठावन सवमद्धुः सम्यक ् इद्धुः दीप्तुः अविुः भस्मसात भस्मीभावं
् कुरुते हे अजनतु , ज्ञानमेव अविुः ज्ञानाविुः
् ु रुते तर्ा वनबीजीकिोतीत्यर् तुः। न वह साक्षादेव ज्ञानाविुः कमातवि इिनवत भस्मीकत
सवतकमातवि भस्मसात क ् ं ु शक्नोवत।
् ्
न ं सवतकमतिां वनबीजत्वे काििम इत्यवभप्रायुः।
तस्मात सम्यग्दशत ् न कमतिा शिीिम आिब्धं
सामथ्यातत ये ् ् िफित्वात ्
तत प्रवृ
उपभोगेन ैव क्षीयते। अतो यावन अप्रवृिफिावन ज्ञानोत्पिेुः प्राक ् कृ तावन ज्ञानसहभावीवन च अतीतान ेकजन्मकृ तावन च
् ु रुते।।
तान्येव सवातवि भस्मसात क


यतुः एवम अतुः --

।।4.38।। --
् ववद्यते। तत ज्ञानं
ु ं पवविं पावनं शवु द्धकिम इह
न वह ज्ञानने सदृशं तल्य ् स्वयमेव योगसंवसद्धुः


योगेन कमतयोगेन समावधयोगेन च संवसद्धुः संस्कृतुः योग्यताम आपन्नुः ् मु क्ष
सन म ु ुःु कािेन

महता आत्मवन ववन्दवत िभते इत्यर्ुःत ।।

येन एकािेन ज्ञानप्रावप्तुः भववत स उपायुः उपवदश्यते -

।।4.39।। --


श्रद्धावान श्रद्धालुः िभते ज्ञानम।् श्रद्धालत्वेऽवप भववत कवश्चत मन्दप्रस्थानुः,
् ु
अत आह -- तत्पिुः, गरूपासदनादौ ु ुः
अवभयक्त
ु श्रद्धावान।् तत्पिुः अवप अवजतेवियुः स्यात इत्यतुः
ज्ञानिब्ध्यपाये ् आह -- संयतेवियुः, संयतावन ववर्येभ्यो वनवर्षततावन

यस्य इवियावि स संयतेवियुः। य एवंभतू ुः श्रद्धावान तत्पिुः संयतेवियश्च सुः अवश्यं ज्ञानं िभते। प्रविपातावदि ु
बाह्योऽन ैकाविकोऽवप भववत, मायाववत्वावदसंभवात; ् न त ु तत श्रद्धावत्त्वादौ
् ु
इत्येकाितुः ज्ञानिब्ध्यपायुः। ु
तक पनुः

ज्ञानिाभात स्यात ् च्यते
इत्य ु ्
-- ज्ञानं िब्ध्वा पिं मोक्षाख्यां शाविम उपिवतम ्
अवचिे
ि वक्षप्रमेव अवधगिवत।

सम्यग्दशतनात वक्षप्रमे
व मोक्षो भवतीवत


सवतशास्त्रन्यायप्रवसद्धुः सवनवश्चतुः अर्ुःत ।।

् उच्यते --
अि संशयुः न कततव्युः, पावपष्ठो वह संशयुः; कर्म इवत

।।4.40।। --

ु र् ु अववश्वासवांश्च संशयात्मा च संशयवचिश्च ववनश्यवत। अज्ञाश्रद्दधानौ


अज्ञश्च अनात्मज्ञश्च अश्रद्दधानश्च गरुवाक्यशास्त्रे
यद्यवप ववनश्यतुः, न तर्ा यर्ा संशयात्मा। संशयात्मा त ु पावपष्ठुः सवेर्ाम।् कर्म?् नायं साधाििोऽवप िोकोऽवि। तर्ा न
ु , ् तिावप संशयोत्पिेुः संशयात्मनुः संशयवचिस्य। तस्मात सं
पिुः िोकुः। न सखम ् शयो न कततव्युः।।

कस्मात?् -- -

।।4.41।। -- -

योगसंन्यिकमाति ं पिमार्दत शतनिक्षिेन योगेन संन्यिावन कमातवि येन पिमार्दत र्षशना

धमातधमातख्यावन तं योगसंन्यिकमातिम।् कर्ं योगसंन्यिकमेत्याह -- ज्ञानसंवछन्नसंशयं ज्ञानने



आत्मेश्विैकत्वदशतनिक्षिेन संवछन्नुः संशयो यस्य सुः ज्ञानसंवछन्नसंशयुः। य एवं योगसंन्यिकमात तम आत्मविम ्
ु ष्टारूपेि दृष्टावन कमातवि न वनबध्नवि अवनष्टावदरूपं फिं नािभिे
अप्रमिं गिचे

हे धनञ्जय।।

् योगानष्ठानात
यस्मात कमत ु ् वु द्धक्षयहेतक
अश ु ज्ञानसंवछन्नसंशयुः न वनबध्यते कमतवभुः


ज्ञानाविदग्धकमतत्वादेव, यस्माच्च ज्ञानकमातनष्ठानववर्ये ्
संशयवान ववनश्यवत --


।।4.42) तस्मात पावपष्ठम ् ्
भतू म अज्ञानात
अज्ञानसं ्
अवववे ्
कात जातं हृत्स्थं हृवद बद्धु ौ वस्थतं ज्ञानावसना शोकमोहावददोर्हिं
् शयस्य। न वह पिस्य संशयुः पिेि
सम्यग्दशतन ं ज्ञानं तदेव अवसुः खङ्गुः तेन ज्ञानावसना आत्मनुः स्वस्य, आत्मववर्यत्वात सं
िेिव्यतां प्राप्तुः, येन स्वस्येवत वववशष्ते। अतुः आत्मववर्योऽवप स्वस्य ैव भववत। वछत्त्वा एनं संशयं स्वववनाशहेतभु तू म, ्

योगं सम्यग्दशतनोपायं कमातनष्ठानम ्
आवतष्ठ कुर्षवत्यर्ुःत । उविष्ठ च इदानीं यद्धु ाय भाित इवत।।

इवत श्रीमत्पिमहंसपविव्राजकाचायतस्य श्रोगोववन्दभगवत्पूज्यपादवशष्स्य

श्रीमिंकिभगवतुः कृ तौ श्रीमद्भगवद्गीताभाष्े

चतर्ु ोऽध्यायुः।।


स एवायं मया तेऽद्य योगुः प्रोक्तुः पिातनुः ।
भक्तोऽवस मे सखा चेवत िहस्यं ह्येतदिमम ॥४.३॥्

sa evāyaṃ mayā te'dya yogaḥ proktaḥ purātanaḥ |

bhakto'si me sakhā ceti rahasyaṃ hyetaduttamam ||4.3||

सुः 1/1 एव 0 अयम 1/1् मया 3/1 ते 4/1 अद्य 0 योगुः 1/1 प्रोक्तुः 1/1 पिातनुः
ु 1/1

् वह 0 एतत 1/1
भक्तुः 1/1 अवस II/1 मे 6/1 सखा 1/1 च 0 इवत 0 िहस्यम 1/1 ् उिमम 1/1 ् ॥४.३॥
• सुः [saḥ] = that = तद ् (pron. m.) + 1/1
• एव [eva] = indeed = अव्ययम ्
• ्
अयम [ayam] ्
= this = इदम (pron. m.) + adjective to योगुः 1/1
• मया [mayā] = by me= अस्मद ् (pron. m.) + कततवि to प्रोक्तुः 3/1
• ु द ् (pron. m.) + सम्प्रदान े to प्रोक्तुः 4/1
ते [te] = to you = य़ष्म
• अद्य [adya] = today = अव्ययम ्
• योगुः [yogaḥ] = yoga = योग (m.) + 1/1
• प्रोक्तुः [proktaḥ] = taught = प्रोक्त (m.) + 1/1
• ु
पिातनुः ु
[purātanaḥ] = ancient = पिातन (m.) + 1/1
• भक्तुः [bhaktaḥ] = devotee = भक्त (m.) + 1/1
• ्
अवस [asi] = are = अस (2P) to be + िट ्/कततवि/II/1
• मे [me] = my= अस्मद ् (pron. m.) + 6/1
• सखा [sakhā] = friend = सवख (m.) + 1/1
• च [ca] = and = अव्ययम ्
• इवत [iti] = because = अव्ययम ्
• ्
िहस्यम [rahasyam] = secret = िहस्य (n.) + 1/1
• वह [hi] = indeed = अव्ययम ्
• ्
एतत [etat] = this = एतद ् (pron. n.) + 1/1
• ्
उिमम [uttamam] = highest = उिम (n.) + 1/1

Today, that same ancient yoga has been told to you by me because you are my devotee
and my friend. This is indeed a profound secret.

Sentence 1:

् पिातनुः
सुः 1/1 एव 0 अयम 1/1 ु 1/1
योगुः 1/1 मया 3/1 ते 4/1 अद्य 0 प्रोक्तुः 1/1 ।
मे 6/1 भक्तुः 1/1 सखा 1/1 च 0 अवस II/1 इवत 0
् ) ancient (पिातनुः
Today (अद्य 0), that same (सुः 1/1 एव 0 अयम 1/1 ु 1/1
) yoga (योगुः 1/1) has been
told (प्रोक्तुः 1/1) to you (ते 4/1) by me (मया 3/1) because (इवत 0) you are (अवस II/1) my devotee
(भक्तुः 1/1) and (च 0) my (मे 6/1) friend (सखा 1/1).
Sentence 2:

् वह 0 उिमम 1/1
एतत 1/1 ् िहस्यम 1/1
् ॥४.३॥
् ) is indeed (वह 0) a profound (उिमम 1/1
This (एतत 1/1 ् ) secret (िहस्यम 1/1
् ).

् अवजतेवियान 2/3
दबतिान 2/3 ् प्राप्य 0 नष्टम 2/1
् योगम 2/1
् इमम 2/1
् उपिभ्य 0 िोकम 2/1
् च 0 अपरुर्ार्
ु ्
त-संबविनम 2/1
् )–
(श्रीभगवान 1/1

् मया 3/1 ते 4/1 तभ्य


सुः 1/1 एव 0 अयम 1/1 ् अद्य 0 इदानीम 0् योगुः 1/1 प्रोक्तुः 1/1 पिातनुः
ु म 4/1 ु 1/1

् वह 0 यस्मात 5/1
भक्तुः 1/1 अवस II/1 मे 6/1 सखा 1/1 च 0 इवत 0 । िहस्यम 1/1 ् एतत 1/1
् उिमम 1/1
् योगुः 1/1 ज्ञानम 1/1

इत्यर् तुः 1/1॥

अजनतु उवाच ।

अपिं भवतो जन्म पिं जन्म वववसतुः ।


कर्मेतवद्वजानीयां त्वमादौ प्रोक्तवावनवत ॥४.४॥

arjuna uvāca |

aparaṃ bhavato janma paraṃ janma vivasataḥ |

kathametadvijānīyāṃ tvamādau proktavāniti ||4.4||

अजनतु ुः 1/1 उवाच III/1 ।

अपिम 1/1् भवतुः 6/1 जन्म 1/1 पिम 1/1


् जन्म 1/1 वववसतुः 6/1 ।
कर्म 0् एतत 2/1
् ववजानीयाम I/1् त्वम 1/1 ् इवत 0 ॥४.४॥
् आदौ 7/1 प्रोक्तवान 1/1

• तु [arjunaḥ] = Arjuna = अजनतु (m.) + कततवि to उवाच 1/1


अजनुः
• ्
उवाच [uvāca] = said = वच (2P) to say + विट ्/कततवि/III/1
• ्
अपिम [aparam] = contemporary = अपि (pron. n.) + 1/1
• भवतुः [bhavataḥ] = your = भवत ुँ ु (pron. m.) + 6/1
• ्
जन्म [janma] = birth = जन्मन (n.) + 1/1
• ्
पिम [param] = away = पि (pron. n.) + 1/1
• ्
जन्म [janma] = birth = जन्मन (n.) + 1/1
• ्
वववसतुः [vivasataḥ] = Vivasvān’s = वववसत (m.) + 6/1
• ्
कर्म [katham] = how = अव्ययम ्
• ्
एतत [etat] = this = एतद ् (pron. n.) + 2/1
• ्
ववजानीयाम [vijānīyām] ् कततवि/I/1
= I would know = वव + ज्ञा + वववधविङ/
• ्
त्वम [tvam] ु द ् (pron. m.) + 1/1
= you = यष्म
• आदौ [ādau] = in the beginning = आवद (m.) + 7/1
• ्
प्रोक्तवान [proktavān] ्
= one who has taught = प्रोक्तत (m.) + subjective complement to

अहम 1/1
् क्तवत ुँ ु (भूत े कततवि)
o प्र + वच +
• इवत [iti] = thus = अव्ययम ्

Arjuna said:

Your birth was not so long ago; Vivasvān’s birth was a long time ago. How am I to
know that you told this in the beginning?

Sentence 1:

तु 1/1 उवाच III/1 ।


अजनुः

तु 1/1) said (उवाच III/1):


Arjuna (अजनुः

Sentence 2:
् भवतुः 6/1 जन्म 1/1, पिम 1/1
अपिम 1/1 ् जन्म 1/1 वववसतुः 6/1 ।
् ); Vivasvān’s (वववसतुः 6/1) birth
Your (भवतुः 6/1) birth (जन्म 1/1) was not so long ago (अपिम 1/1
् ).
(जन्म 1/1) was a long time ago (पिम 1/1

Sentence 3:

कर्म 0् एतत 2/1


् ववजानीयाम I/1
् त्वम 1/1 ् इवत 0 ॥४.४॥
् आदौ 7/1 प्रोक्तवान 1/1
How (कर्म 0् ) am I to know (ववजानीयाम I/1
् ) that (इवत 0) you (त्वम 1/1 ् ) this (एतत ्
् ) told (प्रोक्तवान 1/1
2/1
) in the beginning (आदौ 7/1)?

् उक्तम 1/1
“’भगवता 3/1 ववप्रवतवर्द्धम 1/1 ् ’ इवत 0 मा 0 भूत 0् कस्यवचत (6/1)
् ् चोद्यम ्
बवु द्धुः 1/1” इवत 0 पविहाि-अर्मत 2/1
2/1 ् अजनतु ुः 1/1 उवाच III/1 –
इव 0 कुवतन 1/1

अपिम 1/1् भवतुः 6/1 जन्म 1/1 पिम 1/1


् जन्म 1/1 वववसतुः 6/1 ।
कर्म 0् एतत 2/1
् ववजानीयाम I/1् त्वम 1/1 ् इवत 0 ॥४.४॥
् आदौ 7/1 प्रोक्तवान 1/1

् अवातक ् 0 वसदेु व-गृहे 7/1 भवतुः 6/1 जन्म 1/1 । पिम 1/1
अपिम 1/1 ् पूवम ् सगत-आदौ 7/1 जन्म 1/1 उत्पविुः 1/1
त 1/1
् कर्म 0् एतत 2/1
वववसतुः 6/1 आवदत्यस्य 6/1। तत 2/1 ् ववजानीयाम I/1
् अववरुद्ध-अर् ततया 3/1, युः 1/1 त्वम 1/1
् एव 0
् इमम 2/1
आदौ 7/1 प्रोक्तवान 1/1 ् योगम 2/1
् सुः 1/1 एव 0 इदानीम 0् मह्यम 4/1 ् अवस II/1 इवत 0 ॥
् प्रोक्तवान 1/1


श्रीभगवान उवाच ।

बहूवन मे व्यतीतावन जन्मावन तव चाजनतु ।


तान्यहं वेद सवातवि न त्वं वेत्थ पििप ॥४.५॥

śrībhagavān uvāca |

bahūni me vyatītāni janmāni tava cārjuna |


tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||4.5||
् उवाच III/1 ।
श्रीभगवान 1/1
बहूवन 1/3 मे 6/1 व्यतीतावन 1/3 जन्मावन 1/3 तव 6/1 च 0 अजनतु 8/1 ।
तावन 2/3 अहम 1/1् वेद I/1 सवातवि 2/3 न 0 त्वम 1/1
् वेत्थ II/1 पििप 8/1 ॥४.५॥

• ्
श्रीभगवान [śrībhagavān] ्
= Bhagavān = भगवत (m.) + कततवि to उवाच 1/1
• ्
उवाच [uvāca] = said = वच (2P) to say + विट ्/कततवि/III/1

• बहूवन [bahūni] = many = बह (n.) + 1/3


• मे [me] = my = अस्मद ् (pron. m.) + 6/1
• व्यतीतावन [vyatītāni] = that which have passed = व्यतीत (n.) + 1/3
• ्
जन्मावन [janmāni] = births = जन्मन (n.) + 1/3
• ु द ् (pron. m.) + 6/1
तव [tava] = your = यष्म
• च [ca] = and = अव्ययम ्
• अजनतु [arjuna] = Arjuna = अजनतु (m.) + सम्बोधन े 1/1
• तावन [tāni] = them = तद ् (pron. n.) + 1/3
• ्
अहम [aham] = I = अस्मद ् (pron. m.) + 1/1
• वेद [veda] = I know= ववद ् (2P) to know + िट ्/कततवि/I/1
• सवातवि [sarvāṇi] = all = सवत (pron. n.) + 1/3
• न [na] = not = अव्ययम ्
• ्
त्वम [tvam] ु द ् (pron. m.) + 1/1
= you = यष्म
• वेत्थ [vettha] = you know= ववद ् (2P) to know + िट ्/कततवि/II/1
• पििप [parantapa] = the one who inflicts enemies = पििप (m.) + 1/1

o पिान तापयवत पििपुः () ।
o पि + शस + ् तप +् खच ् 3.2.39 वद्वर्त्पियोिापेुः। ~ खच ्
् तप +
o पि + ममु + ् अ 6.3.66 अरुर्षद्वर्दजिस्य ममु ।् ~ वखवत

Śrī Bhagavān said:

Many births have passed for me and you, O Arjuna! I know them all (whereas) you do
not know, O Scorcher of foes!
Sentence 1:

् उवाच III/1 ।
श्रीभगवान 1/1
् ) said (उवाच III/1).
Śrī Bhagavān (श्रीभगवान 1/1

Sentence 2:

मे 6/1 तव 6/1 च 0 बहूवन 1/3 जन्मावन 1/3 व्यतीतावन 1/3 अजनतु 8/1 ।
Many (बहूवन 1/3) births (जन्मावन 1/3) have passed (व्यतीतावन 1/3) for me (मे 6/1) and (च 0) you (तव
6/1
), O Arjuna (अजनतु 8/1)!

Sentence 3:

् तावन 2/3 सवातवि 2/3 वेद I/1 त्वम 1/1


अहम 1/1 ् न 0 वेत्थ II/1 पििप 8/1 ॥४.५॥
् ) know (वेद I/1) them (तावन 2/3) all (सवातवि 2/3) (whereas) you (त्वम 1/1
I (अहम 1/1 ् ) do not (न 0)
know (वेत्थ II/1), O Scorcher of foes (पििप 8/1)!

् , ताम 2/1
या 1/1 वासदेु व े 7/1 अनीश्वि-असवतज्ञ-आशङ्का 1/1 मूखातिाम 6/3 ् श्रीभगवान 1/1
् पविहिन 1/1 ् उवाच III/1, यदर्ुःत
1/1
तु
वह 0 अजनस्य 6/1
प्रश्नुः 1/1 –

बहूवन 1/3 मे 6/1 मम 6/1 व्यतीतावन 1/3 अवतक्रािावन 1/3 जन्मावन 1/3 तव 6/1 च 0 हे 0 अजनतु S/1 ।

् वेद I/1 जान े I/1 सवातवि 2/3 न 0 त्वम 1/1


तावन 2/3 अहम 1/1 ् वेत्थ II/1 न 0 जानीर्े II/1, धमत-अधमातवद-प्रवतबद्ध-ज्ञान-
् ।
शवक्तत्वात H5/1

् पनुः
अहम 1/1 ु क्त
ु 0 वनत्य-शद्धु -बद्ध-म ्
ु -स्वभावत्वात H5/1 ् हे 0 पििप
अनाविि-ज्ञान-शवक्तुः 1/1 इवत 0 वेद I/1 अहम 1/1
S/1

अजोऽवप सन्नव्ययात्मा भूतानामीश्विोऽवप सन ।्
प्रकृ तत स्वामवधष्ठाय सम्भवाम्यात्ममायया ॥४.६॥

ajo'pi sannavyayātmā bhūtānāmīśvaro'pi san |


prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ||4.6||

अजुः 1/1 अवप 0 सन 1/1् अव्ययात्मा 1/1 भूतानाम 6/3 ् ।


् ईश्विुः 1/1 अवप 0 सन 1/1
् स्वाम 2/1
प्रकृ वतम 2/1 ् अवधष्ठाय 0 सम्भवावम I/1 आत्ममायया 3/1 ॥४.६॥

• अजुः [ajaḥ] = unborn = अज (m.) + 1/1


• अवप [api] = even though = अव्ययम ्
• ्
सन [san] ्
= being = सत (m.) + 1/1
• अव्ययात्मा [avyayātmā] = one whose knowledge does not wane = अज (m.) + 1/1
o अव्ययुः आत्मा स्वभावुः यस्य सुः अव्ययात्मा (116B) ।
• ्
भूतानाम [bhūtānām] = of all living beings = भूत (n.) + 6/3
• ईश्विुः [īśvaraḥ] = the lord = ईश्वि (m.) + 1/1
• अवप [api] = even though = अव्ययम ्
• ्
सन [san] ्
= being = सत (m.) + 1/1
• ्
प्रकृ वतम [prakṛtim] = prakṛti = प्रकृ वत (f.) + 2/1
• ्
स्वाम [svām] = own = स्वा (pron. f.) + 2/1
• अवधष्ठाय [adhiṣṭhāya] = wielding = अव्ययम ्
• ् भू to be born + िट ्/कततवि/I/1
सम्भवावम [sambhavāmi] = I came into being = सम +
• आत्ममायया [ātmamāyayā] = by my own creative power = आत्ममाया (f.) + 3/1
o आत्मनुः माया आत्ममाया (6T), तया ।

Even though, being one who is unborn, one whose knowledge does not wane, and also
being the Lord of all living beings, still, wielding my own prakṛti, I, ‘as though’ come
into being by my own creative power.
Sentence 1:

अजुः 1/1 अवप 0 सन 1/1् अव्ययात्मा 1/1 भूतानाम 6/3 ् ।


् ईश्विुः 1/1 अवप 0 सन 1/1
् स्वाम 2/1
प्रकृ वतम 2/1 ् अवधष्ठाय 0 सम्भवावम I/1 आत्ममायया 3/1 ॥४.६॥
Even though (अवप 0), being (सन 1/1् ) one who is unborn (अजुः 1/1), one whose knowledge
् ) the Lord (ईश्विुः 1/1) of all living
does not wane (अव्ययात्मा 1/1), and also (अवप 0) being (सन 1/1
् ), still, wielding (अवधष्ठाय 0) my own (स्वाम 2/1
beings (भूतानाम 6/3 ् ) prakṛti (प्रकृ वतम 2/1
् ), I, ‘as
though’ come into being (सम्भवावम I/1) by my own creative power (आत्ममायया 3/1).

कर्म 0् तर्षह 0 तव 6/1 वनत्य-ईश्विस्य 6/1 धमत-अधमत-अभावे 7/1 अवप 0 जन्म 1/1 इवत 0, उच्यते III/1 --

् , तर्ा 0 अव्ययात्मा 1/1 अक्षीि-ज्ञान-शवक्त-स्वभावुः 1/1 अवप 0 सन 1/1


अजुः 1/1 अवप 0 जन्म-िवहतुः 1/1 अवप सन 1/1 ् ,
् ब्रह्मावद-िम्ब-पयतिानाम 6/3
तर्ा 0 भूतानाम 6/3 ् , प्रकृ वतम 2/1
् ईश्विुः 1/1 ईशन-शीिुः 1/1 अवप 0 सन 1/1 ् स्वाम 2/1
् मम
6/1 ् मायाम 2/1
वैष्णवीम 2/1 ् विगिावत्मकाम
ु ् , यस्याुः 6/1 वशे 7/1 सवतम 1/1
2/1 ् जगत 1/1
् वततत े III/1, यया 3/1 मोवहतम ्
1/1 ् स्वमात्मानम 2/1
सत 1/1 ् वासदेु वम 2/1
् न 0 जानावत III/1, ताम 2/1
् प्रकृ वतम 2/1
् स्वाम 2/1
् अवधष्ठाय 0 वशीकृ त्य 0
् इव 0 भवावम I/1 जातुः 1/1 इव 0 आत्ममायया 3/1 आत्मनुः 6/1 मायया 3/1, न 0 पिमार्तत ुः 0
सम्भवावम I/1 देहवान 1/1
िोकवत 0् ॥

यदा यदा वह धमतस्य ग्िावनभतववत भाित ।



अभ्यत्थानमधमत ्
स्य तदात्मानं सृजाम्यहम ॥४.७॥

yadā yadā hi dharmasya glānirbhavati bhārata |


abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ||4.7||

यदा 0 यदा 0 वह 0 धमतस्य 6/1 ग्िावनुः 1/1 भववत III/1 भाित 8/1 ।
् अधमतस्य 6/1 तदा 0 आत्मानम 2/1
ु ानम 1/1
अभ्यत्थ ् सृजावम I/1 अहम 1/1
् ॥४.७॥
• यदा [yadā] = whenever = अव्ययम ्
• यदा [yadā] = whenever = अव्ययम ्
• वह [hi] = indeed = अव्ययम ्
• धमतस्य [dharmasya] = of right living = धमत (m.) + सम्बिे to ग्िावनुः 6/1
• ग्िावनुः [glāniḥ] = decline = ग्िावन (f.) + 1/1
• भववत [bhavati] = there is = भू (1P) to be + िट ्/कततवि/III/1
• अभ्यत्थ ्
ु ानम [bhārata] = rise everywhere = अभ्यत्थ ु ान (m.) + 1/1
• अधमतस्य [adharmasya] = of wrong living =आधमत (m.) + सम्बिे to अभ्यत्थ ्
ु ानम 6/1
• तदा [tadā] = then = अव्ययम ्
• ्
आत्मानम [ātmānam] ्
= myself = आत्मन (m.) + कमतवि to सृजावम 2/1
• ्
सृजावम [sṛjāmi] = I create = सृज (6P) to create + िट ्/कततवि/I/1
• ्
अहम [aham] = I = अस्मद ् (m.) + कततवि 1/1

O Arjuna, whenever there is a decline in right living and an increase in wrong living
everywhere, I bring Myself into being (assume a physical body).

Sentence 1:

् भववत III/1 ।
ु ानम 1/1
भाित 8/1 यदा 0 यदा 0 वह 0 धमतस्य 6/1 ग्िावनुः 1/1 अधमतस्य 6/1 अभ्यत्थ
् आत्मानम 2/1
तदा 0 अहम 1/1 ् सृजावम I/1 ॥४.७॥
O Arjuna (भाित 8/1), whenever (यदा 0 यदा 0 वह 0) there is (भववत III/1) a decline (ग्िावनुः 1/1) in
् ) in wrong living (अधमतस्य 6/1)
ु ानम 1/1
right living (धमतस्य 6/1) and an increase (अभ्यत्थ
् ) bring Myself (आत्मानम 2/1
everywhere, then (तदा 0) I (अहम 1/1 ् ) into being (सृजावम I/1)
(assume a physical body).
् च 0 जन्म 1/1 कदा 0 वकमर् तम 0् च 0 इवत 0 उच्यते III/1 –
तत 1/1

् अभ्यदु य-वनुःश्रेयस-साधनस्य 6/1 भववत


यदा 0 यदा 0 वह 0 धमतस्य 6/1 ग्िावनुः 1/1 विातश्रमावद-िक्षिस्य 6/1 प्राविनाम 6/3
III/1 ् उद्भवुः 1/1 अधमतस्य 6/1, तदा 0 तदा 0 आत्मानम 2/1
ु ानम 1/1
भाित S/1, अभ्यत्थ ् सृजावम I/1 अहम 1/1
् मायया 3/1

पशरत्राणाय साधूनां शिनािाय च दुष्कृ ताम ।्


ु यगे
ं ापनाथावय सम्भिाशम यगे
धमवसस्थ ु ॥४.८॥

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |


dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ||4.8||

् शिनािाय 4/1 च 0 दुष्कृ ताम 6/3


पशरत्राणाय 4/1 साधूनाम 6/3 ् ।
ं ापनाथावय 4/1 सम्भिाशम I/1 यगु े 7/1 यगु े 7/1 ॥४.८॥
धमवसस्थ

• पवििािाय [paritrāṇāya] = for the protection = पवििाि (n.) + सम्प्रदान े 4/1


• ्
साधूनाम [sādhūnām] = those who are committed to dharma = साध ु (m.) + 6/3
• ववनाशाय [vināśāya] = for the destruction = ववनाश (n.) + सम्प्रदान े 4/1
• ्
दष्कृ ताम [duṣkṛtām] = those who follow adharma = दष्कृ त (m.) + 6/3
• ं ापनार्ातय [dharmasaṃsthāpanārthāya] = for the establishment of dharma =
धमतसस्थ
ं ापनार् त (m.) + सम्प्रदान े 4/1
धमतसस्थ
• ् भू to be + लट ्/कतवशर/I/1
सम्भवावम [sambhavāmi] = I come into being = सम +
• यगु े [yuge] = in every yuga = यगु (m.) + अशधकरणे 7/1
• यगु े [yuge] = in every yuga = यगु (m.) + अशधकरणे 7/1

For the protection of those who are committed to dharma and the destruction
(conversion) of those who follow adharma, and for the establishment of dharma, I come
into being in every yuga.
Sentence 1:

् शिनािाय 4/1 च 0 दुष्कृ ताम 6/3


पशरत्राणाय 4/1 साधूनाम 6/3 ् ।
ं ापनाथावय 4/1 सम्भिाशम I/1 यगु े 7/1 यगु े 7/1 ॥४.८॥
धमवसस्थ
् ) and
For the protection (पशरत्राणाय 4/1) of those who are committed to dharma (साधूनाम 6/3
् ),
(च 0) the destruction (conversion) (शिनािाय 4/1) of those who follow adharma (दुष्कृ ताम 6/3
ं ापनाथावय 4/1), I come into being (सम्भिाशम I/1) in
and for the establishment of dharma (धमवसस्थ
every yuga (यगु े 7/1 यगु े 7/1).

वकमर् तम 0् ? –
् सन्मागतस्थानाम 6/3
पशरत्राणाय 4/1 पवििक्षिाय 4/1 साधूनाम 6/3 ् , शिनािाय 4/1 च 0 दुष्कृ ताम 6/3
् पापकावििाम, ् वकञ्च 0
ं ापनाथावय 4/1 धमतस्य 6/1 सम्यक ् 0 स्थापनम 1/1
धमवसस्थ ् तदर् तम 0् सम्भिाशम I/1 यगु े 7/1 यगु े 7/1 प्रवतयगु म 0् ॥
् protect) + ल्यटु ् (अन)
पविअ (िै to protect/िक्ष to
सद ् + मागव = सन्मागव, सन्मागे शतष्ठशि इशत सन्मगवस्थाः ।
पापं कुिवशि इशत पापकाशरणः (पापकाशरन)् । दुस +
् कृ + शिप =
् दुष्कृ त ्

जन्म कमत च मे वदव्यमेव ं यो वेवि तत्त्वतुः ।



त्यक्त्वा देहं पनजतन्म न ैवत मामेवत सोऽजनतु ॥४.९॥

janma karma ca me divyamevaṃ yo vetti tattvataḥ |


tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna ||4.9||

् एवम 0् युः 1/1 वेवि III/1 तत्त्वतुः 0 ।


जन्म 2/1 कमत 2/1 च 0 मे 6/1 वदव्यम 2/1
् पनजत
त्यक्त्वा 0 देहम 2/1 ् एवत III/1 सुः 1/1 अजनतु 8/1 ॥४.९॥
ु न्म 2/1 न 0 एवत III/1 माम 2/1
• ्
जन्म [janma] = birth = जन्मन (n.) + कमवशण to वेवि 2/1
• ्
कमत [karma] = action = कमवन (n.) + कमवशण to वेवि 2/1
• च [ca] = and = अव्ययम ्
• मे [me] = my = अस्मद ् (pron. m.) + 6/1
• ्
वदव्यम [divyam] = divine = वदव्य (n.) + adjective to जन्म and कमत 2/1
• एवम ् [evam] = in this manner = अव्ययम ्
• युः [yaḥ] = one who = यद ् (pron. m.) + कतवशर to वेवि 1/1
• वेवि [vetti] = knows = शिद ् to know + िट ्/कततवि/III/1
• तत्त्वतुः [tattvataḥ] = in reality= अव्ययम ्
• त्यक्त्वा [tyaktvā] = having giving up = अव्ययम ्
• ्
देहम [deham] = body = देह (m.) + कमवशण to त्यक्त्वा 2/1
• ु
पनजतन्म ु
[punarjanma] = rebirth = पनर्वन्मन ्
(n.) + कमवशण to एवत 2/1
• न [na] = not = अव्ययम ्
• ् reach + िट ्/कततवि/III/1
एवत [eti] = attains = इण to
• ्
माम [me] = me = अस्मद ् (pron. m.) + कमवशण to एवत 2/1
• ् reach + िट ्/कततवि/III/1
एवत [eti] = attains = इण to
• सुः [saḥ] = he = तद ् (pron. m.) + कतवशर to एवत 1/1
• अजनतु [arjuna] = Oh! Arjuna = अजनतु (n.) + सम्बोधन े 1/1

The one who knows in reality My divine birth and action in this way, O Arjuna, giving
up the body, that person is not born again. He attains Me.

Sentence 1:

् जन्म 2/1 कमत 2/1 च 0 एवम 0् तत्त्वतुः 0 वेवि III/1 ।


अजनतु 8/1 युः 1/1 मे 6/1 वदव्यम 2/1
् त्यक्त्वा 0 पनजत
देहम 2/1 ु न्म 2/1 न 0 एवत III/1
् ) birth
The one who (युः 1/1) knows (वेवि III/1) in reality (तत्त्वतुः 0) My (मे 6/1) divine (वदव्यम 2/1
(जन्म 2/1) and (च 0) action (कमत 2/1) in this way (एवम 0् ), O Arjuna (अजनतु 8/1), giving up (त्यक्त्वा
0 ् ), that person is not born again (पनजतन्म
) the body (देहम 2/1 ु 2/1 0
न एवत III/1).

Sentence 2:

् एवत III/1 सुः 1/1 ॥४.९॥


माम 2/1
् ).
He (सुः 1/1) attains (एवत III/1) Me (माम 2/1

् –
तत 1/1

् कमत 2/1 च 0 साधूनाम 6/3


जन्म 2/1 माया-रूपम 2/1 ् पवििािावद 2/1 मे 6/1 मम 6/1 वदव्यम 2/1
् अप्राकृ तम 2/1
् ऐश्विम 2/1

एवम 0् यर्ोक्तम 0् युः 1/1 वेवि III/1 तत्त्वतुः 0 तत्त्वेन 3/1 यर्ावत 0् त्यक्त्वा 0 देहम 2/1
् इमम 2/1
् पनजतन्म
ु पनरुत्पविम ्
2/1 ु

2/1
न 0 एवत III/1 न 0 प्राप्नोवत III/1।

् एवत III/1 आगिवत III/1 सुः 1/1 मच्य


माम 2/1 ु ते III/1 हे अजनतु S/1 ॥


िीतरागभयक्रोधा मन्मया मामपाशिताः ।
बहिो ज्ञानतपसा पूता मद्भािमागताः ॥४.१०॥

vītarāgabhayakrodhā manmayā māmupāśritāḥ |


bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||4.10||

िीतरागभयक्रोधाः 1/3 मन्मयाः 1/3 माम 2/1् उपाशिताः 1/3 ।


् आगताः 1/3 ॥४.१०॥
बहिः 1/3 ज्ञानतपसा 3/1 पूताः 1/3 मद्भािम 2/1

• वीतिागभयक्रोधाुः [vītarāgabhayakrodhāḥ] = free from craving, fear, and anger =


वीतिागभयक्रोध (m.) + 1/3
o िीताः रागः भयः क्रोधः येभ्यः ते (115B) ।
• मन्मयाुः [manmayāḥ] = totally resolved in me = मन्मय (m.) + 1/3
o अस्मद ् + मयट ् ।
• ्
माम [me] = me = अस्मद ् (pron. m.) + कमवशण to उपावश्रताुः 2/1
• उपावश्रताुः [upāśritāḥ] = taking refuge in = उपावश्रत (m.) + 1/3
• बहवुः [bahavaḥ] = many = बहु (m.) + 1/3
• ्
ज्ञानतपसा [jñānatapasā] = by the discipline of knowledge = ज्ञानतपस (n.) + करणे to पूताुः
2/1
• पूताुः [pūtāḥ] = purified = पूत (m.) + 1/3
• ्
मद्भावम [madbhāvam] = my nature= मद्भाव (m.) + कमवशण to आगताुः 2/1
• आगताुः [āgatāḥ] = those who come back = आगत (m.) + 1/3

Free from craving, fear, and anger, totally resolved in me, taking refuge in me, purified
by the discipline of knowledge, many have come back to my nature.

Sentence 1:

िीतरागभयक्रोधाः 1/3 मन्मयाः 1/3 माम 2/1् उपाशिताः 1/3 ।


् आगताः 1/3 ॥४.१०॥
बहिः 1/3 ज्ञानतपसा 3/1 पूताः 1/3 मद्भािम 2/1
Free from craving, fear, and anger (िीतरागभयक्रोधाः 1/3), totally resolved in me (मन्मयाः 1/3),
् ), purified (पूताः 1/3) by the discipline of
taking refuge in (उपाशिताः 1/3) me (माम 2/1
knowledge (ज्ञानतपसा 3/1), many (बहिः 1/3) have come back (आगताः 1/3) to my nature (मद्भािम ्
2/1
).

न 0 एर्ुः 1/1 मोक्ष-मागतुः 1/1 इदानीम 0् प्रवृिुः 1/1; वकम 0् तर्षह 0? पूवम
त 0् अवप 0 —

् च 0 क्रोधुः 1/1 च 0 वीताुः 1/3 ववगताुः 1/3 येभ्युः 5/3 ते 1/3


िीतरागभयक्रोधाः 1/3 िागुः 1/1 च 0 भयम 1/1
् एव 0 पिमेश्विम 2/1
वीतिागभयक्रोधाुः 1/3 । मन्मयाः 1/3 ब्रह्मववदुः 1/3 ईश्वि-अभेद-दर्षशनुः 1/3 माम 2/1 ् उपाशिताः 1/3
के वि-ज्ञान-वनष्ठाुः 1/3 इत्यर्ुःत 1/1। बहिः 1/3 अनक ् एव 0 च 0 पिमात्म-ववर्यम 1/1
े े 1/3 ज्ञानतपसा 3/1 [ज्ञानम 1/1 ् तपुः
1/1 ् शवु द्धम 2/1
] तेन 3/1 ज्ञान-तपसा 3/1 पूताः 1/3 पिाम 2/1 ् गताुः 1/3 सिुः 1/3 मद्भािम 2/1
् ईश्वि-भावम 2/1
् मोक्षम 2/1


आगताः 1/3 समनप्राप्ताुः 1/3 ् “ज्ञान-तपसा 3/1” इवत 0
। इति-तपो-वनिपेक्ष-ज्ञान-वनष्ठाुः 1/3 इवत 0 अस्य 6/1 विङ्गम 1/1
् ॥
ववशेर्िम 1/1

ये यर्ा मां प्रपद्यिे तांिर् ैव भजाम्यहम ।्



मम वत्मातनवततिे ु
मनष्ाुः पार् त सवतशुः ॥४.११॥

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham |


mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||4.11||

ये 1/3 यर्ा 0 माम 2/1 ् तर्ा 0 एव 0 भजावम I/1 अहम 1/1


् प्रपद्यिे III/3 तान 2/3 ् ।
ु ि े III/3 मनष्ाुः
मम 6/1 वत्मत 2/1 अनवतत ु 1/3 पार् त S/1 सवतशुः ॥४.११॥

• ये [ye] = those who = यद ् (pron. m.) + कततवि to प्रपद्यिे 1/3


• यर्ा [yathā] = as = अव्ययम ्
• ्
माम [me] = me = अस्मद ् (pron. m.) + कमतवि to प्रपद्यिे 2/1
• प्रपद्यिे [prapadyante] = worship = प्र + पद ् to worship + िट ्/कततवि/III/3
• ्
तान [tān] = them = तद ् (pron. m.) + कमतवि to भजावम 2/3
• तर्ा [tathā] = in the same way = अव्ययम ्
• एव [eva] = only = अव्ययम ्
• भजावम [bhajāmi] = I bless = भज to् bless + िट ्/कततवि/I/1
• ्
अहम [aham] = I = अस्मद ् (pron. m.) + कततवि to भजावम 1/1
• मम [mama] = my = अस्मद ् (pron. m.) + 6/1
• ्
वत्मत [vartma] = path = वत्मतन (n.) ु ि े 2/1
+ कमतवि to अनवतत
• अनवतत ् follow + िट ्/कततवि/III/3
ु ि े [anuvartante] = follow = अन ु + वृत to
• ु
मनष्ाुः ु (m.) + 1/3
[manuṣyāḥ] = people = मनष्
• पार् त [pārtha] = Oh! Arjuna = पार् त (n.) + सम्बोधन े 1/1
• सवतशुः [sarvaśaḥ] = in all ways = अव्ययम ्
Those who worship me, in whatever way, I bless them in the same way. O Arjuna,
people follow my path in all ways.

Sentence 1:

् प्रपद्यिे III/3 तर्ा 0 एव 0 अहम 1/1


यर्ा 0 ये 1/3 माम 2/1 ् भजावम I/1 ।
् तान 2/3
Those (ये 1/3) who worship (प्रपद्यिे III/3) me (माम 2/1 ् ), in whatever way (यर्ा 0), I (अहम 1/1
् )
् ) in the same way (तर्ा 0 एव 0).
bless (भजावम I/1) them (तान 2/3

Sentence 2:

ु 1/3 मम 6/1 वत्मत 2/1 सवतशुः अनवतत


पार् त S/1 मनष्ाुः ु ि े III/3 ॥४.११॥
ु 1/3) follow (अनवतत
O Arjuna (पार् त S/1), people (मनष्ाुः ु ि े III/3) my (मम 6/1) path (वत्मत 2/1) in all
ways (सवतशुः).

तव 6/1 तर्षह 0 िाग-द्वेर्ौ 1/2 िुः III/2, येन 3/1 के भ्यवश्चत 0् (4/3) एव 0 आत्म-भावम 2/1
् प्रयिवस II/1 न 0 सवेभ्युः 4/3 इवत
0
उच्यते III/1 –

् तर्ा 0 एव 0
् प्रपद्यिे III/3 तान 2/3
ये 1/3 यर्ा 0 येन 3/1 प्रकािेि 3/1 येन 3/1 प्रयोजनने 3/1 यत्फिार्षर्तया 3/1 माम 2/1
् इत्येतत 1/1
ु ह्णावम I/1 अहम 1/1
तत्फिदान ेन 3/1 भजावम I/1 अनगृ ् । तेर्ाम 6/3
् मोक्षम 2/1
् प्रवत 0 अनर्षर्त्वात 5/1
् । न 0 वह
0
एकस्य 6/1 ममु क्ष
ु त्व ् फिार्षर्त्वम 1/1
ु म 1/1 ् फि-
् च 0 यगु पत 0् संभववत III/1 । अतुः 0 ये 1/3 फिार्षर्नुः 1/3 तान 2/3
प्रदानने 3/1, ये 1/3 यर्ोक्त-कावििुः 1/3 त ु 0 अफिार्षर्नुः 1/3 ममु क्ष ् ज्ञान-प्रदानने 3/1, ये 1/3 ज्ञावननुः
ु वुः 1/3 च 0 तान 2/3
1/3
संन्यावसनुः 1/3 ममु क्ष ् मोक्ष-प्रदान ेन 3/1, तर्ा 0 आतातन 2/3
ु वुः 1/3 च 0 तान 2/3 ् आर्षत-हििेन 3/1 इवत 0 एवम 0् यर्ा 0
् तर्ा 0 एव 0 भजावम I/1 इत्यर्ुःत 1/1 । न 0 पनुः
प्रपद्यिे III/3 ये 1/3 तान 2/3 ु 0 िाग-द्वेर्-वनवमिम 0् मोह-वनवमिम 0् वा 0
कवञ्चत 0् (2/1) भजावम I/1 । सवतर्ा 0 अवप 0 सवातवस्थस्य 6/1 मम 6/1 ईश्विस्य 6/1 वत्मत 2/1 मागतम 2/1
् अनवतत
ु ि े III/3
मनष्ाुः ् कमतवि 7/1 अवधकृ ताुः 1/3 ये 1/3 प्रयतिे 1/3 ते 1/3 मनष्ाुः
ु 1/3 । यत्फिार्षर्तया 3/1 यवस्मन 7/1 ु 1/3 अि 0
उच्यिे III/3 । हे 0 पार् त S/1 सवतशुः 0 सवतप्रकािैुः 3/3 ॥
काङ्क्षिुः कमतिां वसतद्ध यजि इह देवताुः ।
वक्षप्रं वह मानर्ेु िोके वसवद्धभतववत कमतजा ॥४.१२॥

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |


kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā ||4.12||

काङ्क्षिुः 1/3 कमतिाम 6/3 ् वसवद्धम 2/1


् यजिे III/3 इह 0 देवताुः 2/3 ।
वक्षप्रम 0् वह 0 मानर्ेु 7/1 िोके 7/1 वसवद्धुः 1/1 भववत III/1 कमतजा 1/1 ॥४.१२॥

• ्
काङ्क्षिुः [kāṅkṣantaḥ] = those who are desiring = काङ्क्षत (m.) + कततवि to यजिे 1/3
• ्
कमतिाम [karmaṇām] ्
= of actions = कमतन (n.) ्
+ सम्बिे to वसवद्धम 6/1
• ्
वसवद्धम [siddhim] = result = वसवद्ध (f.) + कमतवि to काङ्क्षिुः 2/1
• यजिे [yajante] = worship = यज to ् worship + िट ्/कततवि/III/3
• इह [iha] = here = अव्ययम ्
• देवताुः [devatāḥ] = the gods = देवता (f.) + कमतवि to यजिे 2/3
• ्
वक्षप्रम [kṣipram] = quickly = अव्ययम ्
• वह [hi] = very = अव्ययम ्
• मानर्ेु [mānuṣe] = of human = मानर्ु (m.) + adj. to िोके 7/1
• िोके [loke] = world = िोक (m.) + अवधकििे to भववत 7/1
• वसवद्धुः [siddhiḥ] = result = वसवद्ध (f.) + 1/1
• भववत [bhavati] = comes = भू to be + िट ्/कततवि/III/1
• कमतजा [karmajā] = born of action = कमतजा (f.) + 1/1

Desiring the result of actions here (in this world), they worship the gods. For, in the
human world, result born of action comes very quickly.
Sentence 1:

् वसवद्धम 2/1
कमतिाम 6/3 ् इह 0 काङ्क्षिुः 1/3 देवताुः 2/3 यजिे III/3 ।
् ) of actions (कमतिाम 6/3
Desiring (काङ्क्षिुः 1/3) the result (वसवद्धम 2/1 ् ) here (in this world) (इह 0),
they worship (यजिे III/3) the gods (देवताुः 2/3).

Sentence 2:

वक्षप्रम 0् वह 0 मानर्ेु 7/1 िोके 7/1 वसवद्धुः 1/1 भववत III/1 कमतजा 1/1 ॥४.१२॥
For, in the human (मानर्ेु 7/1) world (िोके 7/1), result (वसवद्धुः 1/1) born of action (कमतजा 1/1)
comes (भववत III/1) very (वह 0) quickly (वक्षप्रम 0् ).

् सवत-प्राविर् ु 7/3 अनवजर्घृ


यवद 0 तव 6/1 ईश्विस्य 6/1 िागावद-दोर्-अभावात 5/1 ् (अन ु + ग्रह ् to bless + सन ्
ु क्षायाम 7/1
to desire … + अङ ् भावे = the desire to bless) तल्य ्
ु ायाम S7/1 सवत-फि-प्रदान-समर्े S7/1 च 0 त्ववय A7/1 सवत
7/1 ् ” इवत 0 ज्ञानने 3/1 एव 0 ममु क्ष
“वासदेु वुः 1/1 सवतम 1/1 ् त्वाम 2/1
ु वुः 1/3 सिुः 1/3 कस्मात 5/1 ् एव 0 सवे 1/3 न 0
् --
प्रवतपद्यिे III/3 ? इवत 0 शृि ु II/1 ति 0 काििम 2/1

् वसवद्धम 2/1
काङ्क्षिुः 1/3 अभीप्सिुः 1/3 कमतिाम 6/3 ् फि-वनष्पविम 2/1 ्
् प्रार्यत िुः 1/3 यजिे III/3 इह 0 अवस्मन 7/1
् देवताम 2/1
िोके 7/1 देवताुः 2/3 इि-अवि-आद्याुः 2/3 । “अर् 0 युः 1/1 अन्याम 2/1 ् उपािे III/1 अन्युः 1/1 असौ 1/1
् अवस्म I/1 इवत 0 न 0 सुः 1/1 वेद III/1 यर्ा 0 पशुःु 1/1 एवम 0् सुः 1/1 देवानाम 6/3
अन्युः 1/1 अहम 1/1 ् (बृ. उ. 1.4.10)”
् वह 0 वभन्न-देवता-यावजनाम 6/3
इवत 0 श्रतु ुःे 5/1। तेर्ाम्ब 6/3 ् फि-आकावङ्क्षिाम 6/3
् वक्षप्रम 0् शीघ्रम 0् वह 0 यस्मात 5/1
् मानर्ेु
7/1 ु
िोके 7/1 । मनष्-िोके 7/1 ् अन्येर् ु 7/3 अवप 0
वह 0 शास्त्र-अवधकािुः 1/1। “वक्षप्रं वह मानर्ेु िोके ” इवत 0 ववशेर्िात 5/1
् । मानर्ेु 7/1 िोके 7/1 वित-आश्रमावद-कमातवि 1/3 इवत 0 ववशेर्ुः 1/1 ।
् दशतयवत III/1 भगवान 1/1
कमत-फि-वसवद्धम 2/1
् च वित-आश्रमावद-अवधकावि-कमतिाम 6/3
तेर्ाम 6/3 ् फि-वसवद्धुः 1/1 वक्षप्रम 0् भववत III/1 कमतजा 1/1 कमतिुः 6/1 जाता 1/1


चातवतु र्ण्यं मया सृष्ट ं गिकमत
ववभागशुः ।

तस्य कतातिमवप मां ववद्ध्यकतातिमव्ययम ॥४.१३॥

cāturvaṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ |


tasya kartāramapi māṃ viddhyakartāramavyayam ||4.13||

् मया 3/1 सृष्टम 1/1


चातवु र्ण्त यम 1/1 ् गिकमत
ु ववभागशुः 0 ।
तस्य 6/1 कतातिम 2/1् अवप 0 माम 2/1 ् वववद्ध II/1 अकतातिम 2/1
् अव्ययम 2/1
् ॥४.१३॥

• ्
चातवु र्ण्त यम [cāturvaṇyam] = the four-fold grouping of people = चातवु र्ण्त य (n.) + 1/1
• ्
मया [mayā] = by me = अस्मद ् (pron. m.) + कततवि to सृष्टम 1/1
• ्
सृष्टम [sṛṣṭam] = created = सृष्ट (n.) + 1/1
• ु
गिकमत ववभागशुः [guṇakarmavibhāgaśaḥ] = a division based on duties and qualities
= अव्ययम ्
ु कमत च गिकमत
o गिश्च ु िी (ID), तयोुः ववभागुः (6T) ।
• ्
तस्य [tasya] = of that = तद ् (pron. n.) + सम्बिे to कतातिम 6/1
• ्
कतातिम [kartāram] = author = कतृ त (m.) + objective complement 2/1
• अवप [api] = even = अव्ययम ्
• ्
माम [mām] = me = अस्मद ् (pron. m.) + कमतवि to वववद्ध 2/1
• वववद्ध [viddhi] = know = ववद ् (2P) to know+ िोट ्/कततवि/II/1
• ्
अकतातिम [akartāram] = non-doer = अकतृ त (m.) + कमतवि 2/1
• ्
अव्ययम [avyayam] = ever changeless = अव्यय (m.) + कमतवि 2/1

The four-fold grouping of people, a division based on duties and qualities, was created
by me. Even though I am its author, know me to be a non-doer, ever changeless.
Sentence 1:

ु ् मया 3/1 सृष्टम 1/1


ववभागशुः 0 चातवु र्ण्त यम 1/1
गिकमत ् ।
् ), a division based on duties and
The four-fold grouping of people (चातवु र्ण्त यम 1/1

qualities(गिकमत ् ) by me (मया 3/1).
ववभागशुः 0), was created (सृष्टम 1/1

Sentence 2:

् अवप 0 माम 2/1


तस्य 6/1 कतातिम 2/1 ् वववद्ध II/1 अकतातिम 2/1
् अव्ययम 2/1
् ॥४.१३॥
Even though (अवप 0) I am its (तस्य 6/1) author (कतातिम 2/1् ), know (वववद्ध II/1) me (माम 2/1
् ) to be a
् ), ever changeless (अव्ययम 2/1
non-doer (अकतातिम 2/1 ् ).

मानर्ेु 7/1 एव 0 िोके 7/1 विातश्रमावद-कमत-अवधकािुः 1/1, न 0 अन्येर् ु 7/3 िोके र् ु 7/3 इवत 0 वनयमुः 1/1 तक-वनवमिुः 1/1 ?
इवत 0 ।
ु 1/3 मम 6/1 वत्मत 2/1 अनवतत
अर्वा 0 विातश्रमावद-प्रववभाग-उपेताुः 1/3 मनष्ाुः ु ि े III/3 सवतशुः 0 इत्यक्तम
ु 1/1् कस्मात 5/1

ु 0 काििात 5/1
पनुः ् वनयमेन 3/1 तव 6/1 एव 0 वत्मत 2/1 अनवतत
ु ि े III/3 न 0 अन्यस्य 6/1 इवत 0 ? उच्यते III/1 --
् मया 3/1 ईश्विेि 3/1 सृष्टम 1/1
चत्वािुः 1/3 एव 0 विातुः 1/3 चातवु र्ण्त यम 1/1 ् उत्पावदतम 1/1
् , “ब्राह्मिुः 1/3 अस्य 6/1 मख
ु म्
1/1 ् ” इत्यावदश्रतु ुःे 5/1।
आसीत III/1
ु ु
-ववभागशुः 0 गि-ववभागशुः
गि-कमत 0
कमत-ववभागशुः 0 च 0। गिाुः ् वस 1/3 ।
ु 1/3 सत्त्व-िजस-तमां
ति 0 सावत्त्वकस्य 6/1 सत्त्व-प्रधानस्य 6/1 ब्राह्मिस्य 6/1 “शमुः 1/1 दमुः 1/1 तपुः 1/1” (18.42) इत्यादीवन 1/3 कमातवि 1/3

सत्त्व-उपसजतन-िजुःप्रधानस्य 6/1 क्षवियस्य 6/1 शौयत-तेजुःप्रभृतीवन 1/3 कमातवि 1/3 ।
तम-उपसजतन-िजुःप्रधानस्य 6/1 वैश्यस्य 6/1 कृ ष्ादीवन 1/3 कमातवि 1/3 ।
ु र्ू ा 1/1 एव 0 कमत 1/1 इवत 0 एवम 0् गि-कमत
िज-उपसजतन-तमुःप्रधानस्य 6/1 शूद्रस्य 6/1 शश्र ु ्
-ववभागशुः 0 चातवु र्ण्त यतम 1/1
् इत्यर्ुःत 1/1।
मया 3/1 सृष्टम 1/1
् च 0 इदम 1/1
तत 1/1 ् चातवु र्ण्त यतम 1/1
् न 0 अन्येर् ु 7/3 िोके र् ु 7/3, अतुः 0 मानर्ेु 7/1 िोके 7/1 इवत 0 ववशेर्िम 1/1् ।
हि 0 तर्षह 0 चातवु र्ण्त यतस्य 6/1 सगातदुःे 6/1 कमतिुः 6/1 कतृत्व
त ात 5/1् तत्फिेन 3/1 यज्य ् वनत्य-
ु से II/1, अतुः 0 न 0 त्वम 1/1

ु ुः 1/1 वनत्य-ईश्विुः 1/1 च 0 इवत 0 ? । उच्यते III/1 – यद्यवप 0 माया-संव्यवहािेि 3/1 तस्य 6/1 कमतिुः 6/1 कतातिम 2/1
मक्त
अवप सिम ् माम ् पिमार् ततुः वववद्ध
0 2/1 2/1 0 II/1
अकतातिम ् । अतुः एव अव्ययम ् असंसावििम ् च माम ्
2/1 0 0 2/1 2/1 0

2/1
वववद्ध II/1 ॥

् त ु 0 कमतिाम 6/3
येर्ाम 6/3 ् कतातिम 2/1
् माम 2/1
् मन्यसे II/1 पिमार् ततुः 0 तेर्ाम 6/3
् अकतात 1/1 एव 0 अहम 1/1
् , यतुः 0 --
।।4.14।। --
न मां तावन कमातवि विम्पवि देहाद्यािम्भकत्वेन, अहंकािाभावात।् न च तेर्ां कमतिां फिेर् ु मे मम स्पृहा तृष्णा। येर्ां त ु
् वि विम्पवि इवत यक्त
संसावििाम' ् अहं कतात' इत्यवभमानुः कमतस,ु स्पृहा तत्फिेर् ु च, तान कमात ु म, ् तदभावात न् मां कमातवि

विम्पवि। इवत एवं युः अन्योऽवप माम आत्मत्वे
न अवभजानावत' नाहं कतात न मे कमतफिे स्पृहा' इवत सुः कमतवभुः न बध्यते,
तस्यावप न देहाद्यािम्भकावि कमातवि भववि इत्यर् तुः।।

'नाहं कतात न मे कमतफिे स्पृहा' इवत --

।।4.15।। --

ु वु भुः। कुरु तेन कमवव त्वम, ् न तूष्णीमासनं


एवं ज्ञात्वा कृ तं कमत पूवुःव अवप अवतक्रािैुः ममु क्ष

् पूविव वप अनवष्ठतत्वात
नावप संन्यासुः कततव्युः, तस्मात त्वं ु , ् यवद अनात्मज्ञुः त्वं तदा

ु र् तम, ् तत्त्वववच्चेत िोकसं


आत्मशद्ध्य ् ु
ग्रहार्ं पूवुःव जनकावदवभुः पूवतत िं कृ तं न अधनातनं कृ तं


वनवतर्षततम।।

् व्य ं त्वद्वचनादेव किोम्यहम, ् तक ववशेवर्तेन 'पूवुःव पूवतत िं कृ तम' ् (गीता 4.15) इत्यच्यते
ति कमत चेत कतत ्
ु ; यस्मात महत ्
वैर्म्यं कमतवि। कर्म?् -

।।4.16।। --

् वदववर्ये मोवहताुः मोहं गताुः। तत अतुः


तक कमत तक च अकमत इवत कवयुः मेधाववनुः अवप अि अवस्मन कमात ् ्
ु म अहं
ते तभ्य

कमत अकमत च प्रवक्ष्यावम, यत ज्ञात्वा ् सािात।।
वववदत्वा कमातवद मोक्ष्यसे अशभु ात सं ्

् कमत नाम देहावदचेष्टा िोकप्रवसद्धम, ् अकमत नाम तदवक्रया तूष्णीमासनम; ् तक ति बोद्धव्यम ?् इवत।
न च ैतत्त्वया मिव्यम --
कस्मात, ् उच्यते --

।।4.17।। --


कमतिुः शास्त्रवववहतस्य वह यस्मात अवप अवि बोद्धव्यम, ् बोद्धव्यं च अस्त्येव ववकमतिुः


प्रवतवर्द्धस्य, तर्ा अकमतिश्च तूष्णींभावस्य बोद्धव्यम अवि ्
इवत विष्वप्यध्याहािुः कततव्युः। यस्मात गहना ववर्मा दज्ञेया --
कमतिुः इवत उपिक्षिार्ं कमातदीनाम –् कमातकमतववकमतिां गवतुः यार्ात्म्यं तत्त्वम इत्यर्
् ुःत ।।

तक पनित्त्वं ्
कमातदुःे यत बोद्धव्यं वक्ष्यावम इवत प्रवतज्ञातम?् उच्यते --

।।4.18।। --

् वि अकमत कमातभावं युः पश्येत, ् अकमतवि


कमतवि, वक्रयते इवत कमत व्यापािमािम, ् तवस्मन कमत

् विवनवृत्त्ोुः -- वि ु अप्राप्यैव वह सवत एव वक्रयाकािकावदव्यवहािुः


च कमातभावे कतृतत न्त्रत्वात प्रवृ


अववद्याभूमौ एव -- कमत युः पश्येत पश्यवत, ु
सुः बवद्धमान ् ष्े
मन ु र्,ु सुः यक्त
ु ुः योगी च,


कृ त्स्नकमतकृत समिकमत
कृच्च सुः, इवत िूयते कमातकमतिोवितिेतिदशी।।

ु ते 'कमतवि अकमत युः पश्येत '् इवत 'अकमतवि च कमत' इवत; न वह कमत अकमत स्यात, ् अकमत वा कमत।
नन ु वकवमदं ववरुद्धमच्य

ति ववरुद्धं कर्ं पश्येत द्रष्टा? ् वत अवभासते
-- न, अकमत व पिमार्तत ुः सत कमत ् मूढदृष्टेुः िोकस्य, तर्ा कमवव अकमतवत।्
् कमतर्ण्यकमत युः पश्येत (गीता
ति यर्ाभूतदशतनार् तमाह भगवान -- ् 4.18) इत्यावद। अतो न ववरुद्धम।् बवु द्धमत्त्वाद्यपु पिेश्च।
'बोद्धव्यम' ् इवत च यर्ाभूतदशतनमच्य ् भु ात मोक्षिं
ु ते। न च ववपिीतज्ञानात अश ् स्यात; ् 'यत ज्ञात्वा
् मोक्ष्यसेऽशभु ात' ् (गीता
4.16) इवत च उक्तम।् तस्मात कमात
् कमतिी ववपयतयि ् र्ण्यकमत
े गृहीते प्राविवभुः तवद्वपयतयग्रहिवनवृत्त्र्ं भगवतो वचनम 'कमत
युः' इत्यावद। न च अि कमातवधकििमकमत अवि, कुर्ण्डे बदिािीव। नावप अकमातवधकििं कमातवि, कमातभावत्वादकमतिुः।
अतुः ववपिीतगृहीते एव कमातकमतिी िौवककै ुः, यर्ा मृगतृवष्णकायामदु कं शवु क्तकायां वा िजतम।् नन ु कमत कमवव सवेर्ां न

क्ववचत व्यवभचिवत --

् नौस्थस्य नावव गिन्त्ां तटस्थेर् ु अगवतर् ु नगेर् ु प्रवतकू िगवतदशतनात, ् दूिेर् ु चक्षर्ु ा
तत न,

असंवनकृ ष्टेर् ु गित्स ु गत्यभावदशतनात ,् एवम इहावप


् अकमतवि कमतदशतन ं कमतवि च अकमतदशतन ं ववपिीतदशतन ं येन
तवन्निाकििार् तमुच्यते

'कमतर्ण्यकमत युः पश्येत' ् इत्यावद।।


तदेतत उक्तप्रवतवचनमवप ्
असकृ त अत्यिववपिीतदशत
नभाववततया मोमह्य ्
ु मानो िोकुः श्रतु मवप असकृ त तत्त्वं ववस्मृत्य

ववस्मृत्य वमथ्याप्रसङ्गम अवतायात ु उििमाह भगवान, ् दर्षवज्ञेयत्वं च आिक्ष्य विनु ुः।
ु पनुः
वतायत चोदयवत इवत पनुः
'अव्यक्तोऽयमवचन्त्ोऽयम' ् 'न जायते वियते' इत्यावदना आत्मवन कमातभावुः


श्रवु तस्मृवतन्यायप्रवसद्धुः उक्तुः वक्ष्यमािश्च। तवस्मन आत्मवन ्
कमातभावे अकमतवि कमतववपिीतदशतनम अत्यिवनरूढम ; ् यतुः,
् ,
'तक कमत वकमकमेवत कवयोऽप्यि मोवहताुः' (गीता 4.16)। देहाद्याश्रयं कमत आत्मन्यध्यािोप्य 'अहं कतात, मम एतत कमत
मया अस्य कमतिुः फिं भोक्तव्यम '् इवत च, तर्ा 'अहं तूष्णीं भवावम, येन अहं वनिायासुः अकमात सखी
ु स्याम' ् इवत

कायतकििाश्रयं व्यापािोपिमं तत्कृ तं च सवखत्वम ्
आत्मवन अध्यािोप्य 'न किोवम तकवचत, ् तूष्णीं सखमासे
ु ' इवत अवभमन्यते
िोकुः। तिेदं िोकस्य

् 'कमतर्ण्यकमत युः पश्येत '् इत्यावद।।


ववपिीतदशतनापनयाय आह भगवान --

् कििाश्रयं कमतिवहते अवववक्रये आत्मवन सववुः अध्यिम, ् यतुः


अि च कमत कमवव सत कायत

पवर्ण्डतोऽवप 'अहं किोवम ' इवत मन्यते। अतुः आत्मसमवेततया सवतिोकप्रवसद्धे कमतवि

नदीकू िस्थेवष्वव वृक्षर्े ु गवतप्रावतिोम्येन अकमत कमातभावं यर्ाभूत ं गत्यभाववमव वृक्षर्े ु युः पश्येत, ् अकमतवि च

कायतकििव्यापािोपिमे कमतवत आत्मवन ् खं
अध्यािोवपते, 'तूष्णीं अकुवतन स ु ात, ् तवस्मन ्
ु आसे' इत्यहंकािावभसंवधहेतत्व

अकमतवि च कमत युः पश्येत, ् युः एवं कमातकमतववभागज्ञुः सुः बवु द्धमान पवर्ण्डतुः ु र्,ु सुः यक्त
मनष्े ु ुः योगी कृ त्स्नकमतकृच्च सुः

अशभु ात मोवक्षतुः कृ तकृ त्यो भववत इत्यर्ुःत ।।

अयं श्लोकुः अन्यर्ा व्याख्यातुः कै वश्चत।् कर्म?् वनत्यानां वकि कमतिाम ईश्विार्े


अनष्ठीयमानानां ्
तत्फिाभावात अकमात ् ; तच्च प्रत्यवायफित्वात ्
वि तावन उच्यिे गौर्ण्या वृत्त्ा। तेर्ां च अकििम अकमत

कमत उच्यते गौर्ण्य ैव वृत्त्ा। ति वनत्ये कमतवि अकमत युः पश्येत फिाभावात ; ् यर्ा धेनिवप
ु गौुः अगौुः इत्यच्यते
ु क्षीिाख्यं
फिं न प्रयिवत इवत, तद्वत।् तर्ा वनत्याकििे त ु अकमतवि च कमत युः पश्येत निकावदप्रत्यवायफिं
् प्रयिवत इवत।।

् क्त
न ैतत य ु ं व्याख्यानम।् एवं ज्ञानात अश
् भु ात मोक्षान
् ु ुः 'यज्ज्ञात्वा मोक्ष्यसेऽशभु ात' ् इवत
पपिे

भगवता उक्तं वचनं बाध्येत। कर्म?् वनत्यानामनष्ठानात


ु ् भु ात स्यात
अश ् ्
नाम मोक्षिम, ् न त ु तेर्ां फिाभावज्ञानात।् न वह
् भु मवु क्तफित्वेन चोवदतम, ्
वनत्यानां फिाभावज्ञानम अश

वनत्यकमतज्ञानं वा। न च भगवत ैवेहोक्तम।् एतेन अकमतवि कमतदशतन ं प्रत्यक्तम


ु ।् न वह अकमतवि

'कमत' इवत दशतन ं कततव्यतया इह चोद्यते, वनत्यस्य त ु कततव्यतामािम।् न च 'अकििात वनत्यस्य


् प्रत्यवायो भववत ' इवत

ववज्ञानात वकवञ्चत ्
फिं स्यात।् नावप वनत्याकििं ज्ञेयत्वेन चोवदतम।् नावप 'कमत अकमत' इवत वमथ्यादशतनात अश
् भु ात मोक्षिं

बवु द्धमत्त्वं यक्त ् ् भु रूपम।् कुतुः
, िवु तवात। वमथ्याज्ञानमेव वह साक्षात अश
ु ता कृ त्स्नकमतकृत्त्वावद च फिम उपपद्यते

अन्यस्मादशभु ात मोक्षिम?् न वह तमुः तमसो वनवततकं भववत।।


नन ु कमतवि यत अकमत ् ्
वि वा कमतदशतन ं न तत वमथ्याज्ञानम
दशतनम अकमत ; ् तक तर्षह? गौिं

् न, कमातकमतववज्ञानादवप गौिात फिस्य


फिभावाभाववनवमिम -- ् अश्रविात।् नावप

् र् उपिभ्यते। स्वशब्देनावप शक्यं वक्तुम 'वनत्यकमत


श्रतु हान्यश्रतु पविकल्पनायां कवश्चत ववशे ् िां फिं नावि, अकििाच्च तेर्ां
निकपातुः स्यात' ् इवत; ति व्याजेन पिव्यामोहरूपेि 'कमतर्ण्यकमत युः पश्येत' ् इत्यावदना वकम?् ति एवं व्याचक्षािेन
भगवतोक्तं वाक्यं िोकव्यामोहार् तवमवत व्यक्तं कवल्पतं स्यात।् न च एतत छद
् मरूपे
् ि वाक्येन िक्षिीयं वि;ु नावप शब्दाििेि
ु पनुः
पनुः ु उच्यमानं सबोधं ् व ं वक्तं ु यक्त
ु स्यात इत्ये ु म।् 'कमतर्ण्येवावधकाििे'

इत्यि वह स्फुटति उक्तुः अर् तुः, न पनवत


ु क्तव्यो भववत। सवति च प्रशिं बोद्धव्यं च कततव्यमेव।

ु ।।
न वनष्प्रयोजनं बोद्धव्यवमत्यच्यते


न च वमथ्याज्ञानं बोद्धव्यं भववत, तत्प्रत्यपस्थावपतं वा वस्त्वाभासम।् नावप वनत्यानाम अकििात
् ्
अभावात ्

प्रत्यवायभावोत्पविुः, 'नासतो ववद्यते भावुः' (गीता 2.16) इवत वचनात 'कर्ं असतुः सज्जायेत ' (बृ0 उ0 6.2.2) इवत च

दर्षशतम असतुः सज्जन्मप्रवतर्ेधात।् असतुः सदत्पति ब्रवु ता असदेव सद्भवेत, ् सच्चावप असत भवे
् त इत्य
् क्तु ं स्यात।् तच्च
ु म, ् सवतप्रमािवविोधात।् न च वनष्फिं ववदध्यात कमत
अयक्त ् शास्त्रम, ् दुःखस्वरूपत्वात, ् दुःखस्य च बवु द्धपूवक
त तया
ु ्
ुः। तदकििे च निकपाताभ्यपु गमात अनर्ात
कायतत्वानपपिे य ैव उभयर्ावप कििे

च अकििे च शास्त्रं वनष्फिं कवल्पतं स्यात।् स्वाभ्यपु गमवविोधश्च 'वनत्यं वनष्फिं कमत' इवत


अभ्यपगम्य ्
'मोक्षफिाय' इवत ब्रवु तुः। तस्मात यर्ाश्र तु एवार् तुः 'कमतर्ण्यकमत युः' इत्यादेुः। तर्ा

च व्याख्यातुः अस्मावभुः श्लोकुः।।

् वि अकमतदशतन ं िूयते --
तदेतत कमत

।।4.19।। --

यस्य यर्ोक्तदर्षशनुः सवे याविुः समािम्भाुः सवातवि कमातवि, समािभ्यिे इवत समािम्भाुः,


कामसंकल्पवर्षजताुः कामैुः तत्कािि ैश्च संकल्प ैुः वर्षजताुः मधु ैव चेष्टामािा अनष्ठीयिे
; प्रवृिने

् ग्रहार्मत , ् वनवृिने चेत जीवनमािार्


चेत िोकसं ् तम।् तं ज्ञानाविदग्धकमाति ं कमातदौ अकमातवददशतन ं ज्ञानं तदेव अविुः तेन
ज्ञानाविना दग्धावन शभु ाशभु िक्षिावन कमातवि यस्य तम ्

आहुः पिमार् ततुः पवर्ण्डतं बधु ाुः ब्रह्मववदुः।।

् वि
यि ु अकमातवददशी, सुः अकमातवददशतनादेव वनष्कमात संन्यासी जीवनमािार् तचेष्टुः सन कमत


न प्रवततत,े यद्यवप प्राक ् वववेकतुः प्रवृिुः। यि ु प्रािब्धकमात सन उििकािम ु न्नात्मसम्यग्दशतनुः
त्प


स्यात, ् सुः सवतकमतवि प्रयोजनमपश्यन ससाधनं ्
कमत पवित्यजत्येव। सुः कुतवश्चत वनवमिात ्


कमतपवित्यागासंभवे सवत कमतवि तत्फिे च सङ्गिवहततया स्वप्रयोजनाभावात िोकसं
ग्रहार्ं
् वि प्रवृिोऽवप न ैव वकवञ्चत किोवत,
पूववत त कमत ्


ज्ञानाविदग्धकमतत्वात तदीयं कमत अकमवव


संपद्यते इत्येतमर्ं दशतवयष्न आह --

।।4.20।। --

त्यक्त्वा कमतस ु अवभमानं फिासङ्गं च यर्ोक्ते न ज्ञानने वनत्यतृप्तुः वनिाकाङ्क्षो ववर्येर् ु इत्यर्ुःत । वनिाश्रयुः आश्रयिवहतुः,

आश्रयो नाम यत आवश्रत्य ु
परुर्ार्ं वससाधवयर्वत, दृष्टादृष्टेष्टफिसाधनाश्रयिवहत इत्यर्ुःत । ववदर्ा वक्रयमािं कमत
पिमार् ततोऽकमवव, तस्य वनवियात्मदशतनसंपन्नत्वात।् तेन एवंभतू ने स्वप्रयोजनाभावात ससाधनं
् कमत पवित्यक्तव्यमेव इवत

् ् वि
ग्रहवचकीर् तया वशष्टववगहतिापविवजहीर् तया वा पूववत त कमत
प्राप्ते, ततुः वनगतमासंभवात िोकसं

अवभप्रवृिोऽवप वनवियात्मदशतनसंपन्नत्वात न् ैव वकवञ्चत किोवत


् सुः।।

युः पनुः ्
ु पूवोक्तववपिीतुः प्रागेव कमातिम्भात ब्रह्मवि सवातििे प्रत्यगात्मवन वनविये संजातात्मदशतनुः स

दृष्टादृष्टेष्टववर्याशीर्षववर्षजततया दृष्टादृष्टार्े कमतवि प्रयोजनमपश्यन ससाधनं कमत संन्यस्य शिीियािामािचेष्टुः यवतुः
ु ते इत्येतमर्ं दशतवयतमु ाह --
ज्ञानवनष्ठो मच्य

।।4.21।। --

् वनिाशीुः, यतवचिात्मा वचिम अिुःकििम


वनिाशीुः वनगतताुः आवशर्ुः यस्मात सुः ् ्
आत्मा बाह्युः कायतकििसंर्घातुः तौ
उभाववप यतौ संयतौ येन सुः यतवचिात्मा, त्यक्तसवतपविग्रहुः त्यक्तुः सवतुः पविग्रहुः येन सुः त्यक्तसवतपविग्रहुः, शािीिं
िीिवस्थवतमािप्रयोजनम, ् के विं तिावप अवभमानवर्षजतम, ् कमत कुवतन न् आप्नोवत न प्राप्नोवत वकविर्म अवनष्टरूपं
् पापं धमं
ु ोुः वकविर्मेव बिापादकत्वात।् तस्मात ताभ्यां
च। धमोऽवप ममु क्ष ् ् क्त
ु ुः भववत, संसािात म
मक्त ु ो भववत इत्यर्ुःत ।।

'शािीिं के विं कमत' इत्यि तक शिीिवनवतत्यं शािीिं कमत अवभप्रेतम, ् आहोवस्वत ्

शिीिवस्थवतमािप्रयोजनं शािीिं कमत इवत? तक च अतुः यवद शिीिवनवतत्यं शािीिं कमत यवद वा


शिीिवस्थवतमािप्रयोजनं शािीिम इवत? ् त ं स्यात, ् तदा दृष्टादृष्टप्रयोजनं कमत
उच्यते -- यदा शिीिवनवतत्यं कमत शािीिम अवभप्रे

प्रवतवर्द्धमवप शिीिेि कुवतन नाप्नोवत ्
वकविर्म इत्यवप ब्रवु तो ववरुद्धावभधानं प्रसज्येत। शास्त्रीयं च कमत दृष्टादृष्टप्रयोजनं

शिीिेि कुवतन नाप्नोवत ्
वकविर्म इत्यवप ब्रवु तुः अप्राप्तप्रवतर्ेधप्रसङ्गुः। 'शािीिं कमत कुवतन' ् इवत ववशेर्िात ्

के विशब्दप्रयोगाच्च वाङ्मनसवनवतत्यं कमत वववधप्रवतर्ेधववर्यं धमातधमतशब्दवाच्यं कुवतन प्राप्नोवत

् क्त
वकविर्म इत्य ु ं स्यात।् तिावप वाङ्मनसाभ्यां वववहतानष्ठानपक्षे
ु वकविर्प्रावप्तवचनं ववरुद्धम ्

आपद्येत। प्रवतवर्द्धसेवापक्षेऽवप भूतार्ातनवादमािम ्
अनर् त ं स्यात।् यदा त ु शिीिवस्थवतमािप्रयोजनं शािीिं कमत अवभप्रेत ं

भवेत, ् तदा दृष्टादृष्टप्रयोजनं कमत वववधप्रवतर्ेधगम्यं शिीिवाङ्मनसवनवतत्य तम अन्यत
् ् ु वतन त् ैिेव शिीिावदवभुः
अक

शिीिवस्थवतमािप्रयोजनं के विशब्दप्रयोगात 'अहं ्
किोवम' इत्यवभमानवर्षजतुः शिीिावदचेष्टामािं िोकदृष्ट्या कुवतन नाप्नोवत
वकविर्म।् एवंभतू स्य पापशब्दवाच्यवकविर्प्राप्त्यसंभवात वकविर्ं


संसािं न आप्नोवत; ज्ञानाविदग्धसवतकमतत्वात अप्रवतबिे ु त एव इवत
न मच्य

पूवोक्तसम्यग्दशतनफिानवाद ्
ु एव एर्ुः। एवम 'शािीिं के विं कमत' इत्यस्य अर् तस्य पविग्रहे

वनिवद्यं भववत।।


त्यक्तसवतपविग्रहस्य यतेुः अन्नादेुः शिीिवस्थवतहेतोुः पविग्रहस्य अभावात याचनावदना शिीिवस्थतौ कततव्यतायां प्राप्तायाम ्

'अयावचतमसंक्लृप्तमपु पन्नं यदृिया' (बोधा0 स्मृ0 21.8.12) इत्यावदना वचनने अनज्ञातं यतेुः शिीिवस्थवतहेतोुः अन्नादेुः

प्रावप्तद्वािम आववष्क ्
ु वतन आह --

न मां कमातवि विम्पवि न मे कमतफिे स्पृहा ।


इवत मां योऽवभजानावत कमतवभन त स बध्यते ॥४.१४॥

na māṃ karmāṇi limpanti na me karmaphale spṛhā |


iti māṃ yo'bhijānāti karmabhirna sa badhyate ||4.14||

् कमातवि 1/3 विम्पवि III/3 न 0 मे 6/1 कमतफिे 7/1 स्पृहा 1/1 ।


न 0 माम 2/1
् युः 1/1 अवभजानावत III/1 कमतवभुः 3/3 न 0 सुः 1/1 बध्यते III/1 ॥४.१४॥
इवत 0 माम 2/1

• न [na] = not = अव्ययम ्


• ्
माम [mām] = me = अस्मद ् (pron. m.) + कमतवि to विम्पवि 2/1
• ्
कमातवि [karmāṇi] = actions = कमतन (n.) + 1/3
• ्
विम्पवि [limpanti] = affect = विप (6U) to touch + िट ्/कततवि/III/3
• न [na] = not = अव्ययम ्
• मे [me] = my = अस्मद ् (pron. m.) + सम्बिे to स्पृहा 6/1
• कमतफिे [karmaphale] = in the result of action = कमतफि (n.) + 7/1

o कमतिां फिम (6T), तवस्मन।्
• स्पृहा [spṛhā] = longing = स्पृहा (f.) + 1/1
• इवत [iti] = thus = अव्ययम ्
• ्
माम [mām] = me = अस्मद ् (pron. m.) + कमतवि to अवभजानावत 2/1
• युः [yaḥ] = the one who = यद ् (pron. m.) + कततवि to अवभजानावत 1/1
• अवभजानावत [abhijānāti] = know = अवभ + ज्ञा (9P) to know + िट ्/कततवि/III/1
• ्
कमतवभुः [karmabhiḥ] = by actions = कमतन (n.) + कततवि to बध्यते 3/3
• न [na] = not = अव्ययम ्
• सुः [saḥ] = he = तद ् (pron. m.) + कमतवि to बध्यते 1/1
• ्
बध्यते [badhyate] = is bound = बध (1A) to bind + िट ्/कमतवि/III/1

Actions do not affect me. There is no longing with reference to the result of action for
me. The one who knows me clearly in this way is not bound by actions.

Sentence 1:

् न 0 विम्पवि III/3
कमातवि 1/3 माम 2/1
् ).
Actions (कमातवि 1/3) do not (न 0) affect (विम्पवि III/3) me (माम 2/1

Sentence 2:

कमतफिे 7/1 मे 6/1 स्पृहा 1/1 न 0 ।


There is no (न 0) longing (स्पृहा 1/1) with reference to the result of action (कमतफिे 7/1) for me
(मे 6/1).
Sentence 3:

् अवभजानावत III/1 सुः 1/1 कमतवभुः 3/3 न 0 बध्यते III/1 ॥४.१४॥


इवत 0 युः 1/1 माम 2/1
The one who (युः 1/1) knows (अवभजानावत III/1) me (माम 2/1 ् ) clearly in this way (इवत 0) is not (न
0
) bound (सुः 1/1 बध्यते III/1) by actions (कमतवभुः 3/3).

् त ु 0 कमतिाम 6/3
येर्ाम 6/3 ् कतातिम 2/1
् माम 2/1् मन्यसे II/1 पिमार् ततुः 0 तेर्ाम 6/3
् अकतात 1/1 एव 0 अहम 1/1
् , यतुः 0 --
् तावन 1/3 कमातवि 1/3 विम्पवि III/3 देहाद्यािम्भकत्वेन 3/1, अहंकाि-अभावात 5/1
न 0 माम 2/1 ् । न 0 च 0 तेर्ाम 6/3

् फिेर् ु 7/3 मे 6/1 मम 6/1 स्पृहा 1/1 तृष्णा 1/1 । येर्ाम 6/3
कमतिाम 6/3 ् त ु 0 संसावििाम 6/3
् ”अहम 1/1
् कतात 1/1” इवत 0
् (संसावििुः 2/3) कमातवि 1/3 विम्पवि III/3 इवत 0 यक्त
अवभमानुः 1/1 कमतस ु 7/3, स्पृहा 1/1 तत्फिेर् ु 7/3 च 0, तान 2/3 ु म्
1/1 ् न 0 माम 2/1
, तदभावात 5/1 ् कमातवि 1/3 विम्पवि III/3 । इवत 0 एवम 0् युः 1/1 अन्युः 1/1 अवप 0 माम 2/1
् आत्मत्वेन
3/1 ् कतात 1/1, न 0 मे 6/1 कमतफिे 7/3 स्पृहा 1/1” इवत 0 सुः 1/1 कमतवभुः 3/3 न 0 बध्यते
अवभजानावत III/1 ”न 0 अहम 1/1
III/1
, तस्य 6/1 अवप 0 न 0 देहाद्यािम्भकावि 1/3 कमातवि 1/3 भववि III/3 इत्यर्ुःत 1/1॥

एवं ज्ञात्वा कृ तं कमत पूविव वप ममु क्ष


ु वभुः
ु ।

कुरु कमवव तस्मात्त्वं पूवुःव पूवतत िं कृ तम ॥४.१५॥

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ |


kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||4.15||

एवम 0् ज्ञात्वा 0 कृ तम 1/1


् कमत 1/1 पूवुःव 3/3 अवप 0 ममु क्ष
ु वु भुः 3/3 ।
् त्वम 1/1
कुरु II/1 कमत 2/1 एव 0 तस्मात 5/1 ् पूवुःव 3/3 पूवतत िम 2/1् कृ तम 2/1
् ॥४.१५॥

• ्
एवम [evam] = in this manner = अव्ययम ्
• ज्ञात्वा [jñātvā] = having known = अव्ययम ्
• ्
कृ तम [kṛtam] = done = कृ त (n.) + 1/1
• ्
कमत [karma] = action = कमतन (n.) + 1/1
• पूवुःव [pūrvaiḥ] = of ancient time = पूव त (pron. m.) + adj. to ममु क्ष
ु वु भुः 3/3
• अवप [api] = even = अव्ययम ्
• ममु क्ष
ु वु भुः [mumukṣubhiḥ] = by the seekers = ममु क्ष ्
ु ु (m.) + कततवि to कृ तम 3/3
• कुरु [kuru] = do = कृ (8U) to do + िोट ्/कततवि/II/1
• ्
कमत [karma] = action = कमतन (n.) + कमतवि to कुरु 2/1
• एव [eva] = indeed = अव्ययम ्
• तस्मात ् [tasmāt] = he = तद ् (pron. n.) + हेतौ 5/1
• ्
त्वम [tvam] ु द ् (pron. m.) + कततवि to कुरु 1/1
= you = यष्म
• ्
कमातवि [karmāṇi] = actions = कमतन (n.) + 1/3
• ्
पूवुःव [pūrvaiḥ] = by those who came beforee = पूव त (pron. m.) + कततवि to कृ तम 3/3
• ्
पूवतत िम [pūrvataram] ्
= in the ancient past = कृ त (n.) + adj. to कृ तम 2/1
• ्
कृ तम [kṛtam] = done = कृ त (n.) + adj. to कमत 2/1

Knowing me in this manner, even seekers of ancient times performed action. Therefore,
indeed, perform action (just as it) was done by those who came before in the ancient
past.

Sentence 1:

एवम 0् ज्ञात्वा 0 कृ तम 1/1


् कमत 1/1 पूवुःव 3/3 अवप 0 ममु क्ष
ु वु भुः 3/3 ।
Knowing (ज्ञात्वा 0) me in this manner (एवम 0् ), even (अवप 0) seekers (ममु क्ष
ु वु भुः 3/3) of ancient
् ) action (कमत 1/1).
times (पूवुःव 3/3) performed (कृ तम 1/1

Sentence 2:

् त्वम 1/1
कुरु II/1 कमत 2/1 एव 0 तस्मात 5/1 ् पूवुःव 3/3 पूवतत िम 2/1
् कृ तम 2/1
् ॥४.१५॥
Therefore (तस्मात 5/1 ् ), indeed (एव 0), perform (त्वम 1/1 ् कुरु II/1) action (कमत 2/1) (just as it) was
् ) by those who came before (पूवुःव 3/3) in the ancient past (पूवतत िम 2/1
done (कृ तम 2/1 ् ).

“नाहं कतात न मे कमतफिे स्पृहा” इवत 0 --


एवम 0् ज्ञात्वा 0 कृ तम 1/1
् कमत 1/1 पूवुःव 3/3 अवप 0 अवतक्रािैुः 3/3 ममु क्ष
ु वु भुः 3/3 । कुरु II/1 तेन 3/1 (हेतनु ा 3/1) कमत 2/1
् , न 0 तूष्णीम 0् आसनम 2/1
एव 0 त्वम 1/1 ् न 0 अवप 0 संन्यासुः 1/1 कततव्युः 1/1। तस्मात 5/1
् त्वम 1/1
् पूवुःव 3/3 अवप 0

अनवष्ठतत्वात ् , यवद 0 अनात्मज्ञुः 1/1 त्वम 1/1
5/1 ् तदा 0 आत्मशद्ध्य
ु र्मत 0् , तत्त्वववत 1/1
् चेत 0् िोक-संग्रहार्मत 0् पूवुःव 3/3
् कृ तम 2/1
जनकावदवभुः 3/3 पूवतत िम 2/1 ् न 0 अधनातनम
ु ् कृ तम 2/1
2/1 ् = वनवतर्षततम 2/1
् ॥

तक कमत वकमकमेवत कवयोऽप्यि मोवहताुः ।



ु ॥४.१६॥
तिे कमत प्रवक्ष्यावम यज्ज्ञात्वा मोक्ष्यसेऽशभात

kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ |


tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt ||4.16||

् कमत 1/1 वकम 1/1


वकम 1/1 ् अकमत 1/1 इवत 0 कवयुः 1/3 अवप 0 अि 0 मोवहताुः 1/3 ।
् ते 4/1 कमत 2/1 प्रवक्ष्यावम I/1 यत 2/1
तत 2/1 ् ज्ञात्वा 0 मोक्ष्यसे II/1 अशभु ात 5/1
् ॥४.१६॥

• ्
वकम [kim] ्
= what = वकम (pron. n.) + 1/1
• ्
कमत [karma] = action = कमतन (n.) + 1/1
• ्
वकम [kim] ्
= what = वकम (pron. n.) + 1/1
• ्
अकमत [karma] = actionlessness. = अकमतन (n.) + 1/1
o न कमत अकमत (NT) ।
• इवत [iti] = thus = अव्ययम ्
• कवयुः [kavayaḥ] = seers (scholars) = कवव (m.) + 1/3
• अवप [api] = even = अव्ययम ्
• अि [atra] = with reference to this = अव्ययम ्
• मोवहताुः [mohitāḥ] = confused = मोवहत (m.) + 1/3
• तत ् [tat] = that = तद ् (pron. n.) + adj. to कमत 2/1
• ु द ् (pron. m.) + सम्प्रदान े to प्रवक्ष्यावम 4/1
ते [te] = for you = यष्म
• ्
कमत [karma] = action = कमतन (n.) + कमतवि to प्रवक्ष्यावम 2/1
• प्रवक्ष्यावम [pravakṣyāmi] = I will tell = प्र + वच to् say + िृट ्/कततवि/I/1
• ्
यत [yat] = which = यद ् (pron. n.) + कमतवि to ज्ञात्वा 2/1
• ज्ञात्वा [jñātvā] = having known = अव्ययम ्
• मोक्ष्यसे [mokṣyase] = you will be freed = मच ् be free + िृट ्/कततवि/II/1
ु to
• ्
अशभु ात [aśubhāt] = from inauspicious (संसाि) = अशभु (n.) + अपादान े 5/1

Even the seers (scholars) are confused with reference to what is action (and) what is
actionlessness. I shall tell you about action, knowing which you will be released from
what is inauspicious (samsāra).

Sentence 1:

् कमत 1/1 वकम 1/1


वकम 1/1 ् अकमत 1/1 इवत 0 कवयुः 1/3 अवप 0 अि 0 मोवहताुः 1/3 ।
Even (अवप 0) the seers (scholars) (कवयुः 1/3) are confused (मोवहताुः 1/3) with reference to (अि
0 ् ) action (कमत 1/1) what is (वकम 1/1
) what is (वकम 1/1 ् ) actionlessness (अकमत 1/1).

Sentence 2:

् कमत 2/1 ते 4/1 प्रवक्ष्यावम I/1 यत 2/1


तत 2/1 ् ज्ञात्वा 0 अशभु ात 5/1
् मोक्ष्यसे II/1 ॥४.१६॥
I shall tell (प्रवक्ष्यावम I/1) you (ते 4/1) about action (तत 2/1 ् कमत 2/1), knowing (ज्ञात्वा 0) which (यत ्
2/1 ् ).
) you will be released (मोक्ष्यसे II/1) from what is inauspicious (samsāra) (अशभु ात 5/1

ति 0 कमत 1/1 चेत 0् कततव्यम 1/1


् त्वद्वचनात 5/1
् एव 0 किोवम I/1 अहम 1/1
् , वकम 0् ववशेवर्तेन 3/1 “पूवुःव 3/3 पूवतत िम 2/1

् ” (गीता 4.15) इत्यच्यते
कृ तम 2/1 ु III/1 ् महत 1/1
; यस्मात 5/1 ् वैर्म्यम 1/1
् कमतवि 7/1 । कर्म 0् ? -

् कमत 1/1 वकम 1/1


“वकम 1/1 ् कमातवद-ववर्ये 7/1
् च 0 अकमत 1/1“ इवत 0 कवयुः 1/3 मेधाववनुः 1/3 अवप 0 अि 0 अवस्मन 7/1
् गताुः 1/3। तत 2/1
मोवहताुः 1/3 मोहम 2/1 ् अतुः 0 ते 4/1 तभ्य ् अहम 1/1
ु म 4/1 ् कमत 2/1 अकमत 2/1 च 0 प्रवक्ष्यावम I/1, यत ्
2/1 ् संसािात 5/1
ज्ञात्वा 0 वववदत्वा 0 कमातवद 2/1 मोक्ष्यसे II/1 अशभु ात 5/1 ् ॥

कमतिो ह्यवप बोद्धव्यं बोद्धव्यं च ववकमतिुः ।


अकमतिश्च बोद्धव्यं गहना कमतिो गवतुः ॥४.१७॥

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |


akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||4.17||

् बोद्धव्यम 1/1
कमतिुः 6/1 वह 0 अवप 0 बोद्धव्यम 1/1 ् च 0 ववकमतिुः 6/1 ।
् गहना 1/1 कमतिुः 6/1 गवतुः 1/1 ॥४.१७॥
अकमतिुः 6/1 च 0 बोद्धव्यम 1/1

• ्
कमतिुः [karmaṇaḥ] = action = कमतन (n.) + कमतवि 6/1
• वह [hi] = because = अव्ययम ्
• ्
बोद्धव्यम [boddhavyam] ्
= to be known = कमतन (n.) + 1/1
• ्
बोद्धव्यम [boddhavyam] ्
= to be known = कमतन (n.) + 1/1
• च [ca] = and = अव्ययम ्
• ्
ववकमतिुः [vikarmaṇaḥ] = forbidden action = ववकमतन (n.) + कमतवि 6/1
• ्
अकमतिुः [akarmaṇaḥ] = actionless = अकमतन (n.) + कमतवि 6/1
• ्
बोद्धव्यम [boddhavyam] ्
= to be known = कमतन (n.) + 1/1
• गहना [gahanā] = difficult = गहना (f.) + adj. to गवतुः 1/1
• ्
कमतिुः [karmaṇaḥ] = action = कमतन (n.) + सम्बिे 6/1
• गवतुः [gatiḥ] = nature = गवत (f.) + adj. to गवतुः 1/1
o गम + ् वक्तन ।्

Action (enjoined by the scriptures) is also to be known. Forbidden action and


actionlessness must also be known. (This is) because the nature of karma is difficult (to
understand).
Sentence 1:


कमतिुः 6/1 अवप 0 बोद्धव्यम 1/1
् ).
Action (कमतिुः 6/1) is also (अवप 0) to be known (बोद्धव्यम 1/1

Sentence 2:

् ।
ववकमतिुः 6/1 च 0 बोद्धव्यम 1/1
् ).
Forbidden action (ववकमतिुः 6/1) is also (च 0) to be known (बोद्धव्यम 1/1

Sentence 3:


अकमतिुः 6/1 च 0 बोद्धव्यम 1/1
् ).
Actionlessness (अकमतिुः 6/1) is also (च 0) to be known (बोद्धव्यम 1/1

Sentence 4:

वह 0 कमतिुः 6/1 गवतुः 1/1 गहना 1/1 ॥४.१७॥


Because (वह 0) the nature (गवतुः 1/1) of karma (कमतिुः 6/1) is difficult (गहना 1/1).

् त्वया 3/1 मिव्यम 1/1


न 0 च 0 एतत 1/1 ् -- कमत 1/1 नाम 0 देह-आवद-चेष्टा 1/1 िोक-प्रवसद्धम 1/1
् , अकमत 1/1 नाम 0 तत-्
अवक्रया 1/1 तूष्णीम 0् आसनम 1/1
् ; वकम 1/1
् ति 0 बोद्धव्यम 1/1
् ? इवत 0 । कस्मात 5/1
् , उच्यते III/1 --

् अवप 0 अवि III/1 बोद्धव्यम 1/1


कमतिुः 6/1 शास्त्र-वववहतस्य 6/1 वह 0 यस्मात 5/1 ् , बोद्धव्यम 1/1
् च 0 अवि III/1 एव 0
् अवि III/1 इवत 0 विर् ु 7/3 अवप 0
ववकमतिुः 6/1 प्रवतवर्द्धस्य 6/1, तर्ा 0 अकमतिुः 6/1 च 0 तूष्णींभावस्य 6/1 बोद्धव्यम 1/1
् गहना 1/1 ववर्मा 1/1 दज्ञेया 1/1 -- कमतिुः 6/1 इवत 0 उपिक्षिार्मत 0् कमातदीनाम ्
अध्याहािुः 1/1 कततव्युः 1/1। यस्मात 5/1
6/3 ् गवतुः 1/1 यार्ात्म्यम 1/1
– कमत-अकमत-ववकमतिाम 6/3 ् तत्त्वम 1/1
् इत्यर् तुः 1/1॥

कमतर्ण्यकमत युः पश्येदकमतवि च कमत युः।



स बवद्धमान ् ष्े
मन ु र् ु स यक्तुः ्
ु कृ त्स्नकमतकृत ॥४.१८॥

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ|


sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||4.18||

् अकमतवि 7/1 च 0 कमत 2/1 युः 1/1।


कमतवि 7/1 अकमत 2/1 युः 1/1 पश्येत III/1

सुः 1/1 बवद्धमान ् मनष्े
1/1
ु र् ु 7/3 सुः 1/1 यक्त ् ॥४.१८॥
ु ुः 1/1 कृ त्स्नकमतकृत 1/1

• ्
कमतवि [karmaṇi] = in action = कमतन (n.) + ववर्यसप्तमी 7/1
• ्
अकमत [akarma] = actionlessness = अकमतन (n.) + कमतवि to पश्येत ् 2/1
• युः [yaḥ] = the one who = यद ् (pron. m.) + कततवि to पश्येत ् 1/1
• ्
पश्येत [paśyet] ्
= sees = दृश (1P) ् कततवि/III/1
to see + वववधविङ/
• ्
अकमतवि [akarmaṇi] = in actionlessness = अकमतन (n.) + ववर्यसप्तमी 7/1
• च [ca] = and = अव्ययम ्
• ्
कमत [akarma] = action = कमतन (n.) + कमतवि to पश्येत ् 2/1
• युः [yaḥ] = the one who = यद ् (pron. m.) + कततवि to पश्येत ् 1/1
• सुः [saḥ] = he = तद ् (pron. m.) + 1/1
• ्
बवु द्धमान [buddhimān] ्
= wise = बवु द्धमत (m.) + 1/1
o बवु द्धुः अस्य अवि इवत बवद्धमान
ु ।् (मतपुँ ु )्
• ु र् ु [manuṣyeṣu] = among human beings = मनष्
मनष्े ु (m.) + वनधातििे 7/1
• सुः [saḥ] = he = तद ् (pron. m.) + 1/1
• ु ुः [yuktaḥ] = one who is together = यक्त
यक्त ु (m.) + 1/1
• ्
कृ त्स्नकमतकृत [kṛtsnakarmakṛt] = who has done everything that is to be done =

कृ त्स्नकमतकृत (m.) + 1/1
o कृ त्नं कमत कृ त्स्नकमत (KT), कृ त्स्नकमत कृ तवान कृ् त्स्नकमतकृत (UT)।

The one who sees actionlessness in aciton and action in actionlessness is wise among
human beings. That person is a yogī, who has done everything that is to be done.
Sentence 1:


कमतवि 7/1 अकमत 2/1 युः 1/1 पश्येत III/1 ् मनष्े
अकमतवि 7/1 च 0 कमत 2/1 युः 1/1 सुः 1/1 बवु द्धमान 1/1 ु र् ु 7/3 ।
The one who (युः 1/1) sees (पश्येत III/1 ् ) actionlessness (अकमत 2/1) in aciton (कमतवि 7/1) and (च 0)
् ) among human
action (कमत 2/1) in actionlessness (अकमतवि 7/1) is wise (सुः 1/1 बवु द्धमान 1/1
ु र् ु 7/3).
beings (मनष्े

Sentence 2:

् ॥४.१८॥
ु ुः 1/1 कृ त्स्नकमतकृत 1/1
सुः 1/1 यक्त
ु ुः 1/1), who has done everything that is to be done
That person (सुः 1/1) is a yogī (यक्त
् ).
(कृ त्स्नकमतकृत 1/1

् पनुः
वकम 1/1 ् कमातदुःे 6/1 यत 2/1
ु 0 तत्त्वम 1/1 ् बोद्धव्यम 2/1
् वक्ष्यावम III/1 इवत 0 प्रवतज्ञातम 1/1
् ? उच्यते III/1 --

कमतवि 7/1, [वक्रयते III/1 इवत 0 कमत 1/1 व्यापािमािम 1/1 ् कमतवि 7/1 अकमत 2/1 कमत-अभावम 2/1
् ], तवस्मन 7/1 ् युः 1/1
् , अकमतवि 7/1 च 0 कमत-अभावे 7/1 कतृ-त तन्त्रत्वात 5/1
पश्येत III/1 ् प्रवृवि-वनवृत्त्ोुः 6/2 – वि ु 2/1 अप्राप्य 0 एव 0 वह 0 सवतुः
1/1 ्
एव 0 वक्रया-कािक-आवद-व्यवहािुः 1/1 अववद्या-भूमौ 7/1 एव 0 -- कमत 2/1 युः 1/1 पश्येत III/1 पश्यवत III/1, सुः 1/1
् मनष्े
बवु द्धमान 1/1 ु र् ु 7/3, सुः 1/1 यक्त ् समि-कमत-कृ त 1/1
ु ुः 1/1 योगी 1/1 च 0, कृ त्स्नकमतकृत 1/1 ् च 0 सुः 1/1, इवत 0
िूयते III/1 कमत-अकमतिोुः 6/2 इतिेति-दशी 1/1॥

् इदम 1/1
[अक्षेपुः] नन ु 0 वकम 1/1 ् ववरुद्धम 1/1
् उच्यते III/1 “कमतवि 7/1 अकमत 2/1 युः 1च/1


पश्येत III/1 अकमतवि 7/1 च 0
् , अकमत 1/1 वा 0 कमत 1/1। ति 0 ववरुद्धम 2/1
कमत 1/1” इवत 0 । न 0 वह 0 कमत 1/1 अकमत 1/1 स्यात III/1 ्
् पश्येत III/1
कर्म 2/1 ् द्रष्टा 1/1 ? –
[समाधानम]् न 0 । अकमत 1/1 एव 0 पिमार्तत ुः 0 सत 1/1
् कमतवत 0् अवभासते III/1 मूढदृष्टेुः 6/1 िोकस्य 6/1 ।
तर्ा 0 कमत 1/1 एव 0 अकमतवत 0् । ति 0 यर्ाभूत-दशतन-अर् तम 0् आह III/1 भगवान 1/1 ् “कमतर्ण्यकमत युः पश्येत”् इत्यावद
2/1 ् । बवु द्धमत्त्वावद-उपपिेुः 5/1 च 0 । “बोद्धव्यम (4.16)”
। अतुः 0 न 0 ववरुद्धम 1/1 ् ्
इवत 0 च 0 यर्ाभूत-दशतनम 1/1
् अशभु ात 5/1
उच्यते III/1। न 0 च 0 ववपिीत-ज्ञानात 5/1 ् मोक्षिम 1/1
् स्यात III/1
् ; “यत ज्ञात्वा
् ्
मोक्ष्यसेऽशभु ात (4.16)”
् । तस्मात 5/1
इवत 0 च 0 उक्तम 1/1 ् कमातकमतिी 1/2 ववपयतयि ्
े 3/1 गृहीते 1/2 प्राविवभुः 3/3 । तत-ववपयत य-ग्रहि-वनवृवि-
् भगवतुः 6/1 वचनम 1/1
अर् तम 1/1 ् “कमतर्ण्यकमत युः” इत्यावद 1/1 ।
न 0 च 0 अि 0 कमत-अवधकििम 1/1् [कमत अवधकििं यस्य अकमतिुः तत (116B)]
् अकमत 1/1 अवि III/1, कुर्ण्डे 7/1
् कमत 1/1 अवि III/1, कमत-अभावत्वात 5/1
बदिावि 1/3 इव 0 (C.E.)। न 0 अवप 0 अकमत-अवधकििम 1/1 ् अकमतिुः 6/1।
् उदकम 1/1
अतुः 0 ववपिीत-गृहीते 1/2 एव 0 कमत-अकमतिी 1/2 िौवककै ुः 3/3, यर्ा 0 मृगतृवष्णकायाम 7/1 ् शवु क्तकायाम 7/1

् ।
वा 0 िजतम 1/1

् , न 0 क्ववचत 0् व्यवभचिवत III/1 --


[अक्षेपुः] नन ु 0 कमत 1/1 कमत 1/1 एव 0 सवेर्ाम 6/3
[समाधानम]् तत 1/1 ् न 0 । नौस्थस्य 6/1 नावव f7/1 गिन्त्ाम 7/1 ् (सत्याम 7/1
् ) तटस्थेर् ु 7/3 अगवतर् ु 7/3 नगेर् ु 7/3
् । दूिेर् ु 7/3 चक्षर्ु ा 3/1 असवन्नकृ ष्टेर् ु 7/3 च ैि-मैि-आवद-जन-सङ्घेर् ु 7/3 गित्स ु 7/3 गवत-अभाव-
प्रवतकू ि-गवत-दशतनात 5/1
् । एवम 0् इह 0 अवप 0 अकमतवि 7/1 कमत-दशतनम 1/1
दशतनात 5/1 ् कमतवि 7/1 च 0 अकमत-दशतनम 1/1
् ववपिीत-दशतनम 1/1
् ,

तेन 3/1 तत (=ववपिीतदशत ्
नम)-वनिाकिि-अर् तम 0् उच्यते III/1 “कमतर्ण्यकमत युः पश्येत”् इत्यावद 1/1 ॥

् एतत 1/1
तत 1/1 ् उक्तप्रवतवचनम 1/1
् अवप 0 असकृ त 0् अत्यि-ववपिीत-दशतन-भाववततया 3/1 मोमह्य
ु मानुः 1/1 िोकुः 1/1
् अवप 0 असकृ त 0् तत्त्वम 2/1
श्रतु म 2/1 ् ववस्मृत्य 0 ववस्मृत्य 0 वमथ्या-प्रसङ्गम 2/1
् अवतायत 0 अवतायत 0 चोदयवत III/1 इवत 0
ु 0 पनुः
पनुः ु 0 उििम 2/1 ् दर्षवज्ञेयत्वम 2/1
् आह III/1 भगवान 1/1 ् च 0 आिक्ष्य 0 विनु ुः 6/1। “अव्यक्तोऽयमवचन्त्ोऽयम ्
(2.25)” “न जायते वियते (2.20)” इत्यावदना 3/1 आत्मवन 7/1 कमत-अभावुः 1/1 श्रवु त-स्मृवत-न्याय-प्रवसद्धुः 1/1 उक्तुः 1/1
् आत्मवन 7/1 कमातभावे 7/1 अकमतवि 7/1 कमत-ववपिीत-दशतनम 1/1
वक्ष्यमािुः 1/1 च 0 । तवस्मन 7/1 ् अत्यि-वनरूढम 1/1
् ।
् कमत 2/1 आत्मवन 7/1 अध्यािोप्य 0
यतुः 0 “तक कमत वकमकमेवत कवयोऽप्यि मोवहताुः (4.16)” । देहावद-आश्रयम 2/1
् कतात 1/1, मम 6/1 एतत 1/1
“अहम 1/1 ् कमत 1/1, मया 3/1 अस्य 6/1 कमतिुः 6/1 फिम 1/1
् भोक्तव्यम 1/1
् ” इवत 0 च 0, तर्ा
0 ् तूष्णीम 0् भवावम I/1, येन 3/1 अहम 1/1
“अहम 1/1 ् वनिायासुः 1/1 अकमात 1/1 सखी ् ” इवत 0 कायत-किि-
ु 1/1 स्याम 1/1
् व्यापाि-उपिमम 2/1
आश्रयम 2/1 ् तत्कृ तम 2/1
् च 0 सवखत्वम
ु ् आत्मवन 7/1 अध्यािोप्य 0 “न 0 किोवम I/1 वकवञ्चत 0् ,
2/1

तूष्णीम 0् सखम
ु 0् आसे I/1” इवत 0 अवभमन्यते III/1 िोकुः 1/1 । ति 0 इदम 2/1
् िोकस्य 6/1 ववपिीत-दशतन-अपनयाय 4/1
् – “कमतर्ण्यकमत युः पश्येत”् इत्यावद 2/1 ॥
आह III/1 भगवान 1/1

् कायत-किि-आश्रयम 1/1
अि 0 च 0 कमत 1/1 कमत 1/1 एव 0 सत 1/1 ् कमत-िवहते 7/1 अवववक्रये 7/1 आत्मवन 7/1 सववुः 3/3
् यतुः 0 पवर्ण्डतुः 1/1 अवप 0 “अहम 1/1
अध्यिम 1/1 ् किोवम I/1” इवत 0 मन्यते III/1 । अतुः 0 आत्म-समवेततया 3/1 सवत-
् यर्ाभूतम ्
िोक-प्रवसद्धे 7/1 कमतवि 7/1 नदी-कू िस्थेर् ु 7/3 इव 0 वृक्षर्े ु 7/3 गवत-प्रावतिोम्येन 3/1 अकमत 2/1 कमत-अभावम 2/1
2/1 ् इव 0 वृक्षर्े ु 7/3 युः 1/1 पश्येत III/1
गवत-अभावम 2/1 ् , अकमतवि 7/1 च 0 कायत-किि-व्यापाि-उपिमे 7/1 कमतवत 0्
् सखम
आत्मवन 7/1 अध्यािोवपते 7/1, “तूष्णीम 0् अकुवनत 1/1 ु 0् आसे I/1” इवत 0 अहङ्काि-अवभसवि-हेतत्व ् तवस्मन ्
ु ात 5/1
7/1 ्
अकमतवि 7/1 च 0 कमत 2/1 युः 1/1 पश्येत III/1 ्
। युः 1/1 एवम 0् कमत-अकमत-ववभाग-ज्ञुः 1/1 सुः 1/1 बवु द्धमान 1/1
ु र् ु 7/3 सुः 1/1 यक्त
पवर्ण्डतुः 1/1 मनष्े ् च 0 सुः 1/1 अशभु ात 5/1
ु ुः 1/1 योगी 1/1 कृ त्स्न-कमत-कृ त 1/1 ् मोवक्षतुः 1/1 कृ त-कृ त्युः
1/1
भववत III/1 इत्यर्ुःत 1/1 ॥
् श्लोकुः 1/1 अन्यर्ा 0 व्याख्यातुः 1/1 कै वश्चत 0् (3/1) ।
अयम 1/1

कर्म 0् ? वनत्यानाम 6/3


् वकि 0 कमतिाम 6/3
् ईश्विार्े 7/1 अनष्ठीयमानानाम
ु ् तत्फि-अभावात 5/1
6/3 ् अकमातवि 1/3 तावन
1/3
उच्यिे III/3 गौर्ण्या 3/1 वृत्त्ा 3/1 । [कमतवि अकमत युः पश्येत]्

् च 0 अकििम 1/1
तेर्ाम 6/3 ् अकमत 1/1 । तत 1/1
् (वनत्य-अकििम अकमत
् ् कमत 1/1 उच्यते
) च 0 प्रत्यवाय-फित्वात 5/1
III/1
गौर्ण्या 3/1 एव 0 वृत्त्ा 3/1 । [अकमतवि च कमत युः]


ति 0 वनत्ये 7/1 कमतवि 7/1 अकमत 2/1 युः 1/1 पश्येत III/1 ् ; यर्ा 0 धेनुःु 1/1 अवप 0 गौुः 1/1 अगौुः 1/1 इवत 0
फिाभावात 5/1
् फिम 2/1
उच्यते III/1 क्षीि-आख्यम 2/1 ् न 0 प्रयिवत III/1 इवत 0, तद्वत 0् । [कमतवि अकमत युः पश्येत]्


तर्ा 0 वनत्य-अकििे 7/1 त ु 0 अकमतवि 7/1 च 0 कमत 2/1 युः 1/1 पश्येत III/1 ् प्रयिवत III/1
निक-आवद-प्रत्यवाय-फिम 2/1
इवत 0 ॥[अकमतवि च कमत युः]

् यक्तम
न 0 एतत 1/1 ् व्याख्यानम 1/1
ु 1/1 ् । एवं-ज्ञानात H5/1
् ्
अशभु ात A5/1 ु ुः H5/1 “यज्ज्ञात्वा मोक्ष्यसेऽशभु ात ्
मोक्षानपपिे
् वचनम 1/1
(4.16)” इवत 0 भगवता 3/1 उक्तम 1/1 ् बाध्येत III/1। कर्म 0् ? वनत्यानाम 6/3
् अनष्ठानात
ु ्
H5/1 ्
अशभु ात A5/1

स्यात III/1 ् , न 0 त ु 0 तेर्ाम 6/3
नाम 0 मोक्षिम 1/1 ् फि-अभाव-ज्ञानात 5/1
् । न 0 वह 0 वनत्यानाम 6/3
् फि-अभाव-ज्ञानम ्
1/1 ् , वनत्य-कमत-ज्ञानम 1/1
अशभु -मवु क्त-फित्वेन 3/1 चोवदतम 1/1 ् वा 0 । न 0 च 0 भगवता 3/1 एव 0 इह 0 उक्तम 1/1
् ।
् प्रत्यक्तम
एतेन 3/1 कमतवि 7/1 अकमत-दशतनम 1/1 ु 1/1् ।

् कततव्यतया 3/1 इह 0 चोद्यते III/1, वनत्यस्य 6/1 त ु 0 कततव्यता-मािम ्


न 0 वह 0 “अकमतवि 7/1 कमत 2/1“ इवत 0 दशतनम 1/1
1/1 ् वनत्यस्य 6/1 प्रत्यवायुः 1/1 भववत III/1” इवत 0 ववज्ञानात H5/1
। न 0 च 0 “अकििात 5/1 ् वकवञ्चत 0् फिम 1/1
् स्यात ्
III/1 ् ज्ञेयत्वेन 3/1 चोवदतम 1/1
। न 0 अवप 0 वनत्य-अकििम 1/1 ् । न 0 अवप 0 “कमत 1/1 अकमत 1/1” इवत 0 वमथ्या-दशतनात ्
5/1 ् मोक्षिम 1/1
अशभु ात 5/1 ् बवु द्धमत्त्वम 1/1
् यक्त ् उपपद्यते III/1, िवु तुः
ु ता 1/1 कृ त्स्नकमतकृत्त्व-आवद 1/1 च 0 फिम 1/1
1/1 ् एव 0 वह 0 साक्षात 0् अशभु -रूपम 1/1
वा 0 । वमथ्या-ज्ञानम 1/1 ् । कुतुः 0 अन्यस्मात 5/1
् अशभु ात 5/1
् मोक्षिम 1/1
् ? न0
् भववत III/1 ॥
वह 0 तमुः 1/1 तमसुः 6/1 वनवततकम 1/1

् अकमत-दशतनम 1/1
[आक्षेपुः] नन ु 0 कमतवि 7/1 यत 1/1 ् अकमतवि 7/1 वा 0 कमत-दशतनम 1/1
् न 0 तत 1/1
् वमथ्या-ज्ञानम 1/1
् ;
् तर्षह 0? गौिम 1/1
वकम 1/1 ् फि-भाव-अभाव-वनवमिम 1/1
् –

् अवप 0 गौिात 5/1


[आक्षेपुः] न 0 । कमत-अकमत-ववज्ञानात 5/1 ् फिस्य 6/1 अश्रविात 5/1
् । न 0 अवप 0 श्रतु -हावन-अश्रतु -
पविकल्पनया 3/1 कवश्चत 0् ववशेर्ुः 1/1 िभ्यते III/1 । स्वशब्देन 3/1 अवप 0 शक्यम 1/1
् वक्तुम 0् “वनत्य-कमतिाम 6/3
् फिम ्
1/1 ् च 0 तेर्ाम 6/3
न 0 अवि III/1, अकििात 5/1 ् निक-पातुः 1/1 स्यात III/1
् ” इवत 0 । ति 0 व्याजेन 3/1 पि-व्यामोह-
रूपेि 3/1 “कमतर्ण्यकमत युः पश्येत”् इत्यावदना 3/1 वकम 1/1
् ? ति 0 एवम 0् व्याचक्षािेन 3/1 भगवता 3/1 उक्तम 1/1
् वाक्यम ्
1/1 ् इवत 0 व्यक्तम 1/1
िोक-व्यामोह-अर् तम 1/1 ् कवल्पतम 1/1
् स्यात III/1
् ् छद्मरूपेि 3/1 वाक्येन 3/1
। न 0 च 0 एतत 1/1
् वि ु 1/1; न 0 अवप 0 “शब्द-अििेि 3/1 पनुः
िक्षिीयम 1/1 ु 0 पनुः ् सबोधम
ु 0 उच्यमानम 1/1 ु ् स्यात III/1
1/1 ् “ इवत 0 एवम ्
0
वक्तुम 0् यक्त ् । “कमतर्ण्येवावधकाििे (2.47)” इवत 0 अि 0 वह 0 स्फुटतिुः 1/1 उक्तुः 1/1 अर्ुःत 1/1 न 0 पनुः
ु म 1/1 ु 0
् बोद्धव्यम 1/1
वक्तव्युः 1/1 भववत III/1 । सवति 0 च 0 प्रशिम 1/1 ् कततव्यम 1/1
् एव 0 । न 0 वनष्प्रयोजनम 1/1
् बोद्धव्यम 1/1

् बोद्धव्यम 1/1
इवत 0 उच्यते III/1 । न 0 च 0 वमथ्या-ज्ञानम 1/1 ् भववत III/1, तत-प्रत्य
् पस्थावपतम
ु ् वा 0 वि-आभासम
1/1 ु ्
1/1

् अकििात 5/1
। न 0 अवप 0 वनत्यानाम 6/3 ् अभावात 5/1
् प्रत्यवाय-भाव-उत्पविुः 1/1 “नासतो ववद्यते भावुः(2.16)” इवत 0
् “कर्म असतुः
वचनात 5/1 ् ् असतुः 5/1 सत-जन्म-प्रवतर्े
सज्जायेत (छा. उ. 6.2.2)” इवत 0 च 0 दर्षशतम 1/1 ् ् ।
धात 5/1
् उत्पविम 2/1
असतुः 5/1 सत 2/1 ् ब्रवु ता कततवि to उक्तम 3/1

् एव सत 1/1
“असत 1/1 ् भवेत III/1
् , सत 1/1
् अवप असत 1/1
् भवेत ्
III/1 ् स्यात III/1
“ इवत 0 उक्तम 1/1 ् ् च 0 अयक्त
। तत 1/1 ् , सवत-प्रमाि-वविोधात III/1
ु म 1/1 ् ।

् ववदध्यात III/1
न 0 च 0 वनष्फिम 2/1 ् ् , दुःखरूपत्वात 5/1
कमत 2/1 शास्त्रम 1/1 ् , दुःखस्य 6/1 च 0 बवु द्ध-पूवक
त तया 3/1 कायतत्व-
ु ्
ुः 5/1। तत-अकििे
अनपपिे 7/1
च 0 निक-पात-अभ्यपु गमे 7/1 अनर्ातय 4/1 एव 0 उभयर्ा 0 अवप 0 कििे 7/1 च 0 अकििे
7/1 ् वनष्फिम 1/1
च 0 शास्त्रम 1/1 ् कवल्पतम 1/1
् स्यात III/1
् । स्व-अभ्यपु गम-वविोधुः 1/1 च 0 “वनत्यम 1/1
् वनष्फिम 1/1

् यर्ाश्रतु ुः 1/1 एव 0 अर् तुः 1/1
कमत 1/1” इवत 0 अभ्यपु गम्य 0 “मोक्ष-फिाय 4/1” इवत 0 ब्रवु तुः 6/1 (तव 6/1)। तस्मात 5/1
“कमतर्ण्यकमत युः” इत्यादेुः 6/1 । तर्ा 0 च 0 व्याख्यातुः 1/1 अस्मावभुः 3/3 श्लोकुः 1/1 ॥

यस्य सवे समािम्भाुः कामसङ्कल्पवर्षजताुः ।


ु ॥४.१९॥
ज्ञानाविदग्धकमाति ं तमाहुः पवर्ण्डतं बधाुः

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ |


jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ

यस्य 6/1 सवे 1/3 समािम्भाुः 1/3 कामसङ्कल्पवर्षजताुः 1/3 ।


् तम 2/1
ज्ञानाविदग्धकमातिम 2/1 ् आहुः III/3 पवर्ण्डतम 2/1
् बधाुः
ु 1/3 ॥४.१९॥

• यस्य [yasya] = for whom = यद ् (pron. m.) + 6/1


• सवे [sarve] = all = सवत (pron. m.) + 1/3
• समािम्भाुः [samārambhāḥ] = undertakings = समािम्भ (m.) + 1/3
• कामसङ्कल्पवर्षजताुः [kāmasaṅkalpavarjitāḥ] = free from desire (for results) and will =
कामसङ्कल्पवर्षजत (m.) + 1/3
o कामाः च सङ्कल्ाः च कामसङ्कल्ाः (ID), तः कामः कग्कल्ः िर्जर्ताः (3T)।
• ्
ज्ञानाविदग्धकमातिम [jñānāgnidagdhakarmāṇam] = one whose actions are burned up

by the fire of knowledge = ज्ञानाविदग्धकमतन (m.) + complement to तम 2/1 ्
् अशनः ज्ञानाशनः (KT), तेन दग्धाशन कमावशण यस्य सः ज्ञानाविदग्धकमात (316B), तम ।्
o ज्ञानम एि
• ्
पश्येत [paśyet] ्
= sees = दृश (1P) ् कततवि/III/1
to see + वववधविङ/
• ्
तम [tam] = him = तद ् (pron. m.) + 2/1
• ्
आहुः [āhuḥ] = call = ब्रूञ (2P) to say + लट ्/कतवशर/III/1
• ्
पवर्ण्डतम [paṇḍitam] ्
= wise = पवर्ण्डत (m.) + complement to तम 2/1
• बधु ाुः [budhāḥ] = sages = बधु (m.) + 1/3

The one for whom all undertakings are free from desire (for results) and will, whose
actions are burned up by the fire of knowledge, the sages call that person wise.

Sentence 1:

यस्य 6/1 सवे 1/3 समािम्भाुः 1/3 कामसङ्कल्पवर्षजताुः 1/3 ।


् तम 2/1
ज्ञानाविदग्धकमातिम 2/1 ् आहुः III/3 पवर्ण्डतम 2/1
् बधाुः
ु 1/3 ॥४.१९॥
The one for whom (यस्य 6/1) all (सवे 1/3) undertakings (समािम्भाुः 1/3) are free from desire (for
results) and will (कामसङ्कल्पवर्षजताुः 1/3), whose actions are burned up by the fire of
knowledge (ज्ञानाविदग्धकमातिम 2/1् ), the sages (बधाुः ् ) wise
ु 1/3) call (आहुः III/3) that person (तम 2/1
् ).
(पवर्ण्डतम 2/1

् एतत 1/1
तत 1/1 ् कमतवि 7/1 अकमत-दशतनम 1/1
् िूयते III/1 --
यस्य 6/1 यर्ोक्त-दर्षशनुः 6/1 सवे 1/3 याविुः 1/3 समािम्भाुः 1/3 सवातवि 1/3 कमातवि 1/3, [समािभ्यिे III/3 इवत 0
समािम्भाुः 1/3], काम-सङ्कल्प-वर्षजताुः 1/3 [कामैुः 3/3 तत्काििैुः 3/3 च 0 संकल्प ैुः 3/3 वर्षजताुः 1/3] मधु ा 0 एव 0

चेष्टामािाुः 1/3 अनष्ठीयिे III/3
; प्रवृिने 3/1 चेत 0् िोक-संग्रह-अर् तम 1/1
् , वनवृिने 3/1 चेत 0् जीवनमाि-अर् तम 1/1
् । तम ्
2/1 ् [कमत-आदौ 7/1 अकमत-आवद-दशतनम 1/1
ज्ञान-अवि-दग्ध-कमातिम 2/1 ् ज्ञानम 1/1
् तत 1/1
् एव 0 अविुः 1/1 तेन 3/1
् आहुः III/3 पिम-अर् ततुः 0 पवर्ण्डतम ्
ज्ञान-अविना 3/1 दग्धावन 1/3 शभु -अशभु -िक्षिावन 1/3 कमातवि 1/3 यस्य 6/1] तम 2/1
2/1
बधु ाुः 1/3 ब्रह्म-ववदुः 1/3 ॥

् एतत 1/1
तत 1/1 ् कमतवि 7/1 अकमत-दशतनम 1/1
् िूयते III/1 --

त्यक्त्वा कमतफिासङ्गं वनत्यतृप्तो वनिाश्रयुः ।


कमतर्ण्यवभप्रवृिोऽवप न ैव वकवञ्चत्किोवत सुः ॥४.२०॥

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |


karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ ||4.20||

् वनत्यतृप्तुः 1/1 वनिाश्रयुः 1/1 ।


त्यक्त्वा 0 कमतफिासङ्गम 2/1
कमतवि 7/1 अवभप्रवृिुः 1/1 अवप 0 न 0 एव 0 वकवञ्चत 0् किोवत III/1 सुः 1/1॥४.२०॥

• त्यक्त्वा [tyaktvā] = having giving up = अव्ययम ्


o त्यज + ् क्त्वा
• ्
कमतफासङ्गम [karmaphāsaṅgam] = attachment to the results of action = कमतफासङ्ग (m.)
+ कमतवि to त्यक्त्वा 2/1
• वनत्यतृप्तुः [nityatṛptaḥ] = always contented = वनत्यतृप्त (m.) + 1/1
• वनिाश्रयुः [nirāśrayaḥ] = being not dependent on anything = वनिाश्रय (m.) + 1/1
• ्
कमतवि [karmaṇi] = in action = कमतन (n.) + 7/1
• अवभप्रवृिुः [abhipravṛttaḥ] = fully engaged = अवभप्रवृि (m.) + 1/1
• अवप [api] = even = अव्ययम ्
• न [na] = not = अव्ययम ्
• एव [eva] = indeed = अव्ययम ्
• ्
वकवञ्चत [kiñcit] = at all = अव्ययम ्
• किोवत [karoti] = does = कृ (8U) to do + िट ्/कततवि/III/1
• सुः [saḥ] = he = तद ् (pron. m.) + 1/1

Giving up the deep attachment to the results of action, always contented, being not
dependent on anything, he does not do anything even though fully engaged in action.

Sentence 1:

् वनत्यतृप्तुः 1/1 वनिाश्रयुः 1/1 ।


त्यक्त्वा 0 कमतफिासङ्गम 2/1
कमतवि 7/1 अवभप्रवृिुः 1/1 अवप 0 न 0 एव 0 वकवञ्चत 0् किोवत III/1 सुः 1/1 ॥४.२०॥
् ), always
Giving up (त्यक्त्वा 0) the deep attachment to the results of action (कमतफिासङ्गम 2/1
contented (वनत्यतृप्तुः 1/1), being not dependent on anything (वनिाश्रयुः 1/1), he (सुः 1/1) does not
(न 0) do (किोवत III/1) anything (वकवञ्चत 0् एव 0) even though (अवप 0) fully engaged (अवभप्रवृिुः 1/1)
in action (कमतवि 7/1).

् एव 0 वनष्कमात 1/1 (वनष्कमतन प् )ं ु सन्न्यासी 1/1 जीवन-


युः 1/1 त ु 0 अकमत-आवद-दशी 1/1, सुः 1/1 अकमत-आवद-दशतनात 5/1
् कमतवि 7/1 न 0 प्रवततत े III/1, यद्यवप 0 प्राक ् 0 वववेकतुः 0 प्रवृिुः 1/1।
माि-अर् त-चेष्टुः 1/1 सन 1/1

युः 1/1 त ु 0 प्रािब्ध-कमात 1/1 सन 1/1 ् नुः 1/1 स्यात III/1


् उििकािम 0् उत्पन्न-आत्म-सम्यग-दशत ् , सुः 1/1 कमतवि 7/1
प्रयोजनम 2/1 ् ससाधनम 2/1
् अपश्यन 1/1 ् कमत 2/1 पवित्यजवत III/1 एव 0 । सुः 1/1 कुतवश्चत 0् वनवमिात 5/1
् कमत-
् िोक-संग्रहार् तम 0्
पवित्याग-असंभवे 7/1 सवत 7/1 कमतवि 7/1 तत्फिे 7/1 च 0 सङ्ग-िवहततया 3/1 स्वप्रयोजन-अभावात 5/1
पूववत त 0् कमतवि 7/1 प्रवृिुः 1/1 अवप 0 न ैव 0 वकवञ्चत 0् किोवत III/1, ज्ञानाविदग्धकमतत्वात 5/1
् । तदीयम 1/1
् कमत 1/1 अकमत
1/1 ् अर्मत 2/1
एव 0 सम्पद्यते III/1 इवत 0 एतम 2/1 ् आह III/1 –
् दशतवयष्न 1/1

् फि-आसङ्गम 2/1
त्यक्त्वा 0 कमतस ु 7/3 अवभमानम 2/1 ् च 0 यर्ोक्ते न 3/1 ज्ञान ेन 3/1 वनत्य-तृप्तुः 1/1 वनिाकाङ्क्षुः 1/1 ववर्येर् ु
7/3 ् आवश्रत्य 0 परुर्ार्
इत्यर् तुः 1/1। वनिाश्रयुः 1/1 आश्रय-िवहतुः 1/1, आश्रयुः 1/1 नाम 0 यत 2/1 ु ् वससाधवयर्वत
मत 2/1
III/1 ् कमत 1/1 पिमार् ततुः 0 अकमत 1/1
, दृष्ट-अदृष्ट-इष्टफि-साधन-आश्रय-िवहतुः 1/1 इत्यर्ुःत 1/1। ववदर्ा 3/1 वक्रयमािम 1/1
् । तेन 3/1 एवंभतू ने 3/1 स्वप्रयोजन-अभावात 5/1
एव 0, तस्य 6/1 वनविय-आत्म-दशतन-संपन्नत्वात 5/1 ् ससाधनम 2/1
् कमत
2/1 ् एव 0 इवत 0 प्राप्ते 7/1, ततुः 0 वनगतम-असंभवात 5/1
पवित्यक्तव्यम 1/1 ् िोक-संग्रह-वचकीर्तया 3/1 वशष्ट-ववगहति-
पविवजहीर्तया 3/1 वा 0 पूववत त 0् कमतवि 7/1 अवभप्रवृिुः 1/1 अवप 0 वनविय-आत्म-दशतन-संपन्नत्वात 5/1
् न 0 एव 0 वकवञ्चत 0्
किोवत III/1 सुः 1/1॥

वनिाशीयततवचिात्मा त्यक्तसवतपविग्रहुः ।
शािीिं के विं कमत कुवन्न ्
त ाप्नोवत वकविर्म ॥४.२१॥

nirāśīryatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ||4.21||

वनिाशीुः 1/1 यतवचिात्मा 1/1 त्यक्तसवतपविग्रहुः 1/1 ।


् के विम 2/1
शािीिम 2/1 ् कमत 2/1 कुवतन 1/1् न 0 आप्नोवत III/1 वकविर्म 2/1
् ॥४.२१॥

• ्
वनिाशीुः [nirāśīḥ] = person who is free of expectations = वनिावशर् (m.) + 1/1
् आवशर् ।्
् वनिाशीुः (115B) । वनस +
o वनगतता आवशर्ुः यस्मात सुः
् वक्वप ्
o आङ ् + शास +
आ + वशस ् (वा०) आशासुः क्वावपु सङ्ख्यानम ।्
आ + वशर् ् 8.3.60 शावसववसर्घसीनां च ।
o वनिावशर् + ् स ुँ ु
वनिावशर् ् ् वतस्यपृ
6.1.68 हि ् ङ्याब्भ्यो दीर्घातत स ु क्तं हि ् ।
वनिावशरुुँ 8.2.66 ससजर्ो ु रुुँ:। (मूधन्य ् स by
त त्वम for ् 8.3.60 is अवसद्धवत)्
वनिाशीि ् 8.2.76 वोरुपधाया दीर्घ त इकुः ।
वनिाशीुः 8.3.15 खिवसानयोर्षवसजतनीयुः।
• यतवचिात्मा [yatacittātmā] = whose body, mind and senses have been mastered =

यतवचिात्मन (m.) + 1/1
् अिुःकििं आत्मा = बाह्यकायतकििसङ्घातुः येन सुः यतवचिात्मा (113B)।
o यतौ वचिम =
• त्यक्तसवतपविग्रहुः [tyaktasarvaparigrahaḥ] = who has given up all possessions =
त्यक्तसवतपविग्रह (m.) + 1/1
o त्यक्तुः सवतुः पविग्रहुः येन सुः त्यक्तसवतपविग्रहुः (113B)।
• ्
शािीिम [śārīram] = that sustains the body = शािीि (n.) + adj. to कमत 2/1
• ्
के विम [kevalam] = only = के वि (n.) + adj. to कमत 2/1
• ्
कमत [karma] = acion = कमतन (n.) ्
+ कमतवि to कुवतन 2/1
• ्
कुवतन [kurvan] ्
= doing = कुवतत (m.) + 1/1
• न [na] = not = अव्ययम ्
• आप्नोवत [āpnoti] = gains = आङ ् + आप ॢ (5P) to gain + िट ्/कततवि/III/1
• ्
वकविर्म [kilbiṣam] = sin = वकविर् (m.) + कमतवि to आप्नोवत 2/1

The person who is free of expectations, whose body, mind and senses have been
mastered, who has given up all possessions, doing only acion that sustains the body,
does not incur sin.

Sentence 1:

वनिाशीुः 1/1 यतवचिात्मा 1/1 त्यक्तसवतपविग्रहुः 1/1 ।


् शािीिम 2/1
के विम 2/1 ् कमत 2/1 कुवतन 1/1् वकविर्म 2/1 ् न 0 आप्नोवत III/1 ॥४.२१॥
The person who is free of expectations (वनिाशीुः 1/1), whose body, mind and senses have
been mastered (यतवचिात्मा 1/1), who has given up all possessions (त्यक्तसवतपविग्रहुः 1/1), doing
् ) only (के विम 2/1
(कुवतन 1/1 ् ) acion (कमत 2/1) that sustains the body (शािीिम 2/1
् ), does not (न 0)
् ).
incur (आप्नोवत III/1) sin (वकविर्म 2/1
ु 0 पूव-त उक्त-ववपिीतुः 1/1 प्राक ् 0 एव 0 कमत-अिम्भात 5/1
युः 1/1 पनुः ् ब्रह्मवि 7/1 सवत-अििे 7/1 प्रत्यक-् आत्मवन 7/1

वनविये 7/1 सञ्जात-आत्म-दशतनुः 1/1 सुः 1/1 दृष्ट-अदृष्ट-इष्ट-ववर्य-आशीि-वववर्ष जततया 3/1 दृष्ट-अदृष्ट-अर्े 7/1 कमतवि 7/1
प्रयोजनम 2/1 ् ससाधनम 2/1
् अपश्यन 1/1 ् कमत 2/1 सन्न्यस्य 0 शिीि-यािा-माि-चेष्टुः 1/1 यवतुः 1/1 ज्ञानवनष्ठुः 1/1 मच्य
ु ते
III/1 ् अर् तम 2/1
इवत 0 एतम 2/1 ् दशतवयतमु 0् आह III/1 --

् सुः 1/1 वनिाशीुः 1/1, यतवचिात्मा 1/1 वचिम 1/1


वनिाशीुः 1/1 वनगतताुः 1/3 आवशर्ुः 1/3 यस्मात 5/1 ् = अिुःकििम 1/1

आत्मा 1/1 = बाह्य-कायत-किि-सङ्र्घातुः 1/1 तौ 1/2 उभौ 1/2 अवप 0 यतौ 1/2 संयतौ 1/2 येन 3/1 सुः 1/1 यतवचिात्मा 1/1,
् शिीि-वस्थवत-
त्यक्तसवतपविग्रहुः 1/1 त्यक्तुः 1/1 सवतुः 1/1 पविग्रहुः 1/1 येन 3/1 सुः 1/1 त्यक्तसवतपविग्रहुः 1/1, शािीिम 2/1
् , के विम 2/1
माि-प्रयोजनम 2/1 ् ति 0 अवप 0 अवभमान-वर्षजतम 2/1 ् न 0 आप्नोवत III/1 न 0 प्राप्नोवत III/1
् , कमत 2/1 कुवतन 1/1
् अवनष्ट-रूपम 2/1
वकविर्म 2/1 ् पापम 2/1
् धमतम 2/1
् च 0 । धमतुः 1/1 अवप 0 ममु क्ष ् एव 0 बि-
ु ोुः 6/1 वकविर्म 1/1
् । तस्मात 5/1
आपादकत्वात 5/1 ् ताभ्याम 3/2
् मक्त ् मक्त
ु ुः 1/1 भववत III/1, संसािात 5/1 ु ुः 1/1 भववत III/1 इत्यर् तुः 1/1 ॥

“शािीिं के विं कमत” इवत 0 अि 0 वकम 0् शिीि-वनवतत्य तम (3T)


् 1/1 ् कमत 1/1 अवभप्रेतम 1/1
शािीिम 1/1 ् , आहोवस्वत 0्
् शािीिम 1/1
शिीि-वस्थवत-माि-प्रयोजनम 1/1 ् कमत 1/1 इवत 0 ? । वकम 0् च 0 अतुः 0 यवद 0 शिीि-वनवतत्य तम 1/1
् शािीिम 1/1

् शािीिम 1/1
कमत 1/1 यवद 0 वा 0 शिीि-वस्थवत-माि-प्रयोजनम 1/1 ् इवत 0? उच्यते III/1 ।

् कमत 1/1 शािीिम 1/1


यदा 0 शिीि-वनवतत्य तम 1/ ् अवभप्रेतम 1/1
् स्यात III/1
् , तदा 0 दृष्ट-अदृष्ट-प्रयोजनम 2/1
् कमत 2/1
प्रवतवर्द्धम 2/1 ् न 0 अप्नोवत III/1 वकविर्म 2/1
् अवप 0 शिीिेि 3/1 कुवतन 1/1 ् इवत 0 अवप 0 ब्रवु तुः 6/1 ववरुद्ध-अवभधानम 1/1

् च 0 कमत 2/1 दृष्ट-अदृष्ट-प्रयोजनम 2/1
प्रसज्येत III/1। शास्त्रीयम 2/1 ् न 0 अप्नोवत III/1 वकविर्म 2/1
् शिीिेि 3/1 कुवतन 1/1 ्
इवत 0 अवप 0 ब्रवु तुः 6/1 अप्राप्त-प्रवतर्ेध-प्रसङ्गुः 1/1। “शािीिं कमत कुवतन”् इवत 0 ववशेर्िात 5/1
् के वि-शब्द-प्रयोगात 5/1
् च
0
वाक-् मनस-वनवतत्य तम 2/1
् कमत 2/1 वववध-प्रवतर्ेध-ववर्यम 2/1
् धमत-अधमत-शब्द-वाच्यम 2/1 ् प्राप्नोवत III/1
् कुवतन 1/1
् इवत 0 उक्तुः 1/1 स्यात III/1
वकविर्म 2/1 ्
् । ति 0 अवप 0 वाक-मनसाभ्याम ् वववहत-अनष्ठान-पक्षे
3/2 ु 7/1
वकविर्-प्रावप्त-
् ववरुद्धम 1/1
वचनम 1/1 ् आपद्येत III/1। प्रवतवर्द्ध-सेवा-पक्षे 7/1 अवप 0 भूत-अर्-त अनवाद-मािम
ु ् अनर्क
1/1 ् स्यात ्
त म 1/1
III/1 ् शािीिम 1/1
। यदा 0 त ु 0 शिीि-वस्थवत-माि-प्रयोजनम 1/1 ् कमत 1/1 अवभप्रेतम 1/1
् भवेत III/1
् , तदा 0 दृष्ट-अदृष्ट-
प्रयोजनम 2/1 ् शिीि-वाक-् मनस-वनवतत्य तम 2/1
् कमत 2/1 वववध-प्रवतर्ेध-शास्त्र-गम्यम 2/1 ् (शिीिवस्थवतमािप्रयोजनात 5/1

कमतिुः 5/1) अन्यत 2/1 ् तुःै 3/3 एव 0 शिीिावदवभुः 3/3 शिीि-वस्थवत-माि-प्रयोजनम 2/1
् अकुवतन 1/1 ् के वि-शब्द-प्रयोगात ्
5/1 ् किोवम I/1’ इवत 0 अवभमान-वर्षजतुः 1/1 शिीिावद-चेष्टा-मािम 2/1
“अहम 1/1 ् न 0 प्राप्नोवत
् िोक-दृष्ट्या 3/1 कुवतन 1/1
III/1 ् । एवंभतू स्य 6/1 पाप-शब्द-वाच्य-वकविर्-प्रावप्त-असंभवात 5/1
वकविर्म 2/1 ् वकविर्म 2/1
् संसािम 2/1
् न 0 आप्नोवत
III/1 ् अप्रवतबिेन 3/1 मच्य
ज्ञान-अवि-दग्ध-सवत-कमतत्वात 5/1 ु
ु ते III/1 एव 0 इवत 0 पूव-त उक्त-सम्यग्दशतन-फि-अनवादुः 1/1

एव 0 एर्ुः 1/1। एवम 0् “शािीिं के विं कमत” इवत 0 अस्य 6/1 अर्स्य ् भववत III/1 ॥
त 6/1 पविग्रहे 7/1 वनिवद्यम 1/1

ु द्वन्द्वातीतो ववमत्सिुः ।
यदृिािाभसिष्टो
समुः वसद्धाववसद्धौ च कृ त्वावप न वनबध्यते ॥४.२२॥
yadṛcchālabhasantuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ||4.22||

ु 1/1 द्वन्द्वातीतुः 1/1 ववमत्सिुः 1/1 ।


यदृिािाभसिष्टुः
समुः 1/1 वसद्धौ 7/1 अवसद्धौ 7/1 च 0 कृ त्वा 0 अवप 0 न 0 वनबध्यते III/1 ॥४.२२॥

• ु [yadṛcchālabhasantuṣṭaḥ] = one who is happy with whatever


यदृिािाभसिष्टुः
comes by chance = यदृिािाभसिष्टु (m.) + 1/1
o यदृिया िाभुः यदृिािाभुः (SS), तेन सिष्टु ुः यदृिािाभसिष्टुः
ु (3T) ।
• द्वन्द्वातीतुः [dvandvātītaḥ] = unaffected by the opposites = द्वन्द्वातीत (m.) + 1/1

o द्वन्द्वम अतीतुः द्वन्द्वातीतुः (2T) ।
• ववमत्सिुः [vimatsaraḥ] = free from jealousy = ववमत्सि (m.) + 1/1
o ववगतुः मत्सिुः ववमत्सिुः (PB) ।
• समुः [samaḥ] = even-minded = सम (m.) + 1/1
• वसद्धौ [siddhau] = with reference to success = वसवद्ध (f.) + अवधकििे 7/1
• अवसद्धौ [asiddhau] = with reference to failure = अवसवद्ध (f.) + अवधकििे 7/1
• च [ca] = and = अव्ययम ्
• कृ त्वा [kṛtvā] = performing action= अव्ययम ्
• अवप [api] = even though = अव्ययम ्
• न [na] = not = अव्ययम ्
• ्
वनबध्यते [nibadhyate] = is bound = वन + बध (9P) to bind + िट ्/कमतवि/III/1

The one who is happy with whatever comes by chance, who is unaffected by the
opposites, free from jealousy, and even-minded with reference to success and failure, is
not bound even though performing action.

Sentence 1:
ु 1/1 द्वन्द्वातीतुः 1/1 ववमत्सिुः 1/1 ।
यदृिािाभसिष्टुः
समुः 1/1 वसद्धौ 7/1 अवसद्धौ 7/1 च 0 कृ त्वा 0 अवप 0 न 0 वनबध्यते III/1 ॥४.२२॥
ु 1/1), who is
The one who is happy with whatever comes by chance (यदृिािाभसिष्टुः
unaffected by the opposites (द्वन्द्वातीतुः 1/1), free from jealousy (ववमत्सिुः 1/1), and even-
minded (समुः 1/1) with reference to success (वसद्धौ 7/1) and (च 0) failure (अवसद्धौ 7/1), is not (न 0)
bound (वनबध्यते III/1) even though (अवप 0) performing action (कृ त्वा 0).

त्यक्त-सवत-पविग्रहस्य 6/1 यतेुः 6/1 अन्नादेुः 6/1 शिीि-वस्थवत-हेतोुः 6/1 पविग्रहस्य 6/1 अभावाद ्5/1 याचनवदना 3/1 शिीि-
् प्राप्तायाम 7/1
वस्थतौ 7/1 कततव्यतायाम 7/1 ् “अयावचतम 1/1
् असंकॢप्तम 1/1
् उपपन्नम 1/1
् यदृिया 3/1” इत्यावदना 3/1

वचन ेन 3/1 अनज्ञातम ् यतेुः 6/1 शिीि-वस्थवत-हेतोुः 6/1 अन्नादेुः 6/1 प्रावप्तद्वािम 2/1
2/1 ् आह III/1–
् आववष्कुवतन 1/1

ु 1/1 अप्रार्षर्त-उपनतुः 1/1 िाभुः 1/1 यदृिािाभुः 1/1 तेन 3/1 (यदृिािाभेन 3/1) संतष्टु ुः 1/1 संजात-
यदृिािाभसिष्टुः

अिम-प्रत्ययुः 1/1 ्
(अिम्प्रत्ययुः सञ्जातुः यवस्मन सुः)। द्वन्द्वातीतुः 1/1 द्वन्द्वैुः 3/3 शीत-उष्ण-आवदवभुः 3/3 हन्यमानुः 1/1
ु 1/1 समुः 1/1
अवप 0 अववर्र्ण्ि-वचिुः 1/1 द्वन्द्व-अतीतुः 1/1 उच्यते III/1 । ववमत्सिुः 1/1 ववगत-मत्सिुः 1/1 वनवविबवद्धुः
ु ुः 1/1 यदृिािाभस्य 6/1 वसद्धौ 7/1 अवसद्धौ 7/1 च 0 । युः 1/1 एवंभतू ुः 1/1 यवतुः 1/1 अन्नादेुः 6/1 शिीि-वस्थवत-हेतोुः
तल्य
6/1
िाभािाभयोुः 7/2 समुः 1/1 हर्त-ववर्ाद-वर्षजतुः 1/1 कमत-आदौ 7/1 अकमत-आवद-दशी 1/1 यर्ाभूत-आत्म-दशतन-वनष्ठुः
1/1 ् शिीि-वस्थवत-माि-प्रयोजन े 7/1 वभक्षा-अटन-आवद-कमतवि 7/1 शिीिावद-वनवतत्य े 7/1 “न ैव वकवञ्चत किोम्यहम
सन 1/1 ् ”्
ु र् ु वतति”े (गीता 3.28) इत्येवम 0् सदा 0 संपवि-चक्षािुः 1/1 आत्मनुः 6/1 कतृत्व
ु गिे
(गीता 5.8), “गिा ्
त -अभावम 2/1
् न 0 एव 0 वकवञ्चत 0् वभक्षा-अटन-आवदकम 2/1
पश्यन 1/1 ् कमत 2/1 किोवत III/1 । िोक-व्यवहाि-सामान्य-दशतन ेन 3/1 त ु 0
ु न 3/1 त ु 0 शास्त्र-
त े 7/1 वभक्षाटनादौ 7/1 कमतवि 7/1 कतात 1/1 भववत III/1। स्व-अनभवे
िौवककै ुः 3/3 आिोवपत-कतृत्व
प्रमािावद-जवनतेन 3/1 अकतात 1/1 एव 0 । सुः 1/1 एवम 0् पि-अध्यािोवपत-कतृत्व ् शिीि-वस्थवत-मािप्र-योजनम 2/1
त म 2/1 ्
् कमत 2/1 कृ त्वा 0 अवप 0 न 0 वनबध्यते III/1 बिहेतोुः 6/1 कमतिुः 6/1 सहेतक
वभक्षाटनावदम 2/1 ु स्य 6/1 ज्ञान-अविना 3/1
् इवत 0 उक्त-अनवादुः
दग्धत्वात 5/1 ु 1/1
एव 0 एर्ुः 1/1 ॥


'त्यक्त्वा कमतफिासङ्गम' ् (गीता 4.20) इत्यन ेन श्लोके न युः प्रािब्धकमात सन यदा

् तस्य आत्मनुः कतृक


वनवियब्रह्मात्मदशतनसंपन्नुः स्यात तदा त मतप्रयोजनाभावदर्षशनुः कमतपवित्यागे


प्राप्ते कुतवश्चवन्नवमिात तदसं ्
भवे सवत पूववत त तवस्मन ् वि अवभप्रवृिस्य अवप 'न ैव वकवञ्चत ्
कमत
किोवत सुः' इवत कमातभावुः प्रदर्षशतुः। यस्य एवं कमातभावो दर्षशतुः तस्य ैव --

।।4.23।। --

ु स्य वनवृिधमातधमातवदबिनस्य, ज्ञानाववस्थतचेतसुः ज्ञान े


गतसङ्गस्य सवततोवनवृिासक्ते ुः, मक्त

एव अववस्थतं चेतुः यस्य सोऽयं ज्ञानाववस्थतचेताुः तस्य, यज्ञाय यज्ञवनवृत्त् ्


त र् तम आचितुः वनवततयत तुः कमत समग्रं सह अग्रेि

फिेन वततत े इवत समग्रं कमत तत समग्रं प्रवविीयते ववनश्यवत इत्यर्ुःत ।।

कस्मात प् नुः ्
ु काििात वक्रयमािं ् ु वतत समग्रं
कमत स्वकायातिम्भम अक ् ु
प्रवविीयते इत्यच्यते यतुः

।।4.24)


ब्रह्म अप तिं येन कििेन ब्रह्मववत हववुः ् ैव इवत पश्यवत, तस्य
अिौ अप तयवत तत ब्रह्म

आत्मव्यवतिेकेि अभावं पश्यवत, यर्ा शवु क्तकायां िजताभावं पश्यवत; तदच्यते ब्रह्म ैव अप तिवमवत, यर्ा यद्रजतं तत ्
शवु क्तकै ववे त। 'ब्रह्म अप तिम' ् इवत असमिे पदे। यत अप
् तिबद्ध्य ्
ु ा गृह्यते िोके तत अस्य ब्रह्मववदुः ब्रह्म ैव इत्यर्ुःत । ब्रह्म हववुः

तर्ा यत हववब ् ैव अस्य। तर्ा ब्रह्मािौ इवत समिं पदम।् अवििवप ब्रह्म ैव यि हूयते
तु ा गृह्यमािं तत ब्रह्म
द्ध्य

् न हतं हवनवक्रया तत ब्रह्म


ब्रह्मिा किात, ब्रह्म ैव कतेत्यर्ुःत । यत ते ् ैव। यत ते
् न गिव्यं फिं


तदवप ब्रह्म ैव ब्रह्मकमतसमावधना ब्रह्म ैव कमत ब्रह्मकमत तवस्मन समावधुः यस्य सुः ब्रह्मकमतसमावधुः तेन ब्रह्मकमतसमावधना ब्रह्म ैव
् एवं िोकसंग्रहं वचकीर्ि
गिव्यम।। तु ावप वक्रयमािं कमत पिमार्तत ुः अकमत, ब्रह्मबद्ध्य
ु पमृु वदतत्वात।् एवं सवत

ु र्ं यज्ञत्वसंपादनं ज्ञानस्य सतिाम


ं ावसनुः सम्यग्दशतनित्य
वनवृिकमतिोऽवप सवतकमतसन्य ु ् तिावद अवधयज्ञे
पु पद्यते; यत अप

प्रवसद्धं तत अस्य अध्यात्मं ब्रह्म ैव पिमार्दत र्षशन इवत। अन्यर्ा सवतस्य ब्रह्मत्वे अप तिादीनामेव ववशेर्तो ब्रह्मत्वावभधानम ्
अनर् तकं स्यात।् तस्मात ब्रह्म
् ैव इदं सवतवमवत अवभजानतुः ववदर्ुः कमातभावुः। कािकबद्ध्य
ु भावाच्च। न वह कािकबवु द्धिवहतं
यज्ञाख्यं कमत दृष्टम।् सवतमवे अविहोिावदकं कमत शब्दसमर्षपतदेवताववशेर्संप्रदानावदकािकबवद्धमत
ु ्

कितवभमानफिावभसंवधमच्च दृष्टम; ् न उपमृवदतवक्रयाकािकफिभेदबवु द्धमत ्

ु पमृ
त ावभमानफिावभसंवधिवहतं वा। इदं त ु ब्रह्मबद्ध्य
कतृत्व ु
ु वदताप तिावदकािकवक्रयाफिभेदबवद्ध

कमत। अतुः अकमवव तत।् तर्ा च दर्षशतम 'कमत


् र्ण्यकमत युः पश्येत '् 'कमतर्ण्यवभप्रवृिोऽवप न ैव तकवचत्किोवत सुः' 'गिा
ु गिे
ु र् ु
वतति'े 'न ैव तकवचत्किोमीवत यक्तो ् ति वक्रयाकािकफिभेदबद्ध्य
ु मन्येत तत्त्वववत' ् इत्यावदवभुः। तर्ा च दशतयन ति ु पमदं

त ामवतपूवक
किोवत। दृष्टा च काम्याविहोिादौ कामोपमदेन काम्याविहोिावदहावनुः। तर्ा मवतपूवक त ादीनां कमतिां कायतववशेर्स्य
आिम्भकत्वं दृष्टम।् तर्ा इहावप ब्रह्मबद्ध्य
ु पमृु वदताप तिावदकािकवक्रयाफिभेदबद्धु ुःे बाह्यचेष्टामािेि कमातवप ववदर्ुः अकमत

संपद्यते। अतुः उक्तम 'समग्रं ् तत अप
प्रवविीयते' इवत।। अि के वचदाहुः -- यत ब्रह्म ् तिादीवन; ब्रह्म ैव वकि अप तिावदना
् व कमत किोवत। ति न अप तिावदबवद्धुः
पञ्चववधेन कािकात्मना व्यववस्थतं सत तदे ु वनवत्य तते, तक त ु

अप तिावदर् ु ब्रह्मबवद्धुः
ु आधीयते; यर्ा प्रवतमादौ ववष्ण्वावदबवद्धुः
ु यर्ा वा नामादौ ब्रह्मबवु द्धविवत।।

सत्यम, ् एवमवप स्यात यवद


् ज्ञानयज्ञित्यर्ं
ु प्रकििं न स्यात।् अि त ु सम्यग्दशतन ं

् क
ज्ञानयज्ञशवब्दतम अन ्
े ान यज्ञशवब्दतान ्
वक्रयाववशे ्
र्ान उपन्यस्य ्
'श्रेयान द्रव्यमयाद्यज्ञात ्


ज्ञानयज्ञुः' (गीता 4.33) इवत ज्ञानं िौवत। अि च समर्वत मदं वचनम 'ब्रह्माप तिम' ् इत्यावद

ज्ञानस्य यज्ञत्वसंपादन;े अन्यर्ा सवतस्य ब्रह्मत्वे अप तिादीनामेव ववशेर्तो ब्रह्मत्वावभधानमनर् तकं

स्यात।् ये त ु अप तिावदर् ु प्रवतमायां ववष्णदृु वष्टवत ब्रह्मदृवष्टुः


् वक्षप्यते नामावदवष्वव चेवत ब्रवु ते न

तेर्ां ब्रह्मववद्या उक्ता इह ववववक्षता स्यात, ् अप तिावदववर्यत्वात ज्ञानस्य।


् नच

दृवष्टसंपादनज्ञान ेन मोक्षफिं प्राप्यते। 'ब्रह्म ैव तेन गिव्यम' ् इवत चोच्यते। ववरुद्धं च

् ि मोक्षफिं प्राप्यते इवत। प्रकृ तवविोधश्च; सम्यग्दशतन ं च प्रकृ तम ्


सम्यग्दशतनम अििे

'कमतर्ण्यकमत युः पश्येत' ् इत्यि, अिे च सम्यग्दशतनम, ् तस्य ैव उपसंहािात।् 'श्रेयान ्


द्रव्यमयाद्यज्ञात ज्ञानयज्ञुः', 'ज्ञानं िब्ध्वा पिां शाविम' ् इत्यावदना सम्यग्दशतनिवु तमेव कुवतन ्

् तिादौ ब्रह्मदृवष्टुः अप्रकििे प्रवतमायावमव ववष्णदृवष्टुः


उपक्षीिुः अध्यायुः। ति अकस्मात अप ु ु
उच्यते इवत अनपपन्नम ।् तस्मात ्
यर्ाव्याख्यातार् त एव अयं श्लोकुः।।

ु सम्यग्दशतनस्य यज्ञत्वं संपाद्य तत्स्तत्य


ति अधना ्
ु र् तम अन्ये
ऽवप यज्ञा उपवक्षप्यिे --

।।4.25)

दैवमेव देवा इज्यिे येन यज्ञेन असौ दैवो यज्ञुः तमेव अपिे यज्ञं योवगनुः कर्षमिुः पयपुत ासते

कुवतिीत्यर् तुः। ब्रह्मािौ 'सत्यं ज्ञानमनिं ब्रह्म' (त ैवि0 उ0 2.1) 'ववज्ञानमानन्दं ब्रह्म' (बृह0


उ0 3.9.22) 'यत साक्षादपिोक्षात ् य आत्मा सवातििुः' (बृह0 उ0 3.4.1) इत्यावदवचनोक्तम ्
ब्रह्म
् ेवत न ेवत' इवत वनििाशेर्ववशेर् ं ब्रह्मशब्देन उच्यते। ब्रह्म च तत अविश्च
ं ािधमतवर्षजतम 'न
अशनायावदसवतसस ् सुः

होमावधकिित्ववववक्षया ब्रह्माविुः। तवस्मन ब्रह्मािौ ् यज्ञशब्दवाच्य आत्मा, आत्मनामस ु
अपिे अन्ये ब्रह्मववदुः यज्ञम --
् तम आत्मानं
यज्ञशब्दस्य पाठात -- ् ु ाद्यपु ावधसंयक्त
यज्ञं पिमार् ततुः पिमेव ब्रह्म सिं बद्ध्य ् कम ्
ु म अध्यिसवोपावधधमत
ु प्रवक्षपवि, सोपावधकस्य आत्मनुः वनरुपावधके न पिब्रह्मस्वरूपेि ैव
आहवतरूपं यज्ञेन ैव आत्मन ैव उक्तिक्षिेन उपजह्ववत

यद्दशतन ं स तवस्मन होमुः तं कुवतवि

ब्रह्मात्मैकत्वदशतनवनष्ठाुः संन्यावसनुः इत्यर्ुःत ।।

सोऽयं सम्यग्दशतनिक्षिुः यज्ञुः दैवयज्ञावदर् ु यज्ञेर् ु उपवक्षप्यते 'ब्रह्माप तिम' ् इत्यावदश्लोकै ुः


प्रितु ुः 'श्रेयान द्रव्यमयाद्यज्ञात ्
ज्ञानयज्ञुः ु मत –्
पिंतप' (गीता 4.33) इत्यावदना ित्यर्

।।4.26।। --

श्रोिादीवन इवियावि अन्ये योवगनुः संयमाविर्।ु प्रतीवियं संयमो वभद्यते इवत बहवचनम।्

संयमा एव अियुः तेर् ु जह्ववत ्


ु इवियसंयममेव कुवतवि इत्यर्ुःत । शब्दादीन ववर्यान ्
अन्ये


गतसङ्गस्य मक्तस्य ज्ञानाववस्थतचेतसुः ।
यज्ञायाचितुः कमत समग्रं प्रवविीयते ॥४.२३॥

gatasaṅgasya muktasya jñānāvasthitacetasaḥ |


yajñāyācarataḥ karma samagraṃ pravilīyate ||4.23||

ु स्य 6/1 ज्ञानाववस्थतचेतसुः 6/1 ।


गतसङ्गस्य 6/1 मक्त
् प्रवविीयते III/1 ॥४.२३॥
यज्ञाय 4/1 आचितुः 6/1 कमत 1/1 समग्रम 1/1

• गतसङ्गस्य [gatasaṅgasya] = one who is free from attachment = गतसङ्ग (m.) + 6/1
् गतसङ्गुः (115B), यस्य ।
o गतुः सङ्गुः यस्मात सुः
• ु स्य [muktasya] = one who is liberated = मक्त
मक्त ु (m.) + 6/1
• ज्ञानाववस्थतचेतसुः [jñānāvasthitacetasaḥ] = one whose mind is rooted in self-

knowledge = ज्ञानववस्थतचेतस (m.) + 6/1
o ज्ञान े अववस्थतं चेतुः यस्य सुः ज्ञानाववस्थतचेताुः (716B), यस्य ।
• यज्ञाय [yajñāya] = for the sake of daily yajña = यज्ञ (m.) + 4/1
• आचितुः [ācarataḥ] = one who performs = आचित (m.) ् + 6/1
o आ + चि ्to perform + शतृुँ (िट ्/कततवि) = आचित ्
• ्
कमत [karma] = action (karma) = कमतन (n.) + 1/1
• ्
समग्रम [samagram] ्
= the entire = समग्रम (n.) + adj. to कमत 1/1
• प्रवविीयते [pravilīyate] = is bound = प्र + वव + िी (9P) to resole + िट ्/कमतवि/III/1

The karma of one who is free from attachment, who is liberated, whose mind is rooted
in self-knowledge, who performs for the sake of daily yajña, resolves totally.

Sentence 1:

् कमत 1/1 प्रवविीयते III/1 ॥४.२३॥


ु स्य 6/1 ज्ञानाववस्थतचेतसुः 6/1 यज्ञाय 4/1 आचितुः 6/1 समग्रम 1/1
गतसङ्गस्य 6/1 मक्त
The karma (कमत 1/1) of one who is free from attachment (गतसङ्गस्य 6/1), who is liberated
ु स्य 6/1), whose mind is rooted in self-knowledge (ज्ञानाववस्थतचेतसुः 6/1), who performs
(मक्त
् ).
(आचितुः 6/1) for the sake of daily yajña (यज्ञाय 4/1), resolves (प्रवविीयते III/1) totally (समग्रम 1/1

् यदा 0 वनविय-ब्रह्मात्म-
“त्यक्त्वा कमतफिासङ्गम”् (गीता 4.20) इत्यन ेन 3/1 श्लोके न 3/1 युः 1/1 प्रािब्ध-कमात 1/1 सन 1/1

दशतन-संपन्नुः 1/1 स्यात III/1 तदा 0 तस्य 6/1 आत्मनुः 6/1 कतृ-त कमत-प्रयोजन-अभाव-दर्षशनुः 6/1 कमत-पवित्यागे 7/1 प्राप्ते 7/1
कुतवश्चत 0् वनवमिात 5/1
् तत-असम्भवे
् 7/1 ् कमतवि 7/1 अवभप्रवृिुः 1/1 अवप 0 “न ैव वकवञ्चत ्
सवत 7/1 पूववत त 0् तवस्मन 7/1
किोवत सुः” इवत 0 कमातभावुः 1/1 प्रदर्षशतुः 1/1। यस्य 6/1 एवम 0् कमातभावुः 1/1 दर्षशतुः 1/1 तस्य 6/1 एव 6/1 –

ु स्य 6/1 वनवृि-धमातधमातवद-बिनस्य 6/1, ज्ञान-अववस्थत-चेतसुः 6/1


गतसङ्गस्य 6/1 सवततुः 1/1 वनवृि-आसक्ते ुः 6/1, मक्त
् चेतुः 1/1 यस्य 6/1 सुः 1/1 अयम 1/1
[ज्ञान े 7/1 एव 0 अववस्थतम 1/1 ् ज्ञान-अस्ववस्थत-चेताुः 1/1] तस्य 6/1, यज्ञाय 4/1
यज्ञ-वनवृवत ि-अर्मत 0् आचितुः 6/1 वनवततयत तुः 6/1 कमत 1/1 समग्रम 1/1
् [सह 0 अग्रेि 3/1 फिेन 3/1 वततत े III/1 इवत 0]
् कमत 1/1 तत 1/1
समग्रम 1/1 ् समग्रम 0् प्रवविीयते III/1 ववनश्यवत III/1 इत्यर् तुः 1/1॥
ब्रह्माप तिं ब्रह्म हववब्रतह्मािौ ब्रह्मिा हतम ।्
ब्रह्म ैव तेन गिव्यं ब्रह्मकमतसमावधना ॥४.२४॥

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam |


brahmaiva tena gantavyaṃ brahmakarmasamādhinā ||4.24||

ब्रह्म 1/1 अपि ् ब्रह्म 1/1 हववुः 1/1 ब्रह्मािौ 7/1 ब्रह्मिा 3/1 हतम 1/1
त म 1/1 ् ।
ब्रह्म 1/1 एव 0 तेन 3/1 गिव्यम 1/1् ब्रह्मकमतसमावधना 3/1 ॥४.२४॥

• ्
ब्रह्म [brahma] = Brahman = ब्रह्मन (n.) + 1/1
• ्
अप तिम [arpaṇam] = he means of offering = अप ति (n.) + 1/1
् ल्यटु ् (कििे)
o ऋ + विच +
• ्
ब्रह्म [brahma] = Brahman = ब्रह्मन (n.) + 1/1
• ्
हववुः [haviḥ] = the oblation = हववस (n.) + 1/1
• ब्रह्मािौ [brahma] = into the fire of Brahman = ब्रह्मावि (m.) + अवधकििे 7/1
o ब्रह्म एव अविुः ब्रह्माविुः (KT), तवस्मन ।्
• ्
ब्रह्मिा [brahmaṇā] = by Brahman = ब्रह्मन (n.) ्
+ कततवि to हतम 3/1
• ्
हतम [hutam] = offered = हत (n.) + complement to हववुः 1/1
o ह (3P) to performe sacrifice + क्त (कमतवि)
• ्
ब्रह्म [brahma] = Brahman = ब्रह्मन (n.) + 1/1
• एव [eva] = indeed = अव्ययम ्
• ्
तेन [tena] = by him = तद ् (pron. m.) + कततवि to गिव्यम 3/1
• ्
गिव्यम [gantavyam] = that which is to be reached = गिव्य (n.) + 1/1
• ब्रह्मकमतसमावधना [brahmakarmasamādhinā] = who sees everything as Brahman =

ब्रह्मकमतसमावध (m.) + कततवि to गिव्यम 3/1

o ब्रह्म एव कवत ग्रह्मकमत (KT), तवस्मन समावधुः यस्य सुः ब्रह्मकमतसमावधुः (716B), तेन ।
The means of offering is Brahman. The oblation is Brahman, offered by Brahman into
the fire, which is Brahman. Brahman indeed is to be reached by him who sees
everything as Brahman.

Sentence 1:

् ब्रह्म 1/1
अप तिम 1/1
् ) is Brahman (ब्रह्म 1/1).
The means of offering (अप तिम 1/1

Sentence 2:

् ।
हववुः 1/1 ब्रह्म 1/1 ब्रह्मािौ 7/1 ब्रह्मिा 3/1 हतम 1/1
् ) by Brahman (ब्रह्मिा 3/1) into
The oblation (हववुः 1/1) is Brahman (ब्रह्म 1/1), offered (हतम 1/1
the fire, which is Brahman (ब्रह्मािौ 7/1).

Sentence 3:

् ॥४.२४॥
ब्रह्म 1/1 एव 0 तेन 3/1 ब्रह्मकमतसमावधना 3/1 गिव्यम 1/1
् ) by him (तेन 3/1) who sees
Brahman (ब्रह्म 1/1) indeed (एव 0) is to be reached (गिव्यम 1/1
everything as Brahman (ब्रह्मकमतसमावधना 3/1).
् पनुः
कस्मात 5/1 ् वक्रयमािम 1/1
ु 0 काििात 5/1 ् कमत 1/1 स्वकायत-आिम्भम 2/1
् अकुवतत 1/1
् समग्रम 0् प्रवविीयते III/1 इवत 0
उच्यते III/1 यतुः 1/1 –

् [येन 3/1 (अप तिेन 3/1) कििेन 3/1 ब्रह्मववत 1/1


ब्रह्म 1/1 अप तिम 1/1 ् हववुः 2/1 अिौ 7/1 अप तयवत III/1 तत 1/1
् (अप तर्ण्म ्
1/1 ् अप तयवत III/1। यर्ा 0 शवु क्तकायाम 7/1
) ब्रह्म 1/1 एव 0 इवत 0 पश्यवत III/1 । तस्य 6/1 आत्मव्यवतिेकेि 3/1 अभावम 2/1 ्
् पश्यवत III/1; तर्ा 0 उच्यते III/1 ब्रह्म 1/1 एव 0 अप तिम 1/1
िजत-अभावम 2/1 ् इवत 0 । यर्ा 0 यत 1/1
् िजतम 1/1
् तत 1/1

् ” इवत 0 असमिे 1/2 पदे 1/2 । यत 1/1
शवु क्तका 1/1 एव 0 इवत 0 । “ब्रह्म 1/1 अप तिम 1/1 ् अप ति-बद्ध्य
ु ा 3/1 गृह्यते III/1 िोके
7/1 ् अस्य 6/1 ब्रह्मववदुः 6/1 ब्रह्म 1/1 एव 0 इत्यर्ुःत 1/1। ब्रह्म 1/1 हववुः 1/1 तर्ा 0 यत 1/1
तत 1/1 ् हववबद्ध्य
तु ा 3/1 गृह्यमािम ्
1/1 ् ब्रह्म 1/1 एव 0 अस्य 6/1 (ब्रह्मववदुः 6/1) । तर्ा 0 ब्रह्मािौ 7/1 इवत 0 समिम 1/1
तत 1/1 ् पदम 1/1
् । अविुः 1/1 अवप 0
् तेन 3/1 (ब्रह्मिा 3/1)
ब्रह्म 1/1 एव 0 यि 0 हूयते III/1 । ब्रह्मिा 3/1 किात 3/1, ब्रह्म 1/1 एव 0 कतात 1/1 इत्यर्ुःत 1/1। यत 1/1
् हवन-वक्रया 1/1 तत 1/1
हतम 1/1 ् ब्रह्म 1/1 एव 0 । यत 1/1
् तेन 3/1 (ब्रह्मिा 3/1) गिव्यम 1/1
् फिम 1/1
् तत 1/1
् अवप 0
् (ब्रह्मकमतवि 7/1) समावधुः
ब्रह्म 1/1 एव 0 ।ब्रह्म-कमत-समावधना 3/1 [ब्रह्म 1/1 एव 0 कमत 1/1 ब्रह्मकमत 1/1 (KT) तवस्मन 7/1
1/1 ् । एवम 0् िोक-
यस्य 6/1 सुः 1/1 ब्रह्मकमतसमावधुः 1/1, तेन 3/1 ब्रह्मकमतसमावधना 3/1] ब्रह्म 1/1 एव 0 गिव्यम 1/1
् वचकीर्िा
संग्रहम 2/1 ् कमत 1/1 पिमार् ततुः 0 अकमत 1/1, ब्रह्म-बवद्ध-उपमृ
तु 3/1 अवप 0 वक्रयमािम 1/1 ु ् । एवम 0्
वदतत्वात 5/1
ु र् तम 0् यज्ञत्व-संपादनम 1/1
सवत 7/1 वनवृि-कमतिुः 6/1 अवप 0 सवत-कमत-संन्यावसनुः 6/1 सम्यग्दशतन-ित्य ् ज्ञानस्य 6/1
ु 0् ् अप ति-आवद 1/1 अवधयज्ञे 7/1 प्रवसद्धम 1/1
् तत 1/1
् अस्य 6/1 अध्यात्मम 0् ब्रह्म 1/1 एव 0
सतिाम उपपद्यते III/1; यत 1/1
् एव 0 ववशेर्तुः 0 ब्रह्मत्व-अवभधानम 1/1
पिम-अर् त-दर्षशनुः 6/1 इवत 0। अन्यर्ा 0 सवतस्य 6/1 ब्रह्मत्वे 7/1 अप तिादीनाम 6/3 ्
् स्यात III/1
अनर् तकम 1/1 ् । तस्मात 5/1
् “ब्रह्म 1/1 एव 0 इदम 1/1
् सवतम 1/1
् ” इवत 0 अवभजानतुः 6/1 ववदर्ुः 6/1 कमत-

अभावुः 1/1। कािक-बवद्ध-अभावात ् च 0 । न 0 वह 0 कािक-बवु द्ध-िवहतम 1/1
5/1 ् यज्ञ-आख्यम 1/1
् कमत 1/1 दृष्टम 1/1
् । सवतम ्
1/1 ् कमत 1/1 शब्द-समर्षपत-देवता-ववशेर्-संप्रदानावद-कािक-बवु द्धमत 1/1
एव 0 अविहोि-आवदकम 1/1 ् कतृ-त अवभमान-फि-
् च 0 दृष्टम 1/1
अवभसंवधमत 1/1 ् ; न 0 उपमृवदत-वक्रया-कािक-फि-भेद-बवद्धमत
ु ् कतृत्व
1/1
त -अवभमान-फि-अवभसंवध-िवहतम ्
1/1 ् त ु 0 ब्रह्म-बवु द्ध-उपमृवदत-अप तिावद-कािक-वक्रया-फि-भेद-बवु द्ध 1/1 कमत 1/1। अतुः 0 अकमत 1/1 एव 0
वा 0। इदम 1/1
् । तर्ा 0 च 0 दर्षशतम 1/1
तत 1/1 ् “कमतर्ण्यकमत युः पश्येत (4.18)”
् “कमतर्ण्यवभप्रवृिोऽवप न ैव तकवचत्किोवत सुः (4.20)”
ु गिे
“गिा ु र् ु वतति े (3.28)” “न ैव तकवचत्किोमीवत यक्त ्
ु ो मन्येत तत्त्वववत (5.18)” इत्यावदवभुः 3/3। तर्ा 0 च 0 दशतयन ्
1/1 ु
ति 0 ति 0 वक्रया-कािक-फि-भेद-बवद्ध-उपमदत ् किोवत III/1।
म 2/1

त -अमवत-पूवक
दृष्टा 1/1 च काम्य-अविहोि-आदौ 7/1 काम-उपमदेन 3/1 काम्य-अविहोिावद-हावनुः 1/1 । तर्ा 0 मवत-पूवक त -
् कमतिाम 6/3
आदीनाम 6/3 ् कायत-ववशेर्स्य 6/1 आिम्भकत्वम 1/1
् दृष्टम 1/1
् । तर्ा 0 इह 0 अवप 0 ब्रह्म-बवु द्ध-उपमृवदत-
अप तिावद-कािक-वक्रया-फि-भेद-बद्धु ुःे 5/1 बाह्य-चेष्टा-मािेि 3/1 कमत 1/1 अवप 0 ववदर्ुः 6/1 अकमत 1/1 संपद्यते III/1। अतुः
0
उक्तम 0् “समग्रम 0् प्रवविीयते III/1” इवत 0॥

अि 0 के वचत 0् आहुः III/3 – यत 1/1


् ब्रह्म 1/1 तत 1/1
् अप तिादीवन 1/3 । ब्रह्म 1/1 एव 0 वकि 0 अप तिावदना 3/1 पञ्चववधेन 3/1
् सत 1/1
कािक-आत्मना 3/1 व्यववस्थतम 1/1 ् तत 2/1
् एव 0 कमत 2/1 किोवत III/1। ति 0 न 0 अप तिावदबवद्धुः
ु 1/1 वनवत्य तते
III/1
, वकम 0् त ु 0 अप तिावदर् ु 7/3 ब्रह्मबवु द्धुः 1/1 आधीयते III/1; यर्ा 0 प्रवतमादौ 7/1 ववष्ण-आवद-ब
ु वु द्धुः 1/1 यर्ा 0 वा 0 नाम-
आदौ 7/1 ब्रह्म-बवु द्धुः 1/1 इवत 0 ।

् , एवम 0् अवप 0 स्यात III/1


सत्यम 1/1 ् ् प्रकििम 1/1
ु र् तम 1/1
यवद 0 ज्ञान-यज्ञ-ित्य ् न 0 स्यात III/1
् । अि 0 त ु 0 सम्यग्दशतनम ्
1/1 ् । अनक
ज्ञान-यज्ञ-शवब्दतम 1/1 ् यज्ञ-शवब्दतान 2/3
े ान 2/3 ् वक्रयाववशेर्ान 2/3
् उपन्यस्य 0 “श्रेयान द्रव्यमयाद्यज्ञात
् ्
् िौवत III/1। अि 0 च 0 समर् तम 1/1
ज्ञानयज्ञुः” (गीता 4.33) इवत ज्ञानम 2/1 ् इदम 1/1
् वचनम 1/1
् “ब्रह्माप तिम”् इत्यावद
1/1 ् एव 0 ववशेर्तुः 0 ब्रह्मत्व-अवभधानम ्
ज्ञानस्य 6/1 यज्ञत्व-संपादन े 7/1; अन्यर्ा 0 सवतस्य 6/1 ब्रह्मत्वे 7/1 अप तिादीनाम 6/3
1/1 ् स्यात III/1
त म 1/1
अनर्क ् । ये 1/3 त ु 0 अप तिावदर् ु 7/3 [प्रवतमायाम 7/1
् ववष्ण-ु दृवष्टवत 0् ] ब्रह्म-दृवष्टुः 1/1 वक्षप्यते III/1
् ब्रह्मववद्या 1/1 उक्ता 1/1 इह 0 ववववक्षता 1/1 स्यात III/1
नामावदर् ु 7/3 इव 0 चेवत 0 ब्रवु ते III/3, न 0 तेर्ाम 6/3 ् , अप तिावद-
् ज्ञानस्य 6/1। न 0 च 0 दृवष्ट-संपादन-ज्ञानने 3/1 मोक्ष-फिम 1/1
ववर्यत्वात 5/1 ् प्राप्यते III/1। “ब्रह्म ैव तेन गिव्यम”् इवत 0
् च 0 सम्यग्दशतनम 2/1
चोच्यते III/1। ववरुद्धम 1/1 ् अििेि 0 मोक्षफिम 1/1
् प्राप्यते III/1 इवत 0 । प्रकृ त-वविोधुः 1/1 च; 0
् च 0 प्रकृ तम 1/1
सम्यग्दशतनम 1/1 ् “कमतर्ण्यकमत युः पश्येत”् इत्यि 0, अिे 7/1 च 0 सम्यग्दशतनम 1/1
् , तस्य 6/1 एव 0
उपसंहािात 5/1 ्
् । “श्रेयान द्रव्यमयाद्यज्ञात ्
ज्ञानयज्ञुः ्
(4.33)”, “ज्ञानं िब्ध्वा पिां शाविम (4.39)” इत्यावदना 3/1
सम्यग्दशतन-िवु तम 2/1 ् उपक्षीिुः 1/1 अध्यायुः 1/1। ति 0 अकस्मात 5/1
् एव 0 कुवतन 1/1 ् अप तिादौ 7/1 ब्रह्मदृवष्टुः 1/1
् इव 0 ववष्णदृु वष्टुः 1/1 उच्यते III/1 इवत 0 अनपपन्नम
अप्रकििे 7/1 प्रवतमायाम 7/1 ु ् । तस्मात 5/1
1/1 ् यर्ा-व्याख्यात-अर्ुःत 1/1
् श्लोकुः 1/1 ॥
एव 0 अयम 1/1

तु
दैवमेवापिे यज्ञं योवगनुः पयपासते ।
ु ॥४.२५॥
ब्रह्मािावपिे यज्ञं यज्ञेन ैवोपजह्ववत

daivamevāpare yajñaṃ yoginaḥ paryupāsate |


brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ||4.25||

दैवम 2/1् एव 0 अपिे 1/3 यज्ञम 2/1् योवगनुः 1/3 पयपतु ासते III/3 ।
् यज्ञेन 3/1 एव 0 उपजह्ववत
ब्रह्मािौ 7/1 अपिे 1/3 यज्ञम 2/1 ु III/3 ॥४.२५॥

• ्
दैवम [daivam] ्
= that which invokes deities = दैव (m.) + adj. to यज्ञम 2/1
• एव [eva] = only = अव्ययम ्
• अपिे [apare] = those who = अपि (pron. m.) + 1/3
• ्
यज्ञम [yajñam] = ritual = यज्ञ (m.) + कमतवि to पयपुत ासते 2/1
• योवगनुः [yoginaḥ] = karma-yogins= योवगन (m.) ् + 1/3
• ् worship + िट ्/कततवि/III/3
पयपुत ासते [paryupāsate] = perform = पवि + उप + आस to
• ब्रह्मािौ [brahma] = into the fire of Brahman = ब्रह्मावि (m.) + अवधकििे 7/1
o ब्रह्म एव अविुः ब्रह्माविुः (KT), तवस्मन ।्
• ु
अपिे [apare] = those who = अपि (pron. m.) + कततवि to उपजह्ववत 1/3
• ्
यज्ञम [yajñam] ु 2/1
= oneself = यज्ञ (m.) + कमतवि to उपजह्ववत
o शाङ्किभाष्म –् यज्ञशब्दवाच्युः आत्मा आत्मनामस ु यज्ञशब्दस्य पाठात ।्
• ु 2/1
यज्ञेन [yajñena] = by onself = यज्ञ (m.) + कििे to उपजह्ववत
o शाङ्किभाष्म –् आत्मना एव उक्तिक्षिेन ।
• एव [eva] = itself = अव्ययम ्
• ु [upajuhvati] = offer = उप + ह to offer + िट ्/कततवि/III/3
उपजह्ववत

Karma-yogins perform only those rituals that invoke the deities, while others
(sannyaasins) offer themselves by themselves unto the fire (knowledge) of Brahman.

Sentence 1:

् एव 0 यज्ञम 2/1
अपिे 1/3 योवगनुः 1/3 दैवम 2/1 ् पयपुत ासते III/3 ।
् यज्ञेन 3/1 एव 0 ब्रह्मािौ 7/1 उपजह्ववत
अपिे 1/3 यज्ञम 2/1 ु III/3 ॥४.२५॥
् )
Karma-yogins (अपिे 1/3 योवगनुः 1/3) perform (पयपुत ासते III/3) only (एव 0) those rituals (यज्ञम 2/1
् ), while others (sannyaasins) (अपिे 1/3) offer (उपजह्ववत
that invoke the deities (दैवम 2/1 ु III/3)
् ) by themselves (यज्ञेन 3/1 एव 0) unto the fire (knowledge) of Brahman
themselves (यज्ञम 2/1
(ब्रह्मािौ 7/1).

् संपाद्य 0 तत(सम्यग्दशत
ु 0 सम्यग्दशतनस्य 6/1 यज्ञत्वम 2/1
ति 0 अधना ् न)-िवु त-अर् तम 0् अन्ये 1/3 अवप 0 यज्ञाुः 1/3
उपवक्षप्यिे III/3 --
् एव 0 [देवाुः 1/3 इज्यिे III/3 येन 3/1 यज्ञेन 3/1 असौ 1/1 दैवुः 1/1 यज्ञुः 1/1, तम 2/1
दैवम 2/1 ् एव 0] अपिे 1/3 यज्ञम 2/1

योवगनुः 1/3 कर्षमिुः 1/3 पयपुत ासते III/3 कुवतवि III/3 इत्यर्ुःत 1/1।


ब्रह्मािौ 7/1 “सत्यं ज्ञानमनिं ब्रह्म” (तवै ि. उ. 2.1) “ववज्ञानमानन्दं ब्रह्म” (बृ. उ. 3.9.22) “यत साक्षादपिोक्षात ् य
ब्रह्म
् अशनाय-आवद-सवत-संसाि-धमत-वर्षजतम 1/1
आत्मा सवातििुः” (बृ. उ. 3.4.1) इत्यावद-वचन-उक्तम 1/1 ् “नवे त नवे त” इवत
0 ् ब्रह्म-शब्देन 3/1 उच्यते III/1। ब्रह्म 1/1 च 0 तत 1/1
वनिि-अशेर्-ववशेर्म 1/1 ् अविुः 1/1 च 0 सुः 1/1 होम-अवधकिित्व-
् ब्रह्मािौ 7/1 । अपिे 1/3 अन्ये 1/3 ब्रह्मववदुः 1/3 यज्ञम 2/1
वववक्षया 3/1 ब्रह्माविुः 1/1 तवस्मन 7/1 ् – यज्ञ-शब्द-वाच्युः 1/1
् – तम 2/1
आत्मा 1/1, आत्म-नामस ु 7/3 यज्ञ-शब्दस्य 6/1 पाठात 5/1 ् आत्मानम 2/1
् यज्ञम 2/1
् पिमार्तत ुः 0 पिम 2/1
् एव 0
् बवु द्ध-आवद-उपावध-संयक्त
ब्रह्म 2/1 सिम 2/1 ् अध्यि-सवत-उपावध-धमतकम 2/1
ु म 2/1 ् आहवत-रूपम 2/1
् यज्ञेन 3/1 एव 0
ु III/3 प्रवक्षपवि III/3 । सोपावधकस्य 6/1 आत्मनुः 6/1 वनरुपावधके न 3/1
आत्मना 3/1 एव 0 उक्त-िक्षिेन 3/1 उपजह्ववत
् नम 1/1
पिब्रह्मस्वरूपेि 3/1 एव 0 यत-दशत ् (ब्रह्मािौ) होमुः 1/1 तम 2/1
् सुः 1/1 तवस्मन 7/1 ् (होमम)् कुवतवि III/3 ब्रह्म-
् सम्यग्दशतन-िक्षिुः 1/1 यज्ञुः 1/1 दैव-
आत्म-एकत्व-दशतन-वनष्ठाुः 1/3 संन्यावसनुः 1/3 इत्यर् तुः 1/1 । सुः 1/1 अयम 1/1

यज्ञावदर् ु 7/3 यज्ञेर् ु 7/3 उपवक्षप्यते III/1 “ब्रह्माप तिम (4.24)” ्
ु 1/1 “श्रेयान द्रव्यमयाद्यज्ञात
इत्यावदश्लोकै ुः 3/3 प्रितुः ्
ु तम 0् –
ज्ञानयज्ञुः पिंतप” (गीता 4.33) इत्यावदना 3/1 ित्यर्

श्रोिादीनीवियार्ण्यन्ये संयमाविर् ु जह्ववत


ु ।
शब्दादीवन्वर्यानन्य इवियाविर् ु जह्ववत
ु ॥४.२६॥

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati |


śabdādīnviṣayānanya indriyāgniṣu juhvati ||4.26||

श्रोिादीवन 2/3 इवियावि 2/3 अन्ये 1/3 संयमाविर् ु 7/3 जह्ववत


ु III/3 ।
् ववर्यान 2/3
शब्दादीन 2/3 ् अन्ये 1/3 इवियाविर् ु 7/3 जह्ववत
ु III/3 ॥४.२६॥

• श्रोिादीवन [śrotrādīni] = organs of hearing and other senses = श्रोिावद (n.) + adj. to
इवियावि 2/3

o श्रोिम आवद येर्ां तावन श्रोिादीवन (116B), तावन ।
• ु 2/3
इवियावि [śrotrādīni] = senses organs = इविय (n.) + कमतवि to जह्ववत
• अन्ये [anye] = others = अन्य (pron. m.) + 1/3
• संयमाविर् ु [saṃyamāgniṣu] = into the fire of self-mastery = संयमावि (m.) + अवधकििे
7/3
o संयमाुः एव अियुः संयमाियुः (KT), तेर् ु ।
• ु [juhvati] = offer = ह to offer + िट ्/कततवि/III/3
जह्ववत
• ्
शब्दादीन [śabdādīn] = sound and other sense objects = शब्दावद (m.) + adj. to ववर्यान ्
2/3
o शब्दुः आवदुः येर्ां ते शब्दादयुः (116B), तान ।्
• ्
ववर्यान [viṣayān] ु 2/3
= sense objects = ववर्य (m.) + कमतवि to जह्ववत
• अन्ये [anye] = others = अन्य (pron. m.) + 1/3
• इवियाविर् ु [indriyāgniṣu] = into the fire of the senes = इवियावि (m.) + अवधकििे 7/3
o इवियावि एव अियुः इवियाियुः (KT), तेर् ु ।
• ु [juhvati] = offer = ह to offer + िट ्/कततवि/III/3
जह्ववत

Others offer (their) organs of hearing and other senses into the fire of self-mastery.
(While still) others offer sound and other sense objects into the fire of the senes.

Sentence 1:

अन्ये 1/3 श्रोिादीवन 2/3 इवियावि 2/3 संयमाविर् ु 7/3 जह्ववत


ु III/3 ।
ु III/3) (their) organs of hearing and other (श्रोिादीवन 2/3) senses
Others (अन्ये 1/3) offer (जह्ववत
(इवियावि 2/3) into the fire of self-mastery (संयमाविर् ु 7/3).

Sentence 2:

् ववर्यान 2/3
अन्ये 1/3 शब्दादीन 2/3 ् इवियाविर् ु 7/3 जह्ववत
ु III/3 ॥४.२६॥
् ) sense objects
ु III/3) sound and other (शब्दादीन 2/3
(While still) others (अन्ये 1/3) offer (जह्ववत
् ) into the fire of the senes (इवियाविर् ु 7/3).
(ववर्यान 2/3
श्रोिादीवन 2/3 इवियावि 2/3 अन्ये 1/3 योवगनुः 1/3 संयमाविर् ु 7/3 – प्रतीवियम 0् संयमुः 1/1 वभद्यते III/1 इवत 0 बहवचनम ्
1/1
– संयमाुः 1/3 एव 0 अियुः 1/3 तेर् ु 7/3 जह्ववत
ु III/3 इविय-संयमम 1/1 ्
् एव 0 कुवतवि III/3 इत्यर्ुःत 1/1। शब्दादीन 2/3
् अन्ये 1/3 इवियाविर् ु 7/3 इवियावि 1/3 एव 0 अियुः 1/3 तेर् ु 7/3 इवियाविर् ु 7/3 जह्ववत
ववर्यान 2/3 ु III/3 श्रोिावदवभुः 3/3
् होमम 2/1
अववरुद्ध-ववर्य-ग्रहिम 2/1 ् मन्यिे III/3 ॥

सवातिीवियकमातवि प्रािकमातवि चापिे ।


ु ज्ञानदीवपते ॥४.२७॥
आत्मसंयमयोगािौ जह्ववत

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare |


ātmasaṃyamayogāgnau juhvati jñānadīpite ||4.27||

सवातवि 2/3 इवियकमातवि 2/3 प्रािकमातवि 2/3 च 0 अपिे 1/3 ।


ु III/3 ज्ञानदीवपते 7/1 ॥४.२७॥
आत्मसंयमयोगािौ 7/1 जह्ववत

• सवातवि [sarvāṇi] = all = सवत (n.) + adj. to इवियकमातवि 2/3


• ्
इवियकमातवि [indriyakarmāṇi] = the activities of the senses = इवियकमतन (n.) + कमतवि to
ु 2/3
जह्ववत
् वि इवियकमातवि (6T), तावन ।
o इवियािाम कमात
• प्रािकमातवि [prāṇakarmāṇi] = the activities of the organs of action and of the prāṇas

= प्रािकमतन (n.) ु 2/3
+ कमतवि to जह्ववत
् वि इवियकमातवि (6T), तावन ।
o इवियािाम कमात
• च [ca] = and = अव्ययम ्
• अपिे [apare] = others = अपि (pron. m.) + 1/3
• आत्मसंयमयोगािौ [ātmasaṃyamayogāgnau] = into the fire of self-mastery =
आत्मसंयमयोगावि (m.) + अवधकििे 7/1
o आत्मवन संयमुः आत्मसंयमुः (7T) ।
o योगुः एव अविुः योगाविुः (KT) ।
o आत्मसंयमुः एव योगाविुः आत्मसंयमयोगाविुः (KT), तवस्मन ।्
• ु [juhvati] = offer = ह to offer + िट ्/कततवि/III/3
जह्ववत
• ज्ञानदीवपते [jñānadīpite] = lighted by knowledge = ज्ञानदीवपत (m.) + adj. to
आत्मसंयमयोगािौ 7/1
o ज्ञान ेन दीवपतुः ज्ञानदीवपतुः (3T), तवस्मन।्

Others offer all the activities of the senses and the organs of action unto the fire of self-
mastery lighted by knowledge.

Sentence 1:

ु III/3 ॥४.२७॥
अपिे 1/3 सवातवि 2/3 इवियकमातवि 2/3 प्रािकमातवि 2/3 च 0 ज्ञानदीवपते 7/1 आत्मसंयमयोगािौ 7/1 जह्ववत
ु III/3) all (सवातवि 2/3) the activities of the senses (इवियकमातवि 2/3)
Others (अपिे 1/3) offer (जह्ववत
and (च 0) the organs of action (प्रािकमातवि 2/3) unto the fire of self-mastery (आत्मसंयमयोगािौ
7/1
) lighted by knowledge (ज्ञानदीवपते 7/1).

वकञ्च –

् कमातवि 1/3 इवियकमातवि 1/3, तर्ा 0 प्राि-कमातवि 2/3 प्रािुः 1/1 वायुःु
सवातवि 2/3 इविय-कमातवि 2/3 इवियािाम 6/3
1/1 ् वि 1/3 आकुञ्चन-प्रसाििादीवन 1/3 तावन 1/3 च 0 अपिे 1/3 आत्म-संयम-योग-अिौ 7/1
आध्यावत्मकुः 1/1 तत-कमात
् आत्मसंयमयोगािौ 7/1 जह्ववत
आत्मवन 7/1 संयमुः 1/1 आत्मसंयमुः 1/1 सुः 1/1 एव 0 योग-अविुः 1/1, तवस्मन 7/1 ु III/3
प्रवक्षपवि III/3 ज्ञान-दीवपते 7/1 स्नेहन ् आपावदते 7/1 जह्ववत
े 3/1 इव 0 प्रदीवपते 7/1 वववेक-ववज्ञानने 3/1 उज्ज्वि-भावम 2/1 ु
III/3
प्रवविापयवि III/3 इत्यर्ुःत 1/1 ॥

द्रव्ययज्ञािपोयज्ञा योगयज्ञािर्ापिे ।
स्वाध्यायज्ञानयज्ञाश्च यतयुः संवशतव्रताुः ॥४.२८॥
dravyayajñāstapoyajñā yogayajñāstathāpare |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||4.28||

द्रव्ययज्ञाुः 1/3 तपोयज्ञाुः 1/3 योगयज्ञाुः 1/3 तर्ा 0 अपिे 1/3 ।


स्वाध्यायज्ञानयज्ञाुः 1/3 च 0 यतयुः 1/3 संवशतव्रताुः 1/3 ॥४.२८॥

• द्रव्ययज्ञाुः [dravyayajñāḥ] = those who distribute wealth = द्रव्ययज्ञ (m.) + 1/3


o तीर्ेर् ु द्रव्यवववनयोगं यज्ञबद्ध्य
ु ा कुवतवि ये ते द्रव्ययज्ञाुः ।
• तपोयज्ञाुः [tapoyajñāḥ] = those who follow prayerful disciplines = तपोयज्ञ (m.) + 1/3
o तपुः यज्ञुः येर्ां ते तपोयज्ञाुः (116B)।
• योगयज्ञाुः [yogayajñāḥ] = those who practise yoga = योगयज्ञ (m.) + 1/3
o योगुः यज्ञुः येर्ां ते योगयज्ञाुः (116B)।
• तर्ा [tathā] = so, too = अव्ययम ्
• अपिे [apare] = others = अपि (pron. m.) + 1/3
• स्वाध्यायज्ञानयज्ञाुः [svādhyāyajñānayajñāḥ] = those who pursue knowledge =
स्वाध्यायज्ञानयज्ञ (m.) + 1/3
o स्वाध्यायुः ज्ञानं च स्वाध्यायज्ञान े (ID) ।
o स्वाध्यायज्ञान े यज्ञौ येर्ां ते स्वाध्यायज्ञानयज्ञाुः (116B)।
• च [ca] = and = अव्ययम ्
• यतयुः [yatayaḥ] = those who make efforts = यवत (m.) + 1/3
• संवशतव्रताुः [saṃśitavratāḥ] = those of firm vows = संवशतव्रत (m.) + 1/3
o सम्यक ् वशतावन व्रतावन येर्ां ते संवशतव्रताुः (116B) ।

So too, there are those who distribute wealth, those who follow prayerful disciplines,
those who practise yoga, and those of firm vows and efforts who pursue knowledge.
Sentence 1:

तर्ा 0 अपिे 1/3 द्रव्ययज्ञाुः 1/3 तपोयज्ञाुः 1/3 योगयज्ञाुः 1/3 स्वाध्यायज्ञानयज्ञाुः 1/3 यतयुः 1/3 संवशतव्रताुः 1/3 च 0
॥४.२८॥
So too (तर्ा 0), there are those (अपिे 1/3) who distribute wealth (द्रव्ययज्ञाुः 1/3), those who
follow prayerful disciplines (तपोयज्ञाुः 1/3), those who practise yoga (योगयज्ञाुः 1/3), and (च 0)
those of firm vows (संवशतव्रताुः 1/3) and efforts (यतयुः 1/3) who pursue knowledge
(स्वाध्यायज्ञानयज्ञाुः 1/3).

् यज्ञबद्ध्य
द्रव्ययज्ञाुः 1/3 तीर्ेर् ु 7/3 द्रव्य-वववनयोगम 2/1 ु ा 3/1 कुवतवि III/3 ये 1/3 ते 1/3 द्रव्ययज्ञाुः 1/3। तपोयज्ञाुः 1/3 तपुः
1/1 ् तपवस्वनाम 6/3
यज्ञुः 1/1 येर्ाम 6/3 ् ते 1/3 तपोयज्ञाुः 1/3 । योगयज्ञाुः 1/3 प्रािायाम-प्रत्याहाि-आवद-िक्षिुः 1/1 योगुः
1/1 ् ते 1/3 योगयज्ञाुः 1/3 । तर्ा 0 अपिे 1/3 स्वाध्यायज्ञानयज्ञाुः 1/3 च 0 स्वाध्यायुः 1/1 यर्ावववध 0
यज्ञुः 1/1 येर्ाम 1/1

ऋग-आवद-अभ्यासुः 1/1 ् ते 1/3 स्वाध्याय-यज्ञाुः 1/3 । ज्ञानयज्ञाुः 1/3 ज्ञानम 1/1
यज्ञुः 1/1 येर्ाम 6/3 ् शास्त्रार्-त पविज्ञानम 1/1

् ते 1/3 ज्ञानयज्ञाुः 1/3 च 0 यतयुः 1/3 यतनशीिाुः 1/3 संवशतव्रताुः 1/3 सम्यक ् 0 वशतावन 1/3 तनूकृतावन
यज्ञुः 1/1 येर्ाम 6/3
1/3 ् ते 1/3 संवशतव्रताुः 1/3॥
तीक्ष्णीकृ तावन 1/3 व्रतावन 1/3 येर्ाम 3/3

ु प्राणं प्राणेऽपानं तथाऽपरे ।


अपाने र्ह्वशत
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४.२९॥

apāne juhvati prāṇaṃ prāṇe'pānaṃ tathā'pare |


prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||4.29||

् प्राणे 7/1 अपानम 2/1


ु III/3 प्राणम 2/1
अपान े 7/1 र्ह्वशत ् तथा 0 अपरे 1/3 ।
प्राणापानगती 2/2 रुद्ध्वा 0 प्राणायामपरायणाः 1/3 ॥४.२९॥

• अपान े [apāne] = into the incoming breath = अपान (m.) + अवधकििे 7/1
• ु [juhvati] = offer = ह to offer + िट ्/कततवि/III/3
जह्ववत
• ्
प्रािम [prāṇam] ु 2/1
= the outgoing breath = प्राि (n.) + कमतवि to जह्ववत
• प्रािे [prāṇe] = into the outgoing breath = प्राि (n.) + अवधकििे 7/1
• ्
अपानम [apānam] ु 2/1
= the incoming breath = अपान (m.) + कमतवि to जह्ववत
• तर्ा [tathā] = so, too = अव्ययम ्
• अपिे [apare] = others = अपि (pron. m.) + 1/3
• प्रािापानगती [prāṇāpānagatī] = the flow of inhalation and exhalation = प्रािापानगशत (f.)
+ कमतवि to रुद्ध्वा 2/21
o प्राणः च अपानः च प्राणापानौ (ID) । तयोः गती प्रािापानगती (6T) ।
• रुद्ध्वा [ruddhvā] = stopping = अव्ययम ्

o रुध (7U) to stop + क्त्वा
• प्रािायामपिायिाुः [prāṇāyāmaparāyaṇāḥ] = those who are committed to the practice
of prāṇāyāma = प्रािायामपिायि (m.) + 1/3
o प्रािायामः परायणं येषां ते प्रािायामपिायिाुः (116B) ।

So too, others, those who are committed to the practice of prāṇāyāma, stopping the flow
of inhalation and exhalation, offer the outgoing breath into the incoming breath and the
incoming breath into the outgoing breath.

Sentence 1:

् अपान े 7/1 र्ह्वशत


तथा 0 अपरे 1/3 प्राणायामपरायणाः 1/3 प्राणापानगती 2/2 रुद्ध्वा 0 प्राणम 2/1 ्
ु III/3 प्राणे 7/1 अपानम 2/1
ु III/3)॥४.२९॥
(र्ह्वशत
So too (तथा 0), others (अपरे 1/3), those who are committed to the practice of prāṇāyāma
(प्राणायामपरायणाः 1/3), stopping (रुद्ध्वा 0) the flow of inhalation and exhalation (प्राणापानगती 2/2),
ु III/3) the outgoing breath (प्राणम 2/1
offer (र्ह्वशत ् ) into the incoming breath (अपान े 7/1) and the
् ).
incoming breath (प्राणे 7/1) into the outgoing breath (अपानम 2/1

वकञ्च 0 –
् प्राि-वृविम 2/1
ु III/3 प्रवक्षपवि III/3 प्राणम 2/1
अपान े 7/1 अपान-वृिौ 7/1 र्ह्वशत ् , पूिक-आख्यम 2/1
् प्रािायामम 2/1

् तथा 0 अपरे 1/3 जह्ववत
कुवतवि III/3 इत्यर्ुःत 1/1 । प्राणे 7/1 अपानम 2/1 ् प्रािायामम 2/1
ु III/3, िेचक-आख्यम 2/1 ् कुवतवि
III/3 ् । प्राणापानगती 2/2 [मख
इवत 0 एतत 1/1 ् वायोुः 6/1 वनगतमनम 1/1
ु -नावसकाभ्याम 3/2 ् प्रािस्य 6/1 गवतुः 1/1,
् अपानस्य 6/1 गवतुः 1/1, ते 2/2 प्रािापानगती 2/2] एते 2/2 रुद्ध्वा 0 वनरुध्य 0
े 3/1 अधोगमनम 1/1
तवद्वपयतयि
् प्रािायामम 2/1
प्राणायामपरायणाः 1/3 प्रािायाम-तत्पिाुः 1/3; कुम्भक-आख्यम 2/1 ् कुवतवि III/3 इत्यर् तुः 1/1 ॥

अपिे वनयताहािाुः प्रािान्प्रािेर् ु जह्ववत


ु ।
सवेप्यते े यज्ञववदो यज्ञक्षवपतकल्मर्ाुः ॥४.३०॥

apare niyatāhārāḥ prāṇānprāṇeṣu juhvati |


sarvepyete yajñavido yajñakṣapitakalmaṣāḥ ||4.30||

् प्रािेर् ु 7/3 जह्ववत


अपिे 1/3 वनयताहािाुः 1/3 प्रािान 2/3 ु III/3 ।
सवे 1/3 अवप 0 एते 1/3 यज्ञववदुः 1/3 यज्ञक्षवपतकल्मर्ाुः 1/3 ॥४.३०॥

• अपिे [apare] = others = अपि (pron. m.) + 1/3


• वनयताहािाुः [niyatāhārāḥ] = those who regulate their food intake = वनयताहाि (m.) +
1/3
o वनयतुः आहािुः येर्ां ते वनयताहािाुः (116B) ।
• ्
प्रािान [prāṇān] ु 2/3
= desire to eat = प्राि (m.) + कमतवि to जह्ववत
• प्रािेर् ु [prāṇeṣu] = unto the digestive fires = प्राि (m.) + अवधकििे 7/3
• ु [juhvati] = offer = ह to offer + िट ्/कततवि/III/3
जह्ववत
• सवे [sarve] = all = सवत (pron. m.) + 1/3
• अवप [api] = without exception = अव्ययम ्
• एते [ete] = these = एतद ् (pron. m.) + 1/3
• यज्ञववदुः [yajñavidaḥ] = those who observe religious disciplines = यज्ञववद ् (m.) + 1/3
• यज्ञक्षवपतकल्मर्ाुः [yajñakṣapitakalmaṣāḥ] = those for whom the impurities of the
mind have been destroyed by the yajña = यज्ञक्षवपतकल्मर् (m.) + 1/3
o यज्ञेन क्षवपतःुः कल्मर्ुः येर्ां ते वनयताहािाुः (3116B) ।

Others who regulate their food intake, offer their desire to eat unto the digestive fires.
All these who observe religious disciplines, without exception, (become) those for
whom the impurities of the mind have been destroyed by the yajña.

Sentence 1:

् प्रािेर् ु 7/3 जह्ववत


अपिे 1/3 वनयताहािाुः 1/3 प्रािान 2/3 ु III/3 ।
ु III/3) their desire
Others (अपिे 1/3) who regulate their food intake (वनयताहािाुः 1/3), offer (जह्ववत
् ) unto the digestive fires (प्रािेर् ु 7/3).
to eat (प्रािान 2/3

Sentence 2:

एते 1/3 सवे 1/3 अवप 0 यज्ञववदुः 1/3 यज्ञक्षवपतकल्मर्ाुः 1/3 ॥४.३०॥
All (सवे 1/3) these (एते 1/3) who observe religious disciplines (यज्ञववदुः 1/3), without exception
(अवप 0), (become) those for whom the impurities of the mind have been destroyed by the
yajña (यज्ञक्षवपतकल्मर्ाुः 1/3).

वकञ्च –


् ते 1/3 वनयताहािाुः 1/3 सिुः 1/3] प्रािान 2/3
अपिे 1/3 वनयताहािाुः 1/3 [वनयतुः 1/1 पविवमतुः 1/1 आहािुः 1/1 येर्ाम 6/3
् प्रािेर् ु 7/3 एव 0 जह्ववत
वायभु दे ान 2/3 ् वायभु दे ान 2/3
ु III/3 । यस्य 6/1 यस्य 6/1 वायोुः 6/1 जयुः 1/1 वक्रयते III/1 इतिान 2/3 ्
् तवस्मन 7/1
तवस्मन 7/1 ् जह्ववत
ु III/3, ते 1/3 ति 0 प्रववष्टाुः 1/3 इव 0 भववि III/3 । सवे 1/3 अवप 0 एते 1/3 यज्ञववदुः 1/3
् ते 1/3 यज्ञक्षवपतकल्मर्ाुः
यज्ञक्षवपतकल्मर्ाुः 1/3 [यज्ञ ैुः 3/3 यर्ोक्तै ुः 3/3 क्षवपतुः 1/1 नावशतुः 1/1 कल्मर्ुः 1/1 येर्ाम 6/3
1/3
] (भववि)॥

ु यावि ब्रह्म सनातनम ।्


यज्ञवशष्टामृतभजो
नायं िोकोस्त्ययज्ञस्य कुतोऽन्युः कुरुसिम ॥४.३१॥
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam |
nāyaṃ lokostyayajñasya kuto'nyaḥ kurusattama ||4.31||

् ।
ु 1/3 यावि III/3 ब्रह्म 2/1 सनातनम 2/1
यज्ञवशष्टामृतभजुः
न 0 अयम 1/1 ् िोकुः 1/1 अवि III/1 अयज्ञस्य 6/1 कुतुः 0 अन्युः 1/1 कुरुसिम S/1 ॥४.३१॥

• ु [yajñaśiṣṭāmṛtabhujaḥ] = those who partake of the nectoar (the


यज्ञवशष्टामृतभजुः
result) that is left over after the yajña = यज्ञवशष्टामृतभज ्
ु (m.) + 1/3

o यज्ञानां वशष्टं यज्ञवशष्टम (6T) ।
o यज्ञवशष्टं च तत अमृ् त ं च यज्ञवशष्टामृतम (KT)
् ।
् तम)् भञ्जते
o तत (यज्ञवशष्टामृ ु यज्ञवशष्टामृतभजुः
ु (UT) ।
• यावि [yānti] = attain = या (2P) to go + िट ्/कततवि/III/3
• ्
ब्रह्म [brahma] = Brahma = ब्रह्मन (n.) + कमतवि to यावि 2/1
• ्
सनातनम [sanātanam] = eternal = सनातन (n.) + adj. to ब्रह्म 2/1
• न [na] = not = अव्ययम ्
• ्
अयम [ayam] ्
= this = इदम (pron. m.) + adj. to िोकुः 1/1
• िोकुः [lokaḥ] = world = िोक (m.) + कततवि to अवि 1/1
• ्
अवि [asti] = there is = अस (2P) to be + िट ्/कततवि/III/1
• अयज्ञस्य [ayajñasya] = for the one who does not perform yajña = अयज्ञ (m.) + सम्बिे
to िोकुः 6/1
o न ववद्यते यज्ञुः / अववद्यमानुः यज्ञुः यस्य सुः अयज्ञुः (NB), तस्य ।
• कुतुः [kutaḥ] = how = अव्ययम ्
• अन्युः [anyaḥ] = other = अन्य (pron. m.) + adj. to िोकुः 1/1
• कुरुसिम [kurusattama] = the best among the Kurus = कुरुसिम (m.) + सम्बोधन े 1/1

O best among the Kurus, those who partake of the nectoar (the result) that is left over
after the yajña, reach the eternal Brahman. For the one who does not perform yajña,
nothing (is gained) in this world. How, then, (can anything be gained) in any other
(world)?

Sentence 1:

कुरुसिम S/1 यज्ञवशष्टामृतभजुः ् ब्रह्म 2/1 यावि III/3 ।


ु 1/3 सनातनम 2/1
O best among the Kurus (कुरुसिम S/1), those who partake of the nectoar (the result) that
् )
ु 1/3), reach (यावि III/3) the eternal (सनातनम 2/1
is left over after the yajña (यज्ञवशष्टामृतभजुः
Brahman (ब्रह्म 2/1).

Sentence 2:

् िोकुः 1/1 न 0 अवि III/1


अयज्ञस्य 6/1 अयम 1/1
For the one who does not perform yajña (अयज्ञस्य 6/1), nothing (is gained) (न 0 अवि III/1) in
् ) world (िोकुः 1/1).
this (अयम 1/1

Sentence 3:

कुतुः 0 अन्युः 1/1 ॥४.३१॥


How (कुतुः 0), then, (can anything be gained) in any other (world) (अन्युः 1/1)?

् यज्ञान 2/3
एवम 0् यर्ोक्तान 2/3 ् वनवतत्य त 0 –

् वशष्टम 1/1
ु 1/3 यज्ञानाम 6/3
यज्ञवशष्टामृतभजुः ् यज्ञवशष्टम 1/1
् (6T) यज्ञवशष्टम 1/1
् च 0 तत 1/1
् अमृतम 1/1
् च0
् (KT) तत 2/1
यज्ञवशष्टामृतम 1/1 ् भञ्जते
ु III/3 इवत 0 यज्ञवशष्टामृतभजुः ् यज्ञान 2/3
ु 1/3 (UT) । यर्ोक्तान 2/3 ् कृ त्वा 0 तत-्
् अन्नम 2/1
वशष्टेन 3/1 कािेन 3/1 यर्ावववधचोवदतम 2/1 ् अमृताख्यम 2/1
् भञ्जते
ु III/3 इवत 0 यज्ञवशष्टामृतभजुः
ु 1/3 । यावि
III/3 ् वचििनम 2/1
गिवि III/3 ब्रह्म 2/1 सनातनम 2/1 ् ममु क्ष
ु वुः 1/3 चेत 0् । काि-अवतक्रम-अपेक्षया 3/1 इवत 0
् गम्यते III/1। न 0 अयम 1/1
सामथ्यातत 5/1 ् िोकुः 1/1 सवत-प्रावि-साधाििुः 1/1 अवप 0 अवि III/1 यर्ोक्तानाम 6/3
् यज्ञानाम ्
6/3
एकुः 1/1 अवप 0 यज्ञुः 1/1 यस्य 6/1 न 0 अवि III/1 सुः 1/1 अयज्ञुः 1/1 (N16B) तस्य 6/1, कुतुः 0 अन्युः 1/1 वववशष्ट-
साधन-साध्युः 1/1 कुरुसिम S/1 ॥

एवं बहववधा यज्ञा ववतता ब्रह्मिो मखे ु ।


् न ेवं ज्ञात्वा ववमोक्ष्यसे ॥४.३२॥
कमतजावन्ववद्ध तान सवात

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe |


karmajānviddhi tān sarvānevaṃ jñātvā vimokṣyase ||4.32||

एवम 0् बहववधाुः 1/3 यज्ञाुः 1/3 ववतताुः 1/3 ब्रह्मिुः 6/1 मख


ु े 7/1 ।
् वववद्ध II/1 तान 2/3
कमतजान 2/3 ् सवातन 2/3
् एवम 0् ज्ञात्वा 0 ववमोक्ष्यसे II/1 ॥४.३२॥

• ्
एवम [evam] = in this manner = अव्ययम ्
• बहववधाुः [bahuvidhāḥ] = many and varied = बहववध (m.) + adj. to यज्ञाुः 1/3
o बहवुः ववधाुः येर्ां ते बहववधाुः (116B) ।
• यज्ञाुः [yajñāḥ] = yajñās = यज्ञ (m.) + subject 1/3
• ववतताुः [vitatāḥ] = very elaborately mentioned = ववतत (m.) + subjective complement
1/3
• ्
ब्रह्मिुः [brahmaṇaḥ] = of Veda = ब्रह्मन (m.) + सम्बिे 6/1
• ु े [mukhe] = in the words = मख
मख ु (n.) + सम्बिे 6/1
• ्
कमतजान [karmajān] = born of karma (and therefore, anātmā) = कमतज (m.) + objective
complement 2/3
• वववद्ध [viddhi] = May you understand = ववद ् (2P) to know + िोट ्/कततवि/II/1
• ्
तान [tān] = these = तद ् (pron. m.) + कमतवि to वववद्ध 1/3
• ्
सवातन [tān] ्
= all = सवत (pron. m.) + adj. to तान 1/3
• ्
एवम [evam] = thus = अव्ययम ्
• ज्ञात्वा [jñātvā] = having known = अव्ययम ्
• ववमोक्ष्यसे [vimokṣyase] = you will be released = वव + मच ् free + िृट ्/कमतवि/II/1
ु to
In this manner, many and varied yajñas, religious disciplines, are very elaborately
mentioned in the words of the Veda. Understand them all to be born of karma (and
therefore, anātmā). Knowing thus, you will be liberated.

Sentence 1:

एवम 0् बहववधाुः 1/3 यज्ञाुः 1/3 ब्रह्मिुः 6/1 मख


ु े 7/1 ववतताुः 1/3 ।
In this manner (एवम 0् ), many and varied (बहववधाुः 1/3) yajñas, religious disciplines (यज्ञाुः
1/3 ु े 7/1) of the Veda (ब्रह्मिुः
), are very elaborately mentioned (ववतताुः 1/3) in the words (मख
6/1
).

Sentence 2:

् सवातन 2/3
तान 2/3 ् कमतजान 2/3
् वववद्ध II/1
् ) all (सवातन 2/3
Understand (वववद्ध II/1) them (तान 2/3 ् ) to be born of karma (and therefore,
् ).
anātmā) (कमतजान 2/3

Sentence 3:

एवम 0् ज्ञात्वा 0 ववमोक्ष्यसे II/1 ॥४.३२॥

Knowing (ज्ञात्वा 0) thus (एवम 0् ), you will be liberated (ववमोक्ष्यसे II/1).

एवम 0् यर्ोक्ताुः 1/3 बहववधाुः 1/3 बहप्रकािाुः 1/3 यज्ञाुः 1/3 ववतताुः 1/3 वविीिातुः 1/3 ब्रह्मिुः 6/1 वेदस्य 6/1 मख
ु े 7/1 द्वािे
7/1
वेदद्वािेि 3/1 अवगम्यमानाुः 1/3 ब्रह्मिुः 6/1 मख ् यर्ा 0 “वावच 7/1 वह 0 प्रािम ्
ु े 7/1 ववतताुः 1/3 उच्यिे III/3 । तत 1/1
2/1 ् कावयक-वावचक-मानस-कमोद्भवान ् 2/3 वववद्ध II/1 तान 2/3
ु I/3 (ऐ. आ. 3.2.6)” इत्यादयुः 1/3। कमतजान 2/3
जहमुः ्
् अनात्मजान 2/3
सवातन 2/3 ् । वनव्यातपािुः 1/1 वह 0 आत्मा 1/1। अतुः 0 एवम 0् ज्ञात्वा 0 ववमोक्ष्यसे II/1 अशभु ात 5/1
् । “न 0
् उदासीनुः 1/1” इवत 0 एवम 0् ज्ञात्वा 0 अस्मात H5/1
मद ्-व्यापािाुः 1/3 इमे 1/3, वनव्यातपािुः 1/1 अहम 1/1 ् सम्यग्दशतनात ्
H5/1 ्
मोक्ष्यसे II/1 संसाि-बिनात A5/1 इत्यर्ुःत 1/1॥


श्रेयान द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञुः पििप ।
सवं कमातवखिं पार् त ज्ञाने पविसमाप्यते ॥४.३३॥

śreyān dravyamayādyajñājjñānayajñaḥ parantapa |


sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||4.33||

् द्रव्यमयात 5/1
श्रेयान 1/1 ् यज्ञात 5/1
् ज्ञानयज्ञुः 1/1 पििप 8/1 ।
् कमत 1/1 अवखिम 1/1
सवतम 1/1 ् पार् त 8/1 ज्ञान े 7/1 पविसमाप्यते III/1 ॥४.३३॥

• ्
श्रेयान [śreyān] ्
= superior = श्रेयस (m.) + complement to ज्ञानयज्ञुः 1/1
• ्
द्रव्यमयात [dravyamayāt] = that which is performed with materials = द्रव्यमय (m.) +

adj. to यज्ञात 5/1
• ्
यज्ञात [yajñāt] = religious disciplines = यज्ञ (m.) + ववभक्ते 5/1
• ज्ञानयज्ञुः [jñānayajñaḥ] = discipline of knowledge = ज्ञानयज्ञ (m.) + 1/1
• पििप [parantapa] = scorcher of foes = पििप (m.) + सम्बोधन े 1/1
• ्
सवतम [sarvam] = all = सवत (pron. n.) + adj. to कमत 1/1
• ्
कमत [karma] = action = कमतन (n.) + कमतवि to पविसमाप्यते 1/1
• ्
अवखिम [akhilam] = action = अवखि (n.) + adj. to कमत 1/1
• पार् त [pārtha] = Pārtha = पार् त (m.) + सम्बोधन े 1/1
• ज्ञान े [jñāne] = in knowledge = ज्ञान (n.) + अवधकििे 7/1
• पविसमाप्यते [parisamāpyate] = is resolved = पवि + सम + ् आप to
् resolve +
िट ्/कमतवि/III/1
This discipline of knowledge, O scorcher of foes, is superior to religious disciplines
performed with materials. O Pārtha! All action in its entirety, is resolved in knowledge.

Sentence 1:

् यज्ञात 5/1
द्रव्यमयात 5/1 ् पििप 8/1 ।
् ज्ञानयज्ञुः 1/1 श्रेयान 1/1
This discipline of knowledge (ज्ञानयज्ञुः 1/1), O scorcher of foes (पििप 8/1), is superior (श्रेयान ्
1/1 ् ) performed with materials (द्रव्यमयात 5/1
) to religious disciplines (यज्ञात 5/1 ् ).

Sentence 2:

् कमत 1/1 अवखिम 1/1


सवतम 1/1 ् पार् त 8/1 ज्ञान े 7/1 पविसमाप्यते III/1 ॥४.३३॥
् ) action (कमत 1/1) in its entirety (अवखिम 1/1
O Pārtha (पार् त 8/1)! All (सवतम 1/1 ् ), is resolved
(पविसमाप्यते III/1) in knowledge (ज्ञान े 7/1).


“ब्रह्माप तिम (4.24)” ् संपावदतम 1/1
इत्यावदश्लोके न 3/1 सम्यग्दशतनस्य 6/1 यज्ञत्वम 1/1 ् । यज्ञाुः 1/3 च 0 अनक
े े 1/3

उपवदष्टाुः 1/3 । तुःै 3/3 वसद्ध-परुर्ार् ् िूयते III/1। कर्म 0् ? --
त-प्रयोजन ैुः 3/3 ज्ञानम 1/1

् द्रव्यमयात 5/1
श्रेयान 1/1 ् द्रव्य-साधन-साध्यात 5/1
् यज्ञात 5/1
् ज्ञानयज्ञुः 1/1 हे 0 पििप 8/1 । द्रव्यमयुः 1/1 वह 0 यज्ञुः 1/1
् प्रशस्यतिुः 1/1। कर्म 0् ? यतुः 0 सवतम ्
फिस्य 6/1 आिम्भकुः 1/1, ज्ञानयज्ञुः 1/1 न 0 फिािम्भकुः 1/1, अतुः 0 श्रेयान 1/1
1/1 ् अवखिम 1/1
कमत 1/1 समिम 1/1 ् अप्रवतबद्धम 1/1
् पार् त 8/1 ज्ञान े 7/1 मोक्षसाधन े 7/1 सवततुःसंप्ल ुतोदक-स्थानीये 7/1
पविसमाप्यते III/1 अिभतववत III/1 इत्यर्ुःत 1/1 ।
“यर्ा 0 कृ ताये 7/1 वववजताये 7/1 अधिे 1/3 अयाुः 1/3 संयवि III/3 एवम 0् एनम 2/1
् सवतम 1/1
् तत 1/1
् अवभसमेवत III/1 यत ्
2/1
वकवञ्चत 0् प्रजाुः 1/3 साध ु 0 कुवतवि III/3 युः 1/1 तत 2/1
् वेद III/1 यत 2/1
् सुः 1/1 वेद III/1” (छा. उ. 4.1.4) इवत
श्रतु ुःे ॥

यर्ा 0 अधिे 1/3 अयाुः 1/3 वववजत-अये 7/1 कृ त-अये 7/1 संयवि III/3
एवम 0् (तर्ा) तत 1/1
् सवतम 1/1 ् एनम 2/1
् अवभसमेवत III/1
् वकवञ्चत 0् साध ु 0 कुवतवि III/3
प्रजाुः 1/3 यत 2/1
युः 1/1 (कवश्चत)् तत 2/1
् वेद III/1
् (ब्रह्म) वेद III/1
सुः 1/1 (िैक्वुः) यत 2/1

तवद्ववद्ध प्रविपातेन पविप्रश्नेन सेवया ।


उपदेक्ष्यवि ते ज्ञानं ज्ञावननित्त्वदर्षशनुः ॥४.३४॥

tadviddhi praṇipātena paripraśnena sevayā |


upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ||4.34||

् वववद्ध II/1 प्रविपातेन 3/1 पविप्रश्नेन 3/1 सेवया 3/1 ।


तत 2/1
् ज्ञावननुः 1/3 तत्त्वदर्षशनुः 1/3 ॥४.३४॥
उपदेक्ष्यवि III/3 ते 4/1 ज्ञानम 2/1

• ्
तत [tat] = that = तद ् (pron. n.) + कमतवि to वववद्ध 2/1
• वववद्ध [viddhi] = may you know= ववद ् (2P) to know + िोट ्/कततवि/II/1
• प्रविपातेन [praṇipātena] = by prostrating = प्रविपात (m.) + कििे to वववद्ध 3/1
् र्घञ (भावे
o प्र + वन + पत + ् )
• पविप्रश्नेन [paripraśnena] = by asking proper questions = पविप्रश्न (m.) + कििे to वववद्ध 3/1
• सेवया [sevayā] = by service = सेवया (f.) + कििे to वववद्ध 3/1
• ् teach + िृट ्/कततवि/III/3
उपदेक्ष्यवि [upadekṣyanti] = will teach = उप + वदश to
• ु द ् (pron. m.) + सम्प्रदान े to उपदेक्ष्यवि 4/1
ते [te] = for you = यष्म
• ्
ज्ञानम [jñānam] = knowledge = ज्ञान (n.) + कमतवि to उपदेक्ष्यवि 2/1
• ्
ज्ञावननुः [jñāninaḥ] = those who are wise = ज्ञावनन (m.) + कततवि to उपदेक्ष्यवि 1/3
• ्
तत्त्वदर्षशनुः [tattvadarśinaḥ] = those who have the vision of the truth = तत्त्वदर्षशन (m.)
+ adjective to ज्ञावननुः 1/3
o तत्त्वं पश्यवि इवत तत्त्वदर्षशनुः (UT) ।

Understand that (which is to be known) by prostrating, by asking proper questions,


(and) by service. Those who are wise, who have the vision of the truth, will teach you
(this) knowledge.

Sentence 1:

् वववद्ध II/1 ।
प्रविपातेन 3/1 पविप्रश्नेन 3/1 सेवया 3/1 तत 2/1
् ) by prostrating (प्रविपातेन 3/1), by
Understand (वववद्ध II/1) that (which is to be known) (तत 2/1
asking proper questions (पविप्रश्नेन 3/1), (and) by service (सेवया 3/1).

Sentence 2:

् उपदेक्ष्यवि III/3 ॥४.३४॥


ज्ञावननुः 1/3 तत्त्वदर्षशनुः 1/3 ते 4/1 ज्ञानम 2/1
Those who are wise (ज्ञावननुः 1/3), who have the vision of the truth (तत्त्वदर्षशनुः 1/3), will teach
् ).
(उपदेक्ष्यवि III/3) you (ते 4/1) (this) knowledge (ज्ञानम 2/1

् एतत 1/1
तत 1/1 ् वववशष्टम 1/1
् ज्ञानम 1/1
् तर्षह 0 के न 3/1 (प्रकािेि) प्राप्यते III/1 इत्यच्यते
ु III/1

् अवभगम्य 0, प्रविपातेन 3/1 प्रकर्ेि


् वववद्ध II/1 ववजानीवह II/1 येन 3/1 वववधना 3/1 प्राप्यतेIII/1 इवत 0 । आचायातन 2/3
तत 2/1
3/1 ् प्रविपातुः 1/1 दीर्घतनमस्कािुः 1/1 तेन 3/1 । 'कर्म 0् बिुः 1/1 ? कर्म 0् मोक्षुः 1/1 ? का 1/1 ववद्या
नीच ैुः 0 पतनम 1/1
1/1 ु श्र
? का 1/1 च 0 अववद्या 1/1? इवत 0 पविप्रश्नेन 3/1। सेवया 3/1 गरु-श ु र्ू या 3/1 एवमावदना 3/1। प्रश्रयेि 3/1 आवर्षजताुः
1/3 ् यर्ोक्तववशेर्िम 2/1
आचायातुः 1/3 उपदेक्ष्यवि III/3 कर्वयष्वि III/3 ते 4/1 ज्ञानम 2/1 ् ज्ञावननुः 1/3 । ज्ञानविुः 1/3
अवप 0 के वचत 0् यर्ावत 0् तत्त्वदशतनशीिाुः 1/3, अपिे 1/3 न 0; अतुः 0 वववशनवष्ट III/1 “तत्त्वदर्षशनुः 1/3“ इवत 0। ये 1/3
् ज्ञानम 1/1
सम्यग्दर्षशनुः 1/3 तुःै 3/3 उपवदष्टम 1/1 ् कायतक्षमम 1/1
् भववत III/1, न 0 इतित 1/1
् इवत 0 भगवतुः 6/1 मतम 1/1

ु ि ं यास्यशस पाण्डि ।
यज्ज्ञात्वा न पनमोहमे
े द्रक्ष्यस्यात्मन्यथो मशय ॥४.३५॥
येन भूतान्यिेषण

yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava |


yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ||4.35||

् ज्ञात्वा 0 न 0 पनः
यत 2/1 ् एिम 0् यास्यशस II/1 पाण्डि S/1 ।
ु 0 मोहम 2/1
येन 3/1 भूताशन 2/3 अिेषण
े 3/1 द्रक्ष्यशस II/1 आत्मशन 7/1 अथो 0 मशय 7/1 ॥४.३५॥

• ्
यत [yat] = that = यद ् (pron. n.) + कमतवि to ज्ञात्वा 2/1
• ज्ञात्वा [jñātvā] = having known = अव्ययम ्
• न [na] = not = अव्ययम ्
• ु [punaḥ] = again = अव्ययम ्
पनुः
• ्
मोहम [moham] = delusion = मोह (m.) + कमतवि to ज्ञात्वा 2/1
• ्
एवम [evam] = in this manner = अव्ययम ्
• यास्यवस [yāsyasi] = you will gain = या (2P) to reach + िृट ्/कततवि/II/1
• पार्ण्डव [pāṇḍava] = Pāṇḍava = पार्ण्डव (m.) + सम्बोधन े 1/1
• येन [yena] = because of which = यद ् (pron. n.) + हेतौ 3/1
• भूतावन [bhūtāni] = beings = भूत (n.) + कमतवि to द्रक्ष्यवस 2/3
• अशेर्ि े [aśeṣeṇa] = totally = अशेर् (n.) + 3/1
• ्
द्रक्ष्यवस [drakṣyasi] = you will see = दृि (1P) to see + िृट ्/कततवि/II/1
् स्य + शस
o दृि +
दृ अ ि + ् स्यशस 6.1.58 सृशर्-दृिेर् वल्यमशकशत।
द्र ् अ ि + ् स्यशस 6.1.77 इको यणशच ।
् स्यशस 8.2.36 व्रश्चभ्रस्र्सृर्मृर्यर्रार्भारच्छिां षः ।
द्र ् अ ष +
द्र ् अ क ् + स्यशस 8.2.41 षढोः कः शस ।
द्र ् अ क ् + ष्यशस 8.3.59 आदेिप्रत्यययोः ।
• आत्मवन [ātmani] = in oneself = आत्मन (m.) ् + अशधकरणे (शिषये) 7/1
• अर्ो [atho] = and = अव्ययम ्
• मवय [mayi] = in me = अस्मद ् (pron. m.) + अशधकरणे (शिषये) 7/1

Knowing this knowledge (which was taught by them) O Pāṇḍava, you shall not again
be deluded in this manner (and) by this (knowledge) you shall see all beings in yourself
and in me.

Sentence 1:

् ज्ञात्वा 0 एिम 0् मोहम 2/1


यत 2/1 ् पनः
ु 0 न 0 यास्यशस II/1 पाण्डि S/1 ।
येन 3/1 अिेषण
े 3/1 भूताशन 2/3 आत्मशन 7/1 अथो 0 मशय 7/1 द्रक्ष्यशस II/1 ॥४.३५॥
Knowing (ज्ञात्वा 0) this knowledge (which was taught by them) (यत 2/1 ् ) O Pāṇḍava (पाण्डि
S/1
), you shall not (न 0) again (पनः ् यास्यशस II/1) in this manner (एिम 0् )
ु 0) be deluded (मोहम 2/1
(and) by this (knowledge) (येन 3/1) you shall see (द्रक्ष्यशस II/1) all (अिेषण
े 3/1) beings (भूताशन 2/3)
in yourself (आत्मशन 7/1) and (अथो 0) in me (मशय 7/1).

् अवप 0 समर् तम 1/1


तर्ा 0 च 0 सवत 7/1 इदम 1/1 ् वचनम 1/1
् –
् ज्ञात्वा 0 यत 2/1
यत 2/1 ् ज्ञानम 2/1
् तुःै 3/3 उपवदष्टम 2/1
् अवधगम्य 0 प्राप्य 0 पनः ् एिम 0् यर्ा 0 इदानीम ्
ु 0 भूयुः 0 मोहम 2/1
0 ् गतुः 1/1 अवस II/1 पनुः
मोहम 2/1 ु 0 एिम 0् न 0 यास्यशस II/1 हे 0 पाण्डि S/1 । वकञ्च 0 – येन 3/1 ज्ञानने 3/1 भूताशन 2/3
े 3/1 ब्रह्मादीवन 2/3 िम्बपयतिावन 2/3 द्रक्ष्यशस II/1 साक्षात 0् आत्मशन 7/1 प्रत्यगात्मवन 7/1 “मत्संस्थावन 1/3 इमावन
अिेषण
1/3
भूतावन 1/3” इवत 0 । अथो 0 अवप 0 मशय 7/1 वासदेु व े 7/1 “पिमेश्विे 7/1 च 0 इमावन 1/3” इवत 0; क्षेिज्ञ-ईश्वि-एकत्वम ्
2/1 ्
सवत-उपवनर्त-प्रवसद्धम ् द्रक्ष्यवस II/1 इत्यर्ुःत 1/1 ॥
2/1
अशप चेदशस पापेभ्यः सिेभ्यः पापकृ त्तमः ।
सिं ज्ञानप्लिेनि िृशर्नं सिशरष्यशस ॥४.३६॥

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |


sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ||4.36||

अशप 0 चेत 0् अशस II/1 पापेभ्यः 5/3 सिेभ्यः 5/3 पापकृ त्तमः 1/1 ।
् ज्ञानप्लिेन 3/1 एि 0 िृशर्नम 2/1
सिवम 2/1 ् सिशरष्यशस II/1 ॥४.३६॥

• अवप [api] = even = अव्ययम ्


• ्
चेत [cet] = if = अव्ययम ्
• ्
अवस [asi] = you are = अस (2P) to be + लट ्/कततवि/II/1
• पापेभ्युः [pāpebhyaḥ] = sinners = पाप (m.) + शिभक्ते 5/3
• सवेभ्युः [sarvebhyaḥ] = all = सवत (pron. m.) + adj. to पापेभ्युः 5/3
• पापकृ िमुः [pāpakṛttamaḥ] = greatest sinner = पापकृ िम (m.) + 1/1
o पापं करोशत इशत पापकृ त ।् पाप + कृ त +
् शिप ्
् पापकृ त्तमः । पापकृ त +
o अशतियेन पापकृ त इशत ् तमप ्
• ्
सवतम [sarvam] ्
= all = सवत (pron. n.) + adj. to वृवजनम 2/1
• ज्ञानप्लवेन [jñānaplavena] = by raft of knowledge = ज्ञानप्लव (m.) + कििे to सिविष्वस 3/1
• एि [eva] = alone = अव्ययम ्
• ्
वृवजनम [vṛjinam] = sin = वृवजन (n.) + कमतवि to सिविष्वस 2/1
• सिविष्वस [santariṣyasi] = will cross = सम + ् तॄ to cross + िृट ्/कततवि/II/1

Even if you are the greatest sinner among all sinners, you will corss all sin with ease by
the raft of knowledge alone.
Sentence 1:

सिेभ्यः 5/3 पापेभ्यः 5/3 अशप 0 पापकृ त्तमः 1/1 अशस II/1 चेत 0् ।
् िृशर्नम 2/1
ज्ञानप्लिेन 3/1 एि 0 सिवम 2/1 ् सिशरष्यशस II/1 ॥४.३६॥
Even (अशप 0) if (चेत 0् ) you are (अशस II/1) the greatest sinner (पापकृ त्तमः 1/1) among all (सिेभ्यः
5/3 ् ) sin (िृशर्नम 2/1
) sinners (पापेभ्यः 5/3), you will corss (सिशरष्यशस II/1) all (सिवम 2/1 ् ) with ease
by the raft of knowledge (ज्ञानप्लिेन 3/1) alone (एि 0).

् –
वकञ्च 0 एतस्य 6/1 ज्ञानस्य 6/1 माहात्म्यम 1/1

अशप 0 चेत 0् अशस II/1 पापेभ्यः 5/3 पापकृ द्भ्युः 5/3 सिेभ्यः 5/3 अवतशयेन 3/1 पापकृ त 1/1
् पापकृ त्तमः 1/1 सिवम 2/1

् एव 0 प्लवम 2/1
ज्ञानप्लिेन 3/1 एि 0 ज्ञानम 2/1 ् कृ त्वा 0 िृशर्नम 2/1
् वृवजन-अितवम 2/1
् पाप-समद्रु म 2/1
् सिशरष्यशस II/1 ।
धमतुः 1/1 अवप 0 इह 0 ममु क्ष ् उच्यते III/1 ॥
ु ोुः 6/1 पापम 1/1

यर् ैधांवस सवमद्धोऽविभतस्मसात्कुरुतेऽजनतु ।


ज्ञानाविुः सवतकमातवि भस्मसात्कुरुते तर्ा ॥४.३७॥

yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna |
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ||4.37||

यर्ा 0 एधांवस 2/3 सवमद्धुः 1/1 अविुः 1/1 भस्मसात 0् कुरुते III/1 अजनतु S/1 ।
ज्ञानाविुः 1/1 सवतकमातवि 2/3 भस्मसात 0् कुरुते III/1 तर्ा 0 ॥४.३७॥

• यर्ा [yathā] = just = अव्ययम ्


• ्
एधांवस [edhāṃsi] = fuel wood = एधस (n.) + कमतवि to कुरुते 2/3
• सवमद्धुः [samiddhaḥ] = well-lighted = सवमद्ध (m.) + 1/1
• अविुः [agniḥ] = fire = अवि (m.) + 1/1
• ्
भस्मसात [bhasmasāt] = entirely into ashes = अव्ययम ्
् सावत 5.4.52 ववभार्ा सावत कार्त्स्न्ये ।
o भस्मन +
• कुरुते [kurute] = makes= कृ (8U) to make, to do + िट ्/कततवि/III/1
• अजनतु [arjuna] = O Arjuna = अजनतु (m.) + सम्बोधन े 1/1
• ज्ञानाविुः [jñānāgniḥ] = fire of knowledge = ज्ञानावि (m.) + 1/1
• सवतकमातवि [sarvakarmāṇi] = all actions = सवतकमतन (n.)् + कमतवि to कुरुते 2/3
• ्
भस्मसात [bhasmasāt] = entirely into ashes = अव्ययम ्
o भस्मन +् सावत 5.4.52 ववभार्ा सावत कार्त्स्न्ये ।
• कुरुते [kurute] = makes= कृ (8U) to make, to do + िट ्/कततवि/III/1
• तर्ा [tathā] = just = अव्ययम ्

Just as a well-lighted fire reduces wood to ashes, O Arjuna, so too, the fire of knowledge
reduces all actions (results o factions) to ashes.

Sentence 1:

यर्ा 0 सवमद्धुः 1/1 अविुः 1/1 एधांवस 2/3 भस्मसात 0् कुरुते III/1 अजनतु S/1 ।
तर्ा 0 ज्ञानाविुः 1/1 सवतकमातवि 2/3 भस्मसात 0् कुरुते III/1 ॥४.३७॥
Just as (यर्ा 0) a well-lighted (सवमद्धुः 1/1) fire (अविुः 1/1) reduces (कुरुते III/1) wood (एधांवस 2/3) to
ashes (भस्मसात 0् ), O Arjuna (अजनतु S/1), so too (तर्ा 0), the fire of knowledge (ज्ञानाविुः 1/1)
recudes (कुरुते III/1) all actions (results of actions) (सवतकमातवि 2/3) to ashes (भस्मसात 0् ).

् कर्म 0् नाशयवत III/1 पापम 2/1


ज्ञानम 1/1 ् इवत 0 दृष्टािुः 1/1 उच्यते III/1 –

यर्ा 0 एधांवस 2/3 काष्ठावन 2/3 सवमद्धुः 1/1 सम्यक ् 0 इद्धुः 1/1 दीप्तुः 1/1 अविुः 1/1 भस्मसात 0् भस्मी-भावम 2/1
् कुरुते III/1
् एव 0 अविुः 1/1 ज्ञानाविुः 1/1 सवतकमातवि 2/3 भस्मसात 0् कुरुते III/1 तर्ा 0 । वनबीजीकिोवत
हे 0 अजनतु S/1। ज्ञानम 1/1
III/1
इत्यर् तुः 1/1। न 0 वह 0 साक्षात 0् एव 0 ज्ञानाविुः 1/1 कमातवि 2/3 इिनवत 0् भस्मीकतमतु 0् शक्नोवत III/1। तस्मात 5/1

् नम 1/1
सम्यग-दशत ् सवतकमतिाम 6/3
् वनबीजत्वे 7/1 काििम 1/1
् इत्यवभप्रायुः 1/1। सामथ्यातत 5/1
् येन 3/1 कमतिा 3/1
् आिब्धम 1/1
शिीिम 1/1 ् तत 1/1
् प्रवृिफित्वात 5/1
् उपभोगेन 3/1 एव 0 क्षीयते III/1 । अतुः 0 यावन 2/3 अप्रवृिफिावन 2/3
ज्ञानोत्पिेुः 5/1 प्राक ् 0 कृ तावन 2/3 ज्ञान-सह-भावीवन 2/3 च 0 अतीत-अनक
े -जन्म-कृ तावन 2/3 च 0 तावन 2/3 एव 0 सवातवि
1/3
भस्मसात 0् कुरुते III/1 ॥

1. अप्रवृिफिावन ज्ञानोत्पिेुः प्राक ् कृ तावन


2. अप्रवृिफिावन ज्ञान-सह-भावीवन
3. अतीत-अन ेक-जन्म-कृ तावन
न शह ज्ञानेन सदृिं पशित्रशमह शिद्यते ।
तत्स्वयं योगसंशसद्धः कालेनात्मशन शिन्दशत ॥४.३८॥

na hi jñānena sadṛśaṃ pavitramiha vidyate |


tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ||4.38||

् पशित्रम 1/1
न 0 शह 0 ज्ञानने 3/1 सदृिम 1/1 ् इह 0 शिद्यते III/1 ।
् स्वयम 0् योगसंशसद्धः 1/1 कालेन 3/1 आत्मशन 7/1 शिन्दशत III/1 ॥४.३८॥
तत 2/1

• न [na] = not = अव्ययम ्


• वह [hi] = therefore = अव्ययम ्
• ज्ञानने [jñānena] = to knowledge = ज्ञान (n.) + 3/1
ु ाथैरलुलोपमाभ्यां तृतीयान्यतरस्याम ।्
o तृतीया by 2.3.72 तल्य
• ्
सदृशम [sadṛśam] = equivalent = सदृश (n.) + 1/1
• ्
पवविम [pavitram] = that which purifies = पववि (n.) + 1/1
• इह [iha] = in this world = अव्ययम ्
• ववद्यते [vidyate] = there is = शिद ् (4A) to be + िट ्/कततवि/III/1
• ्
तत [tat] = that (knowledge) = तद ् (pron. n.) + कमतवि to ववन्दवत 2/1
• ्
स्वयम [svayam] = naturally = अव्ययम ्
• योगसंवसद्धुः [yogasaṃsiddhaḥ] = one who has in time attained preparedness
through karma-yoga = योगसंवसद्ध (m.) + 1/1

o योगेन कमवयोगेन समाशधयोगेन च संशसद्धः संस्कृतः योग्यताम आपन्नः इशत योगसंशसद्धः (3T) ।
• कािेन [kālena] = in time = काि (m.) + 3/1
o तृतीया by 2.3.6 अपिगे तृतीया ।
• ्
आत्मवन [ātmani] = in the mind = आत्मन (m.) + अशधकरणे to शिन्दशत 7/1
• ्
ववन्दवत [vindati] = makes= शिन्द (6U) to find + िट ्/कततवि/III/1

Therefore, in this world there is no purifier equivalent to knowledge. One who has in
time attained preparedness through karma-yoga naturally gains (knowledge) in the
mind.

Sentence 1:

् पशित्रम 1/1
शह 0 ज्ञानने 3/1 सदृिम 1/1 ् इह 0 न 0 शिद्यते III/1 ।
् )
Therefore (शह 0), in this world (इह 0) there is (शिद्यते III/1) no (न 0) purifier (पशित्रम 1/1
् ) to knowledge (ज्ञानने 3/1).
equivalent (सदृिम 1/1

Sentence 2:

् स्वयम 0् योगसंशसद्धः 1/1 कालेन 3/1 आत्मशन 7/1 शिन्दशत III/1 ॥४.३८॥
तत 2/1
One who has in time (कालेन 3/1) attained preparedness through karma-yoga (योगसंशसद्धः 1/1)
naturally (स्वयम 0् ) gains (शिन्दशत III/1) (knowledge) (तत 2/1
् ) in the mind (आत्मशन 7/1).

यतुः 0 एवम 0् (ज्ञानाविुः सवतकमातवि भस्मसात क


् ु रुते।) अतुः 0 –

् तल्य
न 0 शह 0 ज्ञानने 3/1 सदृिम 1/1 ् पशित्रम 1/1
ु म 1/1 ् पावनम 1/1
् शवु द्धकिम 1/1
् इह 0 शिद्यते III/1 । तत 2/1
् ज्ञानम 2/1

स्वयम 0् एव योग-संशसद्धः 1/1 योगेन 3/1 कमतयोगेन 3/1 समावधयोगेन 3/1 च 0 संवसद्धुः 1/1 संस्कृतुः 1/1 योग्यताम 2/1

् ममु क्ष
आपन्नुः 1/1 सन 1/1 ु ुःु 1/1 कालेन 3/1 महता 3/1 आत्मशन 7/1 शिन्दशत III/1 िभते III/1 इत्यर्ुःत 1/1॥

श्रद्धावाुँल्लभते ज्ञानं तत्पिुः संयतेवियुः ।


ज्ञानं िब्ध्वा पिां शाविमवचिेिावधगिवत ॥४.३९॥
śraddhāvāllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ |
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ||4.39||

् िभते III/1 ज्ञानम 2/1


श्रद्धावान 1/1 ् तत्पिुः 1/1 संयतेवियुः 1/1 ।
् िब्ध्वा 0 पिाम 2/1
ज्ञानम 2/1 ् शाविम 2/1
् अवचिेि 0 अवधगिवत III/1॥४.३९॥

• ्
श्रद्धावान [śraddhāvān] = one who has faith = श्रद्धावत (m.) ् + 1/1
ु र् ु ववश्वासुः श्रद्धा अस्य अवि इवत श्रद्धावान ।्
o शास्त्रगरुवाक्ये
• ्
िभते [labhate] = gains = िभ (1A) to gain + िट ्/कततवि/III/1
• ्
ज्ञानम [jñānam] = knowledge = ज्ञान (n.) + कमतवि to िभते 2/1
• तत्पिुः [tatparaḥ] = one who is committed to that (knowledge) = तत्पि (m.) + 1/1
् े पिुः यस्य सुः तत्पिुः (116B) ।
o तवस्मन ज्ञान
• संयतेवियुः [saṃyatendriyaḥ] = one who is master of one’s senses = संयतेविय (m.) +
1/1
o संयतावन इवियावि यस्य सुः (116B) ।
• ्
ज्ञानम [jñānam] = knowledge = ज्ञान (n.) + कमतवि to िब्ध्वा 2/1
• िब्ध्वा [labdhvā] = having gained = अव्ययम ्
• ्
पिाम [parām] ्
= absolute = पिा (f.) + adj. to शाविम 2/1
• ्
शाविम [śāntim] = peace = शावि (f.) + कमतवि to िब्ध्वा 2/1
• अवचिेि [acireṇa] = immediately = अव्ययम ्
• ्
अवधगिवत [adhigacchati] = gains = अवध + गम (1P) to understand, to gain +
िट ्/कततवि/III/1

One who has faith (in the śāstra and in the words of the teacher), who is committed to
that (knowledge) who is master of one’s senses gains the knowedge. Having gained the
knowledge one immediately gains absolute peace.
Sentence 1:

् तत्पिुः 1/1 संयतेवियुः 1/1 ज्ञानम 2/1


श्रद्धावान 1/1 ् िभते III/1 ।
One who has faith (श्रद्धावान 1/1 ् ) (in the śāstra and in the words of the teacher), who is
committed to that (knowledge) (तत्पिुः 1/1) who is master of one’s senses (संयतेवियुः 1/1)
् ).
gains (िभते III/1) the knowedge (ज्ञानम 2/1

Sentence 2:

् िब्ध्वा 0 पिाम 2/1


ज्ञानम 2/1 ् शाविम 2/1
् अवचिेि 0 अवधगिवत III/1 ॥४.३९॥
् ) one immediately (अवचिेि 0) gains
Having gained (िब्ध्वा 0) the knowledge (ज्ञानम 2/1
् ) peace (शाविम 2/1
(अवधगिवत III/1) absolute (पिाम 2/1 ् ).
येन 3/1 एकािेन 3/1 ज्ञान-प्रावप्तुः 1/1 भववत III/1 सुः 1/1 उपायुः 1/1 उपवदश्यते III/1 -

् श्रद्धालुः 1/1 िभते III/1 ज्ञानम 2/1


श्रद्धावान 1/1 ् । श्रद्धालत्वे 7/1 अवप 0 भववत III/1 कवश्चत 0् मन्द-प्रस्थानुः 1/1, अतुः 0

आह III/1 – तत्पिुः 1/1। गरु-उपासदन-आदौ 7/1
अवभयक्त ् तत्पिुः 1/1 अवप 0
ु ुः 1/1 ज्ञान-िवब्ध-उपाये 7/1 श्रद्धावान 1/1

अवजतेवियुः 1/1 स्यात III/1 इवत 0 अतुः 0 आह III/1 – संयतेवियुः 1/1, संयतावन 1/3 ववर्येभ्युः 5/3 वनवर्षततावन 1/3 यस्य
6/1 ् तत्पिुः 1/1 संयतेवियुः 1/1 च 0 सुः 1/1
इवियावि 1/3 सुः 1/1 संयतेवियुः 1/1। युः 1/1 एवंभतू ुः 1/1 श्रद्धावान 1/1
अवश्यम 0् ज्ञानम 2/1
् िभते III/1। प्रविपात-आवदुः 1/1 त ु 0 बाह्युः 1/1 अन ैकाविकुः 1/1 अवप 0 भववत III/1, मायाववत्वावद-
् । “न 0 त ु 0 तत 1/1
संभवात 5/1 ् (मायाववत्वावद 1/1) श्रद्धावत्त्वादौ 7/1 (अवि)” इवत 0 एकाितुः 0 ज्ञान-िवब्ध-उपायुः 1/1।
वकम 0् पनुः ् स्यात III/1
ु 0 ज्ञान-िाभात 5/1 ् ु
इत्यच्यते III/1 ् िब्ध्वा 0 पिाम 2/1
– ज्ञानम 2/1 ् मोक्ष-आख्याम 2/1
् शाविम 2/1

उपिवतम 2/1 ् नात 5/1
् अवचिेि 0 वक्षप्रम 0् एव 0 अवधगिवत III/1। सम्यग-दशत ् वक्षप्रम 0् एव 0 मोक्षुः 1/1 भववत III/1 इवत 0

सवत-शास्त्र-न्याय-प्रवसद्धुः 1/1 सवनवश्चतुः 1/1
अर् तुः 1/1॥

अज्ञश्चाश्रद्दधानश्च संशयात्मा ववनश्यवत ।


ु संशयात्मनुः ॥४.४०॥
नायं िोकोऽवि न पिो न सखं

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati |


nāyaṃ loko:'sti na paro na sukhaṃ saṃśayātmanaḥ ||4.40||

अज्ञुः 1/1 च 0 अश्रद्दधानुः 1/1 च 0 संशयात्मा 1/1 ववनश्यवत III/1 ।


न 0 अयम 1/1् िोकुः 1/1 अवि III/1 न 0 पिुः 1/1 न 0 सखम ् संशयात्मनुः 6/1 ॥४.४०॥
ु 1/1

• अज्ञुः [ajñaḥ] = one who has no discrimination = अज्ञ (m.) + 1/1


o ज्ञानावत इवत ज्ञुः, न ज्ञुः इवत अज्ञुः ।
• च [ca] = and = अव्ययम ्
• अश्रद्दधानुः [aśraddadhānaḥ] = one who has no faith = अश्रद्दधान (m.) + 1/1
o नञ + ् धा + शानच)् ।
् (श्रत +
• च [ca] = and = अव्ययम ्
• ्
संशयात्मा [saṃśayātmā] = one who has a doubting mind= संशयात्मन (m.) + 1/1
o संशयुः आत्मवन वचिे यस्य सुः संशयात्मा (176B) ।
• ववनश्यवत [vinaśyati] = perishes = वव + नश (4P)् to perish + िट ्/कततवि/III/1
• न [na] = not = अव्ययम ्
• ्
अयम [ayam] ्
= this = इदम (pron. m.) + 1/1
• िोकुः [lokaḥ] = world = िोक (m.) + 1/1
• ्
अवि [asti] = there is = अस (2P) to be + िट ्/कततवि/III/1
• न [na] = not = अव्ययम ्
• पिुः [paraḥ] = the world beyond = पि (pron. m.) + 1/1
• न [na] = not = अव्ययम ्
• सखम ्
ु [sukham] ु (n.) + 1/1
= happiness = सख
• ्
संशयात्मनुः [saṃśayātmanaḥ] = for one who has a doubting mind= संशयात्मन (m.) +
6/1

One who has no discrimination, and who has no faith, and one who has a doubting
mind perishes. Because, for the one with a doubting mind, this world is no tthere, nor
the world beyond, nor happiness.

Sentence 1:

अज्ञुः 1/1 च 0 अश्रद्दधानुः 1/1 संशयात्मा 1/1 च 0 ववनश्यवत III/1 ।


One who has no discrimination (अज्ञुः 1/1), and (च 0) who has no faith (अश्रद्दधानुः 1/1), and (च
0
) one who has a doubting mind (संशयात्मा 1/1) perishes (ववनश्यवत III/1).

Sentence 2:

् िोकुः 1/1 न 0 अवि III/1 पिुः 1/1 न 0 सखम


संशयात्मनुः 6/1 अयम 1/1 ् न 0 ॥४.४०॥
ु 1/1
Because, for the one with a doubting mind (संशयात्मनुः 6/1), this (अयम 1/1 ् ) world (िोकुः 1/1) is
ु 1/1
not (न 0) there (अवि III/1), nor (न 0) the world beyond (पिुः 1/1), nor (न 0) happiness (सखम ् ).

अि 0 संशयुः 1/1 न 0 कततव्युः 1/1, पावपष्ठुः 1/1 वह 0 संशयुः 1/1; कर्म 0् इवत 0 उच्यते III/1 –
ु ् च 0 संशयात्मा 1/1 च 0
र् ु 7/3 अववश्वासवान 1/1
अज्ञुः 1/1 च 0 अनात्मज्ञुः 1/1 च 0 अश्रद्दधानुः 1/1 च 0 गरु-वाक्य-शास्त्रे
संशयवचिुः 1/1 च 0 ववनश्यवत III/1 । अज्ञ-अश्रद्दधानौ 1/2 यद्यवप 0 ववनश्यतुः III/2, न 0 तर्ा 0 यर्ा 0 संशयात्मा 1/1।
् । कर्म 0् ? न 0 अयम 1/1
संशयात्मा 1/1 त ु 0 पावपष्ठुः 1/1 सवेर्ाम 6/3 ् साधाििुः 1/1 अवप 0 िोकुः 1/1 अवि III/1 । तर्ा 0
् , ति 0 अवप 0 संशय-उत्पिेुः 5/1 संशयात्मनुः 6/1 संशयवचिस्य 6/1। तस्मात 5/1
ु 1/1
न 0 पिुः 1/1 िोकुः 1/1। न 0 सखम ्
संशयुः 1/1 न 0 कततव्युः 1/1॥

योगसन्न्यिकमाति ं ज्ञानसंविन्नसंशयम ।्
आत्मविं न कमातवि वनबध्नवि धनञ्चय ॥४.४१॥

yogasannyastakarmāṇaṃ jñānasaṃcchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanañcaya ||4.41||

् ज्ञानसंविन्नसंशयम 2/1
योगसन्न्यिकमातिम 2/1 ् ।
् न 0 कमातवि 1/3 वनबध्नवि III/3 धनञ्चय S/1 ॥४.४१॥
आत्मविम 2/1

• ्
योगसन्न्यिकमातिम [yogasannyastakarmāṇam] = one who has renounced action

through yoga = योगसन्न्यिकमतन (m.) + कमतवि to वनबध्नवि 2/1
o योगेन सन्न्यिावन कमातवि येन सुः योगसन्न्यिकमात (113B)।
• ्
ज्ञानसंविन्नसंशयम [jñānasaṃcchinnasaṃśayam] = one whose doubts have been
completely severed = ज्ञानसंविन्नसंशय (m.) + कमतवि to वनबध्नवि 2/1
o ज्ञान ेन संविन्नुः संशयुः यस्य सुः ज्ञानसंविन्नसंशयुः (116B)।
• ्
आत्मविम [ātmavantam] = one who is together = आत्मवत (m.) ् + कमतवि to वनबध्नवि 2/1
o आत्मा कायतकििसङ्घातुः अस्य वशे अवि इवत आत्मवान ।्
• न [na] = not = अव्ययम ्
• ्
कमातवि [karmāṇi] = actions = कमतन (m.) + कततवि to वनबध्नवि 1/3
• ्
वनबध्नवि [nibadhnanti] = bind = वन + बध (9P) to bind + िट ्/कततवि/III/3
• धनञ्चय [dhanañcaya] = O! Arjuna = धनञ्चय (m.) + सम्बोधन े 1/1
O Arjuna, actions do not bind the one who has renounced action through yoga, whose
doubts have been completely severed by knowledge and the one who is together.

Sentence 1:

् ज्ञानसंविन्नसंशयम 2/1
धनञ्चय S/1 कमातवि 1/3 योगसन्न्यिकमातिम 2/1 ् आत्मविम 2/1
् न 0 वनबध्नवि III/3 ॥४.४१॥
O Arjuna (धनञ्चय S/1), actions (कमातवि 1/3) do not (न 0) bind (वनबध्नवि III/3) the one who has
renounced action through yoga (योगसन्न्यिकमातिम 2/1 ् ), whose doubts have been
् ) and the one who is together
completely severed by knowledge (ज्ञानसंविन्नसंशयम 2/1
् ).
(आत्मविम 2/1

् ? यस्मात 5/1
कस्मात 5/1 ् –

् पिमार् त-दशतन-िक्षिेन 3/1 योगेन 3/1 संन्यिावन 1/3 कमातवि 1/3 येन 3/1 पिमार् तदर्षशना 3/1
योग-सन्न्यि-कमातिम 2/1
् योगसंन्यिकमातिम 2/1
धमातधमातख्यावन 1/3 (सुः 1/1 योगसन्न्यिकमात 1/1, 3113B) तम 2/1 ् । कर्म 0् योगसंन्यिकमात
1/1 ् ज्ञानने 3/1 आत्मेश्विैकत्वदशतनिक्षिेन 3/1 संवछन्नुः 1/1 संशयुः 1/1 यस्य
इवत 0 आह III/1 – ज्ञान-संविन्न-संशयम 2/1
6/1
सुः 1/1 ज्ञानसंवछन्नसंशयुः 1/1 3116B । युः 1/1 एवम 0् योगन्न्यिकमात 1/1 तम 2/1
् आत्मविम 2/1
् अप्रमिम 2/1

् फिम 2/1
ु ष्टारूपेि 3/1 दृष्टावन 1/3 कमातवि 1/3 न 0 वनबध्नवि III/3 अवनष्टावदरूपम 2/1
गिचे ् न 0 आिभिे III/3 हे 0 धनञ्चय
S/1

तस्मादज्ञानसम्भूत ं हृत्स्थं ज्ञानावसनात्मनुः ।


वछत्त्वैनं संशयं योगमावतष्ठोविष्ठ भाित ॥४.४२॥

tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ |


chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||4.42||
तस्मात 5/1् अज्ञान-सम्भूतम 2/1
् हृत्स्थम 2/1
् ज्ञानावसना 3/1 आत्मनुः 6/1 ।
् संशयम 2/1
वछत्त्वा 0 एनम 2/1 ् योगम 2/1् आवतष्ठ II/1 उविष्ठ II/1 भाित S/1 ॥४.४२॥

• ्
तस्मात [tasmāt] = therefore = तद ् (pron. n.) + हेतौ 5/1
• ्
अज्ञानसम्भूतम [ajñānasambhūtam] = born of ignorance = अज्ञानसम्भूत (m.) + adj. to

संशयम 2/1
् अज्ञानम ।्
o न (वविोधार्े नञ)् ज्ञानम इवत

o अज्ञानात सम्भू ्
तम अज्ञानसम्भू तम ।्
• ्
हृत्स्थम [hṛtstham] ्
= rooted in the mind = हृत्स्थ (m.) + adj. to संशयम 2/1

o हृवद वतष्ठवत इवत हृत्स्थम (UT) ।
• ज्ञानावसना [jñānāsinā] = with the sword of knowledge = ज्ञानावस (m.) + कििे to वछत्त्वा
3/1
् अवसुः इवत ज्ञानावसुः (KT), तेन ।
o ज्ञानम एव
• ्
आत्मनुः [ātmanaḥ] = about the self = आत्मन (m.) + सम्बिे 6/1
• वछत्त्वा [chittvā] = having slayed = अव्ययम ्
• ्
एनम [enam] ्
= this = एतद ् (pron. m.) + adj. to संशयम 2/1
o अन्वादेशुः
• ्
संशयम [saṃśayam] = doubt = संशय (m.) + कमतवि to वछत्त्वा 2/1
• ्
योगम [yogam] = yoga (karma-yoga) = योग (m.) + कमतवि to आवतष्ठ 2/1
• आवतष्ठ [ātiṣṭha] = take to = आ + स्था to undertake + िोट ्/कततवि/II/1
• उविष्ठ [uttiṣṭha] = stand up = उद ् + स्था to undertake + िोट ्/कततवि/II/1
• भाित [bhārata] = O! Arjuna = भाित (m.) + सम्बोधन े 1/1

Therefore, O Bhārata, slaying with the sword of knowledge this doubt about the self,
which is born of ignorance, which is rooted in the mind, get up and take to yoga
(karma-yoga).

Sentence 1:
् एनम 2/1
भाित 8/1 तस्मात 5/1 ् अज्ञानसम्भूतम 2/1
् हृत्स्थम 2/1
् आत्मनुः 6/1 संशयम 2/1
् ज्ञानावसना 3/1 वछत्त्वा 0 उविष्ठ
II/1 ् आवतष्ठ II/1 ॥४.४२॥
योगम 2/1
Therefore (तस्मात 5/1 ् ), O Bhārata (भाित S/1), slaying (वछत्त्वा 0) with the sword of knowledge
् ) doubt (संशयम 2/1
(ज्ञानावसना 3/1) this (एनम 2/1 ् ) about the self (आत्मनुः 6/1), which is born of
् ), which is rooted in the mind (हृत्स्थम 2/1
ignorance (अज्ञानसम्भूतम 2/1 ् ), get up (उविष्ठ II/1) and
् ) (karma-yoga).
take to (आवतष्ठ II/1) yoga (योगम 2/1

् कमत-योग-अनष्ठानात
यस्मात 5/1 ु ् अशवु द्ध-क्षय-हेतक
5/1 ु -ज्ञान-संवछन्न-संशयुः 1/1 न 0 वनबध्यते III/1 कमतवभुः 3/3 ज्ञान-
् एव 0, यस्मात 5/1
अवि-दग्ध-कमतत्वात 5/1 ् च 0 ज्ञान-कमत-अनष्ठान-ववर्ये
ु 7/1 ् ववनश्यवत III/1 –
संशयवान 1/1

् पावपष्ठम 2/1
तस्मात 5/1 ् अज्ञान-सम्भूतम 2/1
् अज्ञानात 5/1
् अवववेकात 5/1
् जातम 2/1
् हृत्स्थम 2/1
् हृवद 7/1 बद्धु ौ 7/1
् ज्ञानावसना 3/1 शोक-मोह-आवद-दोर्-हिम 1/1
वस्थतम 2/1 ् सम्यग्दशतनम 1/1
् ज्ञानम 1/1
् तत 1/1
् एव 0 अवसुः 1/1 खङ्गुः 1/1
् संशयस्य 6/1 । न 0 वह 0 पिस्य 6/1
(ज्ञानावसुः) तेन 3/1 ज्ञानावसना 3/1 आत्मनुः 6/1 स्वस्य 6/1, आत्म-ववर्यत्वात 5/1
् प्राप्तुः 1/1, येन 3/1 स्वस्य 6/1 इवत 0 वववशष्ते III/1। अतुः 0 आत्मववर्युः 6/1 अवप 0
संशयुः 1/1 पिेि 3/1 िेिव्यताम 2/1
् संशयम 2/1
स्वस्य 6/1 एव 0 भववत III/1। वछत्त्वा 0 एनम 2/1 ् स्व-ववनाश-हेत-भू ् , योगम 2/1
ु तम 2/1 ् सम्यग्दशतन-उपायम 2/1


कमत-अनष्ठानम ् आवतष्ठ II/1 कुरु II/1 इत्यर् तुः 1/1। उविष्ठ II/1 च 0 इदानीम 0् यद्धु ाय 4/1 भाित S/1 इवत 0 ॥
2/1

इवत 0 श्रीमत्पिमहंसपविव्राजकाचायतस्य 6/1 श्रीगोववन्दभगवत्पूज्यपादवशष्स्य 6/1 श्रीमिंकिभगवतुः 6/1 कृ तौ 7/1


श्रीमद्भगवद्गीताभाष्े 7/1 चतर्ु तुः 1/1 अध्यायुः 1/1॥
अर्नुज उवाच ।


सन्न्यासं कर्ुणां कृ ष्ण पनर्योगं च शंससस ।

र्यच्छ्रे र्य एतर्योरेकं तन्मे ब्रूसि ससनसितर् ्
॥५.१॥

arjuna uvāca |

sannyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi |

yacchreya etayorekaṃ tanme brūhi suniścitam ||5.1||

अर्नुज ः 1/1 उवाच III/1 ।

् कर्ुणार् 6/3
सन्न्यासर् 2/1 ् कृ ष्ण S/1 पनः ् च 0 शंससस II/1 ।
ज 0 र्योगर् 2/1
् श्रेर्यः 1/1 एतर्योः 6/2 एकर् 2/1
र्यत 1/1 ् तत 2/1
् र्े 4/1 ब्रूसि II/1 ससनसितर्
ज ् ॥५.१॥
2/1

• ुज [arjunaḥ] = Arjuna = अर्नुज (m.) + कतुसर to उवाच 1/1


अर्नः
• ्
उवाच [uvāca] = said = वच (2P) to say + सिट ्/कतुसर/III/1
• ्
सन्न्यासर् [sannyāsam] = renunciation = सन्न्यास (m.) + कर्ुसण to शंससस 2/1
• ्
कर्ुणार् [karmaṇām] ्
= of actions = कर्ुन (n.) + 6/3
• कृ ष्ण [kṛṣṇa] = O Kṛṣṇa = कृ ष्ण (m.) + सम्बोधन े + 1/1
• पनःज [punaḥ] = again = अव्यर्यर् ्
• ्
र्योगर् [yogam] = karma-yoga = र्योग (m.) + कर्ुसण to शंससस 2/1
• च [ca] = and = अव्यर्यर् ्
• शंससस [śaṃsasi] = you praise = शंस (to ् praise) + िट ्/कतुसर/II/1
• ्
र्यत [yat] = that which = र्यद ् (pron. n.) + 1/1
• ्
श्रेर्यः [śreyaḥ] = better = श्रेर्यस (n.) + 1/1
• एतर्योः [etayoḥ] = of the two = एतद ् (pron. n.) + सनधाुरणे 6/2
• ्
एकर् [ekam] = one= एक (pron. n.) + कर्ुसण to ब्रूसि 2/1
• ्
तत [tat] ्
= that = तद ् (pron. n.) + adj. to एकर् 2/1
• र्े [me] = for me = अस्मद ् (pron. m.) + सम्प्रदान े 4/1
• ् say) + िोट ्/कतुसर/II/1
ब्रूसि [brūhi] = tell = ब्रूञ (to
• ज
ससनसितर् ्
[suniścitam] ज
= definitely = ससनसित ्
(n.) + adj. to एकर् 2/1

Arjuna said:

O Kṛṣṇa, you praise renunciation of actions and also karma-yoga. Tell me definitely
which one of these two is better.

Sentence 1:

ुज 1/1 उवाच III/1 ।


अर्नः

ुज 1/1) said (उवाच III/1):


Arjuna (अर्नः

Sentence 2:

् सन्न्यासर् 2/1
कृ ष्ण S/1 कर्ुणार् 6/3 ् पनः ् च 0 शंससस II/1 ।
ज 0 र्योगर् 2/1
् ) of actions (कर्ुणार् 6/3
O Kṛṣṇa (कृ ष्ण S/1), you praise (शंससस II/1) renunciation (सन्न्यासर् 2/1 ् )
and (च 0) also (पनः ् ).
ज 0) karma-yoga (र्योगर् 2/1

Sentence 3:

् एतर्योः 6/2 श्रेर्यः 1/1 तत 2/1


र्यत 1/1 ् ससनसितर्
ज ् एकर् 2/1
2/1 ् र्े 4/1 ब्रूसि II/1 ॥५.१॥

Tell (ब्रूसि II/1) me (र्े 4/1) definitely (ससनसितर् ् ) which (र्यत 1/1
2/1 ् तत 2/1
् ) one (एकर् 2/1
् ) of these
two (एतर्योः 6/2) is better (श्रेर्यः 1/1).
“कर्ुण्र्यकर्ु र्यः पश्र्येत”् (भ. गी. ४ । १८) इसत 0 आरभ्य 0 “स र्यक्त
ज ः कृ त्स्नकर्ुकृत”् (भ. गी. ४ । १८)
“ज्ञानासिदग्धकर्ाुणर्”् (भ. गी. ४ । १९) “शारीरं के विं कर्ु कजवुन”् (भ. गी. ४ । २१) “र्यदृच्छािाभसन्तष्टः”
ज (भ. गी. ४

। २२) “ब्रह्माप ुणं ब्रह्म िसवः” (भ. गी. ४ । २४) “कर्ुर्ान सवसि ् न”् (भ. गी. ४ । ३२) “सवं कर्ाुसििं पार् ु”
तान सवाु
(भ. गी. ४ । ३३) “ज्ञानासिः सवुकर्ाुसण” (भ. गी. ४ । ३७) “र्योगसंन्यस्तकर्ाुणर्”् (भ. गी. ४ । ४१) इत्येतः 3/3 वचनः
3/3 ् (ज्ञानर्)् अवोचत III/1
सवु-कर्ु-संन्यासर् 2/1 ् ् ।
भगवान 1/1
् च 0 कर्ु-अनष्ठान-िक्षणर्
“सित्त्वनं संशर्यं र्योगर्ासतष्ठ“ (भ. गी. ४ । ४२) इत्यनने 3/1 वचनने 3/1 र्योगर् 2/1 ज ् अनसतष्ठ
2/1 ज
II/1 ज
इत्यक्तवान ् ।
1/1


“तर्योः 6/2 उभर्योः 6/2 च 0 कर्ु-अनष्ठान-कर्ु ं ासर्योः 6/2 सिसत-गसतवत 0् परस्पर-सवरोधात 5/1
सन्य ् एके न 3/1 (परुषे
ज ण)
सि 0 कतर्ुज 0् अशक्यत्वात 5/1
् , काि-भेदने 5/1 च 0 अनष्ठान-सवधान-अभावात
ज ् , अर्ाुत 0् एतर्योः 6/2 अन्यतर-कतुव्यता-
5/1

् र्यत 1/1
प्राप्तौ 7/1 सत्यार् 7/1 ् प्रशस्यतरर् 1/1
् एतर्योः 6/2 कर्ु-अनष्ठान-कर्ु
ज ् कतुव्यर् 1/1
ं ासर्योः 6/2 तत 1/1
सन्य ् , न0
इतरत 1/1 ् ” इत्येवर् 0् र्न्यर्ानः 1/1 प्रशस्यतर-बभज त्सर्या
ज 3/1
अर्नुज 1/1 उवाच III/1 — “संन्यासं कर्ुणां कृ ष्ण” (भ. गी.
५ । १) इत्यासदना 3/1 ॥
् (प्रसत + पद ् + सणच to
् प्रसतसपपादसर्यषन 1/1
[आक्षेपः] नन ज 0 च 0 आत्मसवदः 6/1 ज्ञानर्योगेन IB3/1 सनष्ठार् 2/1 ् unfold,

to teach + सन (desire to …) + शतृृँ (... ing)) पूवोदाहृतः 3/3 वचनः 3/3 भगवान 1/1 ् सवुकर्ुसन्य ्
ं ासर् 2/1
् , न 0 त ज 0 अनात्मज्ञस्य 6/1 । अतः 0 च 0 कर्ाुनष्ठान-कर्ु
अवोचत III/1 ज ज
ं ासर्योः 6/2 सभन्न-परुष-सवषर्यत्वात
सन्य ्
5/1

अन्यतरस्य 6/1 प्रशस्यतरत्व-बभज त्सर्या


ज 3/1 ् प्रश्नः 1/1 अनपपन्नः
अर्यर् 1/1 ज 1/1

[सर्ाधानर्]् सत्यर् 0् एव 0 त्वद ्-असभप्रार्येण 3/1 प्रश्नः 1/1 न 0 उपपद्यते III/1। प्रष्टःज 6/1 स्व-असभप्रार्येण 3/1 पनः
ज 0 प्रश्नः 1/1
ज ते III/1 एव 0् इसत 0 वदार्ः I/3 ।
र्यज्य
[आक्षेपः] कर्र् 0् ?
[सर्ाधानर्]् “पूव-ु उदाहृतः 3/3 वचनः 3/3 भगवता 3/1 कर्ुसन्य ् , प्राधान्यर् 0् ।
ं ासस्य 6/1 कतुव्यतर्या 3/1 सववसक्षतत्वात 5/1
अन्तरेण 0 च 0 कताुरर् 2/1् तस्य 6/1 कतुव्यत्व-असम्भवात 5/1् । अनात्मसवत 1/1् असप 0 कताु 1/1 पक्षे 7/1 प्राप्तः 1/1
् क
ज 0 आत्मसवत-कतृ
अनूद्यते III/1 एव 0 । न 0 पनः ् एव 0 संन्यासस्य 6/1 सववसक्षतर् 1/1
ु त्वर् 1/1 ् , इत्येवर् 0् र्न्वानस्य 6/1

अर्नुज स्य 6/1 कर्ाुनष्ठान-कर्ु ज
ं ासर्योः 6/2 असवद्वत्परुष-कतृ
सन्य क ् असप 0 असस्त III/1 इसत 0 पूवोक्ते न 3/1 प्रकारेण 3/1
ु त्वर् 1/1
् अन्यतरस्य 6/1 कतुव्यत्वे 7/1 प्राप्ते 7/1, प्रशस्यतरर् 1/1
तर्योः 6/2 परस्पर-सवरोधात 5/1 ् च 0 कतुव्यर् 1/1
् न 0 इतरत 1/1 ् ”

इसत 0 प्रशस्यतर-सवसवसदषर्या 3/1 प्रश्नः 1/1 न 0 अनपपन्नः 1/1

प्रसतवचन-वाक्यार्-ु सनरूपणेन 3/1 असप 0 प्रष्टःज 6/1 असभप्रार्यः 1/1 एवर् 0् एव 0 इसत 0 गम्यते III/1 ।
कर्र् 0् ?
“संन्यास-कर्ुर्योगौ 1/2 सनःश्रेर्यस-करौ 1/2 तर्योः 6/2 त ज 0 कर्ुर्योगः 1/1 सवसशष्यते III/1” (भ. गी. ५ । २) इसत 0 प्रसतवचनर् ्
1/1

एतत 1/1 ् सनरूप्यर् 1/1
् — सकर् 0् अनने 3/1 (प्रसतवचन ेन) आत्मसवत-कतृ ् कु र्योः 6/2 संन्यास-कर्ुर्योगर्योः 6/2
् प्रर्योर्नर् 2/1
सनःश्रेर्यसकरत्वर् 2/1 ् उक्त्वा 0 तर्योः 6/2 एव 0 कजतसित 0् सवशेषात 5/1
् कर्ुसन्यं ासात 5/1् कर्ुर्योगस्य 6/1
् उच्यते III/1? आिोसस्वत 0् अनात्मसवत-कतृ
सवसशष्टत्वर् 1/1 ् क ् उभर्यर् 1/1
ु र्योः 6/2 संन्यास-कर्ुर्योगर्योः 6/2 तत 1/1 ्
् र्योगस्य सवसशष्टत्वर् च)
(सनःश्रेर्यसकरत्वर् कर्ु ् उच्यते III/1 ? इसत 0 । सकञ्च 0 अतः 0 — र्यसद 0 आत्मसवत-कतृ ् क ु र्योः 6/2
संन्यास-कर्ुर्योगर्योः 6/2 सनःश्रेर्यसकरत्वर् 2/1् , तर्योः 6/2 त ज 0 कर्ुसन्य ् कर्ुर्योगस्य 6/1 सवसशष्टत्वर् 1/1
ं ासात 5/1 ् उच्यते
III/1 ् क
; र्यसद 0 वा 0 अनात्मसवत-कतृ ् उभर्यर् 1/1
ु र्योः 6/2 संन्यास-कर्ुर्योगर्योः 6/2 तत 1/1 ् उच्यते III/1 ? इसत 0 ।
् तर्योः 6/2 सनःश्रेर्यसकरत्ववचनर् 1/1
ु र्योः 6/2 संन्यासकर्ुर्योगर्योः 6/2 असम्भवात 5/1
अत्र 0 उच्यते III/1 — आत्मसवत्कतृक ्
् च 0 कर्ुसन्य
तदीर्यात 5/1 ् कर्ुर्योगस्य 6/1 सवसशष्टत्व-असभधानर् 1/1
ं ासात 5/1 ् इसत 0 एतत 1/1
् उभर्यर् 1/1् अनपपन्नर्
ज ् ।
1/1

र्यसद 0 अनात्मसवदः 6/1 कर्ुसन्य ज


ं ासः 1/1 तत्प्रसतकू िः 1/1 च 0 कर्ाुनष्ठान-िक्षणः 1/1 ् , तदा 0
कर्ुर्योगः 1/1 सम्भवेतार् III/2
तर्योः 6/2 सनःश्रेर्यसकरत्व-उसक्तः 1/1 कर्ुर्योगस्य 1/1 च 0 कर्ुसन्य ् सवसशष्टत्व-असभधानर् 1/1
ं ासात 5/1 ् इसत 0 एतत 1/1 ्
् उपपद्येत III/1।
उभर्यर् 1/1
् तर्योः 6/2 सनःश्रेर्यसकरत्व-असभधानर् 1/1
आत्मसवदः 6/1 त ज 0 संन्यास-कर्ुर्योगर्योः 6/2 असम्भवात 5/1 ् कर्ुसन्य ्
ं ासात 5/1

च 0 कर्ुर्योगः 1/1 सवसशष्यते III/1 इसत 0 च 0 अनपपन्नर् ् ॥
1/1

[आक्षेपः] अत्र 0 आि III/1 — सकर् 0् आत्मसवदः 6/1 संन्यासकर्ुर्योगर्योः 6/2 उभर्योः 6/2 असप 0 असम्भवः 1/1?
आिोसस्वत 0् अन्यतरस्य 6/1 असम्भवः 1/1? र्यदा 0 च 0 अन्यतरस्य 6/1 असम्भवः 1/1, तदा 0 सकर् 0् कर्ुसन्यं ासस्य 6/1,
् च 0 वक्तव्यर् 1/1
उत 0 कर्ुर्योगस्य 6/1? इसत 0; असम्भवे 7/1 कारणर् 1/1 ् इसत 0 ।
[सर्ाधानर्]् अत्र 0 उच्यते III/1 — आत्मसवदः 6/1 सनवृत्त-सर्थ्याज्ञानत्वात 5/1
् सवपर्युर्यज्ञान-र्ूिस्य 6/1 कर्ुर्योगस्य 6/1

असम्भवः 1/1 स्यात III/1 ।
् आत्मानर् 2/1
र्न्मासद-सवुसवसिर्या-रसितत्वेन 3/1 सनसिर्यर् 2/1 ् आत्मत्वेन 3/1 र्यः 1/1 वेसत्त III/1 तस्य 6/1 आत्मसवदः 6/1
सम्यग्दशुन ेन 3/1 अपास्त-सर्थ्याज्ञानस्य 6/1 सनसिर्यात्म-स्वरूप-अविान-िक्षणर् 2/1 ् सवुकर्ुसन्य ् उक्त्वा 0
ं ासर् 2/1
तसद्वपरीतस्य 6/1 सर्थ्याज्ञानप-र्ू् ि-कतृत्व ज
ु -असभर्ान-परःसरस्य 6/1
ससिर्यात्म-स्वरूप-अविान-रूपस्य 6/1 कर्ुर्योगस्य
6/1 ्
इि 0 गीताशास्त्रे 7/1 तत्र 0 तत्र 0 आत्मस्वरूप-सनरूपण-प्रदेशषे ज 7/3 सम्यग्ज्ञान-सर्थ्याज्ञान-तत्कार्यु-सवरोधात 5/1
् , तस्मात 5/1
अभावः 1/1 प्रसतपाद्यते III/1 र्यस्मात 5/1 ् आत्मसवदः 6/1 सनवृत्तसर्थ्याज्ञानस्य 6/1 सवपर्युर्यज्ञानर्ूिः 1/1
् उक्तर् 1/1
ज र् 1/1
कर्ुर्योगः 1/1 न 0 सम्भवसत III/1 इसत 0 र्यक्त ् स्यात III/1
् ॥
[आक्षेपः] के ष ज 7/3 के ष ज 7/3 पनः
ज 0 आत्मस्वरूप-सनरूपण-प्रदेशषे ज 7/3 आत्मसवदः 6/1 कर्ु-अभावः 1/1 प्रसतपाद्यते III/1 इसत 0

[सर्ाधानर्]् अत्र 0 उच्यते III/1 — “असवनासश त ज तत”् (भ. गी. २ । १७) इसत 0 प्रकृ त्य 0 ”र्य एनं वेसत्त िन्तारर्”् (भ. गी.
२ । १९) ”वेदासवनासशनं सनत्यर्”् (भ. गी. २ । २१) इत्यादौ 7/1 तत्र 0 तत्र 0 आत्मसवदः 6/1 कर्ु-अभावः 1/1 उच्यते III/1

् र्यर्ा
[आक्षेपः] नन ज 0 च 0 कर्ुर्योगः 1/1 असप 0 आत्मस्वरूप-सनरूपण-प्रदेशषे ज 7/3 तत्र 0 तत्र 0 प्रसतपाद्यते III/1 एव 0; तत 1/1
0 ज
— ”तस्माद्यध्यस्व भारत” (भ. गी. २ । १८) ”स्वधर्ुर्सप चावेक्ष्य” (भ. गी. २ । ३१) ”कर्ुण्र्येवासधकारस्ते” (भ. गी. २
। ४७) इत्यादौ । अतः 0 च 0 कर्र् 0् आत्मसवदः 6/1 कर्ुर्योगस्य 6/1 असम्भवः 1/1 स्यात III/1
7/1 ् इसत 0 ?
[सर्ाधानर्]् अत्र उच्यते — 1) सम्यग्ज्ञान-सर्थ्याज्ञान-तत्कार्यु-सवरोधात 5/1
् , 2) ”ज्ञानर्योगेन साङ्ख्यानार्”् (भ. गी. ३ ।
् आत्मतत्त्वसवदार् 6/3
३) इसत 0 अन ेन 3/1 साङ्ख्यानार् 6/3 ् अनात्मसवत्कतृक ु -कर्ुर्योगसनष्ठातः 0 (5/1) सनसिर्यात्म-स्वरूप-
् , 3) कृ तकृ त्यत्वेन 3/1 आत्मसवदः 6/1 प्रर्योर्न-अन्तर-
अविान-िक्षणार्याः 6/1 ज्ञानर्योगसनष्ठार्याः 6/1 पृर्क्करणात 5/1
् , 4) ”तस्य कार्यं न सवद्यते” (भ. गी. ३ । १७) इसत 0 कतुव्य-अन्तर-अभाव-वचनात 5/1
अभावात 5/1 ् च 0, 5) ”न
कर्ुणार्नारम्भात”् (भ. गी. ३ । ४) ”संन्यासस्त ज र्िाबािो दःिर्ाप्तर्र्योगतः”
ज (भ. गी. ५ । ६) इत्यासदना 3/1 च 0
् , 6) ”र्योगारूढस्य तस्यव शर्ः कारणर्च्य
आत्मज्ञानाङ्गत्वेन 3/1 कर्ुर्योगस्य 6/1 सवधानात 5/1 ज ते” (भ. गी. ६ । ३) इत्यन ेन
3/1 ् , 7) ”शारीरं के विं कर्ु कजवुन्नाप्नोसत सकसिषर्”् (भ. गी. ४
च 0 उत्पन्न-सम्यग्दशुनस्य 6/1 कर्ुर्योग-अभाव-वचनात 5/1
। २१) इसत 0 च 0 शरीर-सिसत-कारण-असतसरक्तस्य 6/1 कर्ुणः 6/1 सनवारणात 5/1 ् , 8) ”नव सकसञ्चत्करोर्ीसत र्यक्त
ज ो र्न्येत
तत्त्वसवत”् (भ. गी. ५ । ८) इत्यन ेन 3/1 च 0 शरीर-सिसतर्ात्र-प्रर्यक्त
ज े ष ज 7/3 असप 0 दशुन-श्रवणासद-कर्ुस ज 7/3 आत्म-
र्यार्ात्म्य-सवदः 6/1 ”करोसर् I/1” इसत 0 प्रत्यर्यस्य 6/1 सर्ासित-चेतस्तर्या 3/1 सदा 0 अकतुव्यत्व-उपदेशात 5/1 ्
आत्मतत्त्वसवदः 6/1 सम्यग्दशुनसवरुिः 1/1 सर्थ्याज्ञान-िेतकज ः 1/1 कर्ुर्योगः 1/1 स्वप्ने 7/1 असप 0 न 0 सम्भावसर्यतर्ज 0् शक्यते
III/1 ् , तस्मात 5/1
र्यस्मात 5/1 ् अनात्मसवत्कतृकु र्योः 6/2 एव 0 संन्यास-कर्ुर्योगर्योः 6/2 सनःश्रेर्यसकरत्व-वचनर् 1/1् , तदीर्यात ्
5/1
च 0 कर्ुसन्य ् पूवोक्त-आत्मसवत्कतृक
ं ासात 5/1 ु -सवुकर्ुसन्य ् ससत 7/1 एव 0 कतृत्व
ं ास-सविक्षणात 5/1 ु -सवज्ञान े 3/1 कर्ु-
् र्यर्सनर्यर्ासद-ससितत्वेन 3/1 च 0 दरनष्ठेज र्यात 5/1
एकदेश-सवषर्यात 5/1 ् सकरत्वे
ज न 3/1 च 0 कर्ुर्योगस्य 6/1 सवसशष्टत्व-
् इत्येवर् 0् प्रसतवचन-वाक्यार्-ु सनरूपणेन 3/1 असप 0 पूवोक्तः 1/1 प्रष्टःज 6/1 असभप्रार्यः 1/1 सनिीर्यते III/1 इसत 0
असभधानर् 1/1
् ॥
सितर् 1/1
”ज्यार्यसी चेत्कर्ुणस्ते” (भ. गी. ३ । १) इत्यत्र 0 ज्ञान-कर्ुणोः 6/1 सि 0 असम्भवे 7/1 ”र्यच्छ्रे र्य एतर्योः तद्ब्रसू ि” (भ. गी. ३
् “साङ्‍खयानार् 6/3
। २) इत्येवर् 0् पृष्टः 1/1 अर्नुज ेन 0 भगवान 1/1 ् संन्याससनार् 6/3
् ज्ञानर्योगेन 3/1 सनष्ठा 1/1 पनः ज 0
् सनष्ठा 1/1 प्रोक्ता 1/1 इसत 0 सनणुर्यर् 2/1
कर्ुर्योगेन 3/1 र्योसगनार् 6/3 ् चकार III/1 । ”न 0 च 0 संन्यसनात 5/1
् एव 0 के विात ्
5/1
सससिर् 2/1् सर्सधगच्छसत III/1” (भ. गी. ३ । ४) इसत 0 वचनात 5/1 ् ज्ञानससितस्य 6/1 सससि-साधनत्वर् 1/1
् इष्टर् 1/1

् ।
कर्ुर्योगस्य 6/1 च 0, सवधानात 5/1
् , सकर् 0् वा 0 कर्ुर्योगः 1/1 श्रेर्यान 1/1
ज्ञानरसितस्य 6/1 संन्यासः 1/1 श्रेर्यान 1/1 ् ? इसत 0 एतर्योः 6/2 सवशेषबभज त्सर्या
ज 1/1

् पसरत्यार् 2/1
सन्न्यासर् 2/1 ् कर्ुणार् 6/3
् शास्त्रीर्याणार् 6/3
् अनष्ठेज र्य-सवशेषाणार् 6/3
् शंससस II/1 प्रशंससस II/1 कर्र्यसस II/1
् । पनः
इत्येतत 1/1 ् च 0 तेषार् 6/3
ज 0 र्योगर् 2/1 ् एव 0 अनष्ठानर्
ज ् अवश्र्य-कतुव्यत्वर् 2/1
2/1 ् शंससस II/1 । अतः 0 र्े 6/1
् श्रेर्यः 1/1 इसत 0 संशर्यः 1/1 – सकर् 0् कर्ाुनष्ठानर्
कतरत 1/1 ज ् श्रेर्यः 1/1, सकर् 0् वा 0 तिानर् 1/1
1/1 ् इसत 0। प्रशस्यतरर् ्
1/1 ् । अतः 0 च 0 र्यत 1/1
च 0 अनष्ठेज र्यर् 1/1 ् श्रेर्यः 1/1 प्रशस्यतरर् 1/1
् एतर्योः 6/2 कर्ुसन्य ं ास-कर्ुर्योगर्योः 6/2 र्यत-्

अनष्ठानात ् श्रेर्योऽवासप्तः 1/1 र्र् 0 स्यात III/1
5/1 ् ् एकर् 2/1
इसत 0 र्न्यसे II/1, तत 2/1 ् अन्यतरत 2/1
् सि 0 एकपरुष-

अनष्ठेज र्यत्व-असंभवात ् र्े ब्रूसि
5/1 4/1 II/1 ज
ससनसितर् ् असभप्रेतर् ् तव इसत ॥
2/1 2/1 6/1


श्रीभगवान उवाच ।

सन्न्यासः कर्मयोगश्च न ःश्रेयसकरावभु ौ ।


् योगो सवसशष्यते ॥५.२॥
तयोस्त ु कर्मसन्न्यासात कर्म

śrībhagavān uvāca |

sannyāsaḥ karmayogaśca niḥśreyasakarāvubhau |

tayostu karmasannyāsāt karmayogo viśiṣyate ||5.2||


् उवाच III/1 ।
श्रीभगवान 1/1

सन्न्यासः 1/1 कर्मयोगः 1/1 च 0 न ःश्रेयसकरौ 1/2 उभौ 1/2 ।


् कर्मयोगः 1/1 सवसशष्यते III/1 ॥५.२॥
तयोः 6/2 त ु 0 कर्मसन्न्यासात 5/1

• ्
श्रीभगवान [śrībhagavān] ्
= Bhagavān = भगवत (m.) + कतुसर to उवाच 1/1

o सश्रर्या ससित भगवान श्रीभगवान ।्
o भगः अस्य असस्त इसत भगवान ।्
• ्
उवाच [uvāca] = said = वच (2P) to say + सिट ्/कतुसर/III/1

• सन्न्यासः [sannyāsaḥ] = renunciation (of action) = सन्न्यास (m.) + 1/1


• कर्ुर्योगः [karmayogaḥ] = performance of aciton (as yoga) = कर्ुर्योग (m.) + 1/1
• च [ca] = and = अव्यर्यर् ्
• सनःश्रेर्यसकरौ [niḥśreyasakarau] = those which lead to liberation = सनःश्रेर्यसकर (m.) +
1/2
o न ःश्रेयसं कुरुतः इनत न ःश्रेयसकरौ (UT) ।
• उभौ [ubahu] = both = उभ (pron. m.) + 1/2
• तर्योः [tayoḥ] = of them = तद ् (pron. m.) + 6/2
• त ज [tu] = but = अव्यर्यर् ्
• ्
कर्ुसन्न्यासात [karmasannyāsāt] = than renunciation of action = कर्ुसन्न्यास (m.) + 5/1
• कर्ुर्योगः [karmayogaḥ] = performance of aciton (as yoga) = कर्ुर्योग (m.) + 1/1
• ्
नवनिष्यते [viśiṣyate] = is better = नव + निष (7P) to distinguish + लट ्/कर्मनि/III/1

Śrī Bhagavān said:

Both renunciation (of action) and performance of action as yoga lead to liberation. But,
of these two, the performance of action as yoga is betteer than renunciation of action.
Sentence 1:

् उवाच III/1 ।
श्रीभगवान 1/1

् ) said (उवाच III/1).


Śrī Bhagavān (श्रीभगवान 1/1

Sentence 2:

उभौ 1/2 सन्न्यासः 1/1 कर्मयोगः 1/1 च 0 न ःश्रेयसकरौ 1/2 ।


Both (उभौ 1/2) renunciation (of action) (सन्न्यासः 1/1) and (च 0) performance of action as yoga
(कर्मयोगः 1/1) lead to liberation (न ःश्रेयसकरौ 1/2).

Sentence 3:

् कर्मयोगः 1/1 सवसशष्यते III/1 ॥५.२॥


तयोः 6/2 त ु 0 कर्मसन्न्यासात 5/1
But (त ु 0), of these two (तयोः 6/2), the performance of action as yoga (कर्मयोगः 1/1) is betteer
् ).
(सवसशष्यते III/1) than renunciation of action (कर्मसन्न्यासात 5/1

् आचक्षाणः 1/1 सनणुर्यार्य 4/1 श्रीभगवान 1/1


स्वासभप्रार्यर् 2/1 ् उवाच III/1
सन्न्यासः 1/1 कर्ुणार् 6/1 ् पसरत्यागः 1/1 कर्मयोगः 1/1 च 0 तेषार् 6/3 ् नष्ठानर्
ज ् तौ 1/2 उभौ 1/2 असप 0 न ःश्रेयसकरौ
1/1

1/2 ् कजवाुत े III/2 ज्ञानोत्पसत्त-िेतत्व


र्ोक्षर् 2/1 ज ने 3/1 । उभौ 1/2 र्यद्यसप 0 सनःश्रेर्यसकरौ 1/2, तर्ासप 0 तयोः 6/2 त ु 0
् के विात 5/1
सनःश्रेर्यसिेत्वोः 6/2 कर्मसन्न्यासात 5/1 ् कर्मयोगः 1/1 सवसशष्यते III/1 इसत 0 कर्ुर्योगर् 2/1
् स्तौसत III/1 ॥

ज्ञेयः स न त्यसन्न्यासी यो द्वेनि काङ्क्षनत ।


ु बन्धात्प्रर्च्यते
न द्वमन्द्वो नि र्िाबािो सखं ु ॥५.३॥

jñeyaḥ sa nityasannyāsī yo na dveṣṭi na kāṅkṣati |


nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ||5.3||
ज्ञेयः 1/1 सः 1/1 न त्यसन्न्यासी 1/1 यः 1/1 0 द्वेनि III/1 0 काङ्क्षनत III/1 ।
ु 0् बन्धात 5/1
न द्वमन्द्वः 1/1 नि 0 र्िाबािो S/1 सखर् ् प्रर्च्य
ु ते III/1 ॥५.३॥

• ज्ञेर्यः [jñeyaḥ] = one who should be known = ज्ञेर्य (m.) + 1/1



o ज्ञा + यत (कर्म
नि, with necessity)
• सः [saḥ] = he = तद ् (pron. m.) + 1/1
• ्
सनत्यसन्न्यासी [nityasannyāsī] = one who is always a renunciate = सनत्यसन्न्यानस (m.) +
1/1
• र्यः [yaḥ] = one who = र्यद ् (pron. m.) + 1/1
• न [na] = does not = अव्यर्यर् ्
• ्
द्वेसष्ट [dveṣṭi] = hate = नद्वष (2U) to hate + लट ्/कतमनर/III/1
• न [na] = does not = अव्यर्यर् ्
• काङ्क्षसत [kāṅkṣati] = long for = काङ्क्ष (1P)
् to long for + लट ्/कतमनर/III/1
• सनद्वुन्द्वः [nirdvandvaḥ] = one who is free from the opposites (likes and dislikes) =
सनद्वुन्द्व (m.) + 1/1
• सि [hi] = because = अव्यर्यर् ्
• र्िाबािो [mahābāho] = O! Arjuna = र्िाबाहु (m.) + सम्बोध े 1/1
• ्
ज [sukham]
सिर् = easily = अव्यर्यर् ्
• ्
बन्धात [bandhāt] = from bondage = बन्ध (m.) + अपादा े 5/1
• ज ते [pramucyate] = is released = प्र + र्च
प्रर्च्य ्
ु (1A) to release + लट ्/कर्मनि/III/1

The person who neither hates nor longs (for anything) should be known as always a
renunciate O Arjuna, because one who is free from the opposites (likes and dislikes) is
effortlessly released from bondage.

Sentence 1:
ज्ञेयः 1/1 सः 1/1 न त्यसन्न्यासी 1/1 यः 1/1 0 द्वेनि III/1 0 काङ्क्षनत III/1 ।
ु 0् बन्धात 5/1
न द्वमन्द्वः 1/1 नि 0 र्िाबािो S/1 सखर् ् प्रर्च्य
ु ते III/1 ॥५.३॥
The person (सः 1/1) who (यः 1/1) neither ( 0
) hates (द्वेनि III/1) nor ( 0
) longs (for anything)
(काङ्क्षनत III/1) should be known (ज्ञेयः 1/1) as always a renunciate (न त्यसन्न्यासी 1/1) O Arjuna
(र्िाबािो S/1), because (नि 0) one who is free from the opposites (likes and dislikes) (न द्वमन्द्वः
1/1 ु 0् ) released (प्रर्च्य
) is effortlessly (सखर् ् ).
ु ते III/1) from bondage (बन्धात 5/1

् (कर्ुर्योगः सवसशष्यते?) इसत 0 आि III/1 --


कस्मात 5/1
ज्ञेयः 1/1 ज्ञातव्यः 1/1 सः 1/1 कर्ुर्योगी 1/1 न त्यसन्न्यासी 1/1 इसत 0 यः 1/1 0
द्वेनि III/1 सकसञ्चत 0् 0
काङ्क्षनत III/1
दःिसिे ज 7/1 तत्साधन े 7/1 च 0 । एवंसवधः 1/1 र्यः 1/1, कर्ुसण 7/1 वतुर्ानः 1/1 असप 0 सः 1/1 सनत्यसन्न्यासी 1/1 इसत 0
् र्िाबािो S/1 सखर्
ज्ञातव्यः 1/1 इत्यर् ुः 1/1। न द्वमन्द्वः 1/1 द्वन्द्व-वर्जर्तः 1/1 नि 0 र्यस्मात 5/1 ु 0् बन्धात 5/1
् अनार्यासेन 3/1
ु ते III/1॥
प्रर्च्य

साङ्‍खययोगौ पृथग्बालाः प्रवदनि पनडिताः ।



ु वन्दते फलर् ॥५.४॥
एकर्प्यानितः सम्यगभयोर्व

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ |


ekamapyāsthitaḥ samyagubhayorvindate phalam ||5.4||

साङ्‍खययोगौ 2/2 पृथक ् 0 बालाः 1/3 प्रवदनि III/3 0 पनडिताः 1/3 ।


् अनप 0 आनितः 1/1 सम्यक ् 0 उभयोः 6/2 नवन्दते III/1 फलर् 2/1
एकर् 2/1 ् ॥५.४॥

• साङ्ख्यर्योगौ [sāṅkhyayogau] = knowledge and karma yoga = साङ्ख्यर्योग (m.) + 2/2


o साङ्‍खयः च योगः च साङ्क्ययोगौ (ID), तौ ।
• पृर्क ् [pṛthak] = separately = अव्यर्यर् ्
• बािाः [bālāḥ] = those who are childish = बाि (m.) + 1/3
• प्रवदसन्त [pravadanti] = argue = प्र + वद ् (1P) to speak, argue + िट ्/कतुसर/III/3
• न [na] = are not = अव्यर्यर् ्
• पसण्िताः [paṇḍitāḥ] = those who are not wise = पसण्ित (m.) + 1/3
• ्
एकर् [ekam] = one = एक (pron. m.) + कर्मनि to आसितः 2/1
• असप [api] = even = अव्यर्यर् ्
• आसितः [āsthitaḥ] = one who follows = आसित (m.) + 1/1
• सम्यक ् [samyak] = well = अव्यर्यर् ्
• उभर्योः [ubhayoḥ] = of both = उभ (pron. m.) + 6/1
• सवन्दते [vindate] = gain = नवद ् (6U) to gain + िट ्/कतुसर/III/1
• ्
फिर् [phalam] = result = फि (n.) + कर्मनि to सवन्दते 2/1

Children (those who do not know), (but) not the wise, argue that knowledge and karma
yoga are different. The person who follows even one (of the two) properly, gains the
result of both.

Sentence 1:

(ये 1/3) बालाः 1/3 साङ्‍खययोगौ 2/2 पृथक ् 0 प्रवदनि III/3 (ते 1/3) 0
पनडिताः 1/3 ।
Those who are like children (बालाः 1/3), argue (प्रवदनि III/3) that knowledge and karma
yoga (साङ्‍खययोगौ 2/2) are different (पृथक ् 0), are not ( 0) the wise (पनडिताः 1/3).

Sentence 2:

् अनप 0 सम्यक ् 0 आनितः 1/1 उभयोः 6/2 फलर् 2/1


एकर् 2/1 ् नवन्दते III/1 ॥५.४॥
The person who follows (आनितः 1/1) even (अनप 0) one (एकर् 2/1 ् ) (of the two) properly
(सम्यक ् 0), gains (नवन्दते III/1) the result (फलर् 2/1
् ) of both (उभयोः 6/2).


संन्यास-कर्ुर्योगर्योः 6/2 सभन्न-परुष-आन ष्ठेज र्यर्योः 6/2 सवरुिर्योः 6/2 फिे 7/1 असप 0 सवरोधः 1/1 र्यक्त
ज ः 1/1, न 0 त ज 0 उभर्योः
6/2 ् एव 0 इसत 0 प्राप्ते 7/1 इदर् 1/1
सनःश्रेर्यसकरत्वर् 1/1 ् उच्यते III/1 --
साङ्‍खय-योगौ 2/2 पृथक ् 0 सवरुि-सभन्न-फिौ 2/2 बालाः 1/3 प्रवदनि III/3 0 पनडिताः 1/3 । पसण्िताः 1/3 त ज 0 ज्ञासननः
1/3 ् फिर् 2/1
एकर् 2/1 ् असवरुिर् 2/1 ् अनप 0 सांय-र्योगर्योः 6/2 सम्यक ् 0 आनितः
् इच्छसन्त III/3 । कर्र् 0् ? एकर् 2/1
1/1
सम्यक ् 0 अनसष्ठतवान
ज ् इत्यर्ःु 1/1, उभयोः 6/2 नवन्दते III/1 फलर् 2/1
1/1 ् । उभर्योः 6/2 तत 1/1
् एव 0 सि 0 सनःश्रेर्यसर् ्
1/1 ् ; अतः 0 न 0 फिे 7/1 सवरोधः 1/1 असस्त III/1 ॥
फिर् 1/1
् कर्र् 0् इि 0 अप्रकृ तर् 2/1
ज 0 सांय-र्योगर्योः 6/2 फि-एकत्वर् 2/1
नन ज 0 संन्यास-कर्ुर्योग-शब्देन 3/1 प्रस्तत्य ् ब्रवीसत III/1
?।
् कर्ुर्योगर् 2/1
न 0 एषः 1/1 दोषः 1/1 । र्यद्यसप 0 अर्नुज ने 3/1 संन्यासर् 2/1 ् च 0 के विर् 0् असभप्रेत्य 0 प्रश्नः 1/1 कृ तः 1/1,
् त ज 0 तत-अपसरत्यागे
भगवान 1/1 ् ् च 0 सवशेषर् 2/1
न 3/1 एव 0 स्व-असभप्रेतर् 2/1 ् संर्योज्य 0 शब्द-अन्तर-वाच्यतर्या 3/1
् ददौ III/1 “सांयर्योगौ” इसत 0। तौ 1/2 एव 0 संन्यास-कर्ुर्योगौ 1/2 ज्ञान-तदपार्य-सर्बसज ित्वासद-संर्यक्त
प्रसतवचनर् 2/1 ज ौ 1/2
् । अतः 0 न 0 अप्रकृ त-प्रसिर्या 3/1 इसत 0॥
सांय-र्योग-शब्द-वाच्यौ 1/2 इसत 0 भगवतः 6/1 र्तर् 1/1

् यः ज्ञानसनष्ठः संन्यासससभः प्राप्यते िानं र्ोक्षायर्, ् तत र्योग


र्यत सां ् रसप ज्ञानप्राप्त्यपार्यत्वे
ज न

ईश्वरे सर्प्यु कर्ाुसण आत्मनः फिर् अनसभसं ज
धार्य अनसतष्ठसन्त र्ये ते र्योगाः र्योसगनः तरसप
परर्ार् ुज्ञानसंन्यासप्रासप्तद्वारेण गम्यते इत्यसभप्रार्यः। अतः एकं सायं च र्योगं च र्यः पश्र्यसत
फिकत्वात स ् सम्यक ् पश्र्यतीत्यर् ुः।।

् न्यास एव सवसशष्यते; कर्ं तर्जि इदर्क्त


एवं तर्जि र्योगात सं ्
ज र् 'तर्योस्त ज कर्ुसन्य ् र्योगो
ं ासात कर्ु
सवसशष्यते (गीता 5.2)' इसत? श्रृण ज तत्र कारणर् -- ् त्वर्या पृष्ट ं के विं कर्ुसन्य
ं ासं कर्ुर्योगं च

असभप्रेत्य तर्योः अन्यतरः कः श्रेर्यान इसत। ज प्रसतवचनं र्र्या उक्तं कर्ुसन्य
तदनरूपं ् र्योगः सवसशष्यते इसत ज्ञानर् ्
ं ासात कर्ु
अनपेक्ष्य। ज्ञानापेक्षस्त ज संन्यासः सांयसर्सत र्र्या असभप्रेतः। परर्ार् ुर्योगि स एव। र्यस्त ज कर्ुर्योगः वसदकः स च तादथ्याुत ्
र्योगः संन्यास इसत च उपचर्युत।े कर्ं तादथ्युर् इसत ् उच्यते --
।।5.6।। --
संन्यासस्त ज पारर्ार्जर्कः िे र्िाबािो दःिर् आप्त ् ं ज प्राप्तर्ज अर्योगतः
् र्योगेन सवना। र्योगर्यक्तज ः वसदके न कर्ुर्योगेन
ईश्वरसर्र्जपतरूपेण फिसनरपेक्षण े र्यक्त ्
ज ः, र्सज नः र्ननात ईश्वरस्वरूपस्य ् तः
र्सज नः, ब्रह्म -- परर्ात्मज्ञानसनष्ठािक्षणत्वात प्रकृ
संन्यासः ब्रह्म उच्यते, 'न्यास इसत ब्रह्मा ब्रह्मा सि परः (ना0 उ0 2.78)' इसत श्रतज ःे -- ब्रह्म परर्ार्स
ु न्य
ं ासं
् र्योगो सवसशष्यते' इसत।।
परर्ार् ुज्ञानसनष्ठािक्षणं न सचरेण सक्षप्रर्ेव असधगच्छसत प्राप्नोसत। अतः र्र्या उक्तर् 'कर्ु

ज अर्यं सम्यग्ज्ञानप्राप्त्यपार्यत्वे
र्यदा पनः ज न --
।।5.7।। --
ज ः र्योगर्यक्त
र्योगेन र्यक्त ज ः, सवशिज ात्मा सवशिज सत्त्वः, सवसर्तात्मा सवसर्तदेिः, सर्तेसिर्यि,

सवुभतू ात्मभूतात्मा सवेषां ब्रह्मादीनां स्तम्बपर्युन्तानां भूतानार् आत्मभू ू ात्मभूतात्मा
तः आत्मा प्रत्यक्चे तनो र्यस्य सः सवुभत
सम्यग्दशीत्यर् ुः, स तत्रवं वतुर्ानः िोकसंग्रिार्य कर्ु कजवुन्नसप न सिप्यते न कर्ुसभः बध्यते इत्यर्ःु ।।

न च असौ परर्ार् ुतः करोतीत्यतः --


।।5.8 -- 5.9।। --

नव सकसञ्चत करोर्ीसत ् त सचन्तर्येत, ् तत्त्वसवत आत्मनो
ज ः सर्ासितः सन र्न्ये
र्यक्त ् र्यार्ात्म्यं

तत्त्वं वेत्तीसत तत्त्वसवत परर्ार् ुदशीत्यर् ुः।।
् त इसत, उच्यते -- पश्र्यसन्नसत। र्न्येत इसत पूवण
कदा कर्ं वा तत्त्वर्वधारर्यन र्न्ये े संबन्धः।
र्यस्य एवं तत्त्वसवदः सवुकार्युकरणचेष्टास ज कर्ुस ज अकर्ैव, पश्र्यतः सम्यग्दर्जशनः तस्य
सवुकर्ुसन्यं ासे एव असधकारः, कर्ुणः अभावदशुनात।् न सि र्ृगतृसष्णकार्यार् उदकब ् ज ा
द्ध्य
पानार्य प्रवृत्तः उदकाभावज्ञान ेऽसप तत्रव पानप्रर्योर्नार्य प्रवतुत।े ।

र्यस्त ज पनः ् त्ति कर्ुर्योगे --


ज अतत्त्वसवत प्रवृ
।।5.10।। --
ब्रह्मसण ईश्वरे आधार्य सनसक्षप्य' तदर्ं कर्ु करोसर्' इसत भृत्य इव स्वाम्यर्ं सवाुसण कर्ाुसण
र्ोक्षेऽसप फिे सङ्गं त्यक्त्वा करोसत र्यः सवुकर्ाुसण, सिप्यते न स पापेन न संबध्यते

पदर्पत्रसर्व ्
अम्भसा उदके न। के विं सत्त्वशसज िर्ात्रर्ेव फिं तस्य कर्ुणः स्यात।।

र्यस्मात --
।।5.11।। --
ज ा च के विः र्र्त्ववर्जर्तः' ईश्वरार्यव कर्ु करोसर्, न र्र् फिार्य' इसत र्र्त्वबसज िशून्यः इसिर्यरसप -
े र्नसा बद्ध्य
कार्येन देिन
- के विशब्दः कार्यासदसभरसप प्रत्येकं संबध्यते -- सवुव्यापारेष ज र्र्तावर्ुनार्य। र्योसगनः कर्जर्णः कर्ु कजवुसन्त सङ्गं त्यक्त्वा

फिसवषर्यर् आत्मश ् व तव असधकारः इसत कजरु कर्ैव।।
िज र्ये सत्त्वशिज र्ये इत्यर्ःु । तस्मात तत्र

र्यस्माच्च --
।।5.12।। --
् फिं त्यक्त्वा
ज ः' ईश्वरार्य कर्ाुसण करोसर् न र्र् फिार्य' इत्येव ं सर्ासितः सन कर्ु
र्यक्त

पसरत्यज्य शान्तन्त र्ोक्षायार् आप्नोसत नसष्ठकीं सनष्ठार्यां भवां
ं ासज्ञानसनष्ठािर्ेणसे त वाक्यशेषः। र्यस्त ज पनः
सत्त्वशसज िज्ञानप्रासप्तसवुकर्ुसन्य ज ः असर्ासितः कार्कारेण करणं कारः
ज अर्यक्त
कार्स्य कारः कार्कारः तेन कार्कारेण, कार्प्रेसरततर्येत्यर् ुः, 'र्र् फिार्य इदं करोसर् कर्ु' इत्येव ं फिे सक्तः सनबध्यते।
ज ो भव इत्यर्ःु ।।
अतः त्वं र्यक्त

र्यस्त ज परर्ार् ुदशी सः --


।।5.13।। --
सवाुसण कर्ाुसण सवुकर्ाुसण संन्यस्य पसरत्यज्य सनत्यं नसर्सत्तकं काम्यं प्रसतसषिं च तासन
ज कर्ाुदौ अकर्ुसदं शुन ेन संत्यज्येत्यर्ःु , आस्ते सतष्ठसत
सवाुसण कर्ाुसण र्नसा सववेकबद्ध्या,
ज ।् त्यक्तवाङ्मनःकार्यचेष्टः सनरार्यासः प्रसन्नसचत्तः आत्मनः अन्यत्र सनवृत्तसवुबाह्यप्रर्योर्नः इसत 'सिर्
सिर् ्
ज आस्ते
'
ज । वशी सर्तेसिर्य इत्यर्ःु । क्व कर्र् आस्ते
इत्यच्यते ् इसत, आि -- नवद्वारे परेज । सप्त शीषुण्र्यासन आत्मन उपिसिद्वारासण,
अवाग द्वे् र्ूत्रपरीषसवसगाु
ज ्
ज उच्यते
र्,े तः द्वारः नवद्वारं परर् शरीरर्, ् परसर्व
ज ज , ् आत्मकस्वासर्कर्, ् तदर्प्रु र्योर्नि
परर्
इसिर्यर्नोबसज िसवषर्यः अनक ्
े फिसवज्ञानस्य उत्पादकः पौरसरव असधसष्ठतर्।् तसस्मन नवद्वारे परेज देिी सवं कर्ु संन्यस्य
ु ं सवशेषणसर्सत। उच्यते -- र्यस्त ज
आस्ते; न्तक सवशेषणेन? सवो सि देिी संन्यासी असंन्यासी वा देिे एव आस्ते; तत्र अनर्क
अज्ञः देिी देिसे िर्यसंघातर्ात्रात्मदशी स
सवोऽसप 'गेिे भूर्ौ आसन े वा आसे' इसत र्न्यते। न सि देिर्ात्रात्मदर्जशनः गेिे इव देिे आसे इसत प्रत्यर्यः संभवसत।

देिासदसंघातव्यसतसरक्तात्मदर्जशनस्त ज 'देिे आसे' इसत प्रत्यर्यः उपपद्यते। परकर्ुणां च परसस्मन आत्मसन असवद्यर्या
अध्यारोसपतानां सवद्यर्या सववेकज्ञानने र्नसा संन्यास उपपद्यते। उत्पन्नसववेकज्ञानस्य सवुकर्ुसन्य
ं ाससनोऽसप गेिे इव देिे एव
नवद्वारे परेज आसनर् ्
ं ारशेषानवृज त्त्या देि एव सवशेषसवज्ञानोत्पत्तेः। देिे एव आस्ते इसत अस्त्येव
प्रारिफिकर्ुसस्क
सवशेषणफिर्, ् सवद्वदसवद्वत्प्रत्यर्यभेदापेक्षत्वात।।

ज , ् तर्ासप
र्यद्यसप कार्युकरणकर्ाुसण असवद्यर्या आत्मसन अध्यारोसपतासन' संन्यस्यास्ते' इत्यक्तर्
आत्मसर्वासर्य त ज कतृत्वु ं कारसर्यतृत्व ं च स्यात इसत ्
् आशङ्क्य आि -- नव कजवुन स्वर्यर् ्
, ् न च कार्युकरणासन कारर्यन सिर्यास ज
प्रवतुर्यन।् न्तक र्यत तत
् कतृ
् त्व ् न्यासात न् संभवसत, र्यर्ा गच्छतो गसतः
ु ं कारसर्यतृत्व ं च देसिनः स्वात्मसर्वासर्य सत सं
गर्नव्यापारपसरत्यागे न स्यात तद्वत् ?् न्तक वा स्वत एव आत्मनः न असस्त इसत? अत्र उच्यते -- न असस्त आत्मनः स्वतः
ज ते (गीता 2.25)' 'शरीरिोऽसप न करोसत न सिप्यते (गीता 13.31)'
ु ं कारसर्यतृत्व ं च। उक्तं सि 'असवकार्योऽर्यर्च्य
कतृत्व
इसत।' ध्यार्यतीव िेिार्यतीव (बृ0 उ0 4.34)' इसत श्रतज ःे ।।

सकञ्च --
।।5.14।। --
ु ं स्वतः कजरु इसत नासप कर्ाुसण रर्घटप्रासादादीसन ईसिततर्ासन िोकस्य सृर्सत
न कतृत्व
उत्पादर्यसत प्रभःज आत्मा। नासप रर्ासद कृ तवतः तत्फिेन संर्योगं न कर्ुफिसंर्योगर्।् र्यसद
् ि प्रवतुत े इसत, उच्यते -- स्वभावस्त ज स्वो भावः स्वभावः
सकसञ्चदसप स्वतः न करोसत न कारर्यसत च देिी, कः तर्जि कजवुन कारर्यं
असवद्यािक्षणा प्रकृ सतः र्ार्या प्रवतुत े 'दवी सि' इत्यासदना वक्ष्यर्ाणा।।

परर्ार् ुतस्त ज --
।।5.15।। --
न आदत्ते न च गृह्णासत भक्तस्यासप कस्यसचत पापर् ् ।् न चव आदत्ते सकृज तं भक्तः प्रर्यक्त
ज ं सवभः।
ज सकर्र्ं तर्जि भक्तः
ज ते इत्याि -- अज्ञानने आवृत ं ज्ञानं सववेकसवज्ञानर्, ् तेन र्ह्य
पूर्ासदिक्षणं र्यागदानिोर्ासदकं च सकृज तं प्रर्यज्य ज सन्त 'करोसर्
कारर्यासर् भोक्ष्ये भोर्र्यासर्' इत्येव ं र्ोिं गच्छसन्त असववेसकनः संसासरणो र्न्तवः।।

।।5.16।। --
ज्ञान ेन त ज र्येन अज्ञानने आवृताः र्ह्य ्
ज सन्त र्न्तवः तत अज्ञानं र्येषां र्न्तूनां सववेकज्ञान ेन
आत्मसवषर्येण नासशतर् आत्मनः ् ्
भवसत, तेषां र्न्तूनार् आसदत्यवत ्
र्यर्ा आसदत्यः सर्स्तं

रूपर्ातर् अवभासर्यसत ्
तद्वत ज्ञानं ् परर्ार् ुतत्त्वर्।।
ज्ञेर्य ं वस्त ज सवं प्रकाशर्यसत तत परं ्
् ज्ञानं प्रकासशतर् --
र्यत परं ्
।।5.17।। --

तसस्मन ब्रह्मसण गता बसज िः र्येषां ते तद्बि
ज र्यः, तदात्मानः तदेव परं ब्रह्म आत्मा र्येषां ते

तदात्मानः, तसन्नष्ठाः सनष्ठा असभसनवेशः तात्पर्यं सवाुसण कर्ाुसण संन्यस्य तसस्मन ब्रह्मण्र्ये


अविानं र्येषां ते तसन्नष्ठाः, तत्परार्यणाि तदेव परर् अर्यनं परा गसतः र्येषां भवसत ते

तत्परार्यणाः के विात्मरतर्य इत्यर्ःु । र्येषां ज्ञान ेन नासशतर् आत्मनः अज्ञानं ते गच्छसन्त एवंसवधाः

अपनरावृ ् नदे
सत्तर् अप ज िसंबन्धं ज्ञानसनधूतकल्मषाः
ु ु नासशतः कल्मषः
र्यर्ोक्ते न ज्ञानने सनधूतः
पापासदसंसारकारणदोषः र्येषां ते ज्ञानसनधूतु कल्मषाः र्यतर्यः इत्यर्ःु ।।


र्येषां ज्ञान ेन नासशतर् आत्मनः ज
अज्ञानं ते पसण्िताः कर्ं तत्त्वं पश्र्यसन्त इत्यच्यते --
।।5.18।। --
सवद्यासवनर्यसंपन्ने सवद्या च सवनर्यि सवद्यासवनर्यौ, सवद्या आत्मनो बोधो सवनर्यः उपशर्ः, ताभ्यां

सवद्यासवनर्याभ्यां संपन्नः सवद्यासवनर्यसंपन्नः सवद्वान सवनीति ्
र्यो ब्राह्मणः तसस्मन ब्राह्मणे गसव
िसस्तसन शसज न चव श्वपाके च पसण्िताः सर्दर्जशनः। सवद्यासवनर्यसंपन्ने उत्तर्संस्कारवसत ब्राह्मणे

सासत्त्वके , र्ध्यर्ार्यां च रार्स्यां गसव, संस्कारिीनार्यार् अत्यन्तर्े ज ः तज्जि संस्कारः
व के वितार्से िस्त्यादौ च,सत्त्वासदगण
तर्ा रार्सः तर्ा तार्सि संस्कारः अत्यन्तर्ेव अस्पृष्ट ं

सर्र् एकर् ्
असवसिर्यं ् द्रष्टज ं शीिं र्येषां ते पसण्िताः सर्दर्जशनः।।
तत ब्रह्म

नन ज अभोज्यान्नाः ते दोषवन्तः, 'सर्ासर्ाभ्यां सवषर्सर्े पूर्ातः (गौ0 स्म0 17.20)' इसत


स्मृतःे । न ते दोषवन्तः। कर्र्?् --
।।5.19।। --
इि एव र्ीवसिरेव तः सर्दर्जशसभः पसण्ितः सर्तः वशीकृ तः सगुः र्न्म, र्येषां साम्ये सवुभतू षे ज
ब्रह्मसण सर्भावे सितं सनििीभूत ं र्नः अन्तःकरणर्।् सनदोषं र्यद्यसप दोषवत्स ज श्वपाकासदष ज
र्ूढः तद्दोषः दोषवत इव् सवभाव्यते, तर्ासप तद्दोषः अस्पृष्टर् इसत
् सनदोषं दोषवर्जर्तं सि
र्यस्मात; ् नासप स्वगणभे
ज दसभन्नर्, ् सनगणत्वात
ुज ्
् तन्यस्य। वक्ष्यसत च भगवान इच्छादीनां

क्षेत्रधर्ुत्वर्, ् 'अनासदत्वासन्नगणत्वात
ुज ्
(गीता 13.31)' इसत च। नासप अन्त्या सवशेषाः आत्मनो

भेदकाः ससन्त, प्रसतशरीरं तेषां सत्त्वे प्रर्ाणानपपत्ते ्
ः। अतः सर्ं ब्रह्म एकं च। तस्मात ब्रह्मसण एव
ते सिताः। तस्मात न् दोषगन्धर्ात्रर्सप तान स्पृ् शसत, देिासदसंघातात्मदशुनासभर्ानाभावात ्
तेषार्।् देिासदसंघातात्मदशुनासभर्ानवसद्वषर्यं त ज तत सू
् त्रर् 'सर्ासर्ाभ्यां
् सवषर्सर्े पूर्ातः
(गौ0 स्मृ0 17.20)' इसत, पूर्ासवषर्यत्वेन सवशेषणात।् दृश्र्यते सि ब्रह्मसवत षिङ्गसवत
् ्
् पूर्ादानादौ गणसवशे
चतवज दे सवत इसत ज षसंबन्धः कारणर्।् ब्रह्म त ज

सवुगणदोषसं बन्धवर्जर्तसर्त्यतः 'ब्रह्मसण ते सिताः' इसत र्यक्त ज र्।् कर्ुसवषर्यं च 'सर्ासर्ाभ्यार्' ्
ं ाससवषर्यं प्रस्ततज र्, ् 'सवुकर्ाुसण र्नसा (गीता 5.13)' इत्यारभ्य
इत्यासद। इदं त ज सवुकर्ुसन्य
आध्यार्यपसरसर्ाप्तेः।।

र्यस्मात सनदोषं ्
सर्ं ब्रह्म आत्मा, तस्मात --
।।5.20।। --

न प्रहृष्येत प्रिषं ्
न कजर्याुत सप्रर्यर् ् प्राप्य िब्ध्वा। न उसद्वर्ेत प्राप्य
इष्टं ् ्
च असप्रर्यर् असनष्टं
िब्ध्वा। देिर्ात्रात्मदर्जशनां सि सप्रर्यासप्रर्यप्राप्ती िष ुसवषादौ कजवाुत,े न के विात्मदर्जशनः, तस्य
सप्रर्यासप्रर्यप्राप्त्यसंभवात।् सकञ्च -- 'सवुभतू षे ज एकः सर्ः सनदोषः आत्मा' इसत सिरा
सनर्जवसचसकत्सा बसज िः र्यस्य सः सिरबसिः ्
ज असंर्ढू ः संर्ोिवर्जर्ति स्यात र्यर्ोक्तब्रह्मसवत ्
ब्रह्मसण सितः, अकर्ुकृत सवु ् कर्ुसन्य
ं ासी इत्यर्ःु

सकञ्च, ब्रह्मसण सितः --


।।5.21।। --
बाह्यस्पशेष ज बाह्याि ते स्पशाुि बाह्यस्पशाुः स्पृश्र्यन्ते इसत स्पशाुः शब्दादर्यो सवषर्याः तेष ज

बाह्यस्पशेष,ज असक्तः आत्मा अन्तःकरणं र्यस्य सः अर्यर् असक्तात्मा सवषर्येष ज प्रीसतवर्जर्तः सन ्
सवन्दसत िभते आत्मसन र्यत स ् िं ्
ज तत सवन्दसत इत्येतत।् स ब्रह्मर्योगर्यक्त
ज ात्मा ब्रह्मसण र्योगः
् तः आत्मा अन्तःकरणं र्यस्य सः
ज ः सर्ासितः तसस्मन व्यापृ
सर्ासधः ब्रह्मर्योगः तेन ब्रह्मर्योगेन र्यक्त
ज ात्मा, सिर्
ब्रह्मर्योगर्यक्त ्
ज अक्षर्यर् ् तेज व्याप्नोसत। तस्मात बाह्यसवषर्यप्रीते
अश्न ् ः क्षसणकार्याः

इसिर्यासण सनवतुर्यते आत्मसन ज
अक्षर्यसिार्ी इत्यर् ुः।।


इति सनवतुर्यते --
।।5.22।। --
् स्पशुर्ाः सवषर्येसिर्यसंस्पशेभ्यो र्ाताः भोगा भक्तर्यः
र्ये सि र्यस्मात सं ज दःिर्योनर्य एव ते,
असवद्याकृ तत्वात।् दृश्र्यन्ते सि आध्यासत्मकादीसन दःिासन तसन्नसर्त्तान्येव। र्यर्ा इििोके तर्ा
परिोके ऽसप इसत गम्यते एवशब्दात।् न संसारे सिस्य ज गन्धर्ात्रर्सप असस्त इसत बद्ध्वज ा
सवषर्यर्ृगतृसष्णकार्या इसिर्यासण सनवतुर्यते ।् न के विं दःिर्योनर्य , आद्यन्तवन्ति, आसदः

सवषर्येसिर्यसंर्योगो भोगानार् अन्ति तसद्वर्योग एव; अतः आद्यन्तवन्तः असनत्याः,

र्ध्यक्षणभासवत्वात इत्यर् ःु । कौन्तेर्य, न तेष ज भोगेष ज रर्ते बधज ः सववेकी अवगतपरर्ार्तु त्त्वः;

अत्यन्तर्ूढानार्ेव सि सवषर्येष ज रसतः दृश्र्यते, र्यर्ा पशप्रज भृतीनार्।।

अर्यं च श्रेर्योर्ागुप्रसतपक्षी कष्टतर्ो दोषः सवाुनर्प्रु ासप्तिेतःज दर्जनवारि इसत तत्पसरिारे



र्यत्नासधक्यं कतुव्यर् इत्याि भगवान -- ्
।।5.23।। --
शक्नोसत उत्सिते इिव र्ीवन्नेव र्यः सोढंज प्रससित ं ज प्राक ् पूवं शरीरसवर्ोक्षणात आर्रणात
् ्
इत्यर् ुः। र्रणसीर्ाकरणं र्ीवतोऽवश्र्यंभासव सि कार्िोधोिवो वेगः, अनन्तसनसर्त्तवान सि ् सः

इसत र्यावत र्रणं तावत न् सवश्रम्भणीर्य इत्यर्ःु । कार्ः इसिर्यगोचरप्राप्ते इष्टे सवषर्ये श्रूर्यर्ाणे
ज त े सििे
स्मर्युर्ाणे वा अनभू ज तौ र्या गर्जधः तृष्णा स कार्ः; िोधि आत्मनः प्रसतकू िेष ज
दःििेतषज ज दृश्र्यर्ान ेष ज श्रूर्यर्ाणेष ज स्मर्युर्ाणेष ज वा र्यो द्वेषः सः िोधः; तौ कार्िोधौ उिवो
र्यस्य वेगस्य सः कार्िोधोिवः वेगः। रोर्ाञ्चनप्रहृष्टनत्रे वदनासदसिङ्गः

अन्तःकरणप्रक्षोभरूपः कार्ोिवो वेगः, गात्रप्रकम्पप्रस्वेदसंदष्टोष्ठपटरक्तन त्रे ासदसिङ्गः
िोधोिवो वेगः, तं कार्िोधोिवं वेग ं र्यः उत्सिते प्रसिते सोढंज प्रससितर्ज , ् सः र्यक्त
ज ः र्योगी
ज च इि िोके नरः।।
सिी


कर्ंभतू ि ब्रह्मसण सितः ब्रह्म प्राप्नोसत इसत आि भगवान --

र्यत्साङ्‍खयः प्राप्यते िानं तद्योगरसप गम्यते ।


एकं साङ्‍खयं च र्योगं च र्यः पश्र्यसत स पश्र्यसत ॥५.५॥

yatsāṅ-khyaiḥ prāpyate sthānaṃ tadyogairapi gamyate |


ekaṃ sāṅ-khyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||5.5||

् साङ्‍खयः 3/3 प्राप्यते III/1 िानर् 1/1


र्यत 1/1 ् तत 1/1 ् र्योगः 3/3 असप 0 गम्यते III/1 ।
् साङ्‍खयर् 2/1
एकर् 2/1 ् च 0 र्योगर् 2/1 ् च 0 र्यः 1/1 पश्र्यसत III/1 सः 1/1 पश्र्यसत III/1 ॥५.५॥

• र्यत ् [yat] = that which = र्यद ् (pron. n.) + 1/1


• साङ्ख्यः [sāṅkhyaiḥ] = by the sannyāsins = साङ्ख्य (m.) + 3/3
• ्
प्राप्यते [prāpyate] = is gained = प्र + आप (5P) to gain + िट ्/कर्ुसण/III/1
• ्
िानर् [sthānam] = the goal = िान (n.) + 1/1
• तत ् [tat] = that = तद ् (pron. n.) + 1/1
• र्योगः [yogaiḥ] = by the karma-yogins = र्योग (m.) + 3/3
• असप [api] = also = अव्यर्यर् ्
• ्
गम्यते [gamyate] = is gained = गर् (1P) to reach + िट ्/कर्ुसण/III/1
• ्
एकर् [ekam] = one = एक (pron. m.) + 2/1
• ्
साङ्ख्यर् [sāṅkhyam] = knowledge = साङ्ख्य (m.) + 2/1
• च [ca] = and = अव्यर्यर् ्
• ्
र्योगर् [yogam] = karma-yoga = र्योग (m.) + 2/1
• च [ca] = and = अव्यर्यर् ्
• र्यः [yaḥ] = one who = र्यद ् (pron. m.) + 1/1
• ्
पश्र्यसत [paśyati] = sees = दृश (1P) to see + िट ्/कतुसर/III/1
• सः [saḥ] = he = तद ् (pron. m.) + 1/1
• ्
पश्र्यसत [paśyati] = sees = दृश (1P) to see + िट ्/कतुसर/III/1

The end (mokṣa) that is gained by the sannyāsins is also reached by the karma yogins.
The one who sees knowledge and karma yoga as one, that person (alone) sees (the
truth).

Sentence 1:

् िानर् 1/1
र्यत 1/1 ् साङ्‍खयः 3/3 प्राप्यते III/1 तत 1/1
् र्योगः 3/3 असप 0 गम्यते III/1 ।
The end (mokṣa) (िानर् 1/1 ् ) that (र्यत 1/1 ् ) is gained (प्राप्यते III/1) by the sannyāsins (साङ्‍खयः
3/3 ् असप 0) reached (गम्यते III/1) by the karma yogins (र्योगः 3/3).
) is also (तत 1/1

Sentence 2:

् च 0 र्योगर् 2/1
र्यः 1/1 साङ्‍खयर् 2/1 ् च 0 एकर् 2/1
् पश्र्यसत III/1 सः 1/1 पश्र्यसत III/1 ॥५.५॥
The one who (र्यः 1/1) sees () knowledge (साङ्‍खयर् 2/1 ् ) and (च 0) karma-yoga (र्योगर् 2/1
् ) as
् ), that person (सः 1/1) (alone) sees (पश्र्यसत III/1) (the truth).
one (एकर् 2/1

् ष्ठानात
एकस्य 6/1 असप 0 सम्यक-अन ज ् कर्र् 0् उभर्योः 6/2 फिर् 2/1
5/1 ् सवन्दते III/1 इसत 0 उच्यते III/1 --
् साङ्‍खयः 3/3 ज्ञानसनष्ठः 3/3 संन्यासससभः 3/3 प्राप्यते III/1 िानर् 1/1
र्यत 1/1 ् र्ोक्ष-आयर् 1/1
् , तत 1/1 ् र्योगः 3/3 असप 0
् अनसभसंधार्य 0 अनसतष्ठसन्त
[ज्ञान-प्रासप्त-उपार्यत्वेन 3/1 ईश्वरे 7/1 सर्प्यु 0 कर्ाुसण 2/3 आत्मनः 6/1 फिर् 2/1 ज III/3 1/3
र्ये ते
1/3
र्योगाः 1/3 र्योसगनः 1/3] तः 3/3 असप 0 परर्ार् ु-ज्ञान-संन्यास-प्रासप्त-द्वारेण 3/1 गम्यते III/1 इत्यसभप्रार्यः 1/1। अतः 0
् साङ्‍खयर् 2/1
एकर् 2/1 ् च 0 र्योगर् 2/1
् च 0 र्यः 1/1 पश्र्यसत III/1 फि-एकत्वात 5/1 ् सः 1/1 सम्यक ् 0 पश्र्यसत III/1 इत्यर्ःु
1/1

एवर् 0् तर्जि 0 र्योगात 5/1


् संन्यासः 1/1 एव 0 सवसशष्यते III/1 । कर्र् 0् तर्जि 0 इदर् 1/1
् उक्तर् 1/1
् “तर्योस्त ज कर्ुसन्य
ं ासात ्
् । त्वर्या 3/1 पृष्टर् 1/1
कर्ुर्योगो सवसशष्यते (गीता 5.2)” इसत? । श्रृण ज II/1 तत्र 0 कारणर् 2/1 ् के विर् 2/1
् कर्ुसन्य ्
ं ासर् 2/1
कर्ुर्योगर् 2/1 ् इसत 0 । तद ्-अनरूपर्
् च 0 असभप्रेत्य 0 तर्योः 6/2 अन्यतरः 1/1 कः 1/1 श्रेर्यान 1/1 ज ् प्रसतवचनर् 1/1
1/1 ् र्र्या
3/1 ् “कर्ुसन्य
उक्तर् 1/1 ं ासात 5/1् कर्ुर्योगः 1/1 सवसशष्यते III/1“ इसत 0 ज्ञानर् 2/1
् अनपेक्ष्य 0 । ज्ञान-अपेक्षः 1/1 त ज 0
् इसत 0 र्र्या 3/1 असभप्रेतः 1/1। परर्ार्र्यु ोगः 1/1 च 0 सः 1/1 एव 0 । र्यः 1/1 त ज 0 कर्ुर्योगः 1/1
संन्यासः 1/1 सांयर् 1/1
् र्योगः 1/1 संन्यासः 1/1 इसत 0 च 0 उपचर्युत े III/1 ॥
वसदकः 1/1 सः 1/1 च 0 तादथ्याुत 5/1

सन्न्यासस्त ज र्िाबािो दःिर्ाप्तर्र्योगतः


ज ।
ज र्सनब्रु
र्योगर्यक्तो ज ह्म नसचरेणासधगच्छसत ॥५.६॥

sannyāsastu mahābāho duḥkhamāptumayogataḥ |


yogayukto munirbrahma nacireṇādhigacchati ||5.6||

सन्न्यासः 1/1 त ज 0 र्िाबािो S/1 दःिर् 0् आप्तर्ज 0् अर्योगतः 0 ।


ज ः 1/1 र्सज नः 1/1 ब्रह्म 2/1 नसचरेण 0 असधगच्छसत III/1 ॥५.६॥
र्योगर्यक्त

• सन्न्यासः [sannyāsaḥ] = renunciation (of action) = सन्न्यास (m.) + 1/1


• त ज [tu] = whereas = अव्यर्यर् ्
• र्िाबािो [mahābāho] = Oh! Mighty armed one! = र्िाबाहु (m.) + सम्बोधन े 1/1
• ्
दःिर् [duḥkham] = difficult = अव्यर्यर् ्
• ्
आप्तर्ज [āptum] = to gain = अव्यर्यर् ्
• अर्योगतः [ayogataḥ] = without karma yoga = अव्यर्यर् ्
• ज ः [yogayuktaḥ] = one who is committed to a life of karma yoga = र्योगर्यक्त
र्योगर्यक्त ज
(m.) + 1/1
• र्सज नः [muniḥ] = one who is capable of reasoning = र्सज न (m.) + 1/1
• ्
ब्रह्म [brahma] = Brahman = ब्रह्मन (n.) + कर्ुसण 2/1
• नसचरेण [nacireṇa] = quickly = अव्यर्यर् ्
• ्
असधगच्छसत [adhigacchati] = gains = असध + गर् (1P) to gain + िट ्/कतुसर/III/1

Renunciation of action, O Arjuna, is difficult to accomplish without karma yoga.


Whereas, one who is capable of reasoning, who is committed to a life of karma yoga,
gains Brahman quickly.

Sentence 1:

र्िाबािो S/1 सन्न्यासः 1/1 दःिर् 0् आप्तर्ज 0् अर्योगतः 0 ।


Renunciation of action (सन्न्यासः 1/1), O Arjuna (र्िाबािो S/1), is difficult (दःिर् 0् ) to
accomplish (आप्तर्ज 0् ) without karma yoga (अर्योगतः 0).

Sentence 2:

ज ः 1/1 त ज 0 र्सज नः 1/1 ब्रह्म 2/1 नसचरेण 0 असधगच्छसत III/1 ॥५.६॥


र्योगर्यक्त
Whereas (त ज 0), one who is capable of reasoning (र्सज नः 1/1), who is committed to a life of
ज ः 1/1), gains (असधगच्छसत III/1) Brahman (ब्रह्म 2/1) quickly (नसचरेण 0).
karma yoga (र्योगर्यक्त

कर्र् 0् तादथ्युर् 1/1


् इसत 0 उच्यते III/ --
सन्न्यासः 1/1 त ज 0 पारर्ार्जर्कः 1/1 िे 0 र्िाबािो S/1 दःिर् 0् आप्तर्ज 0् अर्योगतः 0 र्योगेन 3/1 सवना 0 । र्योगर्यक्त
ज ः 1/1
वसदके न 3/1 कर्ुर्योगेन 3/1 ईश्वर-सर्र्जपत-रूपेण 3/1 फि-सनरपेक्षण े 3/1 र्यक्त ् ईश्वर-स्वरूपस्य
ज ः 1/1, र्सज नः 1/1 र्ननात 5/1
6/1
र्सनः ् प्रकृ तः 1/1 संन्यासः 1/1 ब्रह्म 1/1 उच्यते III/1। “न्यास इसत
ज 1/1, ब्रह्म 2/1 परर्ात्म-ज्ञान-सनष्ठा-िक्षणत्वात 5/1
् परर्ार् ु-ज्ञान-सनष्ठा-िक्षणर् 2/1
ब्रह्मा ब्रह्मा सि परः (ना. उ. 2.78)” इसत 0 श्रतज ःे 5/1 – ब्रह्म 2/1 परर्ार् ु-सन्न्यासर् 2/1 ्
नसचरेण 0 सक्षप्रर् 0् एव 0 असधगच्छसत III/1 प्राप्नोसत III/1। अतः 0 र्र्या 3/1 उक्तर् 1/1
् “कर्ुर्योगो सवसशष्यते” इसत 0॥
ज सवशिात्मा
र्योगर्यक्तो ज सवसर्तात्मा सर्तेसिर्यः ।
सवुभतू ात्मभूतात्मा कजवन्न
ु सप न सिप्यते ॥५.७॥

yogayukto viśuddhātmā vijitātmā jitendriyaḥ |


sarvabhūtātmabhūtātmā kurvannapi na lipyate ||5.7||

ज ः 1/1 सवशि
र्योगर्यक्त ज ात्मा 1/1 सवसर्तात्मा 1/1 सर्तेसिर्यः 1/1 ।
् असप 0 न 0 सिप्यते III/1 ॥५.७॥
सवुभतू ात्मभूतात्मा 1/1 कजवुन 1/1

• ज ः [yogayuktaḥ] = one who is committed to a life of karma yoga = र्योगर्यक्त


र्योगर्यक्त ज
(m.) + 1/1
ज ः र्योगर्यक्त
o र्योगेन र्यक्त ज ः (3T) ।
• ्
सवशिज ात्मा [viśuddhātmā] = one whose mind is purified = सवशिज ात्मन (m.) + 1/1
o सवशिज ः आत्मा अन्तःकरणं र्यस्य सः सवशिज ात्मा (116B) ।
• ्
सवसर्तात्मा [vijitātmā] = one who has mastered the body = सवसर्तात्मन (m.) + 1/1
o सवसर्तः आत्मा देिः र्येन सः सवसर्तात्मा (113B) ।
• सर्तेसिर्यः [viśuddhātmā] = one who has the sense organs under control = सर्तेसिर्य
(m.) + 1/1
o सर्तासन इसिर्यासण र्येन सः सर्तेसिर्यः (113B) ।
• सवुभतू ात्मभूतात्मा [sarvabhūtātmabhūtātmā] = one who knows oneself to be the self

in all beings = सवुभतू ात्मभूतात्मन (m.) + 1/1

o सवेषां भूतानार् आत्मा सवुभतू ात्मा (6T) ।
् तः (2T)
o सवुभतू ात्मानर् भू
o सवुभतू ात्माभूतः आत्मा र्यस्य सः सवुभतू ात्मभूतात्मा (116B) ।
• ्
कजवुन [kurvan] = doing = कजवुत (m.)् + 1/1
• असप [api] = even = अव्यर्यर् ्
• न [na] = not = अव्यर्यर् ्
• ्
सिप्यते [lipyate] = is touched = सिप (6P) to gain + िट ्/कर्ुसण/III/1
One whose mind is purified by being committed to a life of karma yoga, who has
mastered the body and has the sense organs under control, and who knows oneself to
be the self in all beings, (such a person) is not affected even while doing (actions).

Sentence 1:
One whose mind is purified (सवशिज ात्मा 1/1) by being committed to a life of karma yoga
ज ः 1/1), who has mastered the body (सवसर्तात्मा 1/1) and has the sense organs under
(र्योगर्यक्त
control (सर्तेसिर्यः 1/1), and who knows oneself to be the self in all beings (सवुभतू ात्मभूतात्मा
1/1 ् )
), (such a person) is not affected (न 0 सिप्यते III/1) even (असप 0) while doing (कजवुन 1/1
(actions).

र्यदा 0 पनः ् (परुषः


ज 0 अर्यर् 1/1 ज 1/1) सम्यग्ज्ञान-प्रासप्त-उपार्येन 3/1 –
ज ः 1/1 र्योगर्यक्त
र्योगेन 3/1 र्यक्त ज ः 1/1, सवशिज ात्मा 1/1 सवशिज -सत्त्वः 1/1, सवसर्तात्मा 1/1 सवसर्तदेिः 1/1, सर्तेसिर्यः 1/1 च
0
। सवुभतू ात्मभूतात्मा 1/1 सवेषार् 6/3 ् ब्रह्मादीनार् 6/3
् स्तम्बपर्युन्तानार् 6/3
् भूतानार् 6/3
् आत्मभूतः 1/1 आत्मा 1/1
् तनः 1/1 र्यस्य 6/1 सः 1/1 सवुभतू ात्मभूतात्मा 1/1 सम्यग्दशी 1/1 इत्यर् ुः 1/1। सः 1/1 तत्र 0 एवर् 0् वतुर्ानः 1/1
प्रत्यक-चे
् असप 0 न 0 सिप्यते III/1 न 0 कर्ुसभः 3/3 बध्यते III/1 इत्यर्ःु 1/1॥
िोक-संग्रिार्य 4/1 कर्ु 2/1 कजवुन 1/1


नव सकसञ्चत करोर्ीसत ज र्न्येत तत्त्वसवत ।्
र्यक्तो

पश्र्यञ शृण्वन ् शञ सर्घ्रन्नश्नन
स्पृ ् ्
गच्छन ्
स्वपञ ्
श्वसन ् ॥५.८॥

naiva kiñcit karomīti yukto manyeta tattvavit |


paśyañ śṛṇvan spṛśañ jighrannaśnan gacchan svapañ śvasan ||5.8||

न 0 एव 0 सकसञ्चत 0् करोसर् I/1 इसत 0 र्यक्त ् ।


ज ः 1/1 र्न्येत III/1 तत्त्वसवत 1/1
् शृण्वन 1/1
पश्र्यन 1/1 ् स्पृशन 1/1
् सर्घ्रन 1/1् अश्नन 1/1
् गच्छन 1/1 ् स्वपन 1/1
् श्वसन 1/1
् ॥५.८॥
• न [na] = not = अव्यर्यर् ्
• एव [eva] = at all = अव्यर्यर् ्
• ्
सकसञ्चत [kiñcit] = anything = अव्यर्यर् ्
• करोसर् [karomi] = I do = कृ (8U) to do + िट ्/कतुसर/I/1
• इसत [iti] = thus = अव्यर्यर् ्
• ज ः [yuktaḥ] = one who is together = र्यक्त
र्यक्त ज (m.) + 1/1
• ्
र्न्येत [manyeta] = thinks = र्न (4A) to think + िट ्/कतुसर/III/1
• ्
पश्र्यन [paśyan] ्
= seeing = पश्र्यत (m.) + 1/1

o दृश (1P) to see + शतृ (िट ्/कतुसर)
• ्
शृण्वन [śṛṇvan] ्
= hearing = शृण्वत (m.) + 1/1
o श्र ज (1P) to hear + शतृ (िट ्/कतुसर)
• ्
स्पृशन [spṛśan] ्
= touching = स्पृशत (m.) + 1/1

o स्पृश (6P) to touch + शतृ (िट ्/कतुसर)
• ्
सर्घ्रन [jighran] ्
= smelling = सर्घ्रत (m.) + 1/1
o घ्रा (3P) to smell + शतृ (िट ्/कतुसर)
• ्
अश्नन [aśnan] ्
= eating = अश्नत (m.) + 1/1

o अश (9P) to eat + शतृ (िट ्/कतुसर)
• ्
गच्छन [gacchan] ्
= walking = गच्छत (m.) + 1/1

o गर् (1P) to go + शतृ (िट ्/कतुसर)
• ्
स्वपन [svapan] ्
= sleeping = स्वपत (m.) + 1/1

o स्वप (2P) to sleep + शतृ (िट ्/कतुसर)
• ्
श्वसन [śvasan] ्
= breathing = श्वसत (m.) + 1/1

o श्वस (2P) to breathe + शतृ (िट ्/कतुसर)

The one who is together, who knows the truth, thinks, ‘I do not do anything at all,’ even
while seeing, hearing, touching, smelling, eating, walking, sleeping, breathing, …

Sentence 1:

् न 0 एव 0 सकसञ्चत 0् करोसर् I/1 इसत 0 र्न्येत III/1 ।


ज ः 1/1 तत्त्वसवत 1/1
र्यक्त
् शृण्वन 1/1
पश्र्यन 1/1 ् स्पृशन 1/1
् सर्घ्रन 1/1् अश्नन 1/1
् गच्छन 1/1 ् स्वपन 1/1 ् श्वसन 1/1
् ॥५.८॥
The one who is together (र्यक्तज ः 1/1), who knows the truth (तत्त्वसवत 1/1 ् ), thinks (र्न्येत III/1), ‘I
do not (न 0) do (करोसर् I/1) anything (सकसञ्चत 0् ) at all (एव 0)’ (इसत 0) even while seeing (पश्र्यन 1/1 ् ),
् ), touching (स्पृशन 1/1
hearing (शृण्वन 1/1 ् ), smelling (सर्घ्रन 1/1
् ), eating (अश्नन 1/1
् ), walking
् ), sleeping (स्वपन 1/1
(गच्छन 1/1 ् ), breathing (श्वसन 1/1
् ), …

न 0 च 0 असौ 1/1 परर्ार्तु ः 0 करोसत III/1 इत्यतः 0 –


न 0 एव 0 सकसञ्चत 0् करोसर् I/1 इसत 0 र्यक्त ् र्न्येत III/1 सचन्तर्येत III/1
ज ः 1/1 सर्ासितः 1/1 सन 1/1 ् , तत्त्वसवत 1/1
् आत्मनः 6/1
र्यार्ात्म्यर् 0् तत्त्वर् 2/1
् वेसत्त III/1 इसत 0 तत्त्वसवत 1/1
् परर्ार् ु-दशी 1/1 इत्यर् ुः 1/1॥ कदा 0 कर्र् 0् वा 0 तत्त्वर् 2/1

अवधारर्यन 1/1 ् र्न्येत III/1 इसत 0, उच्यते III/1 – पश्र्यन 1/1
् इसत 0 । र्न्येत III/1 इसत 0 पूवणे 3/1 संबन्धः 1/1। र्यस्य 6/1
एवर् 0् तत्त्वसवदः 6/1 सवु-कार्यु-करण-चेष्टास ज 7/3 कर्ुस ज 7/3 अकर्ु 2/1 एव 0, पश्र्यतः 6/1 सम्यग्दर्जशनः 6/1 तस्य 6/1
ं ासे 7/1 एव 0 असधकारः 1/1, कर्ुणः 6/1 अभाव-दशुनात 5/1
सवुकर्ुसन्य ् । न 0 सि 0 र्ृग-तृसष्णकार्यार् 7/1
् उदक-बद्ध्यज ा 3/1
पानार्य 4/1 प्रवृत्तः 1/1 उदक-अभाव-ज्ञान े 7/1 असप 0 तत्र 0 एव 0 पान-प्रर्योर्नार्य 7/1 प्रवतुत े III/1 ॥

र्यस्त ज पनः ् त्ति कर्ुर्योगे --


ज अतत्त्वसवत प्रवृ
।।5.10।। --
ब्रह्मसण ईश्वरे आधार्य सनसक्षप्य' तदर्ं कर्ु करोसर्' इसत भृत्य इव स्वाम्यर्ं सवाुसण कर्ाुसण
र्ोक्षेऽसप फिे सङ्गं त्यक्त्वा करोसत र्यः सवुकर्ाुसण, सिप्यते न स पापेन न संबध्यते

पदर्पत्रसर्व ्
अम्भसा उदके न। के विं सत्त्वशसज िर्ात्रर्ेव फिं तस्य कर्ुणः स्यात।।

र्यस्मात --
।।5.11।। --
ज ा च के विः र्र्त्ववर्जर्तः' ईश्वरार्यव कर्ु करोसर्, न र्र् फिार्य' इसत र्र्त्वबसज िशून्यः इसिर्यरसप -
े र्नसा बद्ध्य
कार्येन देिन
- के विशब्दः कार्यासदसभरसप प्रत्येकं संबध्यते -- सवुव्यापारेष ज र्र्तावर्ुनार्य। र्योसगनः कर्जर्णः कर्ु कजवुसन्त सङ्गं त्यक्त्वा

फिसवषर्यर् आत्मश ् व तव असधकारः इसत कजरु कर्ैव।।
िज र्ये सत्त्वशिज र्ये इत्यर्ःु । तस्मात तत्र

र्यस्माच्च --
।।5.12।। --
् फिं त्यक्त्वा
ज ः' ईश्वरार्य कर्ाुसण करोसर् न र्र् फिार्य' इत्येव ं सर्ासितः सन कर्ु
र्यक्त

पसरत्यज्य शान्तन्त र्ोक्षायार् आप्नोसत नसष्ठकीं सनष्ठार्यां भवां
ं ासज्ञानसनष्ठािर्ेणसे त वाक्यशेषः। र्यस्त ज पनः
सत्त्वशसज िज्ञानप्रासप्तसवुकर्ुसन्य ज ः असर्ासितः कार्कारेण करणं कारः
ज अर्यक्त
कार्स्य कारः कार्कारः तेन कार्कारेण, कार्प्रेसरततर्येत्यर् ुः, 'र्र् फिार्य इदं करोसर् कर्ु' इत्येव ं फिे सक्तः सनबध्यते।
ज ो भव इत्यर्ःु ।।
अतः त्वं र्यक्त
र्यस्त ज परर्ार् ुदशी सः --
।।5.13।। --
सवाुसण कर्ाुसण सवुकर्ाुसण संन्यस्य पसरत्यज्य सनत्यं नसर्सत्तकं काम्यं प्रसतसषिं च तासन
ज कर्ाुदौ अकर्ुसदं शुन ेन संत्यज्येत्यर्ःु , आस्ते सतष्ठसत
सवाुसण कर्ाुसण र्नसा सववेकबद्ध्या,
ज ।् त्यक्तवाङ्मनःकार्यचेष्टः सनरार्यासः प्रसन्नसचत्तः आत्मनः अन्यत्र सनवृत्तसवुबाह्यप्रर्योर्नः इसत 'सिर्
सिर् ्
ज आस्ते
'
ज । वशी सर्तेसिर्य इत्यर्ःु । क्व कर्र् आस्ते
इत्यच्यते ् इसत, आि -- नवद्वारे परेज । सप्त शीषुण्र्यासन आत्मन उपिसिद्वारासण,
अवाग द्वे् र्ूत्रपरीषसवसगाु
ज ्
ज उच्यते
र्,े तः द्वारः नवद्वारं परर् शरीरर्, ् परसर्व
ज ज , ् आत्मकस्वासर्कर्, ् तदर्प्रु र्योर्नि
परर्
इसिर्यर्नोबसज िसवषर्यः अनक ्
े फिसवज्ञानस्य उत्पादकः पौरसरव असधसष्ठतर्।् तसस्मन नवद्वारे परेज देिी सवं कर्ु संन्यस्य
ु ं सवशेषणसर्सत। उच्यते -- र्यस्त ज
आस्ते; न्तक सवशेषणेन? सवो सि देिी संन्यासी असंन्यासी वा देिे एव आस्ते; तत्र अनर्क
अज्ञः देिी देिसे िर्यसंघातर्ात्रात्मदशी स
सवोऽसप 'गेिे भूर्ौ आसन े वा आसे' इसत र्न्यते। न सि देिर्ात्रात्मदर्जशनः गेिे इव देिे आसे इसत प्रत्यर्यः संभवसत।

देिासदसंघातव्यसतसरक्तात्मदर्जशनस्त ज 'देिे आसे' इसत प्रत्यर्यः उपपद्यते। परकर्ुणां च परसस्मन आत्मसन असवद्यर्या
अध्यारोसपतानां सवद्यर्या सववेकज्ञानने र्नसा संन्यास उपपद्यते। उत्पन्नसववेकज्ञानस्य सवुकर्ुसन्य
ं ाससनोऽसप गेिे इव देिे एव
नवद्वारे परेज आसनर् ्
ं ारशेषानवृज त्त्या देि एव सवशेषसवज्ञानोत्पत्तेः। देिे एव आस्ते इसत अस्त्येव
प्रारिफिकर्ुसस्क
सवशेषणफिर्, ् सवद्वदसवद्वत्प्रत्यर्यभेदापेक्षत्वात।।

ज , ् तर्ासप
र्यद्यसप कार्युकरणकर्ाुसण असवद्यर्या आत्मसन अध्यारोसपतासन' संन्यस्यास्ते' इत्यक्तर्
आत्मसर्वासर्य त ज कतृत्वु ं कारसर्यतृत्व ं च स्यात इसत ्
् आशङ्क्य आि -- नव कजवुन स्वर्यर् ्
, ् न च कार्युकरणासन कारर्यन सिर्यास ज
प्रवतुर्यन।् न्तक र्यत तत
् कतृ
् त्व ् न्यासात न् संभवसत, र्यर्ा गच्छतो गसतः
ु ं कारसर्यतृत्व ं च देसिनः स्वात्मसर्वासर्य सत सं
गर्नव्यापारपसरत्यागे न स्यात तद्वत् ?् न्तक वा स्वत एव आत्मनः न असस्त इसत? अत्र उच्यते -- न असस्त आत्मनः स्वतः
ज ते (गीता 2.25)' 'शरीरिोऽसप न करोसत न सिप्यते (गीता 13.31)'
ु ं कारसर्यतृत्व ं च। उक्तं सि 'असवकार्योऽर्यर्च्य
कतृत्व
इसत।' ध्यार्यतीव िेिार्यतीव (बृ0 उ0 4.34)' इसत श्रतज ःे ।।

सकञ्च --
।।5.14।। --
ु ं स्वतः कजरु इसत नासप कर्ाुसण रर्घटप्रासादादीसन ईसिततर्ासन िोकस्य सृर्सत
न कतृत्व
उत्पादर्यसत प्रभःज आत्मा। नासप रर्ासद कृ तवतः तत्फिेन संर्योगं न कर्ुफिसंर्योगर्।् र्यसद
् ि प्रवतुत े इसत, उच्यते -- स्वभावस्त ज स्वो भावः स्वभावः
सकसञ्चदसप स्वतः न करोसत न कारर्यसत च देिी, कः तर्जि कजवुन कारर्यं
असवद्यािक्षणा प्रकृ सतः र्ार्या प्रवतुत े 'दवी सि' इत्यासदना वक्ष्यर्ाणा।।

परर्ार् ुतस्त ज --
।।5.15।। --
न आदत्ते न च गृह्णासत भक्तस्यासप कस्यसचत पापर् ् ।् न चव आदत्ते सकृज तं भक्तः प्रर्यक्त
ज ं सवभः।
ज सकर्र्ं तर्जि भक्तः
ज ते इत्याि -- अज्ञानने आवृत ं ज्ञानं सववेकसवज्ञानर्, ् तेन र्ह्य
पूर्ासदिक्षणं र्यागदानिोर्ासदकं च सकृज तं प्रर्यज्य ज सन्त 'करोसर्
कारर्यासर् भोक्ष्ये भोर्र्यासर्' इत्येव ं र्ोिं गच्छसन्त असववेसकनः संसासरणो र्न्तवः।।

।।5.16।। --
ज्ञान ेन त ज र्येन अज्ञानने आवृताः र्ह्य ्
ज सन्त र्न्तवः तत अज्ञानं र्येषां र्न्तूनां सववेकज्ञानने
आत्मसवषर्येण नासशतर् आत्मनः ् ्
भवसत, तेषां र्न्तूनार् आसदत्यवत ्
र्यर्ा आसदत्यः सर्स्तं

रूपर्ातर् अवभासर्यसत ्
तद्वत ज्ञानं ् परर्ार् ुतत्त्वर्।।
ज्ञेर्य ं वस्त ज सवं प्रकाशर्यसत तत परं ्

् ज्ञानं प्रकासशतर् --
र्यत परं ्
।।5.17।। --

तसस्मन ब्रह्मसण गता बसज िः र्येषां ते तद्बि
ज र्यः, तदात्मानः तदेव परं ब्रह्म आत्मा र्येषां ते

तदात्मानः, तसन्नष्ठाः सनष्ठा असभसनवेशः तात्पर्यं सवाुसण कर्ाुसण संन्यस्य तसस्मन ब्रह्मण्र्ये


अविानं र्येषां ते तसन्नष्ठाः, तत्परार्यणाि तदेव परर् अर्यनं परा गसतः र्येषां भवसत ते

तत्परार्यणाः के विात्मरतर्य इत्यर्ःु । र्येषां ज्ञानने नासशतर् आत्मनः अज्ञानं ते गच्छसन्त एवंसवधाः

अपनरावृ ् नदे
सत्तर् अप ज िसंबन्धं ज्ञानसनधूतु कल्मषाः र्यर्ोक्ते न ज्ञानने सनधूतः
ु नासशतः कल्मषः
पापासदसंसारकारणदोषः र्येषां ते ज्ञानसनधूतु कल्मषाः र्यतर्यः इत्यर्ःु ।।


र्येषां ज्ञान ेन नासशतर् आत्मनः ज
अज्ञानं ते पसण्िताः कर्ं तत्त्वं पश्र्यसन्त इत्यच्यते --
।।5.18।। --
सवद्यासवनर्यसंपन्ने सवद्या च सवनर्यि सवद्यासवनर्यौ, सवद्या आत्मनो बोधो सवनर्यः उपशर्ः, ताभ्यां

सवद्यासवनर्याभ्यां संपन्नः सवद्यासवनर्यसंपन्नः सवद्वान सवनीति ्
र्यो ब्राह्मणः तसस्मन ब्राह्मणे गसव
िसस्तसन शसज न चव श्वपाके च पसण्िताः सर्दर्जशनः। सवद्यासवनर्यसंपन्ने उत्तर्संस्कारवसत ब्राह्मणे

सासत्त्वके , र्ध्यर्ार्यां च रार्स्यां गसव, संस्कारिीनार्यार् अत्यन्तर्े ज ः तज्जि संस्कारः
व के वितार्से िस्त्यादौ च,सत्त्वासदगण
तर्ा रार्सः तर्ा तार्सि संस्कारः अत्यन्तर्ेव अस्पृष्ट ं

सर्र् एकर् ्
असवसिर्यं ् द्रष्टज ं शीिं र्येषां ते पसण्िताः सर्दर्जशनः।।
तत ब्रह्म

नन ज अभोज्यान्नाः ते दोषवन्तः, 'सर्ासर्ाभ्यां सवषर्सर्े पूर्ातः (गौ0 स्म0 17.20)' इसत


स्मृतःे । न ते दोषवन्तः। कर्र्?् --
।।5.19।। --
इि एव र्ीवसिरेव तः सर्दर्जशसभः पसण्ितः सर्तः वशीकृ तः सगुः र्न्म, र्येषां साम्ये सवुभतू षे ज
ब्रह्मसण सर्भावे सितं सनििीभूत ं र्नः अन्तःकरणर्।् सनदोषं र्यद्यसप दोषवत्स ज श्वपाकासदष ज
र्ूढः तद्दोषः दोषवत इव् सवभाव्यते, तर्ासप तद्दोषः अस्पृष्टर् इसत
् सनदोषं दोषवर्जर्तं सि
र्यस्मात; ् नासप स्वगणभे
ज दसभन्नर्, ् सनगण ्
् तन्यस्य। वक्ष्यसत च भगवान इच्छादीनां
ुज त्वात च
क्षेत्रधर्ुत्वर्, ् 'अनासदत्वासन्नगणत्वात
ुज ्
(गीता 13.31)' इसत च। नासप अन्त्या सवशेषाः आत्मनो

भेदकाः ससन्त, प्रसतशरीरं तेषां सत्त्वे प्रर्ाणानपपत्ते ्
ः। अतः सर्ं ब्रह्म एकं च। तस्मात ब्रह्मसण एव
ते सिताः। तस्मात न् दोषगन्धर्ात्रर्सप तान स्पृ् शसत, देिासदसंघातात्मदशुनासभर्ानाभावात ्
तेषार्।् देिासदसंघातात्मदशुनासभर्ानवसद्वषर्यं त ज तत सू
् त्रर् 'सर्ासर्ाभ्यां
् सवषर्सर्े पूर्ातः
(गौ0 स्मृ0 17.20)' इसत, पूर्ासवषर्यत्वेन सवशेषणात।् दृश्र्यते सि ब्रह्मसवत षिङ्गसवत
् ्
् पूर्ादानादौ गणसवशे
चतवज दे सवत इसत ज षसंबन्धः कारणर्।् ब्रह्म त ज

सवुगणदोषसं बन्धवर्जर्तसर्त्यतः 'ब्रह्मसण ते सिताः' इसत र्यक्त ज र्।् कर्ुसवषर्यं च 'सर्ासर्ाभ्यार्' ्
ं ाससवषर्यं प्रस्ततज र्, ् 'सवुकर्ाुसण र्नसा (गीता 5.13)' इत्यारभ्य
इत्यासद। इदं त ज सवुकर्ुसन्य
आध्यार्यपसरसर्ाप्तेः।।


र्यस्मात सनदोषं ्
सर्ं ब्रह्म आत्मा, तस्मात --
।।5.20।। --

न प्रहृष्येत प्रिषं ्
न कजर्याुत सप्रर्यर् ् प्राप्य िब्ध्वा। न उसद्वर्ेत प्राप्य
इष्टं ् ्
च असप्रर्यर् असनष्टं
िब्ध्वा। देिर्ात्रात्मदर्जशनां सि सप्रर्यासप्रर्यप्राप्ती िष ुसवषादौ कजवाुत,े न के विात्मदर्जशनः, तस्य
सप्रर्यासप्रर्यप्राप्त्यसंभवात।् सकञ्च -- 'सवुभतू षे ज एकः सर्ः सनदोषः आत्मा' इसत सिरा
सनर्जवसचसकत्सा बसज िः र्यस्य सः सिरबसिः ्
ज असंर्ढू ः संर्ोिवर्जर्ति स्यात र्यर्ोक्तब्रह्मसवत ्
ब्रह्मसण सितः, अकर्ुकृत सवु ् कर्ुसन्य
ं ासी इत्यर्ःु

सकञ्च, ब्रह्मसण सितः --


।।5.21।। --
बाह्यस्पशेष ज बाह्याि ते स्पशाुि बाह्यस्पशाुः स्पृश्र्यन्ते इसत स्पशाुः शब्दादर्यो सवषर्याः तेष ज

बाह्यस्पशेष,ज असक्तः आत्मा अन्तःकरणं र्यस्य सः अर्यर् असक्तात्मा सवषर्येष ज प्रीसतवर्जर्तः सन ्
सवन्दसत िभते आत्मसन र्यत स ् िं ्
ज तत सवन्दसत इत्येतत।् स ब्रह्मर्योगर्यक्त
ज ात्मा ब्रह्मसण र्योगः
् तः आत्मा अन्तःकरणं र्यस्य सः
ज ः सर्ासितः तसस्मन व्यापृ
सर्ासधः ब्रह्मर्योगः तेन ब्रह्मर्योगेन र्यक्त
ज ात्मा, सिर्
ब्रह्मर्योगर्यक्त ्
ज अक्षर्यर् ् तेज व्याप्नोसत। तस्मात बाह्यसवषर्यप्रीते
अश्न ् ः क्षसणकार्याः

इसिर्यासण सनवतुर्यते आत्मसन ज
अक्षर्यसिार्ी इत्यर् ुः।।


इति सनवतुर्यते --
।।5.22।। --
् स्पशुर्ाः सवषर्येसिर्यसंस्पशेभ्यो र्ाताः भोगा भक्तर्यः
र्ये सि र्यस्मात सं ज दःिर्योनर्य एव ते,
असवद्याकृ तत्वात।् दृश्र्यन्ते सि आध्यासत्मकादीसन दःिासन तसन्नसर्त्तान्येव। र्यर्ा इििोके तर्ा
परिोके ऽसप इसत गम्यते एवशब्दात।् न संसारे सिस्य ज गन्धर्ात्रर्सप असस्त इसत बद्ध्वज ा
सवषर्यर्ृगतृसष्णकार्या इसिर्यासण सनवतुर्यते ।् न के विं दःिर्योनर्य , आद्यन्तवन्ति, आसदः

सवषर्येसिर्यसंर्योगो भोगानार् अन्ति तसद्वर्योग एव; अतः आद्यन्तवन्तः असनत्याः,

र्ध्यक्षणभासवत्वात इत्यर् ःु । कौन्तेर्य, न तेष ज भोगेष ज रर्ते बधज ः सववेकी अवगतपरर्ार्तु त्त्वः;

अत्यन्तर्ूढानार्ेव सि सवषर्येष ज रसतः दृश्र्यते, र्यर्ा पशप्रज भृतीनार्।।

अर्यं च श्रेर्योर्ागुप्रसतपक्षी कष्टतर्ो दोषः सवाुनर्प्रु ासप्तिेतःज दर्जनवारि इसत तत्पसरिारे



र्यत्नासधक्यं कतुव्यर् इत्याि भगवान -- ्
।।5.23।। --
शक्नोसत उत्सिते इिव र्ीवन्नेव र्यः सोढंज प्रससित ं ज प्राक ् पूवं शरीरसवर्ोक्षणात आर्रणात
् ्
इत्यर् ुः। र्रणसीर्ाकरणं र्ीवतोऽवश्र्यंभासव सि कार्िोधोिवो वेगः, अनन्तसनसर्त्तवान सि ् सः

इसत र्यावत र्रणं तावत न् सवश्रम्भणीर्य इत्यर्ःु । कार्ः इसिर्यगोचरप्राप्ते इष्टे सवषर्ये श्रूर्यर्ाणे
ज त े सििे
स्मर्युर्ाणे वा अनभू ज तौ र्या गर्जधः तृष्णा स कार्ः; िोधि आत्मनः प्रसतकू िेष ज
दःििेतषज ज दृश्र्यर्ान ेष ज श्रूर्यर्ाणेष ज स्मर्युर्ाणेष ज वा र्यो द्वेषः सः िोधः; तौ कार्िोधौ उिवो
र्यस्य वेगस्य सः कार्िोधोिवः वेगः। रोर्ाञ्चनप्रहृष्टनत्रे वदनासदसिङ्गः

अन्तःकरणप्रक्षोभरूपः कार्ोिवो वेगः, गात्रप्रकम्पप्रस्वेदसंदष्टोष्ठपटरक्तन त्रे ासदसिङ्गः
िोधोिवो वेगः, तं कार्िोधोिवं वेग ं र्यः उत्सिते प्रसिते सोढंज प्रससितर्ज , ् सः र्यक्त
ज ः र्योगी
ज च इि िोके नरः।।
सिी


कर्ंभतू ि ब्रह्मसण सितः ब्रह्म प्राप्नोसत इसत आि भगवान --

् र्न गृ
प्रिपन सवसृ ् ह्णन्नसन्मषसन्नसर्षन्नसप
ज ।

इसिर्याणीसिर्यार्ेष ज वतुन्त इसत धारर्यन ॥५.९॥

pralapan visṛjan gṛhṇannunmiṣannimiṣannapi |


indriyāṇīndriyārtheṣu vartanta iti dhārayan ||5.9||

् सवसृर्न 1/1
प्रिपन 1/1 ् गृह्णन 1/1 ् उसन्मषन 1/1 ् सनसर्षन 1/1् असप 0 ।
् ॥५.९॥
इसिर्यासण 1/3 इसिर्यार्ेष ज 7/3 वतुन्त े III/3 इसत 0 धारर्यन 1/1
• ्
प्रिपन [pralapan] ्
= talking = प्रिपत (m.) + 1/1

o प्र + िप (1P) to talk + शतृ (िट ्/कतुसर)
• ्
सवसृर्न [visṛjan] ्
= releasing = सवसृर्त (m.) + 1/1

o सव + सृर् (6P) to release + शतृ (िट ्/कतुसर)
• ्
गृह्णन [gṛhṇan] ्
= grasping = गृह्णत (m.) + 1/1
o ग्रि ् (9U) to grasp + शतृ (िट ्/कतुसर)
• ्
उसन्मषन [unmiṣan] ्
= opening eyes = उसन्मषत (m.) + 1/1

o उद ् + सर्ष (6P) to open the eyes + शतृ (िट ्/कतुसर)
• ्
सनसर्षन [nimiṣan] ्
= closing eyes = सनसर्षत (m.) + 1/1

o सन + सर्ष (6P) to close the eyes + शतृ (िट ्/कतुसर)
• असप [api] = even = अव्यर्यर् ्
• इसिर्यासण [indriyāṇi] = sense organs = इसिर्य (n.) + 1/3
• इसिर्यार्ेष ज [indriyārtheṣu] = in the objects of sense organs = इसिर्यार् ु (m.) + 7/3
• ्
वतुन्त े [vartante] = are engaged = वृत (4A) to be engaged + िट ्/कतुसर/III/3
• इसत [iti] = thus = अव्यर्यर् ्
• ्
धारर्यन [dhārayan] ्
= being aware of = धारर्यत (m.) + 1/1
् शतृ (िट ्/कतुसर)
o धृ (1P) to hold + सणच +

... talking, releasing, grasping, opening and closing the eyes, (the person) knowing (full
well that) the organs are engaged in their objects

Sentence 1:

् सवसृर्न 1/1
प्रिपन 1/1 ् गृह्णन 1/1 ् उसन्मषन 1/1 ् सनसर्षन 1/1् असप 0 ।
् ॥५.९॥
इसिर्यासण 1/3 इसिर्यार्ेष ज 7/3 वतुन्त े III/3 इसत 0 धारर्यन 1/1
् ), releasing (सवसृर्न 1/1
...even while (असप 0) talking (प्रिपन 1/1 ् ), grasping (गृह्णन 1/1
् ), opening
् ) and closing the eyes (सनसर्षन 1/1
(उसन्मषन 1/1 ् ), (the person) knowing (धारर्यन 1/1् ) (full well
that) (इसत 0) the organs (इसिर्यासण 1/3) are engaged (वतुन्त े III/3) in their objects (इसिर्यार्ेष ज 7/3).
न च असौ परर्ार् ुतः करोतीत्यतः –
And he (योगयक्त ्
ु ः कुवम अनप कर्मनभ नलप्यते) does not do anything in reality. Therefore –

।।5.8 -- 5.9।। --

नव सकसञ्चत करोर्ीसत ् त सचन्तर्येत, ् तत्त्वसवत आत्मनो
ज ः सर्ासितः सन र्न्ये
र्यक्त ् र्यार्ात्म्यं तत्त्वं वेत्तीसत तत्त्वसवत ्
परर्ार् ुदशीत्यर्ःु ।
् त इसत, उच्यते -- पश्र्यसन्नसत।
कदा कर्ं वा तत्त्वर्वधारर्यन र्न्ये
When and how he thinks while seeing the तत्त्व in mind? This is answered –
Seeing …
े संबन्धः।
र्न्येत इसत पूवण

The word र्न्येत is connected as: “पश्य शृडव ् सनसर्षन असप
… ् (स )् तत्त्वनवद ् “ ैव नकनित ्
करोनर्” इनत र्न्येत”

र्यस्य एवं तत्त्वसवदः सवुकार्युकरणचेष्टास ज कर्ुस ज अकर्ैव, पश्र्यतः सम्यग्दर्जशनः तस्य सवुकर्ुसन्य
ं ासे एव असधकारः, कर्ुणः
अभावदशुनात।्
For that person, the knower of तत्त्व in this manner, who is seeing the absence of
म in all actions which are nothing but modifications of body-mind-sense-complex,
कतृत्व
who has got clear vision of वस्त,ु there is अनधकार only in सवमकर्मसन्न्यास because of his vision
of absence of कर्म.

न सि र्ृगतृसष्णकार्यार् उदकब ज पानार्य प्रवृत्तः उदकाभावज्ञान ेऽसप तत्रव पानप्रर्योर्नार्य प्रवतुत े ॥
द्ध्या
The person who is engaged in mirage water with the perception to quench his
thirst, if he found out there is no water, he will not go toward that for drinking.
(Similarly, when one finds पूिामत्मा, all कर्मफलs are found in पूिामत्मा.)

ब्रह्मण्र्याधार्य कर्ाुसण सङ्गं त्यक्त्वा करोसत र्यः ।


सिप्यते न स पापेन पद्मपत्रसर्वाम्भसा ॥५.१०॥

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |


lipyate na sa pāpena padmapatramivāmbhasā ||5.10||

् त्यक्त्वा 0 करोसत III/1 र्यः 1/1 ।


ब्रह्मसण 7/1 आधार्य 0 कर्ाुसण 2/3 सङ्गर् 2/1
् इव 0 अम्भसा 3/1 ॥५.१०॥
सिप्यते III/1 न 0 सः 1/1 पापेन 3/1 पद्मपत्रर् 1/1

• ्
ब्रह्मसण [brahmaṇi] = unto Brahman = ब्रह्मन (n.) + 7/1
• आधार्य [ādhāya] = offering = अव्यर्यर् ्
o आ + धा + ल्यप ्
• कर्ाुसण [karmāṇi] = actions = कर्ु (n.) + कर्ुसण to आधार्य 2/3
• ्
सङ्गर् [saṅgam] = attachment = सङ्ग (m.) + कर्ुसण to त्यक्त्वा 2/1
• त्यक्त्वा [tyaktvā] = giving up = अव्यर्यर् ्
o ज्यर् + ् क्त्वा
• करोसत [karoti] = does = कृ (8U) to do + िट ्/कतुसर/III/1
• र्यः [yaḥ] = one who = र्यद ् (pron. m.) + 1/1
• ्
सिप्यते [lipyate] = is touched = सिप (6P) to gain + िट ्/कर्ुसण/III/1
• न [na] = not = अव्यर्यर् ्
• सः [saḥ] = he = तद ् (pron. m.) + 1/1
• पापेन [pāpena] = by pāpa = पाप (n.) + कतुसर 3/1
• ्
पद्मपत्रर् [padmapatram] = lotus leaf = पद्मपत्र (n.) + 1/1

o पद्मस्य पत्रं पद्मपत्रर् (6T) ।
• इव [iva] = just as = अव्यर्यर् ्
• ्
अम्भसा [ambhasā] = by water = अम्भस (n.) + कतुसर 3/1

The one who performs actions, giving up attachment, offering (one's actions) unto
Brahman, is not affected by sin, just as the leaf of a lotus (is not wetted) by water.

Sentence 1:

् त्यक्त्वा 0 कर्ाुसण 2/3 करोसत III/1 ।


र्यः 1/1 ब्रह्मसण 7/1 आधार्य 0 सङ्गर् 2/1
् अम्भसा 3/1 (न 0 सिप्यते III/1) इव 0 ॥५.१०॥
सः 1/1 पापेन 3/1 न 0 सिप्यते III/1 पद्मपत्रर् 1/1
The one who (र्यः 1/1) performs (करोसत III/1) actions (कर्ाुसण 2/3), giving up (त्यक्त्वा 0)
् ), offering (आधार्य 0) (one's actions) unto Brahman (ब्रह्मसण 7/1), is not (न 0)
attachment (सङ्गर् 2/1
् ) (is not
affected (सः 1/1 सिप्यते III/1) by sin (पापेन 3/1), just as (इव 0) the leaf of a lotus (पद्मपत्रर् 1/1
wetted) by water (अम्भसा 3/1).

र्यः 1/1 त ज 0 पनः ् प्रवृत्तः 1/1 च 0 कर्ुर्योगे 7/1 –


ज 0 अतत्त्वसवत 1/1
ब्रह्मसण 7/1 ईश्वरे 7/1 आधार्य 0 सनसक्षप्य 0 “तदर् ुर् 0् कर्ु 2/1 करोसर् I/1” इसत 0 भृत्यः 1/1 इव 0 स्वासर्-अर् ुर् 0् सवाुसण 2/3
् त्यक्त्वा 0 करोसत III/1 र्यः 1/1 सवुकर्ाुसण 2/3, सिप्यते III/1 न 0 सः 1/1
कर्ाुसण 2/3 र्ोक्षे 7/1 असप 0 फिे 7/1 सङ्गर् 2/1
् इव 0 अम्भसा 3/1 उदके न 3/1। के विर् 0् सत्त्वशसज िर्ात्रर् 1/1
पापेन 3/1 न 0 संबध्यते III/1 पद्मपत्रर् 1/1 ् एव 0 फिर् 1/1 ्

तस्य 6/1 कर्ुणः 6/1 स्यात III/1 ॥

ु के वलैनरनिय ैरनप ।
काये र् सा बद्ध्या
योनग ः कर्म कुवनम ि सङ्गं त्यक्त्वात्मिद्धये
ु ॥५.११॥

kāyena manasā buddhyā kevalairindriyairapi |


yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ||5.11||

काये 3/1
ु 3/1 के वलैः 3/3 इनिय ैः 3/3 अनप 0 ।
र् सा 3/1 बद्ध्या
् त्यक्त्वा 0 आत्मिद्ध
योनग ः 1/3 कर्म 2/1 कुवमनि III/3 सङ्गर् 2/1 ु ये 4/1 ॥५.११॥

• कार्येन [kāyena] = by body = कार्य (m.) + करिे to कजवुसन्त 3/1


• र्नसा [manasā] = by mind = र् स (n.)् + करिे to कजवुसन्त 3/1
• ज ा [buddhyā] = by intellect = बनु द्ध (f.) + करिे to कजवुसन्त 3/1
बद्ध्य
• के विः [kevalaiḥ] = only = के वि (n.) + adj. to इसिर्य 3/3
• इसिर्यः [indriyaiḥ] = senses = इसिर्य (n.) + करिे to कजवुसन्त 3/3
• असप [api] = also = अव्यर्यर् ्
• ्
र्योसगनः [yoginaḥ] = yogins = योनग (m.) + कतमनर to कजवुसन्त 1/3
• कर्ु [karma] = action = कर्ु (n.) + कर्ुसण to कजवुसन्त 2/1
• कजवुसन्त [kurvanti] = perform = कृ (8U) to do + िट ्/कतुसर/III/3
• ्
सङ्गर् [saṅgam] = attachment = सङ्ग (m.) + कर्ुसण to त्यक्त्वा 2/1
• त्यक्त्वा [tyaktvā] = giving up = अव्यर्यर् ्
o ज्यर् + ् क्त्वा
• आत्मशिज र्ये [ātmaśuddhaye] = for the purification of the mind = आत्मशनज द्ध (n.) + 4/1
o आत्म ः सत्त्वस्य अिःकरिस्य िनु द्धः आत्मिनु द्धः (6T), तस्म ै ।

Giving up attachment, karma yogīs perform action purely (without attachment) with
the body, mind, intellect, and also by the senses, for the purification of the mind.

Sentence 1:

काये 3/1 ु ा 3/1 के वलैः 3/3 इनिय ैः 3/3 अनप 0 ।


र् सा 3/1 बद्ध्य
् त्यक्त्वा 0 आत्मिद्धु ये 4/1 ॥५.११॥
योनग ः 1/3 कर्म 2/1 कुवमनि III/3 सङ्गर् 2/1
Giving up (त्यक्त्वा 0) attachment (सङ्गर् 2/1 ् ), karma yogīs (योनग ः 1/3) perform (कुवमनि III/3)
action (कर्म 2/1) purely (के वलैः 3/3) (without attachment) with the body (काये 3/1
), mind
(र् सा 3/1 ु ा
), intellect (बद्ध्य 3/1 0
), and also (अनप ) by the senses (इनिय ैः 3/3
), for the purification
of the mind (आत्मिद्धु ये 4/1
).

र्यस्मात –्
काये 3/1 ु ा 3/1 च 0 के वलैः 3/3 र्र्त्व-वर्जर्तः 3/3 “ईश्वरार्य 4/1 एव 0 कर्ु 2/1 करोसर् III/1, न 0
े 3/1 र् सा 3/1 बद्ध्य
देिन
र्र् 6/1 फिार्य 4/1” इसत 0 र्र्त्व-बसज ि-शून्यः 3/3 इनिय ैः 3/3 अनप 0 । के वि-शब्दः 1/1 कार्य-आसदसभः 3/3 असप 0
प्रत्येकर् 0् संबध्यते III/1 – सवुव्यापारेष ज 7/3 र्र्ता-वर्ुनार्य 4/1। योनग ः 1/3 कर्जर्णः 1/3 कर्म 2/1 कुवमनि III/3 सङ्गर् 2/1

् आत्मिद्धु ये 4/1 सत्त्वशिज र्ये 4/1 इत्यर्ःु 1/1। तस्मात 5/1
त्यक्त्वा 0 फिसवषर्यर् 2/1 ् तत्र 0 एव 0 तव 6/1 असधकारः 1/1 इसत 0
कजरु II/1 कर्ु 2/1 एव 0॥
ज कर्ुफिं त्यक्त्वा शासन्तर्ाप्नोसत नसष्ठकीर् ।्
र्यक्तः
ज कार्कारेण फिे सक्तो सनबध्यते ॥५.१२॥
अर्यक्तः

yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm |


ayuktaḥ kāmakāreṇa phale sakto nibadhyate ||5.12||

् त्यक्त्वा 0 शासन्तर् 2/1


ज ः 1/1 कर्ुफिर् 2/1
र्यक्त ् आप्नोसत III/1 नसष्ठकीर् 2/1
् ।
ज ः 1/1 कार्कारेण 3/1 फिे 7/1 सक्तः 1/1 सनबध्यते III/1 ॥५.१२॥
अर्यक्त

• ज ः [yuktaḥ] = one who is endowed with karma yoga = र्यक्त


र्यक्त ज (m.) + कतुसर to आप्नोसत
1/1
• ्
कर्ुफिर् [karmaphalam] = result of action = कर्ुफि (n.) + कर्ुसण to त्यक्त्वा 2/1
• त्यक्त्वा [tyaktvā] = giving up = अव्यर्यर् ्
o ज्यर् + ् क्त्वा
• ्
शासन्तर् [śāntim] = composure = शासन्त (f.) + कर्ुसण to आप्नोसत 2/1
• ्
आप्नोसत [āpnoti] = gains = आप (5P) to gain + िट ्/कतुसर/III/1
• ्
नसष्ठकीर् [naiṣṭhikīm] = born of a commitment to a life of karma-yoga = नसष्ठकी (f.) +

adj. to शासन्तर् 2/1
o न ष्ठायां भवा ैनष्ठकी । Born of the commitment
o न ष्ठा + ङस +् ठक ्
न ष्ठा + इक तस्येकः।
ैष्ठ ् + इक आनदवृनद्धः, यस्येनत च।
ैनष्ठक ् + ङीप ् 4.1.15, यस्येनत च।
• ज ः [ayuktaḥ] = one who is not endowed with karma yoga = अर्यक्त
अर्यक्त ज (m.) + कतुसर to
आप्नोसत 1/1
• कार्कारेण [kāmakāreṇa] = by desire = कार्कार (m.) + करणे to कजवुसन्त 3/1
o कार्स्य कारः कार्कारः (6T)।
• फिे [phale] = in result = फि (n.) + अनधकरिे 7/1
• ज ः 1/1
सक्तः [saktaḥ] = one who is attached = सक्त (m.) + adj. to अर्यक्त
• ्
सनबध्यते [nibadhyate] = is bound = न + बध (1A) to bind + िट ्/कर्मनि/III/1

The one who is endowed with (karma yoga), giving up the result of action, gains a
composure born of a commitment to a life of karma yoga. (Whereas) one who is not
committed to a life of karma yoga, led by desire, is bound, (being) attached to the result
(of action).

Sentence 1:

् त्यक्त्वा 0 नसष्ठकीर् 2/1


ज ः 1/1 कर्ुफिर् 2/1
र्यक्त ् शासन्तर् 2/1
् आप्नोसत III/1 ।
The one who is endowed with (karma yoga) (र्यक्त ज ः 1/1), giving up (त्यक्त्वा 0) the result of
् ), gains (आप्नोसत III/1) a composure (शासन्तर् 2/1
action (कर्ुफिर् 2/1 ् ) born of a commitment to a
् ).
life of karma yoga (नसष्ठकीर् 2/1

Sentence 2:

ज ः 1/1 कार्कारेण 3/1 फिे 7/1 सक्तः 1/1 सनबध्यते III/1 ॥५.१२॥
अर्यक्त
ज ः 1/1), led by desire
(Whereas) one who is not committed to a life of karma yoga (अर्यक्त
(कार्कारेण 3/1), is bound (सनबध्यते III/1), (being) attached (सक्तः 1/1) to the result (of action) (फिे
7/1
).

् च0 –
र्यस्मात 5/1
र्यक्त ् कर्ुफिर् 2/1
ज ः 1/1 “ईश्वरार्य 4/1 कर्ाुसण 2/3 करोसर् I/1, न 0 र्र् 6/1 फिार्य 4/1” इत्येवर् 0् सर्ासितः 1/1 सन 1/1 ्
् र्ोक्ष-आयार् 2/1
त्यक्त्वा 0 पसरत्यज्य 0 शासन्तर् 2/1 ् आप्नोसत III/1 नसष्ठकीर् 2/1
् सनष्ठार्यार् 7/1
् भवार् 2/1
् सत्त्वशसज ि-
् इसत 0 वाक्यशेषः 1/1। र्यः 1/1 त ज 0 पनः
ं ास-ज्ञान-सनष्ठा-िर्ेण 3/1
ज्ञानप्रासप्त-सवुकर्ुसन्य ज ः 1/1 असर्ासितः 1/1
ज 0 अर्यक्त
कार्-कारेण 3/1 करणर् 1/1 ् कारः 1/1 कार्स्य 6/1 कारः 1/1 कार्कारः 1/1, तेन 3/1 कार्कारेण 3/1, कार्-प्रेसरततर्या 3/1
् करोसर् I/1 कर्ु 2/1” इत्येवर् 0् फिे 7/1 सक्तः 1/1 सनबध्यते III/1 । अतः 0
इत्यर् ुः 1/1। “र्र् 6/1 फिार्य 4/1 इदर् 2/1
् र्यक्त
त्वर् 1/1 ज ः 1/1 भव II/1 इत्यर्ःु 1/1 ॥

ज वशी ।
सवुकर्ाुसण र्नसा सन्न्यस्यास्ते सिं
नवद्वारे परेज देिी नव कजवन्न ्
ु कारर्यन ॥५.१३॥

sarvakarmāṇi manasā sannyasyāste sukhaṃ vaśī |


navadvāre pure dehī naiva kurvanna kārayan ||5.13||

ज 0् वशी 1/1 ।
सवुकर्ाुसण 2/3 र्नसा 3/1 सन्न्यस्य 0 आस्ते III/1 सिर्
् न 0 कारर्यन 1/1
नवद्वारे 7/1 परेज 7/1 देिी 1/1 न 0 एव 0 कजवुन 1/1 ् ॥५.१३॥

• सवुकर्ाुसण [sarvakarmāṇi] = all action = सवुकर्ु (n.) + कर्ुसण to सन्न्यस्य 2/3


• ्
र्नसा [manasā] = by the mind = र्नस (m.) + करणे to सन्न्यस्य 3/1
• सन्न्यस्य [sannyasya] = having renounced = अव्यर्यर् ्
o सर् + ् सन + अस +
् ल्यप ्
• ्
आस्ते [āste] = remains = आस (2A) to sit + िट ्/कतुसर/III/1
• ्
ज [sukham]
सिर् = happily = अव्यर्यर् ्
• ्
वशी [vaśī] = the one who is self-controlled = वसशन (m.) + कतुसर to आस्ते 1/1
• नवद्वारे [navadvāre] = nine-gated = नवद्वार (n.) + असधकरणे 7/1
् नवद्वारर्
o नव द्वारासण र्यसस्मन तत ् ्
(117B), तसस्मन ।्
• परेज [pure] = city = परज (n.) + असधकरणे 7/1
• ्
देिी [dehī] = the indweller of the physical body = देसिन (m.) + कतुसर to आस्ते 1/1
• न [na] = not = अव्यर्यर् ्
• एव [eva] = at all = अव्यर्यर् ्
• ्
कजवुन [kurvan] ्
= performing action = कजवुत (m.) + 1/1
o कृ (8U) to do + शतृृँ (िट ्/कतुसर)
• न [na] = not = अव्यर्यर् ्
• ्
कारर्यन [kārayan] ्
= causing (others) to act = कारर्यत (m.) + 1/1

o कृ (8U) to do + सणच (causal) + शतृृँ (िट ्/कतुसर)

The indweller of the physical body, the one who is self-controlled, having renounced all
actions mentally (by knowledge), remains happily in the nine-gated city (the body)
neither performing action, nor causing (others) to act.

Sentence 1:

सवुकर्ाुसण 2/3 र्नसा 3/1 सन्न्यस्य 0 वशी 1/1 सिर् ज 0् आस्ते III/1 ।
् न 0 कारर्यन 1/1
नवद्वारे 7/1 परेज 7/1 देिी 1/1 न 0 एव 0 कजवुन 1/1 ् ॥५.१३॥
The indweller of the physical body (देिी 1/1), the one who is self-controlled (वशी 1/1),
having renounced (सन्न्यस्य 0) all actions (सवुकर्ाुसण 2/3) mentally (by knowledge) (र्नसा 3/1),
ज 0् ) in the nine-gated (नवद्वारे 7/1) city (the body) (परेज 7/1)
remains (आस्ते III/1) happily (सिर्
् ), nor (न 0) causing (others) to act (कारर्यन 1/1
neither (न 0 एव 0) performing action (कजवुन 1/1 ् ).

र्यः 1/1 त ज 0 परर्ार् ु-दशी 1/1 सः 1/1 –


् नसर्सत्तकर् 1/1
सवाुसण 2/3 कर्ाुसण 2/3 सवुकर्ाुसण 2/3 सन्न्यस्य 0 पसरत्यज्य 0 । सनत्यर् 1/1 ् काम्यर् 1/1
् प्रसतसषिर् 1/1

ज ा 3/1, कर्ाुदौ 7/1 अकर्ु-संदशुनने 3/1 संत्यज्य 0 इत्यर् ुः
(कर्ु) च 0 तासन 2/3 सवाुसण 2/3 कर्ाुसण 2/3 र्नसा 3/1 सववेक-बद्ध्य
1/1 ज 0् । त्यक्त-वाक-् र्नः-कार्य-चेष्टः 1/1 र्यसतः 1/1 सनरार्यासः 1/1 प्रसन्न-सचत्तः 1/1
।आस्ते III/1 सतष्ठसत III/1 सिर्
ज 0् आस्ते III/1” इत्यच्यते
आत्मनः 5/1 अन्यत्र 0 सनवृत्त-सवु-बाह्य-प्रर्योर्नः 1/1 इसत 0 “सिर् ज III/1
। वशी 1/1 सर्तेसिर्यः
1/1
इत्यर्ःु 1/1। क्व 0 कर्र् 0् आस्ते III/1 इसत 0, आि III/1 – नवद्वारे 7/1 परेज 7/1 सप्त 1/3 शीषुण्र्यासन 1/3 आत्मनः 6/1
उपिसि-द्वारासण 1/3, अवाग 0् द्वे 1/2 र्ूत्र-परीष-सवसगु-अर्े
ज 1/2 ् परर्
, तः 3/3 द्वारः 3/3 नवद्वारर् 1/1 ् उच्यते III/1
ज 1/1
् । परर्
शरीरर् 1/1 ् इव 0 परर्
ज 1/1 ज 1/1 ् , आत्म-एक-स्वासर्कर् 1/1 ् । तत-अर्् -ु प्रर्योर्नः 3/3 च 0 इसिर्य-र्नो-बसि-सवषर्य
ज ः
3/3
(ID) अनक े -फि-सवज्ञानस्य 6/1 (KT-6T) उत्पादकः 3/3 पौरः 3/3 इव 0 असधसष्ठतर् 1/1 ् नवद्वारे 7/1 परेज
् । तसस्मन 7/1
7/1 ् कर्ु 2/1 संन्यस्य 0 आस्ते III/1॥
देिी 1/1 सवुर् 2/1
सकर् 0् सवशेषणेन 3/1? सवुः 1/1 सि 0 देिी 1/1 संन्यासी 1/1 असंन्यासी 1/1 वा 0 देिे 7/1 एव 0 आस्ते III/1; तत्र 0 अनर्कु र् ्
1/1 ् इसत 0 । उच्यते III/1 – र्यः 1/1 त ज 0 अज्ञः 1/1 देिी 1/1 देिसे िर्य-संघात-र्ात्र-अत्म-दशी 1/1 सः 1/1 सवु
सवशेषणर् 1/1
1/1
असप 0 “गेिे 7/1 भूर्ौ 7/1 आसन े 7/1 वा 0 आसे I/1” इसत 0 र्न्यते III/1। न 0 सि 0 देिर्ात्रात्मदर्जशनः 6/1 “गेिे 7/1 इव 0
देिे 7/1 आसे I/1” इसत 0 प्रत्यर्यः 1/1 संभवसत III/1। देिासद-संघात-व्यसतसरक्त-आत्म-दर्जशः 6/1 त ज 0 “देिे 7/1 आसे I/1” इसत
0
प्रत्यर्यः 1/1 उपपद्यते III/1। परकर्ुणार् 6/3 ् आत्मसन 7/1 असवद्यर्या 3/1 अध्यारोसपतानार् 6/3
् च 0 परसस्मन 7/1 ् सवद्यर्या 3/1
सववेक-ज्ञान ेन 3/1 र्नसा 3/1 संन्यासः 1/1 उपपद्यते III/1। उत्पन्न-सववेक-ज्ञानस्य 6/1 सवुकर्ुसन्य
ं ाससनः 6/1 असप 0 गेिे 7/1
् प्रारि-फि-कर्ु-संस्कार-शेष-अनवृज त्त्या 3/1 देिे 7/1 एव 0 सवशेष-
इव 0 देिे 7/1 एव 0 नवद्वारे 7/1 परेज 7/1 आसनर् 1/1
् , सवद्वद ्-असवद्वत-प्रत्यर्य-भे
सवज्ञान-उत्पत्तेः 5/1 । “देिे 7/1 एव 0 आस्ते III/1 इसत 0“ असस्त III/1 एव 0 सवशेषण-फिर् 1/1 ् द-
् ॥
अपेक्षत्वात 5/1
ज 1/1
र्यद्यसप 0 कार्यु-करण-कर्ाुसण 2/3 असवद्यर्या 3/1 आत्मसन 7/1 अध्यारोसपतासन 2/3 संन्यस्य 0 आस्ते III/1 इत्यक्तर् ् , तर्ासप
0
आत्म-सर्वासर्य 1/1 त ज 0 कतृत्व ् कारसर्यतृत्वर् 1/1
ु र् 1/1 ् च 0 स्यात III/1
् इसत 0 आशङ्क्य 0 आि III/1 – न 0 एव 0 कजवुन 1/1्
् सिर्यास ज 7/3 प्रवतुर्यन 1/1
स्वर्यर् 0् , न 0 च 0 कार्यु-करणासन 2/3 कारर्यन 1/1 ् । सकर् 0् र्यत 1/1
् तत 1/1
् कतृत्व ्
ु र् 1/1
कारसर्यतृत्वर् 1/1् च 0 देसिनः 6/1 स्वात्म-सर्वासर्य 1/1 सत 1/1
् संन्यासात 5/1 ् न 0 संभवसत III/1, र्यर्ा 0 गच्छतः 6/1 गसतः
1/1 ्
गर्न-व्यापार-पसरत्यागे 7/1 न 0 स्यात III/1 तद्वत 0् ? सकर् 0् वा 0 स्वतः 0 एव 0 आत्मनः 6/1 न 0 असस्त III/1 इसत 0? अत्र
0
उच्यते III/1 – न 0 असस्त III/1 आत्मनः 6/1 स्वतः 0 कतृत्व ् कारसर्यतृत्वर् 1/1
ु र् 1/1 ् च 0 । उक्तर् 1/1
् सि 0
ज ते (गीता 2.25)” “शरीरिोऽसप न करोसत न सिप्यते (गीता 13.31)” इसत 0।“ध्यार्यतीव िेिार्यतीव
“असवकार्योऽर्यर्च्य
(बृ. 4.34)” इसत 0 श्रतज ःे 5/1॥


कतृत्वं कर्ामनि लोकस्य सृजनत प्रभःु ।
कर्मफलसंयोगं स्वभावस्त ु प्रवतमते ॥५.१४॥

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |


na karmaphalasaṃyogaṃ svabhāvastu pravartate ||5.14||

0 ्
म र् 2/1
कतृत्व कर्ामनि 2/3 लोकस्य 6/1 सृजनत III/1 प्रभःु 1/1 ।
0

0 ् स्वभावः 1/1 त ु 0 प्रवतमत े III/1 ॥५.१४॥


कर्मफलसंयोगर् 2/1

• न [na] = not = अव्यर्यर् ्


• कतृत्व ्
ु र् [kartṛtvam] ु (n.) + कर्ुसण to सृर्सत 2/1
= doership = कतृत्व
• न [na] = not = अव्यर्यर् ्
• कर्ाुसण [karmāṇi] = action = कर्ु (n.) + कर्ुसण to सृर्सत 2/3
• िोकस्य [lokasya] = for any person = िोक (m.) + सम्बन्धे to कतृत्व ्
ु र् and कर्ाुसण 6/1
• ्
सृर्सत [sṛjati] = creates = सृज (6P) to create + िट ्/कतुसर/III/1
• प्रभःज [prabhuḥ] = ātmā = प्रभ ज (m.) + कतुसर to सृर्सत 1/1
• न [na] = not = अव्यर्यर् ्
• ्
कर्ुफिसंर्योगर् [karmaphalasaṃyogam] = the connection with the results of action=
कर्ुफिसंर्योग (m.) + कर्ुसण to सृर्सत 2/1
• स्वभावः [svabhāvaḥ] = one's own nature = स्वभाव (m.) + कतुसर to प्रवतुत े 1/1
• त ु [tu] = but = अव्यर्यर् ्
• ्
प्रवतुत े [pravartate] = leads = प्र + वृत (1A) to engage+ िट ्/कतुसर/III/1

Ātmā creates neither doership nor action for any person nor the connection with the
results of action. But one's own nature leads to action.

Sentence 1:

प्रभःु 1/1 लोकस्य 6/1 कतृत्व ्


म र् 2/1 0
सृजनत III/1 कर्ामनि 2/3 0 ्
(सृजनत III/1) कर्मफलसंयोगर् 2/1 0
(सृजनत III/1)।
Ātmā (प्रभःु 1/1) creates (सृजनत III/1) neither ( 0) doership (कतृत्व ् ) nor ( 0) action (कर्ामनि
म र् 2/1
2/3
) for any person (लोकस्य 6/1) nor ( 0
) the connection with the results of action
् ).
(कर्मफलसंयोगर् 2/1

Sentence 2:

स्वभावः 1/1 त ु 0 प्रवतमत े III/1 ॥५.१४॥


But (त ु 0) one's own nature (स्वभावः 1/1) leads to action (प्रवतमत े III/1).

सकञ्च –
0
कतृत्व ् स्वतः 0 “कजरु II/1” इसत 0 ।
म र् 2/1 0
असप 0 कर्ामनि 2/3 रर्-घट-प्रासाद-आदीसन 2/3 ईसिततर्ासन 2/3
लोकस्य 6/1 सृजनत III/1 उत्पादर्यसत III/1 प्रभःु 1/1 आत्मा 1/1। 0 असप 0 रर्ासद 2/1 कृ तवतः 6/1 तत्फिेन 3/1 संर्योगर् ्
2/1 0
कर्मफलसंयोगर् 2/1् । र्यसद 0 सकसञ्चत 0् असप 0 स्वतः 0 न 0 करोसत III/1 न 0 कारर्यसत III/1 च 0 देिी 1/1, कः 1/1 तर्जि
0 ् कारर्यन 1/1
कजवुन 1/1 ् च 0 प्रवतुत े III/1 इसत 0, उच्यते III/1 – स्वभावः 1/1 त ु 0 स्वः 1/1 भावः 1/1 स्वभावः 1/1 असवद्या-
िक्षणा 1/1 प्रकृ सतः 1/1 र्ार्या 1/1 प्रवतमत े III/1 “दवी सि (7.14)” इत्यासदना 3/1 वक्ष्यर्ाणा 1/1॥

् न चव सकृज तं सवभःज ।
नादत्ते कस्यसचत पापं

अज्ञानेनावृत ं ज्ञानं तेन र्ह्यसन्त र्न्तवः॥५.१५॥

nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ |


ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ||5.15||

न 0 आदत्ते III/1 कस्यसचत 0् पापर् 2/1


् न 0 च 0 एव 0 सकृज तर् 2/1
् सवभःज 1/1 ।
् ज्ञानर् 1/1
अज्ञानने 3/1 आवृतर् 1/1 ् तेन 3/1 र्ह्य
ज सन्त III/3 र्न्तवः 1/3॥५.१५॥

• न [na] = not = अव्यर्यर् ्


• आदत्ते [ādatte] = take = आ + दा to take + िट ्/कतुसर/III/1
• ्
कस्यसचत [kasyacit] = any body = अव्यर्यर् ्
• ्
पापर् [pāpam] = pāpa = पाप (n.) + कर्ुसण to आदत्ते 2/1
• न [na] = not = अव्यर्यर् ्
• च [ca] = and = अव्यर्यर् ्
• एव [eva] = indeed = अव्यर्यर् ्
• ्
सकृज तर् [sukṛtam] = puṇya = सकृज त (n.) + कर्ुसण to आदत्ते 2/1
• सवभःज [vibhuḥ] = ātmā = सवभ ज (m.) + कतुसर to आदत्ते 1/1
• ्
अज्ञान ेन [ajñānena] = by ignorance = अज्ञान (n.) + कतमनर to आवृतर् 3/1
• ्
आवृतर् [āvṛtam] = covered = आवृत (n.) + comlement to ज्ञानर् 1/1्
• ्
ज्ञानर् [jñānam] = knowledge = ज्ञान (n.) + कतमनर to (भवनत) 1/1
• ते [tena] = because of that (ignorance) = तद ् (pron. n.) + िेतौ 3/1
• ज सन्त [muhyanti] = are deluded = र्िु ् (4P) to be deluded + िट ्/कतुसर/III/3
र्ह्य
• र्न्तवः [jantavaḥ] = people = र्ि ु (m.) + कतुसर to र्ह्य
ज सन्त 1/3

The ātmā accepts neither the pāpa nor the puṇya of anyone. Knowledge is covered by
ignorance and because of that (ignorance) people are deluded.

Sentence 1:

सवभःज 1/1 कस्यसचत 0् पापर् 2/1


् न 0 आदत्ते III/1, (सवभःज 1/1 कस्यसचत 0् ) सकृज तर् 2/1
् न 0 च 0 एव 0 (आदत्ते III/1)।
The ātmā (सवभःज 1/1) accepts (आदत्ते III/1) neither (न 0) the pāpa (पापर् 2/1 ् ) nor (न 0 च 0 एव 0) the
् ) of anyone (कस्यसचत 0् ).
puṇya (सकृज तर् 2/1

Sentence 2:

् अज्ञान ेन 3/1 आवृतर् 1/1


ज्ञानर् 1/1 ् , तेन 3/1 र्न्तवः 1/3 र्ह्य
ज सन्त III/3 ॥५.१५॥
Knowledge (ज्ञानर् 1/1 ् ) is covered (आवृतर् 1/1 ् ) by ignorance (अज्ञानने 3/1) and because of that
ज सन्त III/3).
(ignorance) (तेन 3/1) people (र्न्तवः 1/3) are deluded (र्ह्य

परर्ार् ुतः 0 त ज 0 –
न 0 आदत्ते III/1 न 0 च 0 गृह्णासत III/1 भक्तस्य 6/1 असप 0 कस्यसचत 0् पापर् 2/1 ् , न 0 च 0 एव 0 आदत्ते III/1 सकृज तर् 2/1

् सवभःज 1/1 । सकर्र् ुर् 0् तर्जि 0 भक्तः 3/3 पूर्ासदिक्षणर् 1/1
ज र् 2/1
भक्तः 3/3 प्रर्यक्त ् र्याग-दान-िोर्-आसदकर् 1/1 ् च 0 सकृज तर् ्
1/1 ज ते III/1 इसत 0 आि III/1 – अज्ञानने 3/1 आवृतर् 1/1
प्रर्यज्य ् ज्ञानर् 1/1् सववेक-सवज्ञानर् 1/1
् , तेन 3/1 र्ह्य
ज सन्त III/3
“करोसर् I/1 कारर्यासर् I/1 भोक्ष्ये I/1 भोर्र्यासर् I/1” इत्येवर् 0् र्ोिर् 2/1
् गच्छसन्त III/1 असववेसकनः 1/3 संसासरणः 1/3
र्न्तवः 1/3॥

ज्ञा े त ु तदज्ञा ं येषां ानितर्ात्म ः ।


् ं प्रकाियनत तत्परर् ॥५.१६॥
तेषार्ानदत्यवज ज्ञा ्

jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ |


teṣāmādityavaj jñānaṃ prakāśayati tatparam ||5.16||

ज्ञा े ् अज्ञा र् 1/1


त ु 0 तत 1/1
3/1 ् येषार् 6/3
् ् आत्म ः 6/1 ।
ानितर् 1/1
् आनदत्यवत 0् ज्ञा र् 1/1
तेषार् 6/3 ् प्रकाियनत III/1 तत 2/1
् परर् 2/1
् ॥५.१६॥

• ्
ज्ञानने [jñānena] = by knowledge = ज्ञान (n.) + कतमनर to नासशतर् 3/1
• त ज [tu] = whereas = अव्यर्यर् ्
• ्
तत [tat] ्
= that = तद ् (pron. n.) + adjective to अज्ञानर् 1/1
• ्
अज्ञानर् [ajñānam] = ignorance = अज्ञान (n.) + कतमनर to (भवनत) 1/1
• ्
र्येषार् [yeṣām] ्
= of those = यद ् (pron. m.) + सम्बन्धे to अज्ञानर् 6/3
• ्
नासशतर् [nāśitam] ्
= destroyed = नासशत (n.) + complement to अज्ञानर् 1/1
• आत्मनः [ātmanaḥ] = of the self = आत्म (m.)् ्
+ सम्बन्धे to अज्ञानर् 6/1
• ्
तेषार् [teṣām] ्
= of them = तद ् (pron. m.) + सम्बन्धे to ज्ञानर् 6/3
• ्
आसदत्यवत [ādityavat] = like the sun = अव्यर्यर् ्
• ्
ज्ञानर् [jñānam] = knowledge = ज्ञान (n.) + कतमनर to प्रकाशर्यसत 1/1
• ् shine + िट ्/कतुसर/III/1
प्रकाशर्यसत [prakāśayati] = reveals = प्र + काि to
• ्
तत [tat] ्
= that = तद ् (pron. n.) + adjective to परर् 2/1
• ्
परर् [param] = Brahman = पर (n.) + कर्ुसण to प्रकाशर्यसत 2/1

Whereas for those whose ignorance of the self is destroyed by knowledge, the
knowledge reveals (the self as) that Brahman, like the sun (reveals objects previously
covered in darkness).

Sentence 1:
् त ु 0 तत 1/1
येषार् 6/3 ् आत्म ः 6/1 अज्ञा र् 1/1
् ज्ञा े 3/1 ानितर् 1/1
् ।
् ज्ञा र् 1/1
तेषार् 6/3 ् आनदत्यवत 0् तत 2/1
् परर् 2/1् प्रकाियनत III/1 ॥५.१६॥
् तेषार् 6/3
Whereas (त ु 0) for those whose (येषार् 6/3 ् ) ignorance (तत 1/1
् अज्ञा र् 1/1
् ) of the self
् ) by knowledge (ज्ञा े 3/1), the knowledge (ज्ञा र् 1/1
(आत्म ः 6/1) is destroyed ( ानितर् 1/1 ् )
् ) Brahman (परर् 2/1
reveals (प्रकाियनत III/1) (the self as) that (तत 2/1 ् ), like the sun (आनदत्यवत 0् )
(reveals objects previously covered in darkness).

।।5.16।। --
ज्ञान ेन त ज र्येन अज्ञानने आवृताः र्ह्य ्
ज सन्त र्न्तवः तत अज्ञानं र्येषां र्न्तूनां सववेकज्ञान ेन
आत्मसवषर्येण नासशतर् आत्मनः ् ्
भवसत, तेषां र्न्तूनार् आसदत्यवत ्
र्यर्ा आसदत्यः सर्स्तं

रूपर्ातर् अवभासर्यसत ्
तद्वत ज्ञानं ् परर्ार् ुतत्त्वर्।।
ज्ञेर्य ं वस्त ज सवं प्रकाशर्यसत तत परं ्

तद्बि
ज र्यस्तदात्मानस्तसन्नष्ठास्तत्परार्यणाः ।

गच्छन्त्यपनरावृ ु
न्तत्त ज्ञानसनधूतकल्मषाः ॥५.१७॥

tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ |
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||5.17||

ज र्यः 1/3 तदात्मानः 1/3 तसन्नष्ठाः 1/3 तत्परार्यणाः 1/3 ।


तद्बि

गच्छसन्त III/3 अपनरावृ ् ज्ञानसनधूतु कल्मषाः 1/3 ॥५.१७॥
सत्तर् 2/1

• तद्बि
ज र्यः [tadbuddhayaḥ] = those whose intellect is awake to that (Brahman) = तद्बनज द्ध
(m.) + कतुसर to गच्छसन्त 1/3

o तनस्म ब्रह्मनि गता बनु द्धः येषां ते तद्बि
ज र्यः (716B) ।
• ्
तदात्मानः [tadātmānaḥ] = those for whom the self is that (Brahman) = तदात्म (m.) +
कतुसर to गच्छसन्त 1/3
o तद ् एव परं ब्रह्म आत्मा येषां ते तदात्मानः (116B) ।
• तसन्नष्ठाः [tanniṣṭhāḥ] = those who are committed only to that (Brahman) = तसन्नष्ठ (m.)
+ कतुसर to गच्छसन्त 1/3

o तनस्म ब्रह्मनि न ष्ठा अनभन वेिः येषां ते तदात्मानः (716B) ।
• तत्परार्यणाः [tatparāyaṇāḥ] = those for whom the ultimate end is that (Brahman) =
तत्परार्यण (m.) + कतुसर to गच्छसन्त 1/3

o तद ् एव परर् अय ं परा गनतः येषां ते तदात्मानः (116B) ।
• ्
गच्छसन्त [gacchanti] = attain = गर् (1P) to go, attain + िट ्/कतुसर/III/3
• ज
अपनरावृ ्
सत्तर् [apunarāvṛttim] ज
= a state from which there is no return = अपनरावृ
सत्त (f.)
+ कर्मनि to गच्छसन्त 2/1
o प ु ः आवृनतः प ु रावृनतः (SS) ।
o ज नतः (NT), तार् ।्
प ु रावृनतः अपनरावृ
• ु
ज्ञानसनधूतकल्मषाः [jñānanirdhūtakalmaṣāḥ] = whose impurities have been destroyed
by knowledge = ज्ञानसनधूतु कल्मष (m.) + कतुसर to गच्छसन्त 1/3
म कल्मषः येषां ते (116B) ।
o ज्ञा े न धूतः

Those whose intellect is awake to that (Brahman), for whom the self is that (Brahman),
who are committed only to that (Brahman), for whom the ultimate end is that
(Brahman, which they have already accomplished), whose impurities have been
destroyed by knowledge — they attain a state from which there is no return.

Sentence 1:


ज र्यः 1/3 तदात्मानः 1/3 तसन्नष्ठाः 1/3 तत्परार्यणाः 1/3 ज्ञानसनधूतु कल्मषाः 1/3 अपनरावृ
तद्बि ् गच्छसन्त III/3
सत्तर् 2/1
॥५.१७॥
ज र्यः 1/3), for whom the self is that
Those whose intellect is awake to that (Brahman) (तद्बि
(Brahman) (तदात्मानः 1/3), who are committed only to that (Brahman) (तसन्नष्ठाः 1/3), for
whom the ultimate end is that (Brahman) (तत्परार्यणाः 1/3), whose impurities have been

destroyed by knowledge (ज्ञानसनधूतकल्मषाः 1/3
) — they attain (गच्छसन्त III/3) a state from
ज ् ).
सत्तर् 2/1
which there is no return (अपनरावृ

् ज्ञानं प्रकासशतर् --
र्यत परं ्
।।5.17।। --

तसस्मन ब्रह्मसण गता बसज िः र्येषां ते तद्बि
ज र्यः, तदात्मानः तदेव परं ब्रह्म आत्मा र्येषां ते

तदात्मानः, तसन्नष्ठाः सनष्ठा असभसनवेशः तात्पर्यं सवाुसण कर्ाुसण संन्यस्य तसस्मन ब्रह्मण्र्ये


अविानं र्येषां ते तसन्नष्ठाः, तत्परार्यणाि तदेव परर् अर्यनं परा गसतः र्येषां भवसत ते

तत्परार्यणाः के विात्मरतर्य इत्यर्ःु । र्येषां ज्ञान ेन नासशतर् आत्मनः अज्ञानं ते गच्छसन्त एवंसवधाः

अपनरावृ ् नदे
सत्तर् अप ज िसंबन्धं ज्ञानसनधूतकल्मषाः
ु ु नासशतः कल्मषः
र्यर्ोक्ते न ज्ञानने सनधूतः
पापासदसंसारकारणदोषः र्येषां ते ज्ञानसनधूतु कल्मषाः र्यतर्यः इत्यर्ःु ।।


र्येषां ज्ञान ेन नासशतर् आत्मनः ज
अज्ञानं ते पसण्िताः कर्ं तत्त्वं पश्र्यसन्त इत्यच्यते --
।।5.18।। --
सवद्यासवनर्यसंपन्ने सवद्या च सवनर्यि सवद्यासवनर्यौ, सवद्या आत्मनो बोधो सवनर्यः उपशर्ः, ताभ्यां

सवद्यासवनर्याभ्यां संपन्नः सवद्यासवनर्यसंपन्नः सवद्वान सवनीति ्
र्यो ब्राह्मणः तसस्मन ब्राह्मणे गसव
िसस्तसन शसज न चव श्वपाके च पसण्िताः सर्दर्जशनः। सवद्यासवनर्यसंपन्ने उत्तर्संस्कारवसत ब्राह्मणे

सासत्त्वके , र्ध्यर्ार्यां च रार्स्यां गसव, संस्कारिीनार्यार् अत्यन्तर्े ज ः तज्जि संस्कारः
व के वितार्से िस्त्यादौ च,सत्त्वासदगण
तर्ा रार्सः तर्ा तार्सि संस्कारः अत्यन्तर्ेव अस्पृष्ट ं

सर्र् एकर् ्
असवसिर्यं ् द्रष्टज ं शीिं र्येषां ते पसण्िताः सर्दर्जशनः।।
तत ब्रह्म

नन ज अभोज्यान्नाः ते दोषवन्तः, 'सर्ासर्ाभ्यां सवषर्सर्े पूर्ातः (गौ0 स्म0 17.20)' इसत


स्मृतःे । न ते दोषवन्तः। कर्र्?् --
।।5.19।। --
इि एव र्ीवसिरेव तः सर्दर्जशसभः पसण्ितः सर्तः वशीकृ तः सगुः र्न्म, र्येषां साम्ये सवुभतू षे ज
ब्रह्मसण सर्भावे सितं सनििीभूत ं र्नः अन्तःकरणर्।् सनदोषं र्यद्यसप दोषवत्स ज श्वपाकासदष ज
र्ूढः तद्दोषः दोषवत इव् सवभाव्यते, तर्ासप तद्दोषः अस्पृष्टर् इसत
् सनदोषं दोषवर्जर्तं सि
र्यस्मात; ् नासप स्वगणभे
ज दसभन्नर्, ् सनगणत्वात
ुज ्
् तन्यस्य। वक्ष्यसत च भगवान इच्छादीनां

क्षेत्रधर्ुत्वर्, ् 'अनासदत्वासन्नगणत्वात
ुज ्
(गीता 13.31)' इसत च। नासप अन्त्या सवशेषाः आत्मनो

भेदकाः ससन्त, प्रसतशरीरं तेषां सत्त्वे प्रर्ाणानपपत्ते ्
ः। अतः सर्ं ब्रह्म एकं च। तस्मात ब्रह्मसण एव
् शसत, देिासदसंघातात्मदशुनासभर्ानाभावात ्
ते सिताः। तस्मात न् दोषगन्धर्ात्रर्सप तान स्पृ
तेषार्।् देिासदसंघातात्मदशुनासभर्ानवसद्वषर्यं त ज तत सू
् त्रर् 'सर्ासर्ाभ्यां
् सवषर्सर्े पूर्ातः
(गौ0 स्मृ0 17.20)' इसत, पूर्ासवषर्यत्वेन सवशेषणात।् दृश्र्यते सि ब्रह्मसवत षिङ्गसवत
् ्
् पूर्ादानादौ गणसवशे
चतवज दे सवत इसत ज षसंबन्धः कारणर्।् ब्रह्म त ज

सवुगणदोषसं बन्धवर्जर्तसर्त्यतः 'ब्रह्मसण ते सिताः' इसत र्यक्त ज र्।् कर्ुसवषर्यं च 'सर्ासर्ाभ्यार्' ्
ं ाससवषर्यं प्रस्ततज र्, ् 'सवुकर्ाुसण र्नसा (गीता 5.13)' इत्यारभ्य
इत्यासद। इदं त ज सवुकर्ुसन्य
आध्यार्यपसरसर्ाप्तेः।।


र्यस्मात सनदोषं ्
सर्ं ब्रह्म आत्मा, तस्मात --
।।5.20।। --

न प्रहृष्येत प्रिषं ्
न कजर्याुत सप्रर्यर् ् प्राप्य िब्ध्वा। न उसद्वर्ेत प्राप्य
इष्टं ् ्
च असप्रर्यर् असनष्टं
िब्ध्वा। देिर्ात्रात्मदर्जशनां सि सप्रर्यासप्रर्यप्राप्ती िष ुसवषादौ कजवाुत,े न के विात्मदर्जशनः, तस्य
सप्रर्यासप्रर्यप्राप्त्यसंभवात।् सकञ्च -- 'सवुभतू षे ज एकः सर्ः सनदोषः आत्मा' इसत सिरा
सनर्जवसचसकत्सा बसज िः र्यस्य सः सिरबसिः ्
ज असंर्ढू ः संर्ोिवर्जर्ति स्यात र्यर्ोक्तब्रह्मसवत ्
ब्रह्मसण सितः, अकर्ुकृत सवु ् कर्ुसन्य
ं ासी इत्यर्ःु

सकञ्च, ब्रह्मसण सितः --


।।5.21।। --
बाह्यस्पशेष ज बाह्याि ते स्पशाुि बाह्यस्पशाुः स्पृश्र्यन्ते इसत स्पशाुः शब्दादर्यो सवषर्याः तेष ज

बाह्यस्पशेष,ज असक्तः आत्मा अन्तःकरणं र्यस्य सः अर्यर् असक्तात्मा सवषर्येष ज प्रीसतवर्जर्तः सन ्
सवन्दसत िभते आत्मसन र्यत स ् िं ्
ज तत सवन्दसत इत्येतत।् स ब्रह्मर्योगर्यक्त
ज ात्मा ब्रह्मसण र्योगः
् तः आत्मा अन्तःकरणं र्यस्य सः
ज ः सर्ासितः तसस्मन व्यापृ
सर्ासधः ब्रह्मर्योगः तेन ब्रह्मर्योगेन र्यक्त
ज ात्मा, सिर्
ब्रह्मर्योगर्यक्त ्
ज अक्षर्यर् ् तेज व्याप्नोसत। तस्मात बाह्यसवषर्यप्रीते
अश्न ् ः क्षसणकार्याः

इसिर्यासण सनवतुर्यते आत्मसन ज
अक्षर्यसिार्ी इत्यर् ुः।।


इति सनवतुर्यते --
।।5.22।। --
् स्पशुर्ाः सवषर्येसिर्यसंस्पशेभ्यो र्ाताः भोगा भक्तर्यः
र्ये सि र्यस्मात सं ज दःिर्योनर्य एव ते,
असवद्याकृ तत्वात।् दृश्र्यन्ते सि आध्यासत्मकादीसन दःिासन तसन्नसर्त्तान्येव। र्यर्ा इििोके तर्ा
परिोके ऽसप इसत गम्यते एवशब्दात।् न संसारे सिस्य ज गन्धर्ात्रर्सप असस्त इसत बद्ध्वज ा
सवषर्यर्ृगतृसष्णकार्या इसिर्यासण सनवतुर्यते ।् न के विं दःिर्योनर्य , आद्यन्तवन्ति, आसदः

सवषर्येसिर्यसंर्योगो भोगानार् अन्ति तसद्वर्योग एव; अतः आद्यन्तवन्तः असनत्याः,

र्ध्यक्षणभासवत्वात इत्यर् ःु । कौन्तेर्य, न तेष ज भोगेष ज रर्ते बधज ः सववेकी अवगतपरर्ार्तु त्त्वः;

अत्यन्तर्ूढानार्ेव सि सवषर्येष ज रसतः दृश्र्यते, र्यर्ा पशप्रज भृतीनार्।।
अर्यं च श्रेर्योर्ागुप्रसतपक्षी कष्टतर्ो दोषः सवाुनर्प्रु ासप्तिेतःज दर्जनवारि इसत तत्पसरिारे

र्यत्नासधक्यं कतुव्यर् इत्याि भगवान -- ्
।।5.23।। --
शक्नोसत उत्सिते इिव र्ीवन्नेव र्यः सोढंज प्रससित ं ज प्राक ् पूवं शरीरसवर्ोक्षणात आर्रणात
् ्
इत्यर् ुः। र्रणसीर्ाकरणं र्ीवतोऽवश्र्यंभासव सि कार्िोधोिवो वेगः, अनन्तसनसर्त्तवान सि ् सः

इसत र्यावत र्रणं तावत न् सवश्रम्भणीर्य इत्यर्ःु । कार्ः इसिर्यगोचरप्राप्ते इष्टे सवषर्ये श्रूर्यर्ाणे
ज त े सििे
स्मर्युर्ाणे वा अनभू ज तौ र्या गर्जधः तृष्णा स कार्ः; िोधि आत्मनः प्रसतकू िेष ज
दःििेतषज ज दृश्र्यर्ान ेष ज श्रूर्यर्ाणेष ज स्मर्युर्ाणेष ज वा र्यो द्वेषः सः िोधः; तौ कार्िोधौ उिवो
र्यस्य वेगस्य सः कार्िोधोिवः वेगः। रोर्ाञ्चनप्रहृष्टनत्रे वदनासदसिङ्गः

अन्तःकरणप्रक्षोभरूपः कार्ोिवो वेगः, गात्रप्रकम्पप्रस्वेदसंदष्टोष्ठपटरक्तन त्रे ासदसिङ्गः
िोधोिवो वेगः, तं कार्िोधोिवं वेग ं र्यः उत्सिते प्रसिते सोढंज प्रससितर्ज , ् सः र्यक्त
ज ः र्योगी
ज च इि िोके नरः।।
सिी


कर्ंभतू ि ब्रह्मसण सितः ब्रह्म प्राप्नोसत इसत आि भगवान --

नवद्यानव यसम्पन्ने ब्राह्मिे गनव िनस्तन ।


िनु च ैव श्वपाके च पनडिताः सर्दर्वि ः ॥५.१८॥

vidyāvinayasampanne brāhmaṇe gavi hastini |


śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||5.18||

नवद्यानव यसम्पन्ने 7/1 ब्राह्मिे 7/1 गनव 7/1 िनस्तन 7/1



िनु 7/1
च 0 एव 0 श्वपाके 7/1 च 0 पनडिताः 1/3 सर्दर्वि ः 1/3 ॥५.१८॥
• सवद्यासवनर्यसम्पन्ने [vidyāvinayasampanne] = one who is endowed with knowledge
and humility = सवद्यासवनर्यसम्पन्न (m.) + adjective to ब्राह्मणे 7/1
o नवद्या च नव यः च नवद्यानव यौ (ID), ताभ्ां सम्पन्नः नवद्यानव यसम्पन्नः (3T), तनस्म ।्
• ब्राह्मणे [brāhmaṇe] = in brāhmaṇa = ब्राह्मि (m.) + अनधकरिे to सर्दर्जशनः 7/1
• गसव [gavi] = in cow = गो (m. or f.) + अनधकरिे to सर्दर्जशनः 7/1
• ्
िसस्तसन [hastini] = in elephant = िसस्त (m.) + अनधकरिे to सर्दर्जशनः 7/1
• ्
शसज न [śuni] = in dog = श्व (m.) + अनधकरिे to सर्दर्जशनः 7/1
• च [ca] = and = अव्ययर् ्
• एव [eva] = indeed = अव्ययर् ्
• श्वपाके [śvapāke] = in dog eater = श्वपाक (m.) + अनधकरिे to सर्दर्जशनः 7/1
• च [ca] = and = अव्ययर् ्
• पसण्िताः [paṇḍitāḥ] = wise people = पसण्ित (m.) + कतुसर to (भवनत) 1/3
• ्
सर्दर्जशनः [samadarśinaḥ] = those who see the same (Brahman) = सर्दर्जश (m.) +
complement to पसण्िताः 1/3

Wise people are indeed those who see the same (Brahman) in a br¡hma¸a who is
endowed with knowledge and humility, in a cow, in an elephant, in a dog, and (even)
in a dog eater.

Sentence 1:

पनडिताः 1/3 नवद्यानव यसम्पन्ने 7/1 ब्राह्मिे 7/1 गनव 7/1 िनस्तन 7/1
िनु 7/1
च 0 एव 0 श्वपाके 7/1 च 0 सर्दर्वि ः 1/3
॥५.१८॥
Wise people (पनडिताः 1/3) are indeed (एव 0) those who see the same (Brahman) (सर्दर्वि ः
1/3
) in a brāhmaṇa (ब्राह्मिे 7/1) who is endowed with knowledge and humility
(नवद्यानव यसम्पन्ने 7/1), in a cow (गनव 7/1), in an elephant (िनस्तन 7/1
), in a dog (िनु 7/1
), and (च 0)
(even) in a dog eater (श्वपाके 7/1).


र्येषां ज्ञान ेन नासशतर् आत्मनः ज
अज्ञानं ते पसण्िताः कर्ं तत्त्वं पश्र्यसन्त इत्यच्यते --
।।5.18।। --
सवद्यासवनर्यसंपन्ने सवद्या च सवनर्यि सवद्यासवनर्यौ, सवद्या आत्मनो बोधो सवनर्यः उपशर्ः, ताभ्यां

सवद्यासवनर्याभ्यां संपन्नः सवद्यासवनर्यसंपन्नः सवद्वान सवनीति ्
र्यो ब्राह्मणः तसस्मन ब्राह्मणे गसव
िसस्तसन शसज न चव श्वपाके च पसण्िताः सर्दर्जशनः। सवद्यासवनर्यसंपन्ने उत्तर्संस्कारवसत ब्राह्मणे

सासत्त्वके , र्ध्यर्ार्यां च रार्स्यां गसव, संस्कारिीनार्यार् अत्यन्तर्े ज ः तज्जि संस्कारः
व के वितार्से िस्त्यादौ च,सत्त्वासदगण
तर्ा रार्सः तर्ा तार्सि संस्कारः अत्यन्तर्ेव अस्पृष्ट ं

सर्र् एकर् ्
असवसिर्यं ् द्रष्टज ं शीिं र्येषां ते पसण्िताः सर्दर्जशनः।।
तत ब्रह्म

नन ज अभोज्यान्नाः ते दोषवन्तः, 'सर्ासर्ाभ्यां सवषर्सर्े पूर्ातः (गौ0 स्म0 17.20)' इसत


स्मृतःे । न ते दोषवन्तः। कर्र्?् --
।।5.19।। --
इि एव र्ीवसिरेव तः सर्दर्जशसभः पसण्ितः सर्तः वशीकृ तः सगुः र्न्म, र्येषां साम्ये सवुभतू षे ज
ब्रह्मसण सर्भावे सितं सनििीभूत ं र्नः अन्तःकरणर्।् सनदोषं र्यद्यसप दोषवत्स ज श्वपाकासदष ज
र्ूढः तद्दोषः दोषवत इव् सवभाव्यते, तर्ासप तद्दोषः अस्पृष्टर् इसत
् सनदोषं दोषवर्जर्तं सि
र्यस्मात; ् नासप स्वगणभे
ज दसभन्नर्, ् सनगणत्वात
ुज ्
् तन्यस्य। वक्ष्यसत च भगवान इच्छादीनां

क्षेत्रधर्ुत्वर्, ् 'अनासदत्वासन्नगणत्वात
ुज ्
(गीता 13.31)' इसत च। नासप अन्त्या सवशेषाः आत्मनो

भेदकाः ससन्त, प्रसतशरीरं तेषां सत्त्वे प्रर्ाणानपपत्ते ्
ः। अतः सर्ं ब्रह्म एकं च। तस्मात ब्रह्मसण एव
ते सिताः। तस्मात न् दोषगन्धर्ात्रर्सप तान स्पृ् शसत, देिासदसंघातात्मदशुनासभर्ानाभावात ्
तेषार्।् देिासदसंघातात्मदशुनासभर्ानवसद्वषर्यं त ज तत सू
् त्रर् 'सर्ासर्ाभ्यां
् सवषर्सर्े पूर्ातः
(गौ0 स्मृ0 17.20)' इसत, पूर्ासवषर्यत्वेन सवशेषणात।् दृश्र्यते सि ब्रह्मसवत षिङ्गसवत
् ्
् पूर्ादानादौ गणसवशे
चतवज दे सवत इसत ज षसंबन्धः कारणर्।् ब्रह्म त ज

सवुगणदोषसं बन्धवर्जर्तसर्त्यतः 'ब्रह्मसण ते सिताः' इसत र्यक्त ज र्।् कर्ुसवषर्यं च 'सर्ासर्ाभ्यार्' ्
ं ाससवषर्यं प्रस्ततज र्, ् 'सवुकर्ाुसण र्नसा (गीता 5.13)' इत्यारभ्य
इत्यासद। इदं त ज सवुकर्ुसन्य
आध्यार्यपसरसर्ाप्तेः।।


र्यस्मात सनदोषं ्
सर्ं ब्रह्म आत्मा, तस्मात --
।।5.20।। --

न प्रहृष्येत प्रिषं ्
न कजर्याुत सप्रर्यर् ् प्राप्य िब्ध्वा। न उसद्वर्ेत प्राप्य
इष्टं ् ्
च असप्रर्यर् असनष्टं
िब्ध्वा। देिर्ात्रात्मदर्जशनां सि सप्रर्यासप्रर्यप्राप्ती िष ुसवषादौ कजवाुत,े न के विात्मदर्जशनः, तस्य
सप्रर्यासप्रर्यप्राप्त्यसंभवात।् सकञ्च -- 'सवुभतू षे ज एकः सर्ः सनदोषः आत्मा' इसत सिरा
सनर्जवसचसकत्सा बसज िः र्यस्य सः सिरबसिः ्
ज असंर्ढू ः संर्ोिवर्जर्ति स्यात र्यर्ोक्तब्रह्मसवत ्
ब्रह्मसण सितः, अकर्ुकृत सवु ् कर्ुसन्य
ं ासी इत्यर्ःु

सकञ्च, ब्रह्मसण सितः --


।।5.21।। --
बाह्यस्पशेष ज बाह्याि ते स्पशाुि बाह्यस्पशाुः स्पृश्र्यन्ते इसत स्पशाुः शब्दादर्यो सवषर्याः तेष ज

बाह्यस्पशेष,ज असक्तः आत्मा अन्तःकरणं र्यस्य सः अर्यर् असक्तात्मा सवषर्येष ज प्रीसतवर्जर्तः सन ्
सवन्दसत िभते आत्मसन र्यत स ् िं ्
ज तत सवन्दसत इत्येतत।् स ब्रह्मर्योगर्यक्त
ज ात्मा ब्रह्मसण र्योगः
् तः आत्मा अन्तःकरणं र्यस्य सः
ज ः सर्ासितः तसस्मन व्यापृ
सर्ासधः ब्रह्मर्योगः तेन ब्रह्मर्योगेन र्यक्त
ज ात्मा, सिर्
ब्रह्मर्योगर्यक्त ्
ज अक्षर्यर् ् तेज व्याप्नोसत। तस्मात बाह्यसवषर्यप्रीते
अश्न ् ः क्षसणकार्याः

इसिर्यासण सनवतुर्यते आत्मसन ज
अक्षर्यसिार्ी इत्यर् ुः।।


इति सनवतुर्यते --
।।5.22।। --
् स्पशुर्ाः सवषर्येसिर्यसंस्पशेभ्यो र्ाताः भोगा भक्तर्यः
र्ये सि र्यस्मात सं ज दःिर्योनर्य एव ते,
असवद्याकृ तत्वात।् दृश्र्यन्ते सि आध्यासत्मकादीसन दःिासन तसन्नसर्त्तान्येव। र्यर्ा इििोके तर्ा
परिोके ऽसप इसत गम्यते एवशब्दात।् न संसारे सिस्य ज गन्धर्ात्रर्सप असस्त इसत बद्ध्वज ा
सवषर्यर्ृगतृसष्णकार्या इसिर्यासण सनवतुर्यते ।् न के विं दःिर्योनर्य , आद्यन्तवन्ति, आसदः

सवषर्येसिर्यसंर्योगो भोगानार् अन्ति तसद्वर्योग एव; अतः आद्यन्तवन्तः असनत्याः,

र्ध्यक्षणभासवत्वात इत्यर् ःु । कौन्तेर्य, न तेष ज भोगेष ज रर्ते बधज ः सववेकी अवगतपरर्ार्तु त्त्वः;

अत्यन्तर्ूढानार्ेव सि सवषर्येष ज रसतः दृश्र्यते, र्यर्ा पशप्रज भृतीनार्।।

अर्यं च श्रेर्योर्ागुप्रसतपक्षी कष्टतर्ो दोषः सवाुनर्प्रु ासप्तिेतःज दर्जनवारि इसत तत्पसरिारे



र्यत्नासधक्यं कतुव्यर् इत्याि भगवान -- ्
।।5.23।। --
शक्नोसत उत्सिते इिव र्ीवन्नेव र्यः सोढंज प्रससित ं ज प्राक ् पूवं शरीरसवर्ोक्षणात आर्रणात
् ्
इत्यर् ुः। र्रणसीर्ाकरणं र्ीवतोऽवश्र्यंभासव सि कार्िोधोिवो वेगः, अनन्तसनसर्त्तवान सि ् सः

इसत र्यावत र्रणं तावत न् सवश्रम्भणीर्य इत्यर्ःु । कार्ः इसिर्यगोचरप्राप्ते इष्टे सवषर्ये श्रूर्यर्ाणे
ज त े सििे
स्मर्युर्ाणे वा अनभू ज तौ र्या गर्जधः तृष्णा स कार्ः; िोधि आत्मनः प्रसतकू िेष ज
दःििेतषज ज दृश्र्यर्ान ेष ज श्रूर्यर्ाणेष ज स्मर्युर्ाणेष ज वा र्यो द्वेषः सः िोधः; तौ कार्िोधौ उिवो
र्यस्य वेगस्य सः कार्िोधोिवः वेगः। रोर्ाञ्चनप्रहृष्टनत्रे वदनासदसिङ्गः

अन्तःकरणप्रक्षोभरूपः कार्ोिवो वेगः, गात्रप्रकम्पप्रस्वेदसंदष्टोष्ठपटरक्तन त्रे ासदसिङ्गः
िोधोिवो वेगः, तं कार्िोधोिवं वेग ं र्यः उत्सिते प्रसिते सोढंज प्रससितर्ज , ् सः र्यक्त
ज ः र्योगी
ज च इि िोके नरः।।
सिी


कर्ंभतू ि ब्रह्मसण सितः ब्रह्म प्राप्नोसत इसत आि भगवान --
इिव तर्जर्तः सगो र्येषां साम्ये सितं र्नः ।
सनदोषं सि सर्ं ब्रह्म तस्माद्ब्रह्मसण ते सिताः ॥५.१९॥

ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ |


nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ ||5.19||

् साम्ये 7/1 सितर् 1/1


इि 0 एव 0 तः 3/3 सर्तः 1/1 सगुः 1/1 र्येषार् 6/3 ् र्नः 1/1 ।
् सि 0 सर्र् 1/1
सनदोषर् 1/1 ् ब्रह्म 1/1 तस्मात 5/1् ब्रह्मसण 7/1 ते 1/3 सिताः 1/3 ॥५.१९॥

• इि [iha] = here (in this life) = अव्यर्यर् ्


• एव [eva] = only = अव्यर्यर् ्
• तः [taiḥ] = by them = तद ् (pron. m.) + कतुसर to सर्तः 3/3
• सर्तः [sargaḥ] = won over = सर्त (m.) + adjective to सगुः 1/1
o सर् र्र्ये (1P) to conquer + क्त (कर्ुसण भूत)े
• सगुः [sargaḥ] = the creation (the cycle of birth and death) = सगु (m.) + कतुसर to (भवसत)
1/1
• ्
र्येषार् [yeṣām] = of them = र्यद ् (pron. m.) + सम्बन्धे to र्नः 6/3
• ्
साम्ये [sāmye] = in the same (that is Brahman)= साम्य (n.) + असधकरणे to सितर् 7/1
• ्
सितर् [sthitam] = rooted = सित (n.) + adjective to र्नः 1/1
o ष्ठा गसतसनवृत्तौ (1P) to stay + क्त (कतुसर)
• र्नः [manaḥ] = the mind = र्नस (n.) ् + कतुसर to (भवसत) 1/1
• ्
सनदोषर् [nirdoṣam] = free from any defect = सनदोष (n.) + adjective to ब्रह्म 1/1
् सनदोषर्
o सनगुतः दोषः र्यस्मात तत ् ्
(115B) ।
• सि [hi] = because = अव्यर्यर् ्
• ्
सर्र् [samam] = the same = सर् (n.) + adjective to ब्रह्म 1/1
• ्
ब्रह्म [brahma] = Brahman = ब्रह्मन (n.) + कतुसर to (भवसत) 1/1
• ्
तस्मात [tasmāt] = therefore = तद ् (pron. n.) + िेतौ 5/1
• ्
ब्रह्मसण [brahmaṇi] = in Brahman = ब्रह्मन (n.) + असधकरणे to सिताः 7/1
• ते [te] = they = तद ् (pron. m.) + कतुसर to (भवसन्त) 1/3
• सिताः [sthitāḥ] = abide = सित (m.) + complement of ते 1/3
o ष्ठा गसतसनवृत्तौ (1P) to stay + क्त (कतुसर)

The cycle of birth and death is won over by those whose mind is rooted in the same
(that is Brahman) here itself (in this life). Since Brahman, that is free from any defect, is
(always) the same, they (the wise people) abide in Brahman.

Sentence 1:

् र्नः 1/1 साम्ये 7/1 सितर् 1/1


र्येषार् 6/3 ् , तः 3/3 सगुः 1/1 इि 0 एव 0 सर्तः 1/1 ।
The cycle of birth and death (सगुः 1/1) is won over (सर्तः 1/1) by those (तः 3/3) whose (र्येषार् ्
6/3 ् ) in the same (that is Brahman) (साम्ये 7/1) here (इि 0)
) mind (र्नः 1/1) is rooted (सितर् 1/1
itself (in this life) (एव 0).

Sentence 2:

् सर्र् 1/1
सि 0 ब्रह्म 1/1 सनदोषर् 1/1 ् , तस्मात 5/1
् ते 1/3 ब्रह्मसण 7/1 सिताः 1/3 ॥५.१९॥
Since (सि 0) Brahman (ब्रह्म 1/1), that is free from any defect (सनदोषर् 1/1 ् ), is (always) the same
् ), therefore (तस्मात 5/1
(सर्र् 1/1 ् ) they (the wise people) (ते 1/3) abide (सिताः 1/3) in Brahman
(ब्रह्मसण 7/1).

नन ज अभोज्यान्नाः ते दोषवन्तः, 'सर्ासर्ाभ्यां सवषर्सर्े पूर्ातः (गौ0 स्म0 17.20)' इसत


स्मृतःे । न ते दोषवन्तः। कर्र्?् --
।।5.19।। --
इि एव र्ीवसिरेव तः सर्दर्जशसभः पसण्ितः सर्तः वशीकृ तः सगुः र्न्म, र्येषां साम्ये सवुभतू षे ज
ब्रह्मसण सर्भावे सितं सनििीभूत ं र्नः अन्तःकरणर्।् सनदोषं र्यद्यसप दोषवत्स ज श्वपाकासदष ज
र्ूढः तद्दोषः दोषवत इव् सवभाव्यते, तर्ासप तद्दोषः अस्पृष्टर् इसत
् सनदोषं दोषवर्जर्तं सि
र्यस्मात; ् नासप स्वगणभे
ज दसभन्नर्, ् सनगणत्वात
ुज ्
् तन्यस्य। वक्ष्यसत च भगवान इच्छादीनां

क्षेत्रधर्ुत्वर्, ् 'अनासदत्वासन्नगणत्वात
ुज ्
(गीता 13.31)' इसत च। नासप अन्त्या सवशेषाः आत्मनो

भेदकाः ससन्त, प्रसतशरीरं तेषां सत्त्वे प्रर्ाणानपपत्ते ्
ः। अतः सर्ं ब्रह्म एकं च। तस्मात ब्रह्मसण एव
ते सिताः। तस्मात न् दोषगन्धर्ात्रर्सप तान स्पृ् शसत, देिासदसंघातात्मदशुनासभर्ानाभावात ्
तेषार्।् देिासदसंघातात्मदशुनासभर्ानवसद्वषर्यं त ज तत सू
् त्रर् 'सर्ासर्ाभ्यां
् सवषर्सर्े पूर्ातः
(गौ0 स्मृ0 17.20)' इसत, पूर्ासवषर्यत्वेन सवशेषणात।् दृश्र्यते सि ब्रह्मसवत षिङ्गसवत
् ्
् पूर्ादानादौ गणसवशे
चतवज दे सवत इसत ज षसंबन्धः कारणर्।् ब्रह्म त ज

सवुगणदोषसं बन्धवर्जर्तसर्त्यतः 'ब्रह्मसण ते सिताः' इसत र्यक्त ज र्।् कर्ुसवषर्यं च 'सर्ासर्ाभ्यार्' ्
ं ाससवषर्यं प्रस्ततज र्, ् 'सवुकर्ाुसण र्नसा (गीता 5.13)' इत्यारभ्य
इत्यासद। इदं त ज सवुकर्ुसन्य
आध्यार्यपसरसर्ाप्तेः।।


र्यस्मात सनदोषं ्
सर्ं ब्रह्म आत्मा, तस्मात --
।।5.20।। --

न प्रहृष्येत प्रिषं ्
न कजर्याुत सप्रर्यर् ् प्राप्य िब्ध्वा। न उसद्वर्ेत प्राप्य
इष्टं ् ्
च असप्रर्यर् असनष्टं
िब्ध्वा। देिर्ात्रात्मदर्जशनां सि सप्रर्यासप्रर्यप्राप्ती िष ुसवषादौ कजवाुत,े न के विात्मदर्जशनः, तस्य
सप्रर्यासप्रर्यप्राप्त्यसंभवात।् सकञ्च -- 'सवुभतू षे ज एकः सर्ः सनदोषः आत्मा' इसत सिरा
सनर्जवसचसकत्सा बसज िः र्यस्य सः सिरबसिः ्
ज असंर्ढू ः संर्ोिवर्जर्ति स्यात र्यर्ोक्तब्रह्मसवत ्
ब्रह्मसण सितः, अकर्ुकृत सवु ् कर्ुसन्य
ं ासी इत्यर्ःु

सकञ्च, ब्रह्मसण सितः --


।।5.21।। --
बाह्यस्पशेष ज बाह्याि ते स्पशाुि बाह्यस्पशाुः स्पृश्र्यन्ते इसत स्पशाुः शब्दादर्यो सवषर्याः तेष ज

बाह्यस्पशेष,ज असक्तः आत्मा अन्तःकरणं र्यस्य सः अर्यर् असक्तात्मा सवषर्येष ज प्रीसतवर्जर्तः सन ्
सवन्दसत िभते आत्मसन र्यत स ् िं ्
ज तत सवन्दसत इत्येतत।् स ब्रह्मर्योगर्यक्त
ज ात्मा ब्रह्मसण र्योगः
् तः आत्मा अन्तःकरणं र्यस्य सः
ज ः सर्ासितः तसस्मन व्यापृ
सर्ासधः ब्रह्मर्योगः तेन ब्रह्मर्योगेन र्यक्त
ज ात्मा, सिर्
ब्रह्मर्योगर्यक्त ्
ज अक्षर्यर् ् तेज व्याप्नोसत। तस्मात बाह्यसवषर्यप्रीते
अश्न ् ः क्षसणकार्याः

इसिर्यासण सनवतुर्यते आत्मसन ज
अक्षर्यसिार्ी इत्यर् ुः।।


इति सनवतुर्यते --
।।5.22।। --
् स्पशुर्ाः सवषर्येसिर्यसंस्पशेभ्यो र्ाताः भोगा भक्तर्यः
र्ये सि र्यस्मात सं ज दःिर्योनर्य एव ते,
असवद्याकृ तत्वात।् दृश्र्यन्ते सि आध्यासत्मकादीसन दःिासन तसन्नसर्त्तान्येव। र्यर्ा इििोके तर्ा
परिोके ऽसप इसत गम्यते एवशब्दात।् न संसारे सिस्य ज गन्धर्ात्रर्सप असस्त इसत बद्ध्वज ा
सवषर्यर्ृगतृसष्णकार्या इसिर्यासण सनवतुर्यते ।् न के विं दःिर्योनर्य , आद्यन्तवन्ति, आसदः

सवषर्येसिर्यसंर्योगो भोगानार् अन्ति तसद्वर्योग एव; अतः आद्यन्तवन्तः असनत्याः,

र्ध्यक्षणभासवत्वात इत्यर् ःु । कौन्तेर्य, न तेष ज भोगेष ज रर्ते बधज ः सववेकी अवगतपरर्ार्तु त्त्वः;

अत्यन्तर्ूढानार्ेव सि सवषर्येष ज रसतः दृश्र्यते, र्यर्ा पशप्रज भृतीनार्।।

अर्यं च श्रेर्योर्ागुप्रसतपक्षी कष्टतर्ो दोषः सवाुनर्प्रु ासप्तिेतःज दर्जनवारि इसत तत्पसरिारे



र्यत्नासधक्यं कतुव्यर् इत्याि भगवान -- ्
।।5.23।। --
शक्नोसत उत्सिते इिव र्ीवन्नेव र्यः सोढंज प्रससित ं ज प्राक ् पूवं शरीरसवर्ोक्षणात आर्रणात
् ्
इत्यर् ुः। र्रणसीर्ाकरणं र्ीवतोऽवश्र्यंभासव सि कार्िोधोिवो वेगः, अनन्तसनसर्त्तवान सि ् सः

इसत र्यावत र्रणं तावत न् सवश्रम्भणीर्य इत्यर्ःु । कार्ः इसिर्यगोचरप्राप्ते इष्टे सवषर्ये श्रूर्यर्ाणे
ज त े सििे
स्मर्युर्ाणे वा अनभू ज तौ र्या गर्जधः तृष्णा स कार्ः; िोधि आत्मनः प्रसतकू िेष ज
दःििेतषज ज दृश्र्यर्ान ेष ज श्रूर्यर्ाणेष ज स्मर्युर्ाणेष ज वा र्यो द्वेषः सः िोधः; तौ कार्िोधौ उिवो
र्यस्य वेगस्य सः कार्िोधोिवः वेगः। रोर्ाञ्चनप्रहृष्टनत्रे वदनासदसिङ्गः

अन्तःकरणप्रक्षोभरूपः कार्ोिवो वेगः, गात्रप्रकम्पप्रस्वेदसंदष्टोष्ठपटरक्तन त्रे ासदसिङ्गः
िोधोिवो वेगः, तं कार्िोधोिवं वेग ं र्यः उत्सिते प्रसिते सोढंज प्रससितर्ज , ् सः र्यक्त
ज ः र्योगी
ज च इि िोके नरः।।
सिी


कर्ंभतू ि ब्रह्मसण सितः ब्रह्म प्राप्नोसत इसत आि भगवान --

् प्राप्य नोसद्वर्ेत प्राप्य


न प्रहृष्येत सप्रर्यं ् चासप्रर्यर् ।्
ज ढो ब्रह्मसवद ् ब्रह्मसण सितः ॥५.२०॥
सिरबसिरसम्मू

na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam |


sthirabuddhirasammūḍho brahmavid brahmaṇi sthitaḥ ||5.20||

् सप्रर्यर् 2/1
न 0 प्रहृष्येत III/1 ् प्राप्य 0 न 0 उसद्वर्ेत III/1
् प्राप्य 0 च 0 असप्रर्यर् 2/1
् ।
् ब्रह्मसण 7/1 सितः 1/1 ॥५.२०॥
सिरबसज िः 1/1 असम्भूढः 1/1 ब्रह्मसवत 1/1

• न [na] = not = अव्यर्यर् ्


• ्
प्रहृष्येत [prahṛṣyet] ्
= would rejoice = प्र + हृष (4P) to be delighted +
सवसधसिङ/ ् कतुसर/III/1
• ्
सप्रर्यर् [priyam] = that which is desirable = सप्रर्य (n.) + कर्ु to प्राप्य 2/1
• प्राप्य [prāpya] = having gained = अव्यर्यर् ्
् ल्यप ्
o प्र + आप +
• न [na] = not = अव्यर्यर् ्
• ्
उसद्वर्ेत [udvijet] ्
= would resent = उद ् + हृष (6P) ् कतुसर/ III/1
to be grieved + सवसधसिङ/
• प्राप्य [prāpya] = having gained = अव्यर्यर् ्
् ल्यप ्
o प्र + आप +
• च [ca] = and = अव्यर्यर् ्
• ्
असप्रर्यर् [apriyam] = that which is not desirable = असप्रर्य (n.) + कर्ु to प्राप्य 2/1
• सिरबसिः ज [sthirabuddhiḥ] = one whose knowledge is firm = सिरबसज ि (m.) + adjective

to ब्रह्मसवत 1/1
ज र्यस्य सः सिरबसज िः (116B) ।
o सिरा बसिः
• असम्भूढः [asambhūḍhaḥ] = one who is free from delusion = असम्भूढ (m.) + adjective

to ब्रह्मसवत 1/1
o न सम्भूढः असम्भूढः (NT) ।
• ्
ब्रह्मसवत [brahmavit] = one who knows Brahman = ब्रह्मसवद ् (m.) + कतुसर to (भवसत) 1/1
• ्
ब्रह्मसण [brahmaṇi] = in Brahman = ब्रह्मन (n.) + असधकरणे to सितः 7/1
• सितः [sthitaḥ] = established = सित (m.) + complement of ब्रह्मसवत 1/1्
o ष्ठा गसतसनवृत्तौ (1P) to stay + क्त (कतुसर)

The one who knows Brahman, who is established in Brahman, whose knowledge is
firm, and who is free from delusion, should (does) not rejoice over gaining that which is
desirable and should (does) not resent gaining that which is undesirable.
Sentence 1:

् ब्रह्मसण 7/1 सितः 1/1 सिरबसज िः 1/1 असम्भूढः 1/1 सप्रर्यर् 2/1
ब्रह्मसवत 1/1 ् प्राप्य 0 न 0 प्रहृष्येत III/1
् ् च 0 प्राप्य
असप्रर्यर् 2/1
0 0 ्
न उसद्वर्ेत III/1 ॥५.२०॥
् ), who is established (सितः 1/1) in Brahman (ब्रह्मसण
The one who knows Brahman (ब्रह्मसवत 1/1
), whose knowledge is firm (सिरबसज िः 1/1), and who is free from delusion (असम्भूढः 1/1),
7/1

् ) over gaining (प्राप्य 0) that which is desirable


should (does) not (न 0) rejoice (प्रहृष्येत III/1
् ) and (च 0) should (does) not (न 0) resent (उसद्वर्ेत III/1
(सप्रर्यर् 2/1 ् ) gaining (प्राप्य 0) that which is
् ).
undesirable (असप्रर्यर् 2/1

नन ज अभोज्यान्नाः ते दोषवन्तः, 'सर्ासर्ाभ्यां सवषर्सर्े पूर्ातः (गौ0 स्म0 17.20)' इसत


स्मृतःे । न ते दोषवन्तः। कर्र्?् --
।।5.19।। --
इि एव र्ीवसिरेव तः सर्दर्जशसभः पसण्ितः सर्तः वशीकृ तः सगुः र्न्म, र्येषां साम्ये सवुभतू षे ज
ब्रह्मसण सर्भावे सितं सनििीभूत ं र्नः अन्तःकरणर्।् सनदोषं र्यद्यसप दोषवत्स ज श्वपाकासदष ज
र्ूढः तद्दोषः दोषवत इव् सवभाव्यते, तर्ासप तद्दोषः अस्पृष्टर् इसत
् सनदोषं दोषवर्जर्तं सि
र्यस्मात; ् नासप स्वगणभे
ज दसभन्नर्, ् सनगणत्वात
ुज ्
् तन्यस्य। वक्ष्यसत च भगवान इच्छादीनां

क्षेत्रधर्ुत्वर्, ् 'अनासदत्वासन्नगणत्वात
ुज ्
(गीता 13.31)' इसत च। नासप अन्त्या सवशेषाः आत्मनो

भेदकाः ससन्त, प्रसतशरीरं तेषां सत्त्वे प्रर्ाणानपपत्ते ्
ः। अतः सर्ं ब्रह्म एकं च। तस्मात ब्रह्मसण एव
ते सिताः। तस्मात न् दोषगन्धर्ात्रर्सप तान स्पृ् शसत, देिासदसंघातात्मदशुनासभर्ानाभावात ्
तेषार्।् देिासदसंघातात्मदशुनासभर्ानवसद्वषर्यं त ज तत सू
् त्रर् 'सर्ासर्ाभ्यां
् सवषर्सर्े पूर्ातः
(गौ0 स्मृ0 17.20)' इसत, पूर्ासवषर्यत्वेन सवशेषणात।् दृश्र्यते सि ब्रह्मसवत षिङ्गसवत
् ्
् पूर्ादानादौ गणसवशे
चतवज दे सवत इसत ज षसंबन्धः कारणर्।् ब्रह्म त ज

सवुगणदोषसं बन्धवर्जर्तसर्त्यतः 'ब्रह्मसण ते सिताः' इसत र्यक्त ज र्।् कर्ुसवषर्यं च 'सर्ासर्ाभ्यार्' ्
ं ाससवषर्यं प्रस्ततज र्, ् 'सवुकर्ाुसण र्नसा (गीता 5.13)' इत्यारभ्य
इत्यासद। इदं त ज सवुकर्ुसन्य
आध्यार्यपसरसर्ाप्तेः।।


र्यस्मात सनदोषं ्
सर्ं ब्रह्म आत्मा, तस्मात --
।।5.20।। --

न प्रहृष्येत प्रिषं ्
न कजर्याुत सप्रर्यर् ् प्राप्य िब्ध्वा। न उसद्वर्ेत प्राप्य
इष्टं ् ्
च असप्रर्यर् असनष्टं
िब्ध्वा। देिर्ात्रात्मदर्जशनां सि सप्रर्यासप्रर्यप्राप्ती िष ुसवषादौ कजवाुत,े न के विात्मदर्जशनः, तस्य
सप्रर्यासप्रर्यप्राप्त्यसंभवात।् सकञ्च -- 'सवुभतू षे ज एकः सर्ः सनदोषः आत्मा' इसत सिरा
सनर्जवसचसकत्सा बसज िः र्यस्य सः सिरबसिः ्
ज असंर्ढू ः संर्ोिवर्जर्ति स्यात र्यर्ोक्तब्रह्मसवत ्
् कर्ुसन्य
ब्रह्मसण सितः, अकर्ुकृत सवु ं ासी इत्यर्ःु

सकञ्च, ब्रह्मसण सितः --


।।5.21।। --
बाह्यस्पशेष ज बाह्याि ते स्पशाुि बाह्यस्पशाुः स्पृश्र्यन्ते इसत स्पशाुः शब्दादर्यो सवषर्याः तेष ज

बाह्यस्पशेष,ज असक्तः आत्मा अन्तःकरणं र्यस्य सः अर्यर् असक्तात्मा सवषर्येष ज प्रीसतवर्जर्तः सन ्
सवन्दसत िभते आत्मसन र्यत स ् िं ्
ज तत सवन्दसत इत्येतत।् स ब्रह्मर्योगर्यक्त
ज ात्मा ब्रह्मसण र्योगः
् तः आत्मा अन्तःकरणं र्यस्य सः
ज ः सर्ासितः तसस्मन व्यापृ
सर्ासधः ब्रह्मर्योगः तेन ब्रह्मर्योगेन र्यक्त
ज ात्मा, सिर्
ब्रह्मर्योगर्यक्त ्
ज अक्षर्यर् ् तेज व्याप्नोसत। तस्मात बाह्यसवषर्यप्रीते
अश्न ् ः क्षसणकार्याः

इसिर्यासण सनवतुर्यते आत्मसन ज
अक्षर्यसिार्ी इत्यर् ुः।।


इति सनवतुर्यते --
।।5.22।। --
् स्पशुर्ाः सवषर्येसिर्यसंस्पशेभ्यो र्ाताः भोगा भक्तर्यः
र्ये सि र्यस्मात सं ज दःिर्योनर्य एव ते,
असवद्याकृ तत्वात।् दृश्र्यन्ते सि आध्यासत्मकादीसन दःिासन तसन्नसर्त्तान्येव। र्यर्ा इििोके तर्ा
परिोके ऽसप इसत गम्यते एवशब्दात।् न संसारे सिस्य ज गन्धर्ात्रर्सप असस्त इसत बद्ध्वज ा
सवषर्यर्ृगतृसष्णकार्या इसिर्यासण सनवतुर्यते ।् न के विं दःिर्योनर्य , आद्यन्तवन्ति, आसदः

सवषर्येसिर्यसंर्योगो भोगानार् अन्ति तसद्वर्योग एव; अतः आद्यन्तवन्तः असनत्याः,

र्ध्यक्षणभासवत्वात इत्यर् ःु । कौन्तेर्य, न तेष ज भोगेष ज रर्ते बधज ः सववेकी अवगतपरर्ार्तु त्त्वः;

अत्यन्तर्ूढानार्ेव सि सवषर्येष ज रसतः दृश्र्यते, र्यर्ा पशप्रज भृतीनार्।।

अर्यं च श्रेर्योर्ागुप्रसतपक्षी कष्टतर्ो दोषः सवाुनर्प्रु ासप्तिेतःज दर्जनवारि इसत तत्पसरिारे



र्यत्नासधक्यं कतुव्यर् इत्याि भगवान -- ्
।।5.23।। --
शक्नोसत उत्सिते इिव र्ीवन्नेव र्यः सोढंज प्रससित ं ज प्राक ् पूवं शरीरसवर्ोक्षणात आर्रणात
् ्
इत्यर् ुः। र्रणसीर्ाकरणं र्ीवतोऽवश्र्यंभासव सि कार्िोधोिवो वेगः, अनन्तसनसर्त्तवान सि ् सः

इसत र्यावत र्रणं तावत न् सवश्रम्भणीर्य इत्यर्ःु । कार्ः इसिर्यगोचरप्राप्ते इष्टे सवषर्ये श्रूर्यर्ाणे
ज त े सििे
स्मर्युर्ाणे वा अनभू ज तौ र्या गर्जधः तृष्णा स कार्ः; िोधि आत्मनः प्रसतकू िेष ज
दःििेतषज ज दृश्र्यर्ान ेष ज श्रूर्यर्ाणेष ज स्मर्युर्ाणेष ज वा र्यो द्वेषः सः िोधः; तौ कार्िोधौ उिवो
र्यस्य वेगस्य सः कार्िोधोिवः वेगः। रोर्ाञ्चनप्रहृष्टनत्रे वदनासदसिङ्गः

अन्तःकरणप्रक्षोभरूपः कार्ोिवो वेगः, गात्रप्रकम्पप्रस्वेदसंदष्टोष्ठपटरक्तन त्रे ासदसिङ्गः
िोधोिवो वेगः, तं कार्िोधोिवं वेग ं र्यः उत्सिते प्रसिते सोढंज प्रससितर्ज , ् सः र्यक्त
ज ः र्योगी
ज च इि िोके नरः।।
सिी


कर्ंभतू ि ब्रह्मसण सितः ब्रह्म प्राप्नोसत इसत आि भगवान --

ज ।्
बाह्यस्पशेष्वसक्तात्मा सवन्दत्यात्मसन र्यत्सिर्

स ब्रह्मर्योगर्यक्तात्मा ज
सिर्क्षर्यर्श्नतेज ॥५.२१॥

bāhyasparśeṣvasaktātmā vindatyātmani yatsukham |


sa brahmayogayuktātmā sukhamakṣayamaśnute ||5.21||

् सिर्
बाह्यस्पशेष ज 7/3 असक्तात्मा 1/1 सवन्दसत III/1 आत्मसन 7/1 र्यत 1/1 ् ।
ज 1/1
ज ात्मा 1/1 सिर्
सः 1/1 ब्रह्मर्योगर्यक्त ् अक्षर्यर् 2/1
ज 2/1 ् अश्नतेज III/1 ॥५.२१॥

• बाह्यस्पशेष ज [bāhyasparśeṣu] = in the external (sense) objects that contact (the sense
organs) = बाह्यस्पशु (m.) + असधकरणे (सवषर्ये) to असक्तात्मा 7/3

o स्पृश्र्यन्ते इसत स्पशाुः (कर्ुसण व्यत्पसत्तः)
o बाह्याः च ते स्पशाुः च बाह्यस्पशाुः (KT), तेष ज ।
• ्
असक्तात्मा [asaktātmā] = one whose mind is not attached = असक्तात्मन (m.) + कतुसर to
सवन्दसत 1/1
• ्
सवन्दसत [vindati] = gains = सवन्द (6P) to gain + िट ्/कतुसर/III/1
• ्
र्यत [yat] = that which = र्यद ् (pron. n.) + adjective to सिर् ्
ज 1/1
• सिर् ्
ज [sukham] = happiness = सिज (n.) + कतुसर to (भवसत) 1/1
् िर्
o र्यत स ्
ज आत्मसन ् िर्
भवसत, तत स ्
ज आसक्तात्मा सवन्दसत ।
• ज ात्मा 1/1
सः [saḥ] = he = तद ् (pron. n.) + adjective to ब्रह्मर्योगर्यक्त
• ज ात्मा [brahmayogayuktātmā] = one whose mind is endowed with the
ब्रह्मर्योगर्यक्त
knowledge of Brahman = ब्रह्मर्योगर्यक्त ्
ज ात्मन (pron. n.) + कतुसर to अश्नतेज 1/1
• सिर् ्
ज [sukham] = happiness = सिज (n.) + कर्ुसण to अश्नतेज 2/1
• ्
अक्षर्यर् [akṣayam] = that does not wax and wane = अक्षर्य (n.) + adjective to सिर् ्
ज 2/1
• ्
अश्नतेज [aśnute] = gains = अश (5A) to gain + िट ्/कतुसर/III/1

The one whose mind is not attached to the external (sense) objects that contact (the
sense organs) gains that happiness, (fullness), which is in oneself. One whose mind is
endowed with the knowledge of Brahman gains that happiness that does not wax and
wane.

Sentence 1:

् सिर्
बाह्यस्पशेष ज 7/3 असक्तात्मा 1/1 आत्मसन 7/1 र्यत 1/1 ् सवन्दसत III/1 ।
ज 1/1
The one whose mind is not attached (असक्तात्मा 1/1) to the external (sense) objects that
contact (the sense organs) (बाह्यस्पशेष ज 7/3) gains (सवन्दसत III/1) that happiness (सिर् ् ),
ज 1/1
् ) is in oneself (आत्मसन 7/1).
(fullness), which (र्यत 1/1

Sentence 2:

् सिर्
ज ात्मा 1/1 अक्षर्यर् 2/1
सः 1/1 ब्रह्मर्योगर्यक्त ् अश्नतेज III/1 ॥५.२१॥
ज 2/1
One (सः 1/1) whose mind is endowed with the knowledge of Brahman (ब्रह्मर्योगर्यक्त ज ात्मा 1/1)
gains (अश्नतेज III/1) that happiness (सिर् ् ) that does not wax and wane (अक्षर्यर् 2/1
ज 2/1 ् ).

सकञ्च, ब्रह्मसण सितः --


।।5.21।। --
बाह्यस्पशेष ज बाह्याि ते स्पशाुि बाह्यस्पशाुः स्पृश्र्यन्ते इसत स्पशाुः शब्दादर्यो सवषर्याः तेष ज

बाह्यस्पशेष,ज असक्तः आत्मा अन्तःकरणं र्यस्य सः अर्यर् असक्तात्मा सवषर्येष ज प्रीसतवर्जर्तः सन ्
् िं
सवन्दसत िभते आत्मसन र्यत स ्
ज तत सवन्दसत इत्येतत।् स ब्रह्मर्योगर्यक्त
ज ात्मा ब्रह्मसण र्योगः
् तः आत्मा अन्तःकरणं र्यस्य सः
ज ः सर्ासितः तसस्मन व्यापृ
सर्ासधः ब्रह्मर्योगः तेन ब्रह्मर्योगेन र्यक्त
ज ात्मा, सिर्
ब्रह्मर्योगर्यक्त ्
ज अक्षर्यर् ् तेज व्याप्नोसत। तस्मात बाह्यसवषर्यप्रीते
अश्न ् ः क्षसणकार्याः

इसिर्यासण सनवतुर्यते आत्मसन ज
अक्षर्यसिार्ी इत्यर् ुः।।


इति सनवतुर्यते --
।।5.22।। --
् स्पशुर्ाः सवषर्येसिर्यसंस्पशेभ्यो र्ाताः भोगा भक्तर्यः
र्ये सि र्यस्मात सं ज दःिर्योनर्य एव ते,
असवद्याकृ तत्वात।् दृश्र्यन्ते सि आध्यासत्मकादीसन दःिासन तसन्नसर्त्तान्येव। र्यर्ा इििोके तर्ा
परिोके ऽसप इसत गम्यते एवशब्दात।् न संसारे सिस्य ज गन्धर्ात्रर्सप असस्त इसत बद्ध्वज ा
सवषर्यर्ृगतृसष्णकार्या इसिर्यासण सनवतुर्यते ।् न के विं दःिर्योनर्य , आद्यन्तवन्ति, आसदः

सवषर्येसिर्यसंर्योगो भोगानार् अन्ति तसद्वर्योग एव; अतः आद्यन्तवन्तः असनत्याः,

र्ध्यक्षणभासवत्वात इत्यर् ःु । कौन्तेर्य, न तेष ज भोगेष ज रर्ते बधज ः सववेकी अवगतपरर्ार्तु त्त्वः;

अत्यन्तर्ूढानार्ेव सि सवषर्येष ज रसतः दृश्र्यते, र्यर्ा पशप्रज भृतीनार्।।

अर्यं च श्रेर्योर्ागुप्रसतपक्षी कष्टतर्ो दोषः सवाुनर्प्रु ासप्तिेतःज दर्जनवारि इसत तत्पसरिारे



र्यत्नासधक्यं कतुव्यर् इत्याि भगवान -- ्
।।5.23।। --
शक्नोसत उत्सिते इिव र्ीवन्नेव र्यः सोढंज प्रससित ं ज प्राक ् पूवं शरीरसवर्ोक्षणात आर्रणात
् ्
इत्यर् ुः। र्रणसीर्ाकरणं र्ीवतोऽवश्र्यंभासव सि कार्िोधोिवो वेगः, अनन्तसनसर्त्तवान सि ् सः

इसत र्यावत र्रणं तावत न् सवश्रम्भणीर्य इत्यर्ःु । कार्ः इसिर्यगोचरप्राप्ते इष्टे सवषर्ये श्रूर्यर्ाणे
ज त े सििे
स्मर्युर्ाणे वा अनभू ज तौ र्या गर्जधः तृष्णा स कार्ः; िोधि आत्मनः प्रसतकू िेष ज
दःििेतषज ज दृश्र्यर्ान ेष ज श्रूर्यर्ाणेष ज स्मर्युर्ाणेष ज वा र्यो द्वेषः सः िोधः; तौ कार्िोधौ उिवो
र्यस्य वेगस्य सः कार्िोधोिवः वेगः। रोर्ाञ्चनप्रहृष्टनत्रे वदनासदसिङ्गः

अन्तःकरणप्रक्षोभरूपः कार्ोिवो वेगः, गात्रप्रकम्पप्रस्वेदसंदष्टोष्ठपटरक्तन त्रे ासदसिङ्गः
िोधोिवो वेगः, तं कार्िोधोिवं वेग ं र्यः उत्सिते प्रसिते सोढंज प्रससितर्ज , ् सः र्यक्त
ज ः र्योगी
ज च इि िोके नरः।।
सिी


कर्ंभतू ि ब्रह्मसण सितः ब्रह्म प्राप्नोसत इसत आि भगवान --

र्ये सि संस्पशुर्ा भोगा दःिर्योनर्य एव ते ।


आद्यन्तवन्तः कौन्तेर्य न तेष ज रर्ते बधः
ज ॥५.२२॥

ye hi saṃsparśajā bhogā duḥkhayonaya eva te |


ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ||5.22||

र्ये 1/3 सि 0 संस्पशुर्ाः 1/3 भोगाः 1/3 दःिर्योनर्यः 1/3 एव 0 ते 1/3 ।


आद्यन्तवन्तः 1/3 कौन्तेर्य 8/1 न 0 तेष ज 7/3 रर्ते III/1 बधः
ज 1/1 ॥५.२२॥

• र्ये [ye] = those = र्यद ् (pron. m.) + adjective to भोगाः 1/3


• सि [hi] = indeed = अव्यर्यर् ्
• संस्पशुर्ाः [saṃsparsajāḥ] = that are born of contact (between the sense organs and
desirable objects) = संस्पस ुर् (m.) + adjective to भोगाः 1/3
् ि
o संस्पशेभ्यः र्ार्यन्ते = संस्पशु + र्न +
• भोगाः [bhogāḥ] = enjoyments = भोग (m.) + कतुसर to (भवसन्त) 1/3
• दःिर्योनर्यः [duḥkhayonayaḥ] = the sources of pain = दःिर्योसनः (m.) + complement to
भोगाः 1/3
• एव [eva] = alone = अव्यर्यर् ्
• ते [te] = they are = तद ् (pron. m.) + adjective to दःिर्योनर्यः 1/3
• आद्यन्तवन्तः [ādyantavantaḥ] = that which have a beginning and an end= आद्यन्तवत ्
(m.) + complement to भोगाः 1/3
• कौन्तेर्य [kaunteya] = O son of Kuntī = कौन्तेर्य (m.) + सम्बोधन े 1/1
• न [na] = not = अव्यर्यर् ्
• तेष ज [teṣu] = in them = तद ् (pron. m.) + असधकरणे (सवषर्ये) to रर्ते 7/3
• ्
रर्ते [ramate] = revel = रर् (1A) to revel + िट ्/कतुसर/III/1
• बधज ः [budhaḥ] = the wise = बधज (m.) + कतुसर to रर्ते 1/1
Because those enjoyments that are born of contact (between the sense organs and
desirable objects) are the sources of pain alone, and have a beginning and an end, O son
of Kuntī, the wise person does not revel in them.

Sentence 1:

र्ये 1/3 सि 0 संस्पशुर्ाः 1/3 भोगाः 1/3 ते 1/3 दःिर्योनर्यः 1/3 आद्यन्तवन्तः 1/3 एव 0 ।
कौन्तेर्य 8/1 बधज ः 1/1 तेष ज 7/3 न 0 रर्ते III/1 ॥५.२२॥
Because (सि 0) those (र्ये 1/3) enjoyments (भोगाः 1/3) that are born of contact (between the
sense organs and desirable objects) (संस्पशुर्ाः 1/3) are the (ते 1/3) sources of pain (दःिर्योनर्यः
1/3
) alone (एव 0), and have a beginning and an end (आद्यन्तवन्तः 1/3), O son of Kuntī (कौन्तेर्य
8/1 ज 1/1) does no t (न 0) revel (रर्ते III/1) in them (तेष ज 7/3).
), the wise person (बधः


इति सनवतुर्यते --
।।5.22।। --
् स्पशुर्ाः सवषर्येसिर्यसंस्पशेभ्यो र्ाताः भोगा भक्तर्यः
र्ये सि र्यस्मात सं ज दःिर्योनर्य एव ते,
असवद्याकृ तत्वात।् दृश्र्यन्ते सि आध्यासत्मकादीसन दःिासन तसन्नसर्त्तान्येव। र्यर्ा इििोके तर्ा
परिोके ऽसप इसत गम्यते एवशब्दात।् न संसारे सिस्य ज गन्धर्ात्रर्सप असस्त इसत बद्ध्वज ा
सवषर्यर्ृगतृसष्णकार्या इसिर्यासण सनवतुर्यते ।् न के विं दःिर्योनर्य , आद्यन्तवन्ति, आसदः

सवषर्येसिर्यसंर्योगो भोगानार् अन्ति तसद्वर्योग एव; अतः आद्यन्तवन्तः असनत्याः,

र्ध्यक्षणभासवत्वात इत्यर् ःु । कौन्तेर्य, न तेष ज भोगेष ज रर्ते बधज ः सववेकी अवगतपरर्ार्तु त्त्वः;

अत्यन्तर्ूढानार्ेव सि सवषर्येष ज रसतः दृश्र्यते, र्यर्ा पशप्रज भृतीनार्।।

अर्यं च श्रेर्योर्ागुप्रसतपक्षी कष्टतर्ो दोषः सवाुनर्प्रु ासप्तिेतःज दर्जनवारि इसत तत्पसरिारे



र्यत्नासधक्यं कतुव्यर् इत्याि भगवान -- ्
।।5.23।। --
शक्नोसत उत्सिते इिव र्ीवन्नेव र्यः सोढंज प्रससित ं ज प्राक ् पूवं शरीरसवर्ोक्षणात आर्रणात
् ्
् सः
इत्यर् ुः। र्रणसीर्ाकरणं र्ीवतोऽवश्र्यंभासव सि कार्िोधोिवो वेगः, अनन्तसनसर्त्तवान सि

इसत र्यावत र्रणं तावत न् सवश्रम्भणीर्य इत्यर्ःु । कार्ः इसिर्यगोचरप्राप्ते इष्टे सवषर्ये श्रूर्यर्ाणे
ज त े सििे
स्मर्युर्ाणे वा अनभू ज तौ र्या गर्जधः तृष्णा स कार्ः; िोधि आत्मनः प्रसतकू िेष ज
दःििेतषज ज दृश्र्यर्ान ेष ज श्रूर्यर्ाणेष ज स्मर्युर्ाणेष ज वा र्यो द्वेषः सः िोधः; तौ कार्िोधौ उिवो
र्यस्य वेगस्य सः कार्िोधोिवः वेगः। रोर्ाञ्चनप्रहृष्टनत्रे वदनासदसिङ्गः

अन्तःकरणप्रक्षोभरूपः कार्ोिवो वेगः, गात्रप्रकम्पप्रस्वेदसंदष्टोष्ठपटरक्तन त्रे ासदसिङ्गः
िोधोिवो वेगः, तं कार्िोधोिवं वेग ं र्यः उत्सिते प्रसिते सोढंज प्रससितर्ज , ् सः र्यक्त
ज ः र्योगी
ज च इि िोके नरः।।
सिी


कर्ंभतू ि ब्रह्मसण सितः ब्रह्म प्राप्नोसत इसत आि भगवान --

शक्नोतीिव र्यः सोढंज प्राक्शरीरसवर्ोक्षणात ।्


ज स सिी
कार्िोधोिवं वेग ं स र्यक्तः ज नरः ॥५.२३॥

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt |


kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||5.23||

ज 0् प्राक ् 0 शरीरसवर्ोक्षणात 5/1


शक्नोसत III/1 इि 0 एव 0 र्यः 1/1 सोढर् ् ।
कार्िोधोिवर् 2/1 ् वेगर् 2/1् सः 1/1 र्यक्त
ज ः 1/1 सः 1/1 सिी ज 1/1 नरः 1/1 ॥५.२३॥

• शक्नोसत [śaknoti] = is able = िक ् (5P) to be able + िट ्/कतुसर/III/1


• इि [iha] = here = अव्यर्यर् ्
• एव [eva] = indeed = अव्यर्यर् ्
• र्यः [yaḥ] = the one who = र्यद ् (pron. m.) + कतमनर to शक्नोसत 1/1
• सोढर् ्
ज [soḍhum] = to master = अव्यर्यर् ्
• प्राक ् [prāk] = before = अव्यर्यर् ्
• ्
शरीरसवर्ोक्षणात [śarīravimokṣaṇāt] = release from the body = शरीरसवर्ोक्षण (n.) + देग्योगे
to प्राक ् 5/1

o िरीरस्य नवर्ोक्षिर् िरीरनवर्ोक्षिर् ्
(6T), तस्मात ।्
• ्
कार्िोधोिवर् [kāmakrodhodbhavam] = born of anger and desire = कार्िोधोिव (m.)

+ adjective to वेगर् 2/1
• ्
वेगर् [vegam] = force = वेग (m.) + कर्मनि to सोढर् ्
ज 2/1
• सः [saḥ] = he is = तद ् (pron. m.) + कतमनर to (भवनत) 1/1
• ज ः [yuktaḥ] = karma yogī = र्यक्त
र्यक्त ज (m.) + complement to सः 1/1
• सः [saḥ] = he is = तद ् (pron. m.) + कतमनर to (भवनत) 1/1
• ज [sukhī] = one who is happy = सनख
सिी ु ्
(m.) + adjective to नरः 1/1
• नरः [naraḥ] = person = नर (m.) + complement to सः 1/1

The one who is able to master the force born of anger and desire here (in this world)
before release from the body is a karma yogī. He (or she) indeed is a happy person.

Sentence 1:

् प्राक ् 0 इि 0 कार्िोधोिवर् 2/1


र्यः 1/1 शरीरसवर्ोक्षणात 5/1 ् वेगर् 2/1
् सोढर् ज 0् शक्नोसत III/1, सः 1/1 र्यक्त
ज ः 1/1 ।
The one who (र्यः 1/1) is able (शक्नोसत III/1) to master (सोढर् ज 0् ) the force (वेगर् 2/1 ् ) born of anger
and desire (कार्िोधोिवर् 2/1 ् ) here (in this world) (इि 0) before (प्राक ् 0) release from the body
् ) is a karma yogī (सः 1/1 र्यक्त
(शरीरसवर्ोक्षणात 5/1 ज ः 1/1).

Sentence 2:

ज 1/1 एव 0 नरः 1/1 ॥५.२३॥


सः 1/1 सिी
ज 1/1) person (नरः 1/1).
He (or she) (सः 1/1) indeed (एव 0) is a happy (सिी
अर्यं च श्रेर्योर्ागुप्रसतपक्षी कष्टतर्ो दोषः सवाुनर्प्रु ासप्तिेतःज दर्जनवारि इसत तत्पसरिारे

र्यत्नासधक्यं कतुव्यर् इत्याि भगवान -- ्
।।5.23।। --
शक्नोसत उत्सिते इिव र्ीवन्नेव र्यः सोढंज प्रससित ं ज प्राक ् पूवं शरीरसवर्ोक्षणात आर्रणात
् ्
इत्यर् ुः। र्रणसीर्ाकरणं र्ीवतोऽवश्र्यंभासव सि कार्िोधोिवो वेगः, अनन्तसनसर्त्तवान सि ् सः

इसत र्यावत र्रणं तावत न् सवश्रम्भणीर्य इत्यर्ःु । कार्ः इसिर्यगोचरप्राप्ते इष्टे सवषर्ये श्रूर्यर्ाणे
ज त े सििे
स्मर्युर्ाणे वा अनभू ज तौ र्या गर्जधः तृष्णा स कार्ः; िोधि आत्मनः प्रसतकू िेष ज
दःििेतषज ज दृश्र्यर्ान ेष ज श्रूर्यर्ाणेष ज स्मर्युर्ाणेष ज वा र्यो द्वेषः सः िोधः; तौ कार्िोधौ उिवो
र्यस्य वेगस्य सः कार्िोधोिवः वेगः। रोर्ाञ्चनप्रहृष्टनत्रे वदनासदसिङ्गः

अन्तःकरणप्रक्षोभरूपः कार्ोिवो वेगः, गात्रप्रकम्पप्रस्वेदसंदष्टोष्ठपटरक्तन त्रे ासदसिङ्गः
िोधोिवो वेगः, तं कार्िोधोिवं वेग ं र्यः उत्सिते प्रसिते सोढंज प्रससितर्ज , ् सः र्यक्त
ज ः र्योगी
ज च इि िोके नरः।।
सिी


कर्ंभतू ि ब्रह्मसण सितः ब्रह्म प्राप्नोसत इसत आि भगवान --


र्योऽन्तःसिोऽन्तरारार्स्तर्ाऽन्तज्योसतरे
व र्यः ।
स र्योगी ब्रह्मसनवाुण ं ब्रह्मभूतोऽसधगच्छसत ॥५.२४॥

yo'ntaḥsukho'ntarārāmastathā'ntarjyotireva yaḥ |
sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati ||5.24||

ज 1/1 अन्तरारार्ः 1/1 तर्ा 0 अन्तज्योसतः 1/1 एव 0 र्यः 1/1 ।


र्यः 1/1 अन्तःसिः
् ब्रह्मभूतः 1/1 असधगच्छसत III/1 ॥५.२४॥
सः 1/1 र्योगी 1/1 ब्रह्मसनवाुणर् 2/1

• ज 1/1
र्यः [yaḥ] = the one who = र्यद ् (pron. m.) + adjective to अन्तःसिः
• ज [antaḥsukhaḥ] = one whose fulfilment is in oneself = अन्तःसि
अन्तःसिः ज (m.) + कतुसर
to (भवसत) 1/1
ज र्यस्य सः अन्तःसिः
o अन्तः = आत्मसन सिं ज (016B) ।
• अन्तरारार्ः [antarārāmaḥ] = one who revels in oneself = अन्तरारार् (m.) + कतुसर to
(भवसत) 1/1
o अन्तः = आत्मसन आरार्ः = आरर्णं र्यस्य सः अन्तरारार्ः (016B) ।
• तर्ा [tathā] = and also = अव्यर्यर् ्
• अन्तज्योसतः [antarjyotiḥ] = the one whose mind is awake to oneself = अन्तज्योसत (m.)
+ कतुसर to (भवसत) 1/1
o अन्तः = आत्मसन ज्योसतः = प्रकाशः र्यस्य सः अन्तज्योसतः (016B) ।
• एव [eva] = indeed = अव्यर्यर् ्
• र्यः [yaḥ] = the one who = र्यद ् (pron. m.) + कतुसर to शक्नोसत 1/1
• सः [saḥ] = he = तद ् (pron. m.) + adjective to र्योगी 1/1
• ्
र्योगी [yogī] = wise person = र्योसगन (m.) + कतुसर to असधगच्छसत 1/1
• ्
ब्रह्मसनवाुणर् [brahmanirvāṇam] = the freedom which is Brahman = ब्रह्मसनवाुण (n.) +
कर्ुसण to असधगच्छसत 2/1
• ब्रह्मभूतः [brahmabhūtaḥ] = one whose self is Brahman = ब्रह्मभूत (m.) + adjective to
र्योगी 1/1
• ् gain + िट ्/कतुसर/III/1
असधगच्छसत [adhigacchati] = असध + अर् to

The one whose fulfilment is in oneself, the one who revels in oneself, the one whose
mind is awake to oneself, that wise person alone, whose self is Brahman, gains the
freedom which is Brahman.

Sentence 1:

ज 1/1 अन्तरारार्ः 1/1 तर्ा 0 अन्तज्योसतः 1/1 एव 0 र्यः 1/1 ।


र्यः 1/1 अन्तःसिः
् ब्रह्मभूतः 1/1 असधगच्छसत III/1 ॥५.२४॥
सः 1/1 र्योगी 1/1 ब्रह्मसनवाुणर् 2/1
ज 1/1), the one who revels in oneself
The one (र्यः 1/1) whose fulfilment is in oneself (अन्तःसिः
(अन्तरारार्ः 1/1), the one whose mind is awake to oneself (तर्ा 0 अन्तज्योसतः 1/1), that (सः 1/1)
wise person (र्योगी 1/1) alone (एव 0), whose self is Brahman (ब्रह्मभूतः 1/1), gains (असधगच्छसत III/1)
् ).
the freedom which is Brahman (ब्रह्मसनवाुणर् 2/1


कर्ंभतू ि ब्रह्मसण सितः ब्रह्म प्राप्नोसत इसत आि भगवान --
।।5.24।। --
ज अन्तः आत्मसन सिं
र्यः अन्तःसिः ज र्यस्य सः अन्तःसिः,
ज तर्ा अन्तरेव आत्मसन आरार्ः
आरर्णं िीिा र्यस्य सः अन्तरारार्ः, तर्ा एव अन्तः एव आत्मन्येव ज्योसतः प्रकाशो र्यस्य सः
् र्ीवन्नेव ब्रह्मभूतः
अन्तज्योसतरेव, र्यः ईदृशः सः र्योगी ब्रह्मसनवाुण ं ब्रह्मसण सनवृन्तु त र्ोक्षर् इि

सन असधगच्छसत प्राप्नोसत।।

सकञ्च --
।।5.25।। --

िभन्ते ब्रह्मसनवाुण ं र्ोक्षर् ऋषर्यः सम्यग्दर्जशनः संन्याससनः क्षीणकल्मषाः क्षीणपापाः सनदोषाः सिन्नद्वधाः सिन्नसंशर्याः
र्यतात्मानः संर्यतेसिर्याः सवुभतू सिते रताः सवेषां भूतानां सिते आनकूज ल्ये रताः अन्तिसका इत्यर्ःु ।।

सकञ्च --
।।5.26।। --
ज ानां कार्ि िोधि कार्िोधौ ताभ्यां सवर्यक्त
कार्िोधसवर्यक्त ्
ज ानां र्यतीनां संन्याससनां र्यतचेतसां संर्यतान्तःकरणानार् असभतः
उभर्यतः र्ीवतां र्ृतानां च ब्रह्मसनवाुण ं र्ोक्षो वतुत े सवसदतात्मनां सवसदतः ज्ञातः आत्मा र्येषां ते सवसदतात्मानः तेषां
सवसदतात्मनां सम्यग्दर्जशनासर्त्यर्ःु ।।

सम्यग्दशुनसनष्ठानां संन्याससनां सद्यः र्सज क्तः उक्ता। कर्ुर्योगि ईश्वरार्जपतसवुभावेन ईश्वरे ब्रह्मसण आधार्य सिर्यर्ाणः
सत्त्वशसज िज्ञानप्रासप्तसवुकर्ुसन्य
ं ासिर्ेण र्ोक्षार्य इसत भगवान पदे् पदे अब्रवीत, ् वक्ष्यसत च। अर् इदानीं ध्यानर्योगं

सम्यग्दशुनस्य अन्तरङ्गं सवस्तरेण वक्ष्यासर् इसत तस्य सूत्रिानीर्यान श्लोकान ्
उपसदशसत स्म -- -
।।5.27 -- 5.28।। --

स्पशाुन शब्दादीन कृ् त्वा बसिः बाह्यान --
् श्रोत्रासदद्वारेण अन्तः बिज ौ प्रवेसशताः शब्दादर्यः

सवषर्याः तान असचन्तर्यतः ् बसिः कृ त्वा
शब्दादर्यो बाह्या बसिरेव कृ ताः भवसन्त -- तान एवं
ज व अन्तरे भ्रवोः
चक्षि ज
ज 'कृ त्वा' इसत अनषज्यते
। तर्ा प्राणापानौ नासाभ्यन्तरचासरणौ सर्ौ
ज र्यतासन संर्यतासन इसिर्यासण र्नः बसिि
कृ त्वा, र्यतेसिर्यर्नोबसिः ज र्यस्य सः

र्यतेसिर्यर्नोबसिः, र्ननात र्् सज नः संन्यासी, र्ोक्षपरार्यणः एवं देिसंिानात र्ोक्षपरार्यणः
् ्
र्ोक्ष एव परर् अर्यनं परा गसतः
र्यस्य सः अर्यं र्ोक्षपरार्यणो र्सज नः भवेत।् सवगतेच्छाभर्यिोधः इच्छा च भर्यं च िोधि इच्छाभर्यिोधाः ते सवगताः र्यस्मात ्
सः सवगतेच्छाभर्यिोधः, र्यः एवं वतुत े सदा
ज एव सः न तस्य र्ोक्षार्यान्यः कतुव्योऽसस्त।।
संन्यासी, र्क्त

एवं सर्ासितसचत्तेन न्तक सवज्ञेर्यर् इसत, उच्यते --

ु पेण देवतारूपेण च, सवुिोकर्िेश्वरं सवेषां िोकानां र्िान्तर् ईश्वरं
भोक्तारं र्यज्ञतपसां र्यज्ञानां तपसां च कतृरू ज
सहृदं

सवुभतू ानां सवुप्रासणनां प्रत्यपकारसनरपे क्षतर्या उपकासरणं सवुभतू ानां हृदर्येशर्यं सवुकर्ुफिाध्यक्षं सवुप्रत्यर्यसासक्षणं र्ां
नारार्यणं ज्ञात्वा शान्तन्त सवुसस ्
ं ारोपरसतर् ऋच्छसत प्राप्नोसत।।
इसत श्रीर्त्परर्िंसपसरव्रार्काचार्युस्य श्रीगोसवन्दभगवत्पूज्यपादसशष्यस्य
श्रीर्च्छंकरभगवतः कृ तौ श्रीर्िगवद्गीताभाष्ये
पञ्चर्ोऽध्यार्यः।।

ु ग्र
।श्रीर्िगवद्गीतार्स ं िसटप्पणी।।
श्लो. 6 ( व्या ) 'संन्यासर्ाप्त ं ज दःिर्ेवसे त'। अत्रेदं सवचार्युत े -- संन्याससिसत

प्रर्र्ान्तसंन्यासपदक व सावुसत्रको र्ूिपाठः। परन्त ज संन्यासर्ाप्तसर्सत सवसििता आचार्येण
असप नार् सद्वतीर्यार्े प्रर्र्ा िान्दसी इसत सूसचतर्?् अर् स्याद्वा आचार्युसर्ादृतो र्ूिपाठः
'संन्यासं त ज र्िाबािो' इत्येव? स्याद्वा संन्यास आप्त ं ज दःिर्ेवत्य
े वे सििेसिसषतर्ाचार्येण, र्यि
र्ागो व्यायात्रन्तराणार्सप बहूनार्?् सवुत्रासप पक्षे श्रीभास्कराचार्योपदर्जशतः संन्यासपदस्य
ज पपत्ते
र्यर्ाश्रतज ार् ुकत्वे प्रर्र्ान्तत्वस्य साधत्वान ज ः तसिर्या तत्पदस्य अशु आद्यर्न्तत्वं पसरकल्प्य
ु त्वर्ंङ्गीकार्युसर्सत र्ागो न तर्ा हृदर्यङ्गर् इसत सूच्यत इवाचार्येण।
संन्यास्यर्क
ज क्त्य
'प्राङ्नीत्या' , प्रागक्तर्य ज ा।।
श्लो. 7-11 ( व्या ) 'अकरणप्रसतषेधारूढत्वात' ् इसत। सिर्यते असधसिर्यते अनने इसत करणं
सवसधः; प्रसतसषध्यते अनने ेसत प्रसतषेधः; तावारूढः, तर्योरसधकृ तः अज्ञानी; स न भवतीसत
अकरणप्रसतषेधारूढः; तस्य भावस्तस्मासदत्यर्ोऽसभर्त इव भासत। र्ातृकास ज सवाुस ज न सिप्यते
'करणप्रसतषेधारूढत्वासदसत' वतुत।े तत्र करणेत्यतः पूवर् ्
ु अकारः प्रसश्लष्ट इव। अर् वा न

प्रसश्लष्टः। करणे प्रसतषेध े च अरूढत्वात असिरत्वात ्
अनाग्रिात ्
इत्यर् ःु ।।
श्लो. 14 ( व्या ) 'नान्येसत'। घटासदरूपकार्याुसदसत शेषः। 'न च सा घटसनष्पदासदतेसत'।
'न चासौ घटसनष्पादसर्यता इसत सववसक्षतसर्व'। 'अन्यो घटासदरूपकार्याुत '् इत्यनषज्यते
ज ।।
अर्वा, न वसदकं स्मातु वा, असििोत्रासदकर्ुर्ात्रं सववसक्षतर्, ् परन्त ज सिर्यासार्ान्यर्ेव।
घटासद सनष्पादसर्यता कजिािासदः तदीर्याः सिर्याः दण्िचिभ्रर्णादर्यः, तत्फिं घटासद इत्येतत ्
सवं प्रकृ ते सववसक्षतर्।् सवुस्यासप संसवदन्तगुतत्वात इत्यसभप्रार्यः।।


श्लो. 16 ( व्या ) 'स्वर्यर्ेव करोसत' इसत। तेनदे ं सूसचतसर्व र्यत प्रार्यश आचार्युः

प्रकृ तगीताश्लोकचतर्ज पु ादं 'प्रकाशर्यसत तत स्वर्यर् '् इसत पपाठ इसत। परन्त ज 'प्रकाशर्यसत तत ्
परर्' ् इत्येव सावुसत्रकः पाठः। अर् वा परसर्त्यस्यव स्वर्यसर्त्यर्वु णुनसर्सत वक्तव्यर्।्
'स्वर्यर्ेव करोतीत्यस्य' स्वपरप्रकाशकत्वसर्त्यन ेन पूवतु नने ाप्यन्वर्यः।।
श्लो. 18 ( व्या ) 'सर्ं पश्र्यसन्त इसत न त ज व्यविरसन्त इसत'। 'अनने र्ूिे सर्दर्जशन' इत्यत्र
सर्सर्सत दशुनसिर्यासवशेषणसर्सत सूसचतर्।। ्
श्लो. 21 ( व्या ) 'एवं भावर्यतीसत'। तर्ा च र्ूिे आद्यपादत्रर्यं बधज स्य
ज्ञानाकारासभिापकसर्सत भावः।
'तर्ासवधा' अपीसत। 'अतर्ासवधा असप' इत्येव सववसक्षतसर्व। अदःिकारणरूपा अपीसत
तदर् ुः। अर् वा र्यसद सितस्य गसतः कल्पनीर्या तदा -- 'तर्ासवधत्वं च संस्पशुर्न्यत्वर्; ्
तदेव दःिकारणत्वेन सनर्जदष्टर्।् असप, असप चेत्यर्ःु ' इत्येव ं रीत्या कर्ंसचत न् ेर्यर्।।

श्लो. 22 ( व्या ) 'न चतद्दःशकसर्त्यासद'।
ज ज
अत्र पङ्क्तर्यस्त्रसटता इव। न सि
क्षणर्ात्रसाध्योऽसतसशकः ज पन्था उपसदश्र्यते भगवता। अतोऽत्रेदं सववसक्षतसर्व -- 'न चतत ्

सशकर् ; ् दःशकोऽर्यं कार्िोधासदर्ो वेगः शरीरान्तकािं र्यावत --
् न क्षणर्ात्रर् --
् सह्यते

र्यसद, तदा आत्यसन्तकी सिप्रासप्तः।' इसत। अत्र च संदभे
'न क्षणर्ात्रर्, ् सकन्त ज प्राक ् शरीरसवर्ोचनात, ् आ देिपातात '्
इसत श्रीभास्कराचार्युव्यािार्यनर्; ् तर्ा --
'अर्यं च -- कष्टतर्ो दोषः -- -दर्जनवारिेसत तत्पसरिारे र्यत्नासधक्यं कतुव्यसर्त्याि -- आ
र्रणात --् -'

ज धर्ये र्।।
इसत श्रीशङ्कराचार्युव्यायानं चानसं
श्लो. 25 ( व्या ) 'सवाुस्वविास ज ब्रह्मसत्ता ब्रह्मसत्ता पारर्ार्जर्की' इत्यासद। अनने सवुतो
ब्रह्म सनवाुण ं वतुत े इसत र्ूिं व्यायातसर्व। तर्ा सि -- सवुतः, सवुदा इत्यर्ःु ;
सावुसवभसक्तकस्तससः। वतुत े इसत धात्वर्ो वतुन ं सत्ता, सा ब्रह्मेसत प्रर्र्ान्तपदार् ुब्रह्मकतृक
ु ा।
ु त्वं च ब्रह्मात्मकत्वर्ेव। सनवाुणसर्सत सिर्यासवशेषणस्यार्ःु
सत्तार्यां ब्रह्मकतृक
सत्तार्यर्भेदने ान्वेसत; सनवाुणत्वं च पारर्ार्जर्कत्वर्।् कर्र्?् वा

ु तर्या, सनगुत ं वातात --
गसतगन्धनर्योसरत्यदादेधाुतोभाुव े क्तप्रत्यर्ये सनष्पन्नस्य वातशब्दस्य गत्यर्क
'सनवाुणोऽवाते
् ज्क्ष्क्क्षक्ष् , ् त्त, ् 50 ) इसत तकारस्य णत्वे -- इसत व्यत्पत्त्या
(1 घॠ,1 ज सनष्पन्नस्य सनवाुणशब्दस्य
सवुगसतशून्यार् ुकत्वात।् वं च सवुगर्नागर्नशून्या अनागर्ापासर्यनी पारर्ार्जर्कापरपर्याुर्या
ब्रह्मासत्मका सत्ता इत्यर् ुिाभः इसत।।
वतुत े इसत िट्प्रर्योगस्वारस्यं दशुर्यसत -- 'न सनरोधकािर्पेक्षते इसत'। सचत्तवृसत्तसनरोधकािं
नापेक्षते इत्यर् ुः। अष्टांगर्योसगनो र्यदा सचत्तवृसत्तसनरोधः तदा, तदव द्रष्टःज स्वरूपेऽविानर्।्
र्यतेस्त ज वतुत े सवाुस्वविास ज ब्रह्मसत्ता इसत सवशेषः। अर् वा सनरोधो नाशर्ाि। स च
शरीरस्येत्यासदः। तर्ा च शरीरनाशकािं र्रणकािं नापेक्षते इत्यर्ःु । तार्जककासदर्ते
ज रोत्तरापार्ये तदनन्तरापार्यादपवगुः' ( न्या. सू. ्क्ष, ् त, ् 2 )
'दःिर्न्मप्रवृसत्तदोषसर्थ्याज्ञानानार्त्त
इसत रीत्या दःिात्मकशरीरापार्यकािर्पेक्षतेऽपवगुः। र्यसतस्त ज अत्र ब्रह्म सर्श्नते
ज इसत

हृदर्यर्।।
् त्पसत्तप्रदशु
श्लो. 26-27 ( व्या ) 'एतदेव बाह्ये' इसत। तत व्य ज न ं बाह्यानां भौसतकानां।
भ्रूप्राणापानवार्यनज ासानां सवषर्येऽसप संभवतीत्यर् ुः। अर्वा ते व बाह्ये इत्येव सििेसिसषतर्।्
िोधरागो धर्ाुधर्ौ इसत सद्वकद्वर्ये ते व बाह्ये, न त ज स्पशाुदीसन, र्यतः तासन भगवत्याः संसवद
आभासरूपासण। तेषां िोधासदसंबन्धादेव, न वस्तगज त्या, बाह्यत्वसर्सत तात्पर्युर्।। ्
श्लो. 28 ( व्या ) 'र्यज्ञफिेष ज भोक्ता इसत'। र्यज्ञेष ज फिभोक्ते सत र्यावत।् 'र्यतो
ज व' 'एवं तपस्स ज ' इसत। भोक्ता, पािसर्यता। कर्सर्त्याि -- 'त्यक्तफित्वात' ्
वक्ष्यत्यनपदर्े
इसत। त्यक्तं, दत्तं, सवतीणं फिं , कर्ुफिं र्येन तस्य भावस्तस्मासदसत सवग्रिः।

फिदातृत्वासदत्यर् ुः। र्यद्वा भोक्ता, अनभसवता, ज
अनभसवतृ त्वने र्तः। कजतः? त्यक्तफित्वात, ्
त्यक्तं सर्र्जपतं फिं र्यस्म तस्य भावस्तस्मात।् 'र्यत करोसष
् ज
-- र्यज्जिोसष -- र्यत्तपस्यसस --
् ज रुष्व र्दप ुणर्' ् इसत ( ्र, ् 29 ) वक्ष्यर्ाणोपदेशानसारे
तत क ज ण संन्याससना भगवेत
सवुसर्प ुणात इसत् भावः। अर् वा त्यक्तफित्वात इत्यस्य ् सवदष इत्यासदः। तस्यव
प्रकरणात।् उक्तसदशा सवदषा फिस्य त्यक्तत्वात भोक्ता
् परर्ात्मव र्त इसत भावः।
'एवं तपस्स'ज इसत। तपःफिसवषर्येऽप्येवर्ेवार्ो बोध्य इत्यर्ःु ।।
'संग्रिश्लोके -- र्ोक्षार्यवावकल्पते इत्यत्र' 'भसक्तज्ञाुनार्य कल्पते' इत्यादासवव, 'क्लृसप
संपद्यर्ान े च'
( 1घॠ,1् ्क्ष, ् त्त्त्त, ् 13, 1ध्ठ्ठिद्यद्यत्त्त्ठत्त्ठ1 2 ) इसत चतर्ज ी।।
।।इसत श्रीर्िगवद्गीतार् ुसंग्रिसटप्पण्र्यां पञ्चर्ोऽध्यार्यः।।


िभन्ते ब्रह्मसनवाुणर् ऋषर्यः क्षीणकल्मषाः ।
सिन्नद्वधा र्यतात्मानः सवुभतू सिते रताः ॥५.२५॥

labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ |


chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ||5.25||

् ऋषर्यः 1/3 क्षीणकल्मषाः 1/3 ।


िभन्ते III/3 ब्रह्मसनवाुणर् 2/1
सिन्नद्वधाः 1/3 र्यतात्मानः 1/3 सवुभतू सिते 7/1 रताः 1/3 ॥५.२५॥
• िभन्ते [labhante] = िभ to् gain + िट ्/कतुसर/III/3
• ्
ब्रह्मसनवाुणर् [brahmanirvāṇam] = the freedom which is Brahman = ब्रह्मसनवाुण (n.) +
कर्ुसण to असधगच्छसत 2/1
• ऋषर्यः [ṛṣayaḥ] = sages = ऋसष (m.) + कतुसर to िभन्ते 1/3
• क्षीणकल्मषाः [kṣīṇakalmaṣāḥ] = ones whose impurities have been destroyed =
क्षीणकल्मष (m.) + adjective to ऋषर्यः 1/3
o क्षीिाः कल्मषाः पापानददोषाः येषां ते क्षीणकल्मषाः (116B) ।
• सिन्नद्वधाः [chinnadvaidhāḥ] = ones whose doubts have been resolved = सिन्नद्वध (m.)
+ adjective to ऋषर्यः 1/3
o निन्नाः द्वैधाः संियाः येषां ते सिन्नद्वधाः (116B) ।
• ्
र्यतात्मानः [yatātmānaḥ] = ones who have self mastery = र्यतात्मन (m.) + adjective to
ऋषर्यः 1/3
o यतान इनियानि येषां ते र्यतात्मानः (116B) ।
• सवुभतू सिते [sarvabhūtahite] = in the good of all beings = सवुभतू सित (m.) + असधकरणे to
रताः 7/1
o सवेषां भूता ां नितः सवमभतू नितः (6T), तनस्म ।्
• रताः [ratāḥ] = ones who are happily engaged = रत (m.) + adjective to ऋषर्यः 1/3

Sages whose impurities have been destroyed, whose doubts have been resolved, who
have self mastery (and) who are happily engaged in the good of all beings, gain
liberation.

Sentence 1:

् िभन्ते III/3
ऋषर्यः 1/3 क्षीणकल्मषाः 1/3 सिन्नद्वधाः 1/3 र्यतात्मानः 1/3 सवुभतू सिते 7/1 रताः 1/3 ब्रह्मसनवाुणर् 2/1
॥५.२५॥
Sages (ऋषर्यः 1/3) whose impurities have been destroyed (क्षीणकल्मषाः 1/3), whose doubts
have been resolved (सिन्नद्वधाः 1/3), who have self mastery (र्यतात्मानः 1/3) (and) who are
happily engaged (रताः 1/3) in the good of all beings (सवुभतू सिते 7/1), gain (िभन्ते III/3)
् ).
liberation (ब्रह्मसनवाुणर् 2/1

सकञ्च --
।।5.25।। --

िभन्ते ब्रह्मसनवाुण ं र्ोक्षर् ऋषर्यः सम्यग्दर्जशनः संन्याससनः क्षीणकल्मषाः क्षीणपापाः सनदोषाः सिन्नद्वधाः सिन्नसंशर्याः
र्यतात्मानः संर्यतेसिर्याः सवुभतू सिते रताः सवेषां भूतानां सिते आनकूज ल्ये रताः अन्तिसका इत्यर्ःु ।।

सकञ्च --
।।5.26।। --
ज ानां कार्ि िोधि कार्िोधौ ताभ्यां सवर्यक्त
कार्िोधसवर्यक्त ्
ज ानां र्यतीनां संन्याससनां र्यतचेतसां संर्यतान्तःकरणानार् असभतः
उभर्यतः र्ीवतां र्ृतानां च ब्रह्मसनवाुण ं र्ोक्षो वतुत े सवसदतात्मनां सवसदतः ज्ञातः आत्मा र्येषां ते सवसदतात्मानः तेषां
सवसदतात्मनां सम्यग्दर्जशनासर्त्यर्ःु ।।

सम्यग्दशुनसनष्ठानां संन्याससनां सद्यः र्सज क्तः उक्ता। कर्ुर्योगि ईश्वरार्जपतसवुभावेन ईश्वरे ब्रह्मसण आधार्य सिर्यर्ाणः
सत्त्वशसज िज्ञानप्रासप्तसवुकर्ुसन्य
ं ासिर्ेण र्ोक्षार्य इसत भगवान पदे् पदे अब्रवीत, ् वक्ष्यसत च। अर् इदानीं ध्यानर्योगं

सम्यग्दशुनस्य अन्तरङ्गं सवस्तरेण वक्ष्यासर् इसत तस्य सूत्रिानीर्यान श्लोकान ्
उपसदशसत स्म -- -
।।5.27 -- 5.28।। --

स्पशाुन शब्दादीन कृ् त्वा बसिः बाह्यान --
् श्रोत्रासदद्वारेण अन्तः बिज ौ प्रवेसशताः शब्दादर्यः

सवषर्याः तान असचन्तर्यतः ् बसिः कृ त्वा
शब्दादर्यो बाह्या बसिरेव कृ ताः भवसन्त -- तान एवं
ज व अन्तरे भ्रवोः
चक्षि ज
ज 'कृ त्वा' इसत अनषज्यते
। तर्ा प्राणापानौ नासाभ्यन्तरचासरणौ सर्ौ
ज र्यतासन संर्यतासन इसिर्यासण र्नः बसिि
कृ त्वा, र्यतेसिर्यर्नोबसिः ज र्यस्य सः

र्यतेसिर्यर्नोबसिः, ् सज नः संन्यासी, र्ोक्षपरार्यणः एवं देिसंिानात र्ोक्षपरार्यणः
र्ननात र् ् ्
र्ोक्ष एव परर् अर्यनं परा गसतः
र्यस्य सः अर्यं र्ोक्षपरार्यणो र्सज नः भवेत।् सवगतेच्छाभर्यिोधः इच्छा च भर्यं च िोधि इच्छाभर्यिोधाः ते सवगताः र्यस्मात ्
सः सवगतेच्छाभर्यिोधः, र्यः एवं वतुत े सदा
ज एव सः न तस्य र्ोक्षार्यान्यः कतुव्योऽसस्त।।
संन्यासी, र्क्त

एवं सर्ासितसचत्तेन न्तक सवज्ञेर्यर् इसत, उच्यते --

ु पेण देवतारूपेण च, सवुिोकर्िेश्वरं सवेषां िोकानां र्िान्तर् ईश्वरं
भोक्तारं र्यज्ञतपसां र्यज्ञानां तपसां च कतृरू ज
सहृदं

सवुभतू ानां सवुप्रासणनां प्रत्यपकारसनरपे क्षतर्या उपकासरणं सवुभतू ानां हृदर्येशर्यं सवुकर्ुफिाध्यक्षं सवुप्रत्यर्यसासक्षणं र्ां
नारार्यणं ज्ञात्वा शान्तन्त सवुसस ्
ं ारोपरसतर् ऋच्छसत प्राप्नोसत।।
इसत श्रीर्त्परर्िंसपसरव्रार्काचार्युस्य श्रीगोसवन्दभगवत्पूज्यपादसशष्यस्य
श्रीर्च्छंकरभगवतः कृ तौ श्रीर्िगवद्गीताभाष्ये
पञ्चर्ोऽध्यार्यः।।

ु ग्र
।श्रीर्िगवद्गीतार्स ं िसटप्पणी।।
श्लो. 6 ( व्या ) 'संन्यासर्ाप्त ं ज दःिर्ेवसे त'। अत्रेदं सवचार्युत े -- संन्याससिसत

प्रर्र्ान्तसंन्यासपदक व सावुसत्रको र्ूिपाठः। परन्त ज संन्यासर्ाप्तसर्सत सवसििता आचार्येण
असप नार् सद्वतीर्यार्े प्रर्र्ा िान्दसी इसत सूसचतर्?् अर् स्याद्वा आचार्युसर्ादृतो र्ूिपाठः
'संन्यासं त ज र्िाबािो' इत्येव? स्याद्वा संन्यास आप्त ं ज दःिर्ेवत्य
े वे सििेसिसषतर्ाचार्येण, र्यि
र्ागो व्यायात्रन्तराणार्सप बहूनार्?् सवुत्रासप पक्षे श्रीभास्कराचार्योपदर्जशतः संन्यासपदस्य
ज पपत्ते
र्यर्ाश्रतज ार् ुकत्वे प्रर्र्ान्तत्वस्य साधत्वान ज ः तसिर्या तत्पदस्य अशु आद्यर्न्तत्वं पसरकल्प्य
संन्यास्यर् ुकत्वर्ंङ्गीकार्युसर्सत र्ागो न तर्ा हृदर्यङ्गर् इसत सूच्यत इवाचार्येण।
ज क्त्य
'प्राङ्नीत्या' , प्रागक्तर्य ज ा।।
श्लो. 7-11 ( व्या ) 'अकरणप्रसतषेधारूढत्वात' ् इसत। सिर्यते असधसिर्यते अनने इसत करणं
सवसधः; प्रसतसषध्यते अनने ेसत प्रसतषेधः; तावारूढः, तर्योरसधकृ तः अज्ञानी; स न भवतीसत
अकरणप्रसतषेधारूढः; तस्य भावस्तस्मासदत्यर्ोऽसभर्त इव भासत। र्ातृकास ज सवाुस ज न सिप्यते
'करणप्रसतषेधारूढत्वासदसत' वतुत।े तत्र करणेत्यतः पूवर् ्
ु अकारः प्रसश्लष्ट इव। अर् वा न

प्रसश्लष्टः। करणे प्रसतषेध े च अरूढत्वात असिरत्वात ्
अनाग्रिात ्
इत्यर् ःु ।।
श्लो. 14 ( व्या ) 'नान्येसत'। घटासदरूपकार्याुसदसत शेषः। 'न च सा घटसनष्पदासदतेसत'।
'न चासौ घटसनष्पादसर्यता इसत सववसक्षतसर्व'। 'अन्यो घटासदरूपकार्याुत '् इत्यनषज्यते
ज ।।
अर्वा, न वसदकं स्मातु वा, असििोत्रासदकर्ुर्ात्रं सववसक्षतर्, ् परन्त ज सिर्यासार्ान्यर्ेव।
घटासद सनष्पादसर्यता कजिािासदः तदीर्याः सिर्याः दण्िचिभ्रर्णादर्यः, तत्फिं घटासद इत्येतत ्
सवं प्रकृ ते सववसक्षतर्।् सवुस्यासप संसवदन्तगुतत्वात इत्यसभप्रार्यः।।


श्लो. 16 ( व्या ) 'स्वर्यर्ेव करोसत' इसत। तेनदे ं सूसचतसर्व र्यत प्रार्यश आचार्युः

प्रकृ तगीताश्लोकचतर्ज पु ादं 'प्रकाशर्यसत तत स्वर्यर् '् इसत पपाठ इसत। परन्त ज 'प्रकाशर्यसत तत ्
परर्' ् इत्येव सावुसत्रकः पाठः। अर् वा परसर्त्यस्यव स्वर्यसर्त्यर्वु णुनसर्सत वक्तव्यर्।्
'स्वर्यर्ेव करोतीत्यस्य' स्वपरप्रकाशकत्वसर्त्यन ेन पूवतु नने ाप्यन्वर्यः।।
श्लो. 18 ( व्या ) 'सर्ं पश्र्यसन्त इसत न त ज व्यविरसन्त इसत'। 'अनने र्ूिे सर्दर्जशन' इत्यत्र
सर्सर्सत दशुनसिर्यासवशेषणसर्सत सूसचतर्।। ्
श्लो. 21 ( व्या ) 'एवं भावर्यतीसत'। तर्ा च र्ूिे आद्यपादत्रर्यं बधज स्य
ज्ञानाकारासभिापकसर्सत भावः।
'तर्ासवधा' अपीसत। 'अतर्ासवधा असप' इत्येव सववसक्षतसर्व। अदःिकारणरूपा अपीसत
तदर् ुः। अर् वा र्यसद सितस्य गसतः कल्पनीर्या तदा -- 'तर्ासवधत्वं च संस्पशुर्न्यत्वर्; ्
तदेव दःिकारणत्वेन सनर्जदष्टर्।् असप, असप चेत्यर्ःु ' इत्येव ं रीत्या कर्ंसचत न् ेर्यर्।।

श्लो. 22 ( व्या ) 'न चतद्दःशकसर्त्यासद'।
ज ज
अत्र पङ्क्तर्यस्त्रसटता इव। न सि
क्षणर्ात्रसाध्योऽसतसशकः ज पन्था उपसदश्र्यते भगवता। अतोऽत्रेदं सववसक्षतसर्व -- 'न चतत ्

सशकर् ; ् दःशकोऽर्यं कार्िोधासदर्ो वेगः शरीरान्तकािं र्यावत --
् न क्षणर्ात्रर् --
् सह्यते

र्यसद, तदा आत्यसन्तकी सिप्रासप्तः।' इसत। अत्र च संदभे
'न क्षणर्ात्रर्, ् सकन्त ज प्राक ् शरीरसवर्ोचनात, ् आ देिपातात '्
इसत श्रीभास्कराचार्युव्यािार्यनर्; ् तर्ा --
'अर्यं च -- कष्टतर्ो दोषः -- -दर्जनवारिेसत तत्पसरिारे र्यत्नासधक्यं कतुव्यसर्त्याि -- आ
र्रणात --् -'

ज धर्ये र्।।
इसत श्रीशङ्कराचार्युव्यायानं चानसं
श्लो. 25 ( व्या ) 'सवाुस्वविास ज ब्रह्मसत्ता ब्रह्मसत्ता पारर्ार्जर्की' इत्यासद। अनने सवुतो
ब्रह्म सनवाुण ं वतुत े इसत र्ूिं व्यायातसर्व। तर्ा सि -- सवुतः, सवुदा इत्यर्ःु ;
सावुसवभसक्तकस्तससः। वतुत े इसत धात्वर्ो वतुन ं सत्ता, सा ब्रह्मेसत प्रर्र्ान्तपदार् ुब्रह्मकतृक
ु ा।
ु त्वं च ब्रह्मात्मकत्वर्ेव। सनवाुणसर्सत सिर्यासवशेषणस्यार्ःु
सत्तार्यां ब्रह्मकतृक
सत्तार्यर्भेदने ान्वेसत; सनवाुणत्वं च पारर्ार्जर्कत्वर्।् कर्र्?् वा

ु तर्या, सनगुत ं वातात --
गसतगन्धनर्योसरत्यदादेधाुतोभाुव े क्तप्रत्यर्ये सनष्पन्नस्य वातशब्दस्य गत्यर्क
'सनवाुणोऽवाते
् ज्क्ष्क्क्षक्ष् , ् त्त, ् 50 ) इसत तकारस्य णत्वे -- इसत व्यत्पत्त्या
(1 घॠ,1 ज सनष्पन्नस्य सनवाुणशब्दस्य
सवुगसतशून्यार् ुकत्वात।् वं च सवुगर्नागर्नशून्या अनागर्ापासर्यनी पारर्ार्जर्कापरपर्याुर्या
ब्रह्मासत्मका सत्ता इत्यर् ुिाभः इसत।।
वतुत े इसत िट्प्रर्योगस्वारस्यं दशुर्यसत -- 'न सनरोधकािर्पेक्षते इसत'। सचत्तवृसत्तसनरोधकािं
नापेक्षते इत्यर् ुः। अष्टांगर्योसगनो र्यदा सचत्तवृसत्तसनरोधः तदा, तदव द्रष्टःज स्वरूपेऽविानर्।्
र्यतेस्त ज वतुत े सवाुस्वविास ज ब्रह्मसत्ता इसत सवशेषः। अर् वा सनरोधो नाशर्ाि। स च
शरीरस्येत्यासदः। तर्ा च शरीरनाशकािं र्रणकािं नापेक्षते इत्यर्ःु । तार्जककासदर्ते
ज रोत्तरापार्ये तदनन्तरापार्यादपवगुः' ( न्या. सू. ्क्ष, ् त, ् 2 )
'दःिर्न्मप्रवृसत्तदोषसर्थ्याज्ञानानार्त्त
इसत रीत्या दःिात्मकशरीरापार्यकािर्पेक्षतेऽपवगुः। र्यसतस्त ज अत्र ब्रह्म सर्श्नते
ज इसत

हृदर्यर्।।
् त्पसत्तप्रदशु
श्लो. 26-27 ( व्या ) 'एतदेव बाह्ये' इसत। तत व्य ज न ं बाह्यानां भौसतकानां।
भ्रूप्राणापानवार्यनज ासानां सवषर्येऽसप संभवतीत्यर् ुः। अर्वा ते व बाह्ये इत्येव सििेसिसषतर्।्
िोधरागो धर्ाुधर्ौ इसत सद्वकद्वर्ये ते व बाह्ये, न त ज स्पशाुदीसन, र्यतः तासन भगवत्याः संसवद
आभासरूपासण। तेषां िोधासदसंबन्धादेव, न वस्तगज त्या, बाह्यत्वसर्सत तात्पर्युर्।। ्
श्लो. 28 ( व्या ) 'र्यज्ञफिेष ज भोक्ता इसत'। र्यज्ञेष ज फिभोक्ते सत र्यावत।् 'र्यतो
ज व' 'एवं तपस्स ज ' इसत। भोक्ता, पािसर्यता। कर्सर्त्याि -- 'त्यक्तफित्वात' ्
वक्ष्यत्यनपदर्े
इसत। त्यक्तं, दत्तं, सवतीणं फिं , कर्ुफिं र्येन तस्य भावस्तस्मासदसत सवग्रिः।

फिदातृत्वासदत्यर् ुः। र्यद्वा भोक्ता, अनभसवता, ज त्वने र्तः। कजतः? त्यक्तफित्वात, ्
अनभसवतृ
त्यक्तं सर्र्जपतं फिं र्यस्म तस्य भावस्तस्मात।् 'र्यत करोसष
् ज
-- र्यज्जिोसष -- र्यत्तपस्यसस --
तत क ् ज रुष्व र्दप ुणर्' ् इसत ( ्र, ् 29 ) वक्ष्यर्ाणोपदेशानसारे
ज ण संन्याससना भगवेत
् भावः। अर् वा त्यक्तफित्वात इत्यस्य
सवुसर्प ुणात इसत ् सवदष इत्यासदः। तस्यव
प्रकरणात।् उक्तसदशा सवदषा फिस्य त्यक्तत्वात भोक्ता
् परर्ात्मव र्त इसत भावः।
'एवं तपस्स'ज इसत। तपःफिसवषर्येऽप्येवर्ेवार्ो बोध्य इत्यर्ःु ।।
'संग्रिश्लोके -- र्ोक्षार्यवावकल्पते इत्यत्र' 'भसक्तज्ञाुनार्य कल्पते' इत्यादासवव, 'क्लृसप
संपद्यर्ान े च'
( 1घॠ,1् ्क्ष, ् त्त्त्त, ् 13, 1ध्ठ्ठिद्यद्यत्त्त्ठत्त्ठ1 2 ) इसत चतर्ज ी।।
।।इसत श्रीर्िगवद्गीतार् ुसंग्रिसटप्पण्र्यां पञ्चर्ोऽध्यार्यः।।

ु ां यती ां यतचेतसार् ।्
कार्क्रोधनवयक्ता

अनभतो ब्रह्मन वामि ं वतमते नवनदतात्म ार् ॥५.२६॥

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām |


abhito brahmanirvāṇaṃ vartate viditātmanām ||5.26||

् यती ार् 6/3


ु ा ार् 6/3
कार्क्रोधनवयक्त ् यतचेतसार् 6/3् ।
् वतमत े III/1 नवनदतात्म ार् 6/3
अनभतः 0 ब्रह्मन वामिर् 1/1 ् ॥५.२६॥

• कार्िोधसवर्यक्त ्
ज ानार् [kāmakrodhaviyuktānām] = of those who are free from desire

ज (m.) + adjective to र्यतीनार् 6/3
and anger = कार्िोधसवर्यक्त
् क्त
o कार्ः च क्रोधः च कार्क्रोधौ (ID), ताभ्ार् नवय ु ाः (3T), तेषार् ।्
• ्
र्यतीनार् [yatīnām] ्
= for sannyāsins = र्यनत (m.) + सम्बन्धे to ब्रह्मसनवाुणर् 6/3
• ्
र्यतचेतसार् [yatacetasām] ्
= of those whose mind is under control = र्यतचेतस (m.) +

adjective to र्यतीनार् 6/3
o यतान चेतांनस येषां ते यतचेतसः (116B), तेषार् ।्
• असभतः [abhitaḥ] = on both sides = both here and in the hereafter = अव्ययर् ्
• ्
ब्रह्मसनवाुणर् [brahmanirvāṇam] = the freedom which is Brahman = ब्रह्मसनवाुण (n.) +
कतमनर to वतुत े 1/1
• ्
वतुत े [vartate] = वृत (1A) to be + िट ्/कतुसर/III/1
• ्
सवसदतात्मनार् [viditātmanām] ्
= of those who know the self = सवसदतात्म (m.) +

adjective to र्यतीनार् 6/3
o नवनदतः आत्मा येषां ते नवनदतात्मा ः (116B), तेषार् ।्

For sannyāsins, those who are free from desire and anger, whose mind is under control,
(and) who know the self, there is liberation, both here and in the hereafter.

Sentence 1:

् यतचेतसार् 6/3
ु ा ार् 6/3
कार्क्रोधनवयक्त ् नवनदतात्म ार् 6/3
् यती ार् 6/3
् अनभतः 0 ब्रह्मन वामिर् 1/1
् वतमत े III/1 ॥५.२६॥
For sannyāsins (यती ार् 6/3् ), those who are free from desire and anger (कार्क्रोधनवयक्त ु ा ार् ्
6/3
), whose mind is under control (यतचेतसार् 6/3 ् ), (and) who know the self (नवनदतात्म ार् 6/3
् ),
् ), both here and in the hereafter (अनभतः 0).
there is (वतमत े III/1) liberation (ब्रह्मन वामिर् 1/1

सकञ्च --
।।5.26।। --
ज ानां कार्ि िोधि कार्िोधौ ताभ्यां सवर्यक्त
कार्िोधसवर्यक्त ्
ज ानां र्यतीनां संन्याससनां र्यतचेतसां संर्यतान्तःकरणानार् असभतः
उभर्यतः र्ीवतां र्ृतानां च ब्रह्मसनवाुण ं र्ोक्षो वतुत े सवसदतात्मनां सवसदतः ज्ञातः आत्मा र्येषां ते सवसदतात्मानः तेषां
सवसदतात्मनां सम्यग्दर्जशनासर्त्यर्ःु ।।

सम्यग्दशुनसनष्ठानां संन्याससनां सद्यः र्सज क्तः उक्ता। कर्ुर्योगि ईश्वरार्जपतसवुभावेन ईश्वरे ब्रह्मसण आधार्य सिर्यर्ाणः
सत्त्वशसज िज्ञानप्रासप्तसवुकर्ुसन्य
ं ासिर्ेण र्ोक्षार्य इसत भगवान पदे् पदे अब्रवीत, ् वक्ष्यसत च। अर् इदानीं ध्यानर्योगं

सम्यग्दशुनस्य अन्तरङ्गं सवस्तरेण वक्ष्यासर् इसत तस्य सूत्रिानीर्यान श्लोकान ्
उपसदशसत स्म -- -
।।5.27 -- 5.28।। --

स्पशाुन शब्दादीन कृ् त्वा बसिः बाह्यान --
् श्रोत्रासदद्वारेण अन्तः बिज ौ प्रवेसशताः शब्दादर्यः

सवषर्याः तान असचन्तर्यतः शब्दादर्यो बाह्या बसिरेव कृ ताः भवसन्त -- तान एवं ् बसिः कृ त्वा
ज व अन्तरे भ्रवोः
चक्षि ज
ज 'कृ त्वा' इसत अनषज्यते
। तर्ा प्राणापानौ नासाभ्यन्तरचासरणौ सर्ौ
ज र्यतासन संर्यतासन इसिर्यासण र्नः बसिि
कृ त्वा, र्यतेसिर्यर्नोबसिः ज र्यस्य सः

र्यतेसिर्यर्नोबसिः, ् सज नः संन्यासी, र्ोक्षपरार्यणः एवं देिसंिानात र्ोक्षपरार्यणः
र्ननात र् ् ्
र्ोक्ष एव परर् अर्यनं परा गसतः
र्यस्य सः अर्यं र्ोक्षपरार्यणो र्सज नः भवेत।् सवगतेच्छाभर्यिोधः इच्छा च भर्यं च िोधि इच्छाभर्यिोधाः ते सवगताः र्यस्मात ्
सः सवगतेच्छाभर्यिोधः, र्यः एवं वतुत े सदा
ज एव सः न तस्य र्ोक्षार्यान्यः कतुव्योऽसस्त।।
संन्यासी, र्क्त

एवं सर्ासितसचत्तेन न्तक सवज्ञेर्यर् इसत, उच्यते --

ु पेण देवतारूपेण च, सवुिोकर्िेश्वरं सवेषां िोकानां र्िान्तर् ईश्वरं
भोक्तारं र्यज्ञतपसां र्यज्ञानां तपसां च कतृरू ज
सहृदं

सवुभतू ानां सवुप्रासणनां प्रत्यपकारसनरपे क्षतर्या उपकासरणं सवुभतू ानां हृदर्येशर्यं सवुकर्ुफिाध्यक्षं सवुप्रत्यर्यसासक्षणं र्ां
नारार्यणं ज्ञात्वा शान्तन्त सवुसस ्
ं ारोपरसतर् ऋच्छसत प्राप्नोसत।।
इसत श्रीर्त्परर्िंसपसरव्रार्काचार्युस्य श्रीगोसवन्दभगवत्पूज्यपादसशष्यस्य
श्रीर्च्छंकरभगवतः कृ तौ श्रीर्िगवद्गीताभाष्ये
पञ्चर्ोऽध्यार्यः।।

ु ग्र
।श्रीर्िगवद्गीतार्स ं िसटप्पणी।।
श्लो. 6 ( व्या ) 'संन्यासर्ाप्त ं ज दःिर्ेवसे त'। अत्रेदं सवचार्युत े -- संन्याससिसत

प्रर्र्ान्तसंन्यासपदक व सावुसत्रको र्ूिपाठः। परन्त ज संन्यासर्ाप्तसर्सत सवसििता आचार्येण
असप नार् सद्वतीर्यार्े प्रर्र्ा िान्दसी इसत सूसचतर्?् अर् स्याद्वा आचार्युसर्ादृतो र्ूिपाठः
'संन्यासं त ज र्िाबािो' इत्येव? स्याद्वा संन्यास आप्त ं ज दःिर्ेवत्य
े वे सििेसिसषतर्ाचार्येण, र्यि
र्ागो व्यायात्रन्तराणार्सप बहूनार्?् सवुत्रासप पक्षे श्रीभास्कराचार्योपदर्जशतः संन्यासपदस्य
ज पपत्ते
र्यर्ाश्रतज ार् ुकत्वे प्रर्र्ान्तत्वस्य साधत्वान ज ः तसिर्या तत्पदस्य अशु आद्यर्न्तत्वं पसरकल्प्य
संन्यास्यर् ुकत्वर्ंङ्गीकार्युसर्सत र्ागो न तर्ा हृदर्यङ्गर् इसत सूच्यत इवाचार्येण।
ज क्त्य
'प्राङ्नीत्या' , प्रागक्तर्य ज ा।।
श्लो. 7-11 ( व्या ) 'अकरणप्रसतषेधारूढत्वात' ् इसत। सिर्यते असधसिर्यते अनने इसत करणं
सवसधः; प्रसतसषध्यते अनने ेसत प्रसतषेधः; तावारूढः, तर्योरसधकृ तः अज्ञानी; स न भवतीसत
अकरणप्रसतषेधारूढः; तस्य भावस्तस्मासदत्यर्ोऽसभर्त इव भासत। र्ातृकास ज सवाुस ज न सिप्यते
'करणप्रसतषेधारूढत्वासदसत' वतुत।े तत्र करणेत्यतः पूवर् ्
ु अकारः प्रसश्लष्ट इव। अर् वा न

प्रसश्लष्टः। करणे प्रसतषेध े च अरूढत्वात असिरत्वात ्
अनाग्रिात ्
इत्यर् ःु ।।
श्लो. 14 ( व्या ) 'नान्येसत'। घटासदरूपकार्याुसदसत शेषः। 'न च सा घटसनष्पदासदतेसत'।
'न चासौ घटसनष्पादसर्यता इसत सववसक्षतसर्व'। 'अन्यो घटासदरूपकार्याुत '् इत्यनषज्यते
ज ।।
अर्वा, न वसदकं स्मातु वा, असििोत्रासदकर्ुर्ात्रं सववसक्षतर्, ् परन्त ज सिर्यासार्ान्यर्ेव।
घटासद सनष्पादसर्यता कजिािासदः तदीर्याः सिर्याः दण्िचिभ्रर्णादर्यः, तत्फिं घटासद इत्येतत ्
सवं प्रकृ ते सववसक्षतर्।् सवुस्यासप संसवदन्तगुतत्वात इत्यसभप्रार्यः।।


श्लो. 16 ( व्या ) 'स्वर्यर्ेव करोसत' इसत। तेनदे ं सूसचतसर्व र्यत प्रार्यश आचार्युः

प्रकृ तगीताश्लोकचतर्ज पु ादं 'प्रकाशर्यसत तत स्वर्यर् '् इसत पपाठ इसत। परन्त ज 'प्रकाशर्यसत तत ्
परर्' ् इत्येव सावुसत्रकः पाठः। अर् वा परसर्त्यस्यव स्वर्यसर्त्यर्वु णुनसर्सत वक्तव्यर्।्
'स्वर्यर्ेव करोतीत्यस्य' स्वपरप्रकाशकत्वसर्त्यन ेन पूवतु नने ाप्यन्वर्यः।।
श्लो. 18 ( व्या ) 'सर्ं पश्र्यसन्त इसत न त ज व्यविरसन्त इसत'। 'अनने र्ूिे सर्दर्जशन' इत्यत्र
सर्सर्सत दशुनसिर्यासवशेषणसर्सत सूसचतर्।। ्
श्लो. 21 ( व्या ) 'एवं भावर्यतीसत'। तर्ा च र्ूिे आद्यपादत्रर्यं बधज स्य
ज्ञानाकारासभिापकसर्सत भावः।
'तर्ासवधा' अपीसत। 'अतर्ासवधा असप' इत्येव सववसक्षतसर्व। अदःिकारणरूपा अपीसत
तदर् ुः। अर् वा र्यसद सितस्य गसतः कल्पनीर्या तदा -- 'तर्ासवधत्वं च संस्पशुर्न्यत्वर्; ्
तदेव दःिकारणत्वेन सनर्जदष्टर्।् असप, असप चेत्यर्ःु ' इत्येव ं रीत्या कर्ंसचत न् ेर्यर्।।

श्लो. 22 ( व्या ) 'न चतद्दःशकसर्त्यासद'।
ज ज
अत्र पङ्क्तर्यस्त्रसटता इव। न सि
क्षणर्ात्रसाध्योऽसतसशकः ज पन्था उपसदश्र्यते भगवता। अतोऽत्रेदं सववसक्षतसर्व -- 'न चतत ्

सशकर् ; ् दःशकोऽर्यं कार्िोधासदर्ो वेगः शरीरान्तकािं र्यावत --
् न क्षणर्ात्रर् --
् सह्यते

र्यसद, तदा आत्यसन्तकी सिप्रासप्तः।' इसत। अत्र च संदभे
'न क्षणर्ात्रर्, ् सकन्त ज प्राक ् शरीरसवर्ोचनात, ् आ देिपातात '्
इसत श्रीभास्कराचार्युव्यािार्यनर्; ् तर्ा --
'अर्यं च -- कष्टतर्ो दोषः -- -दर्जनवारिेसत तत्पसरिारे र्यत्नासधक्यं कतुव्यसर्त्याि -- आ
र्रणात --् -'

ज धर्ये र्।।
इसत श्रीशङ्कराचार्युव्यायानं चानसं
श्लो. 25 ( व्या ) 'सवाुस्वविास ज ब्रह्मसत्ता ब्रह्मसत्ता पारर्ार्जर्की' इत्यासद। अनने सवुतो
ब्रह्म सनवाुण ं वतुत े इसत र्ूिं व्यायातसर्व। तर्ा सि -- सवुतः, सवुदा इत्यर्ःु ;
सावुसवभसक्तकस्तससः। वतुत े इसत धात्वर्ो वतुन ं सत्ता, सा ब्रह्मेसत प्रर्र्ान्तपदार् ुब्रह्मकतृक
ु ा।
ु त्वं च ब्रह्मात्मकत्वर्ेव। सनवाुणसर्सत सिर्यासवशेषणस्यार्ःु
सत्तार्यां ब्रह्मकतृक
सत्तार्यर्भेदने ान्वेसत; सनवाुणत्वं च पारर्ार्जर्कत्वर्।् कर्र्?् वा

ु तर्या, सनगुत ं वातात --
गसतगन्धनर्योसरत्यदादेधाुतोभाुव े क्तप्रत्यर्ये सनष्पन्नस्य वातशब्दस्य गत्यर्क
'सनवाुणोऽवाते
् ज्क्ष्क्क्षक्ष् , ् त्त, ् 50 ) इसत तकारस्य णत्वे -- इसत व्यत्पत्त्या
(1 घॠ,1 ज सनष्पन्नस्य सनवाुणशब्दस्य
सवुगसतशून्यार् ुकत्वात।् वं च सवुगर्नागर्नशून्या अनागर्ापासर्यनी पारर्ार्जर्कापरपर्याुर्या
ब्रह्मासत्मका सत्ता इत्यर् ुिाभः इसत।।
वतुत े इसत िट्प्रर्योगस्वारस्यं दशुर्यसत -- 'न सनरोधकािर्पेक्षते इसत'। सचत्तवृसत्तसनरोधकािं
नापेक्षते इत्यर् ुः। अष्टांगर्योसगनो र्यदा सचत्तवृसत्तसनरोधः तदा, तदव द्रष्टःज स्वरूपेऽविानर्।्
र्यतेस्त ज वतुत े सवाुस्वविास ज ब्रह्मसत्ता इसत सवशेषः। अर् वा सनरोधो नाशर्ाि। स च
शरीरस्येत्यासदः। तर्ा च शरीरनाशकािं र्रणकािं नापेक्षते इत्यर्ःु । तार्जककासदर्ते
ज रोत्तरापार्ये तदनन्तरापार्यादपवगुः' ( न्या. सू. ्क्ष, ् त, ् 2 )
'दःिर्न्मप्रवृसत्तदोषसर्थ्याज्ञानानार्त्त
इसत रीत्या दःिात्मकशरीरापार्यकािर्पेक्षतेऽपवगुः। र्यसतस्त ज अत्र ब्रह्म सर्श्नते
ज इसत

हृदर्यर्।।
् त्पसत्तप्रदशु
श्लो. 26-27 ( व्या ) 'एतदेव बाह्ये' इसत। तत व्य ज न ं बाह्यानां भौसतकानां।
भ्रूप्राणापानवार्यनज ासानां सवषर्येऽसप संभवतीत्यर् ुः। अर्वा ते व बाह्ये इत्येव सििेसिसषतर्।्
िोधरागो धर्ाुधर्ौ इसत सद्वकद्वर्ये ते व बाह्ये, न त ज स्पशाुदीसन, र्यतः तासन भगवत्याः संसवद
आभासरूपासण। तेषां िोधासदसंबन्धादेव, न वस्तगज त्या, बाह्यत्वसर्सत तात्पर्युर्।। ्
श्लो. 28 ( व्या ) 'र्यज्ञफिेष ज भोक्ता इसत'। र्यज्ञेष ज फिभोक्ते सत र्यावत।् 'र्यतो
ज व' 'एवं तपस्स ज ' इसत। भोक्ता, पािसर्यता। कर्सर्त्याि -- 'त्यक्तफित्वात' ्
वक्ष्यत्यनपदर्े
इसत। त्यक्तं, दत्तं, सवतीणं फिं , कर्ुफिं र्येन तस्य भावस्तस्मासदसत सवग्रिः।

फिदातृत्वासदत्यर् ुः। र्यद्वा भोक्ता, अनभसवता, ज
अनभसवतृ त्वने र्तः। कजतः? त्यक्तफित्वात, ्
त्यक्तं सर्र्जपतं फिं र्यस्म तस्य भावस्तस्मात।् 'र्यत करोसष
् ज
-- र्यज्जिोसष -- र्यत्तपस्यसस --
् ज रुष्व र्दप ुणर्' ् इसत ( ्र, ् 29 ) वक्ष्यर्ाणोपदेशानसारे
तत क ज ण संन्याससना भगवेत
सवुसर्प ुणात इसत् भावः। अर् वा त्यक्तफित्वात इत्यस्य ् सवदष इत्यासदः। तस्यव
प्रकरणात।् उक्तसदशा सवदषा फिस्य त्यक्तत्वात भोक्ता
् परर्ात्मव र्त इसत भावः।
'एवं तपस्स'ज इसत। तपःफिसवषर्येऽप्येवर्ेवार्ो बोध्य इत्यर्ःु ।।
'संग्रिश्लोके -- र्ोक्षार्यवावकल्पते इत्यत्र' 'भसक्तज्ञाुनार्य कल्पते' इत्यादासवव, 'क्लृसप
संपद्यर्ान े च'
( 1घॠ,1् ्क्ष, ् त्त्त्त, ् 13, 1ध्ठ्ठिद्यद्यत्त्त्ठत्त्ठ1 2 ) इसत चतर्ज ी।।
ु ग्र
।।इसत श्रीर्िगवद्गीतार्स ं िसटप्पण्र्यां पञ्चर्ोऽध्यार्यः।।

स्पशाुन कृ् त्वा बसिबाुह्यान चक्ष


् ि ज वान्तरे भ्रवोः
ज ।
प्राणापानौ सर्ौ कृ त्वा नासाभ्यन्तरचासरणौ ॥५.२७॥

sparśān kṛtvā bahirbāhyān cakṣuścaivāntare bhruvoḥ |


prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||5.27||
् कृ त्वा 0 बसिः 0 बाह्यान 2/3
स्पशाुन 2/3 ् चक्षःज 2/1 च 0 एव 0 अन्तरे 7/1 भ्रवोः
ज 6/2 ।
प्राणापानौ 2/2 सर्ौ 2/2 कृ त्वा 0 नासाभ्यन्तरचासरणौ 2/2 ॥५.२७॥

• ्
स्पशाुन [sparśān] = the objects = स्पशु (m.) + कर्मनि to कृ त्वा 2/3
• कृ त्वा [kṛtvā] = keeping = अव्ययर् ्
• बसिः [bahiḥ] = outside = अव्ययर् ्
• ्
बाह्यान [bāhyān] ्
= external = बाह्य (m.) + adjective to स्पशाुन 2/3
• चक्षःज [cakṣuḥ] = the eye = चक्षस ्
ज (n.) + कर्मनि to (कृ त्वा) 2/1
• च [ca] = and = अव्ययर् ्
• एव [eva] = indeed = अव्ययर् ्
• अन्तरे [antare] = between = अव्ययर् ्
• ज [bhruvoḥ] = of two eyebrows = भ्रू (f.) + सम्बन्धे to अन्तरे 6/2
भ्रवोः
• प्राणापानौ [prāṇāpānau] = the exhalation and inhalation = प्राणापान (m.) + कर्मनि to कृ त्वा
2/2
o प्रािः च अपा ः च प्रािापा ौ (ID), तौ ।
• सर्ौ [samau] = equal = सर् (m.) + objective complement to प्राणापानौ 2/2
o प्रािः च अपा ः च प्रािापा ौ (ID), तौ ।
• कृ त्वा [kṛtvā] = making = अव्ययर् ्
• नासाभ्यन्तरचासरणौ [nāsābhyantaracāriṇau] = the movement in the nostrils=

नासाभ्यन्तरचानर (m.) + adjective to प्राणापानौ 2/2
o ासयोः आभ्िरे चरिं िीलं ययोः तौ नासाभ्यन्तरचासरणौ (UT), तौ।

Shutting out the external objects and keeping the eyes between the two eyebrows,
(closed), keeping the movement of the exhalation and inhalation in the nostrils equal,
(rhythmic), … to be continued.
Sentence 1:

् स्पशाुन 2/3
बाह्यान 2/3 ् बसिः 0 कृ त्वा 0 चक्षःज 2/1 च 0 भ्रवोः
ज 6/2 अन्तरे 7/1 एव 0 (कृ त्वा 0)।
नासाभ्यन्तरचासरणौ 2/2 प्राणापानौ 2/2 सर्ौ 2/2 कृ त्वा 0 ॥५.२७॥
Keeping (कृ त्वा 0) out (बसिः 0) the external (बाह्यान 2/3 ् ) objects (स्पशाुन 2/3
् ), and (च 0 एव 0) keeping
(कृ त्वा 0) the eyes (चक्षःज 2/1) between (अन्तरे 7/1) the two eyebrows (भ्रवोः
ज 6/2), (closed), keeping
(कृ त्वा 0) the movement of the exhalation and inhalation (प्राणापानौ 2/2) in the nostrils
(नासाभ्यन्तरचासरणौ 2/2) equal (सर्ौ 2/2), … to be continued.

सम्यग्दशुनसनष्ठानां संन्याससनां सद्यः र्सज क्तः उक्ता। कर्ुर्योगि ईश्वरार्जपतसवुभावेन ईश्वरे ब्रह्मसण आधार्य सिर्यर्ाणः
सत्त्वशसज िज्ञानप्रासप्तसवुकर्ुसन्य
ं ासिर्ेण र्ोक्षार्य इसत भगवान पदे् पदे अब्रवीत, ् वक्ष्यसत च। अर् इदानीं ध्यानर्योगं

सम्यग्दशुनस्य अन्तरङ्गं सवस्तरेण वक्ष्यासर् इसत तस्य सूत्रिानीर्यान श्लोकान ्
उपसदशसत स्म -- -
।।5.27 -- 5.28।। --

स्पशाुन शब्दादीन कृ् त्वा बसिः बाह्यान --
् श्रोत्रासदद्वारेण अन्तः बिज ौ प्रवेसशताः शब्दादर्यः

सवषर्याः तान असचन्तर्यतः ् बसिः कृ त्वा
शब्दादर्यो बाह्या बसिरेव कृ ताः भवसन्त -- तान एवं
ज व अन्तरे भ्रवोः
चक्षि ज
ज 'कृ त्वा' इसत अनषज्यते
। तर्ा प्राणापानौ नासाभ्यन्तरचासरणौ सर्ौ
ज र्यतासन संर्यतासन इसिर्यासण र्नः बसिि
कृ त्वा, र्यतेसिर्यर्नोबसिः ज र्यस्य सः

र्यतेसिर्यर्नोबसिः, ् सज नः संन्यासी, र्ोक्षपरार्यणः एवं देिसंिानात र्ोक्षपरार्यणः
र्ननात र् ् ्
र्ोक्ष एव परर् अर्यनं परा गसतः
र्यस्य सः अर्यं र्ोक्षपरार्यणो र्सज नः भवेत।् सवगतेच्छाभर्यिोधः इच्छा च भर्यं च िोधि इच्छाभर्यिोधाः ते सवगताः र्यस्मात ्
सः सवगतेच्छाभर्यिोधः, र्यः एवं वतुत े सदा
ज एव सः न तस्य र्ोक्षार्यान्यः कतुव्योऽसस्त।।
संन्यासी, र्क्त

एवं सर्ासितसचत्तेन न्तक सवज्ञेर्यर् इसत, उच्यते --

ु पेण देवतारूपेण च, सवुिोकर्िेश्वरं सवेषां िोकानां र्िान्तर् ईश्वरं
भोक्तारं र्यज्ञतपसां र्यज्ञानां तपसां च कतृरू ज
सहृदं

सवुभतू ानां सवुप्रासणनां प्रत्यपकारसनरपे क्षतर्या उपकासरणं सवुभतू ानां हृदर्येशर्यं सवुकर्ुफिाध्यक्षं सवुप्रत्यर्यसासक्षणं र्ां
नारार्यणं ज्ञात्वा शान्तन्त सवुसस ्
ं ारोपरसतर् ऋच्छसत प्राप्नोसत।।
इसत श्रीर्त्परर्िंसपसरव्रार्काचार्युस्य श्रीगोसवन्दभगवत्पूज्यपादसशष्यस्य
श्रीर्च्छंकरभगवतः कृ तौ श्रीर्िगवद्गीताभाष्ये
पञ्चर्ोऽध्यार्यः।।
ु ग्र
।श्रीर्िगवद्गीतार्स ं िसटप्पणी।।
श्लो. 6 ( व्या ) 'संन्यासर्ाप्त ं ज दःिर्ेवसे त'। अत्रेदं सवचार्युत े -- संन्याससिसत

प्रर्र्ान्तसंन्यासपदक व सावुसत्रको र्ूिपाठः। परन्त ज संन्यासर्ाप्तसर्सत सवसििता आचार्येण
असप नार् सद्वतीर्यार्े प्रर्र्ा िान्दसी इसत सूसचतर्?् अर् स्याद्वा आचार्युसर्ादृतो र्ूिपाठः
'संन्यासं त ज र्िाबािो' इत्येव? स्याद्वा संन्यास आप्त ं ज दःिर्ेवत्य
े वे सििेसिसषतर्ाचार्येण, र्यि
र्ागो व्यायात्रन्तराणार्सप बहूनार्?् सवुत्रासप पक्षे श्रीभास्कराचार्योपदर्जशतः संन्यासपदस्य
ज पपत्ते
र्यर्ाश्रतज ार् ुकत्वे प्रर्र्ान्तत्वस्य साधत्वान ज ः तसिर्या तत्पदस्य अशु आद्यर्न्तत्वं पसरकल्प्य
संन्यास्यर् ुकत्वर्ंङ्गीकार्युसर्सत र्ागो न तर्ा हृदर्यङ्गर् इसत सूच्यत इवाचार्येण।
ज क्त्य
'प्राङ्नीत्या' , प्रागक्तर्य ज ा।।
श्लो. 7-11 ( व्या ) 'अकरणप्रसतषेधारूढत्वात' ् इसत। सिर्यते असधसिर्यते अनने इसत करणं
सवसधः; प्रसतसषध्यते अनने ेसत प्रसतषेधः; तावारूढः, तर्योरसधकृ तः अज्ञानी; स न भवतीसत
अकरणप्रसतषेधारूढः; तस्य भावस्तस्मासदत्यर्ोऽसभर्त इव भासत। र्ातृकास ज सवाुस ज न सिप्यते
'करणप्रसतषेधारूढत्वासदसत' वतुत।े तत्र करणेत्यतः पूवर् ्
ु अकारः प्रसश्लष्ट इव। अर् वा न

प्रसश्लष्टः। करणे प्रसतषेध े च अरूढत्वात असिरत्वात ्
अनाग्रिात ्
इत्यर् ःु ।।
श्लो. 14 ( व्या ) 'नान्येसत'। घटासदरूपकार्याुसदसत शेषः। 'न च सा घटसनष्पदासदतेसत'।
'न चासौ घटसनष्पादसर्यता इसत सववसक्षतसर्व'। 'अन्यो घटासदरूपकार्याुत '् इत्यनषज्यते
ज ।।
अर्वा, न वसदकं स्मातु वा, असििोत्रासदकर्ुर्ात्रं सववसक्षतर्, ् परन्त ज सिर्यासार्ान्यर्ेव।
घटासद सनष्पादसर्यता कजिािासदः तदीर्याः सिर्याः दण्िचिभ्रर्णादर्यः, तत्फिं घटासद इत्येतत ्
सवं प्रकृ ते सववसक्षतर्।् सवुस्यासप संसवदन्तगुतत्वात इत्यसभप्रार्यः।।


श्लो. 16 ( व्या ) 'स्वर्यर्ेव करोसत' इसत। तेनदे ं सूसचतसर्व र्यत प्रार्यश आचार्युः

प्रकृ तगीताश्लोकचतर्ज पु ादं 'प्रकाशर्यसत तत स्वर्यर् '् इसत पपाठ इसत। परन्त ज 'प्रकाशर्यसत तत ्
परर्' ् इत्येव सावुसत्रकः पाठः। अर् वा परसर्त्यस्यव स्वर्यसर्त्यर्वु णुनसर्सत वक्तव्यर्।्
'स्वर्यर्ेव करोतीत्यस्य' स्वपरप्रकाशकत्वसर्त्यन ेन पूवतु नने ाप्यन्वर्यः।।
श्लो. 18 ( व्या ) 'सर्ं पश्र्यसन्त इसत न त ज व्यविरसन्त इसत'। 'अनने र्ूिे सर्दर्जशन' इत्यत्र
सर्सर्सत दशुनसिर्यासवशेषणसर्सत सूसचतर्।। ्
श्लो. 21 ( व्या ) 'एवं भावर्यतीसत'। तर्ा च र्ूिे आद्यपादत्रर्यं बधज स्य
ज्ञानाकारासभिापकसर्सत भावः।
'तर्ासवधा' अपीसत। 'अतर्ासवधा असप' इत्येव सववसक्षतसर्व। अदःिकारणरूपा अपीसत
तदर् ुः। अर् वा र्यसद सितस्य गसतः कल्पनीर्या तदा -- 'तर्ासवधत्वं च संस्पशुर्न्यत्वर्; ्
तदेव दःिकारणत्वेन सनर्जदष्टर्।् असप, असप चेत्यर्ःु ' इत्येव ं रीत्या कर्ंसचत न् ेर्यर्।।

श्लो. 22 ( व्या ) 'न चतद्दःशकसर्त्यासद'।
ज ज
अत्र पङ्क्तर्यस्त्रसटता इव। न सि
क्षणर्ात्रसाध्योऽसतसशकः ज पन्था उपसदश्र्यते भगवता। अतोऽत्रेदं सववसक्षतसर्व -- 'न चतत ्

सशकर् ; ् दःशकोऽर्यं कार्िोधासदर्ो वेगः शरीरान्तकािं र्यावत --
् न क्षणर्ात्रर् --
् सह्यते

र्यसद, तदा आत्यसन्तकी सिप्रासप्तः।' इसत। अत्र च संदभे
'न क्षणर्ात्रर्, ् सकन्त ज प्राक ् शरीरसवर्ोचनात, ् आ देिपातात '्
इसत श्रीभास्कराचार्युव्यािार्यनर्; ् तर्ा --
'अर्यं च -- कष्टतर्ो दोषः -- -दर्जनवारिेसत तत्पसरिारे र्यत्नासधक्यं कतुव्यसर्त्याि -- आ
र्रणात --् -'

ज धर्ये र्।।
इसत श्रीशङ्कराचार्युव्यायानं चानसं
श्लो. 25 ( व्या ) 'सवाुस्वविास ज ब्रह्मसत्ता ब्रह्मसत्ता पारर्ार्जर्की' इत्यासद। अनने सवुतो
ब्रह्म सनवाुण ं वतुत े इसत र्ूिं व्यायातसर्व। तर्ा सि -- सवुतः, सवुदा इत्यर्ःु ;
सावुसवभसक्तकस्तससः। वतुत े इसत धात्वर्ो वतुन ं सत्ता, सा ब्रह्मेसत प्रर्र्ान्तपदार् ुब्रह्मकतृक
ु ा।
ु त्वं च ब्रह्मात्मकत्वर्ेव। सनवाुणसर्सत सिर्यासवशेषणस्यार्ःु
सत्तार्यां ब्रह्मकतृक
सत्तार्यर्भेदने ान्वेसत; सनवाुणत्वं च पारर्ार्जर्कत्वर्।् कर्र्?् वा

ु तर्या, सनगुत ं वातात --
गसतगन्धनर्योसरत्यदादेधाुतोभाुव े क्तप्रत्यर्ये सनष्पन्नस्य वातशब्दस्य गत्यर्क
'सनवाुणोऽवाते
् ज्क्ष्क्क्षक्ष् , ् त्त, ् 50 ) इसत तकारस्य णत्वे -- इसत व्यत्पत्त्या
(1 घॠ,1 ज सनष्पन्नस्य सनवाुणशब्दस्य
सवुगसतशून्यार् ुकत्वात।् वं च सवुगर्नागर्नशून्या अनागर्ापासर्यनी पारर्ार्जर्कापरपर्याुर्या
ब्रह्मासत्मका सत्ता इत्यर् ुिाभः इसत।।
वतुत े इसत िट्प्रर्योगस्वारस्यं दशुर्यसत -- 'न सनरोधकािर्पेक्षते इसत'। सचत्तवृसत्तसनरोधकािं
नापेक्षते इत्यर् ुः। अष्टांगर्योसगनो र्यदा सचत्तवृसत्तसनरोधः तदा, तदव द्रष्टःज स्वरूपेऽविानर्।्
र्यतेस्त ज वतुत े सवाुस्वविास ज ब्रह्मसत्ता इसत सवशेषः। अर् वा सनरोधो नाशर्ाि। स च
शरीरस्येत्यासदः। तर्ा च शरीरनाशकािं र्रणकािं नापेक्षते इत्यर्ःु । तार्जककासदर्ते
ज रोत्तरापार्ये तदनन्तरापार्यादपवगुः' ( न्या. सू. ्क्ष, ् त, ् 2 )
'दःिर्न्मप्रवृसत्तदोषसर्थ्याज्ञानानार्त्त
इसत रीत्या दःिात्मकशरीरापार्यकािर्पेक्षतेऽपवगुः। र्यसतस्त ज अत्र ब्रह्म सर्श्नते
ज इसत

हृदर्यर्।।
् त्पसत्तप्रदशु
श्लो. 26-27 ( व्या ) 'एतदेव बाह्ये' इसत। तत व्य ज न ं बाह्यानां भौसतकानां।
भ्रूप्राणापानवार्यनज ासानां सवषर्येऽसप संभवतीत्यर् ुः। अर्वा ते व बाह्ये इत्येव सििेसिसषतर्।्
िोधरागो धर्ाुधर्ौ इसत सद्वकद्वर्ये ते व बाह्ये, न त ज स्पशाुदीसन, र्यतः तासन भगवत्याः संसवद
आभासरूपासण। तेषां िोधासदसंबन्धादेव, न वस्तगज त्या, बाह्यत्वसर्सत तात्पर्युर्।। ्
श्लो. 28 ( व्या ) 'र्यज्ञफिेष ज भोक्ता इसत'। र्यज्ञेष ज फिभोक्ते सत र्यावत।् 'र्यतो
ज व' 'एवं तपस्स ज ' इसत। भोक्ता, पािसर्यता। कर्सर्त्याि -- 'त्यक्तफित्वात' ्
वक्ष्यत्यनपदर्े
इसत। त्यक्तं, दत्तं, सवतीणं फिं , कर्ुफिं र्येन तस्य भावस्तस्मासदसत सवग्रिः।

फिदातृत्वासदत्यर् ुः। र्यद्वा भोक्ता, अनभसवता, ज
अनभसवतृ त्वने र्तः। कजतः? त्यक्तफित्वात, ्
त्यक्तं सर्र्जपतं फिं र्यस्म तस्य भावस्तस्मात।् 'र्यत करोसष
् ज
-- र्यज्जिोसष -- र्यत्तपस्यसस --
् ज रुष्व र्दप ुणर्' ् इसत ( ्र, ् 29 ) वक्ष्यर्ाणोपदेशानसारे
तत क ज ण संन्याससना भगवेत
सवुसर्प ुणात इसत् भावः। अर् वा त्यक्तफित्वात इत्यस्य ् सवदष इत्यासदः। तस्यव
प्रकरणात।् उक्तसदशा सवदषा फिस्य त्यक्तत्वात भोक्ता
् परर्ात्मव र्त इसत भावः।
'एवं तपस्स'ज इसत। तपःफिसवषर्येऽप्येवर्ेवार्ो बोध्य इत्यर्ःु ।।
'संग्रिश्लोके -- र्ोक्षार्यवावकल्पते इत्यत्र' 'भसक्तज्ञाुनार्य कल्पते' इत्यादासवव, 'क्लृसप
संपद्यर्ान े च'
( 1घॠ,1् ्क्ष, ् त्त्त्त, ् 13, 1ध्ठ्ठिद्यद्यत्त्त्ठत्त्ठ1 2 ) इसत चतर्ज ी।।
।।इसत श्रीर्िगवद्गीतार् ुसंग्रिसटप्पण्र्यां पञ्चर्ोऽध्यार्यः।।

ु नमु र्ोक्षपरायिः ।
यतेनियर् ोबनद्धर्
ु एव सः ॥५.२८॥
नवगतेच्छभयक्रोधो यः सदा र्क्त

yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ |
vigatecchabhayakrodho yaḥ sadā mukta eva saḥ ||5.28||

ु 1/1 र्नु ः 1/1 र्ोक्षपरायिः 1/1 ।


यतेनियर् ोबनद्धः
ु ः 1/1 एव 0 सः 1/1 ॥५.२८॥
नवगतेच्छभयक्रोधः 1/1 यः 1/1 सदा 0 र्क्त

• ज [yatendriyamanobuddhiḥ] = one who has mastered his (or her)


र्यतेसिर्यर्नोबसिः
organs of action, senses, mind, and intellect = र्यतेसिर्यर्नोबसज ि (m.) + 1/1
o यतान इनियानि र् ः बनु द्धः यस्य सः र्यतेसिर्यर्नोबसज िः (116B) ।
• र्सज नः [muniḥ] = contemplative person = र्सज न (m.) + 1/1
• र्ोक्षपरार्यणः [mokṣaparāyaṇaḥ] = one for whom mokṣa is the ultimate end =
र्ोक्षपरार्यण (m.) + 1/1

o र्ोक्षः परायिर् यस्य सः र्ोक्षपरार्यणः (116B) ।
• सवगतेच्छभर्यिोधः [vigatecchabhayakrodhaḥ] = who is free from desire, fear, and
anger = सवगतेच्छभर्यिोध (m.) + 1/1
् सवगतेच्छभर्यिोधः (115B) ।
o नवगताः इच्छा भयः क्रोधः यस्मात सः
• र्यः [yaḥ] = the one who = यद ् (pron. m.) + 1/1
• सदा [sadā] = always = अव्ययर् ्
• ज ः [muktaḥ] = liberated = र्क्त
र्क्त ज (m.) + 1/1
• एव [eva] = indeed = अव्ययर् ्
• सः [saḥ] = he is = तद ् (pron. m.) + 1/1

… the contemplative person, who has mastered his (or her) organs of action, senses,
mind, and intellect, one for whom mokṣa is the ultimate end, who is free from desire,
fear, and anger, that person is always liberated indeed.

Sentence 1:

यः 1/1 र्नु ः 1/1 यतेनियर् ोबनु द्धः 1/1 र्ोक्षपरायिः 1/1 नवगतेच्छभयक्रोधः 1/1 सः 1/1 सदा 0 र्क्त
ु ः 1/1 एव 0 ॥५.२८॥
… the contemplative person (यः 1/1 र्नु ः 1/1), who has mastered his (or her) organs of
action, senses, mind, and intellect (यतेनियर् ोबनु द्धः 1/1),one for whom mokṣa is the ultimate
end (र्ोक्षपरायिः 1/1), who is free from desire, fear, and anger (नवगतेच्छभयक्रोधः 1/1), that
ु ः 1/1) indeed (एव 0).
person (सः 1/1) is always (सदा 0) liberated (र्क्त

सम्यग्दशुनसनष्ठानां संन्याससनां सद्यः र्सज क्तः उक्ता। कर्ुर्योगि ईश्वरार्जपतसवुभावेन ईश्वरे ब्रह्मसण आधार्य सिर्यर्ाणः
सत्त्वशसज िज्ञानप्रासप्तसवुकर्ुसन्य
ं ासिर्ेण र्ोक्षार्य इसत भगवान पदे् पदे अब्रवीत, ् वक्ष्यसत च। अर् इदानीं ध्यानर्योगं

सम्यग्दशुनस्य अन्तरङ्गं सवस्तरेण वक्ष्यासर् इसत तस्य सूत्रिानीर्यान श्लोकान ्
उपसदशसत स्म -- -
।।5.27 -- 5.28।। --

स्पशाुन शब्दादीन कृ् त्वा बसिः बाह्यान --
् श्रोत्रासदद्वारेण अन्तः बिज ौ प्रवेसशताः शब्दादर्यः

सवषर्याः तान असचन्तर्यतः ् बसिः कृ त्वा
शब्दादर्यो बाह्या बसिरेव कृ ताः भवसन्त -- तान एवं
ज व अन्तरे भ्रवोः
चक्षि ज
ज 'कृ त्वा' इसत अनषज्यते
। तर्ा प्राणापानौ नासाभ्यन्तरचासरणौ सर्ौ
ज र्यतासन संर्यतासन इसिर्यासण र्नः बसिि
कृ त्वा, र्यतेसिर्यर्नोबसिः ज र्यस्य सः

र्यतेसिर्यर्नोबसिः, र्ननात र्् सज नः संन्यासी, र्ोक्षपरार्यणः एवं देिसंिानात र्ोक्षपरार्यणः
् ्
र्ोक्ष एव परर् अर्यनं परा गसतः
र्यस्य सः अर्यं र्ोक्षपरार्यणो र्सज नः भवेत।् सवगतेच्छाभर्यिोधः इच्छा च भर्यं च िोधि इच्छाभर्यिोधाः ते सवगताः र्यस्मात ्
सः सवगतेच्छाभर्यिोधः, र्यः एवं वतुत े सदा
ज एव सः न तस्य र्ोक्षार्यान्यः कतुव्योऽसस्त।।
संन्यासी, र्क्त

एवं सर्ासितसचत्तेन न्तक सवज्ञेर्यर् इसत, उच्यते --

ु पेण देवतारूपेण च, सवुिोकर्िेश्वरं सवेषां िोकानां र्िान्तर् ईश्वरं
भोक्तारं र्यज्ञतपसां र्यज्ञानां तपसां च कतृरू ज
सहृदं

सवुभतू ानां सवुप्रासणनां प्रत्यपकारसनरपे क्षतर्या उपकासरणं सवुभतू ानां हृदर्येशर्यं सवुकर्ुफिाध्यक्षं सवुप्रत्यर्यसासक्षणं र्ां
नारार्यणं ज्ञात्वा शान्तन्त सवुसस ्
ं ारोपरसतर् ऋच्छसत प्राप्नोसत।।
इसत श्रीर्त्परर्िंसपसरव्रार्काचार्युस्य श्रीगोसवन्दभगवत्पूज्यपादसशष्यस्य
श्रीर्च्छंकरभगवतः कृ तौ श्रीर्िगवद्गीताभाष्ये
पञ्चर्ोऽध्यार्यः।।

ु ग्र
।श्रीर्िगवद्गीतार्स ं िसटप्पणी।।
श्लो. 6 ( व्या ) 'संन्यासर्ाप्त ं ज दःिर्ेवसे त'। अत्रेदं सवचार्युत े -- संन्याससिसत

प्रर्र्ान्तसंन्यासपदक व सावुसत्रको र्ूिपाठः। परन्त ज संन्यासर्ाप्तसर्सत सवसििता आचार्येण
असप नार् सद्वतीर्यार्े प्रर्र्ा िान्दसी इसत सूसचतर्?् अर् स्याद्वा आचार्युसर्ादृतो र्ूिपाठः
'संन्यासं त ज र्िाबािो' इत्येव? स्याद्वा संन्यास आप्त ं ज दःिर्ेवत्य
े वे सििेसिसषतर्ाचार्येण, र्यि
र्ागो व्यायात्रन्तराणार्सप बहूनार्?् सवुत्रासप पक्षे श्रीभास्कराचार्योपदर्जशतः संन्यासपदस्य
ज पपत्ते
र्यर्ाश्रतज ार् ुकत्वे प्रर्र्ान्तत्वस्य साधत्वान ज ः तसिर्या तत्पदस्य अशु आद्यर्न्तत्वं पसरकल्प्य
संन्यास्यर् ुकत्वर्ंङ्गीकार्युसर्सत र्ागो न तर्ा हृदर्यङ्गर् इसत सूच्यत इवाचार्येण।
ज क्त्य
'प्राङ्नीत्या' , प्रागक्तर्य ज ा।।
श्लो. 7-11 ( व्या ) 'अकरणप्रसतषेधारूढत्वात' ् इसत। सिर्यते असधसिर्यते अनने इसत करणं
सवसधः; प्रसतसषध्यते अनने ेसत प्रसतषेधः; तावारूढः, तर्योरसधकृ तः अज्ञानी; स न भवतीसत
अकरणप्रसतषेधारूढः; तस्य भावस्तस्मासदत्यर्ोऽसभर्त इव भासत। र्ातृकास ज सवाुस ज न सिप्यते
'करणप्रसतषेधारूढत्वासदसत' वतुत।े तत्र करणेत्यतः पूवर् ्
ु अकारः प्रसश्लष्ट इव। अर् वा न

प्रसश्लष्टः। करणे प्रसतषेध े च अरूढत्वात असिरत्वात ्
अनाग्रिात ्
इत्यर् ःु ।।
श्लो. 14 ( व्या ) 'नान्येसत'। घटासदरूपकार्याुसदसत शेषः। 'न च सा घटसनष्पदासदतेसत'।
'न चासौ घटसनष्पादसर्यता इसत सववसक्षतसर्व'। 'अन्यो घटासदरूपकार्याुत '् इत्यनषज्यते
ज ।।
अर्वा, न वसदकं स्मातु वा, असििोत्रासदकर्ुर्ात्रं सववसक्षतर्, ् परन्त ज सिर्यासार्ान्यर्ेव।
घटासद सनष्पादसर्यता कजिािासदः तदीर्याः सिर्याः दण्िचिभ्रर्णादर्यः, तत्फिं घटासद इत्येतत ्
सवं प्रकृ ते सववसक्षतर्।् सवुस्यासप संसवदन्तगुतत्वात इत्यसभप्रार्यः।।


श्लो. 16 ( व्या ) 'स्वर्यर्ेव करोसत' इसत। तेनदे ं सूसचतसर्व र्यत प्रार्यश आचार्युः

प्रकृ तगीताश्लोकचतर्ज पु ादं 'प्रकाशर्यसत तत स्वर्यर् '् इसत पपाठ इसत। परन्त ज 'प्रकाशर्यसत तत ्
परर्' ् इत्येव सावुसत्रकः पाठः। अर् वा परसर्त्यस्यव स्वर्यसर्त्यर्वु णुनसर्सत वक्तव्यर्।्
'स्वर्यर्ेव करोतीत्यस्य' स्वपरप्रकाशकत्वसर्त्यन ेन पूवतु नने ाप्यन्वर्यः।।
श्लो. 18 ( व्या ) 'सर्ं पश्र्यसन्त इसत न त ज व्यविरसन्त इसत'। 'अनने र्ूिे सर्दर्जशन' इत्यत्र
सर्सर्सत दशुनसिर्यासवशेषणसर्सत सूसचतर्।। ्
श्लो. 21 ( व्या ) 'एवं भावर्यतीसत'। तर्ा च र्ूिे आद्यपादत्रर्यं बधज स्य
ज्ञानाकारासभिापकसर्सत भावः।
'तर्ासवधा' अपीसत। 'अतर्ासवधा असप' इत्येव सववसक्षतसर्व। अदःिकारणरूपा अपीसत
तदर् ुः। अर् वा र्यसद सितस्य गसतः कल्पनीर्या तदा -- 'तर्ासवधत्वं च संस्पशुर्न्यत्वर्; ्
तदेव दःिकारणत्वेन सनर्जदष्टर्।् असप, असप चेत्यर्ःु ' इत्येव ं रीत्या कर्ंसचत न् ेर्यर्।।

श्लो. 22 ( व्या ) 'न चतद्दःशकसर्त्यासद'।
ज ज
अत्र पङ्क्तर्यस्त्रसटता इव। न सि
क्षणर्ात्रसाध्योऽसतसशकः ज पन्था उपसदश्र्यते भगवता। अतोऽत्रेदं सववसक्षतसर्व -- 'न चतत ्

सशकर् ; ् दःशकोऽर्यं कार्िोधासदर्ो वेगः शरीरान्तकािं र्यावत --
् न क्षणर्ात्रर् --
् सह्यते

र्यसद, तदा आत्यसन्तकी सिप्रासप्तः।' इसत। अत्र च संदभे
'न क्षणर्ात्रर्, ् सकन्त ज प्राक ् शरीरसवर्ोचनात, ् आ देिपातात '्
इसत श्रीभास्कराचार्युव्यािार्यनर्; ् तर्ा --
'अर्यं च -- कष्टतर्ो दोषः -- -दर्जनवारिेसत तत्पसरिारे र्यत्नासधक्यं कतुव्यसर्त्याि -- आ
र्रणात --् -'

ज धर्ये र्।।
इसत श्रीशङ्कराचार्युव्यायानं चानसं
श्लो. 25 ( व्या ) 'सवाुस्वविास ज ब्रह्मसत्ता ब्रह्मसत्ता पारर्ार्जर्की' इत्यासद। अनने सवुतो
ब्रह्म सनवाुण ं वतुत े इसत र्ूिं व्यायातसर्व। तर्ा सि -- सवुतः, सवुदा इत्यर्ःु ;
सावुसवभसक्तकस्तससः। वतुत े इसत धात्वर्ो वतुन ं सत्ता, सा ब्रह्मेसत प्रर्र्ान्तपदार् ुब्रह्मकतृक
ु ा।
ु त्वं च ब्रह्मात्मकत्वर्ेव। सनवाुणसर्सत सिर्यासवशेषणस्यार्ःु
सत्तार्यां ब्रह्मकतृक
सत्तार्यर्भेदने ान्वेसत; सनवाुणत्वं च पारर्ार्जर्कत्वर्।् कर्र्?् वा

ु तर्या, सनगुत ं वातात --
गसतगन्धनर्योसरत्यदादेधाुतोभाुव े क्तप्रत्यर्ये सनष्पन्नस्य वातशब्दस्य गत्यर्क
'सनवाुणोऽवाते
् ज्क्ष्क्क्षक्ष् , ् त्त, ् 50 ) इसत तकारस्य णत्वे -- इसत व्यत्पत्त्या
(1 घॠ,1 ज सनष्पन्नस्य सनवाुणशब्दस्य
सवुगसतशून्यार् ुकत्वात।् वं च सवुगर्नागर्नशून्या अनागर्ापासर्यनी पारर्ार्जर्कापरपर्याुर्या
ब्रह्मासत्मका सत्ता इत्यर् ुिाभः इसत।।
वतुत े इसत िट्प्रर्योगस्वारस्यं दशुर्यसत -- 'न सनरोधकािर्पेक्षते इसत'। सचत्तवृसत्तसनरोधकािं
नापेक्षते इत्यर् ुः। अष्टांगर्योसगनो र्यदा सचत्तवृसत्तसनरोधः तदा, तदव द्रष्टःज स्वरूपेऽविानर्।्
र्यतेस्त ज वतुत े सवाुस्वविास ज ब्रह्मसत्ता इसत सवशेषः। अर् वा सनरोधो नाशर्ाि। स च
शरीरस्येत्यासदः। तर्ा च शरीरनाशकािं र्रणकािं नापेक्षते इत्यर्ःु । तार्जककासदर्ते
ज रोत्तरापार्ये तदनन्तरापार्यादपवगुः' ( न्या. सू. ्क्ष, ् त, ् 2 )
'दःिर्न्मप्रवृसत्तदोषसर्थ्याज्ञानानार्त्त
इसत रीत्या दःिात्मकशरीरापार्यकािर्पेक्षतेऽपवगुः। र्यसतस्त ज अत्र ब्रह्म सर्श्नते
ज इसत

हृदर्यर्।।
् त्पसत्तप्रदशु
श्लो. 26-27 ( व्या ) 'एतदेव बाह्ये' इसत। तत व्य ज न ं बाह्यानां भौसतकानां।
भ्रूप्राणापानवार्यनज ासानां सवषर्येऽसप संभवतीत्यर् ुः। अर्वा ते व बाह्ये इत्येव सििेसिसषतर्।्
िोधरागो धर्ाुधर्ौ इसत सद्वकद्वर्ये ते व बाह्ये, न त ज स्पशाुदीसन, र्यतः तासन भगवत्याः संसवद
आभासरूपासण। तेषां िोधासदसंबन्धादेव, न वस्तगज त्या, बाह्यत्वसर्सत तात्पर्युर्।। ्
श्लो. 28 ( व्या ) 'र्यज्ञफिेष ज भोक्ता इसत'। र्यज्ञेष ज फिभोक्ते सत र्यावत।् 'र्यतो
ज व' 'एवं तपस्स ज ' इसत। भोक्ता, पािसर्यता। कर्सर्त्याि -- 'त्यक्तफित्वात' ्
वक्ष्यत्यनपदर्े
इसत। त्यक्तं, दत्तं, सवतीणं फिं , कर्ुफिं र्येन तस्य भावस्तस्मासदसत सवग्रिः।

फिदातृत्वासदत्यर् ुः। र्यद्वा भोक्ता, अनभसवता, ज
अनभसवतृ त्वने र्तः। कजतः? त्यक्तफित्वात, ्
त्यक्तं सर्र्जपतं फिं र्यस्म तस्य भावस्तस्मात।् 'र्यत करोसष
् ज
-- र्यज्जिोसष -- र्यत्तपस्यसस --
् ज रुष्व र्दप ुणर्' ् इसत ( ्र, ् 29 ) वक्ष्यर्ाणोपदेशानसारे
तत क ज ण संन्याससना भगवेत
सवुसर्प ुणात इसत् भावः। अर् वा त्यक्तफित्वात इत्यस्य ् सवदष इत्यासदः। तस्यव
प्रकरणात।् उक्तसदशा सवदषा फिस्य त्यक्तत्वात भोक्ता
् परर्ात्मव र्त इसत भावः।
'एवं तपस्स'ज इसत। तपःफिसवषर्येऽप्येवर्ेवार्ो बोध्य इत्यर्ःु ।।
'संग्रिश्लोके -- र्ोक्षार्यवावकल्पते इत्यत्र' 'भसक्तज्ञाुनार्य कल्पते' इत्यादासवव, 'क्लृसप
संपद्यर्ान े च'
( 1घॠ,1् ्क्ष, ् त्त्त्त, ् 13, 1ध्ठ्ठिद्यद्यत्त्त्ठत्त्ठ1 2 ) इसत चतर्ज ी।।
।।इसत श्रीर्िगवद्गीतार् ुसंग्रिसटप्पण्र्यां पञ्चर्ोऽध्यार्यः।।

भोक्तारं यज्ञतपसां सवमलोकर्िेश्वरर् ।्


ु सवमभतू ा ां ज्ञात्वा र्ां िानिर्ृच्छनत ॥५.२९॥
सहृदं

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram |


suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||5.29||

् यज्ञतपसार् 6/3
भोक्तारर् 2/1 ् सवमलोकर्िेश्वरर् 2/1
् ।

सहृदर् ् सवमभतू ा ार् 6/3
2/1 ् ज्ञात्वा 0 र्ार् 2/1
् िानिर् 2/1
् ऋच्छनत III/1 ॥५.२९॥
• ्
भोक्तारर् [bhoktāram] ्
= sustainer = भोक्तृ (m.) + objective complement to र्ार् 2/1
o भज ्
ु पाल ् नर)
ाभ्विारयोः (7P) to protect, to eat + तृच (कतम
• ्
र्यज्ञतपसार् [yajñatapasām] ्
= of rituals and disciplines = र्यज्ञतपस (m.) + सम्बन्धे to

भोक्तारर् 6/3
o यज्ञाः तपांनस च यज्ञतपांनस (ID), तेषार् ।्
• ्
सवुिोकर्िेश्वरर् [sarvalokamaheśvaram] = the lord of all the worlds = सवुिोकर्िेश्वर
(m.) + objective complement to र्ार् 2/1्

o सवेषां लोका ां र्िा ईश्वरः सवुिोकर्िेश्वरः (6T) ।
• ज
सहृदर् ्
[suhṛdam] ज ् (m.) + objective complement to र्ार् 2/1
= friend = सहृद ्
• ्
सवुभतू ानार् [sarvabhūtānām] ज
= of all beings = सवुभतू (n.) + सम्बन्धे to सहृदर् ्
6/3
o सवामनि भूतान सवमभतू ान (KT) तेषार् ।्
• ज्ञात्वा [jñātvā] = having known = अव्ययर् ्
o ज्ञा (9P) to know + क्त्वा
• ्
र्ार् [mām] = me = अस्मद ् (pron. m.) + कर्मनि to ज्ञात्वा 2/1
• ्
शासन्तर् [śāntim] = peace = शासन्त (f.) + कर्मनि to ऋच्छसत 2/1
• ऋच्छसत [ṛcchati] = gains = ऋ (1P) to go, to gain + लट ्/कतमनर/III/1
o ऋ is replaced by ऋच्छ ् by 7.3.78

Knowing me as the sustainer of rituals and disciplines, the lord of all the worlds, friend
of all beings, he gains peace.

Sentence 1:

् भोक्तारर् 2/1
यज्ञतपसार् 6/3 ् सवमलोकर्िेश्वरर् 2/1
् सवमभतू ा ार् 6/3
् सहृदर्
ु ् र्ार् 2/1
2/1 ् ज्ञात्वा 0 िानिर् 2/1
् ऋच्छनत
III/1
॥५.२९॥
् ) as the sustainer (भोक्तारर् 2/1
Knowing (ज्ञात्वा 0) me (र्ार् 2/1 ् ) of rituals and disciplines
् ), the lord of all the worlds (सवमलोकर्िेश्वरर् 2/1
(यज्ञतपसार् 6/3 ् ), friend (सहृदर्
ु ् ) of all beings
2/1

् ), he gains (ऋच्छनत III/1) peace (िानिर् 2/1


(सवमभतू ा ार् 6/3 ् ).

एवं सर्ासितसचत्तेन न्तक सवज्ञेर्यर् इसत, उच्यते --

ु पेण देवतारूपेण च, सवुिोकर्िेश्वरं सवेषां िोकानां र्िान्तर् ईश्वरं
भोक्तारं र्यज्ञतपसां र्यज्ञानां तपसां च कतृरू ज
सहृदं

सवुभतू ानां सवुप्रासणनां प्रत्यपकारसनरपे क्षतर्या उपकासरणं सवुभतू ानां हृदर्येशर्यं सवुकर्ुफिाध्यक्षं सवुप्रत्यर्यसासक्षणं र्ां
नारार्यणं ज्ञात्वा शान्तन्त सवुसस ्
ं ारोपरसतर् ऋच्छसत प्राप्नोसत।।
इसत श्रीर्त्परर्िंसपसरव्रार्काचार्युस्य श्रीगोसवन्दभगवत्पूज्यपादसशष्यस्य
श्रीर्च्छंकरभगवतः कृ तौ श्रीर्िगवद्गीताभाष्ये
पञ्चर्ोऽध्यार्यः।।

श्रीभगवान उवाच ।
् करोश्रत र्ः ।
अनाश्रश्रतः कर्मफलं कार्मर् कर्म
स सन्न्यासी च र्ोगी च न श्रनरश्रिन म चाश्रिर्ः ॥६.१॥

śrībhagavān uvāca |
anāśritaḥ karmaphalaṃ kāryam karma karoti yaḥ |
sa sannyāsī ca yogī ca na niragnirna cākriyaḥ ||6.1||

् उवाच III/1 ।
श्रीभगवान 1/1

् कार्मर् 2/1
अनाश्रश्रतः 1/1 कर्मफलर् 2/1 ् कर्म 2/1 करोश्रत III/1 र्ः 1/1 ।
सः 1/1 सन्न्यासी 1/1 च 0 र्ोगी 1/1 च 0 न 0 श्रनरश्रिः 1/1 न 0 च 0 अश्रिर्ः 1/1 ॥६.१॥

• ्
श्रीभगवान [śrībhagavān] ्
= Bhagavān = भगवत (m.) + कतमश्रर to उवाच 1/1
o भगः अस्य अश्रि इश्रत भगवान ।्

o श्रश्रर्ा सश्रित भगवान श्रीभगवान ।्
• उवाच [uvāca] = said = वच (2P) ् to say + श्रलट ्/कतमश्रर/III/1

• अनाश्रश्रतः [anāśritaḥ] = one without dependance = अनाश्रश्रत (m.) + 1/1


• ्
कर्मफलर् [karmaphalam] = the result of action = कर्मफल (n.) + कर्मश्रि to अनाश्रश्रतः 2/1

o कर्मिः फलं कर्मफलर् (6T) ।
• ्
कार्मर् [kāryam] = to be done = कार्म (n.) + adjective to कर्म 2/1
• ्
कर्म [karma] = action = कर्मन (n.) + कर्मश्रि to करोश्रत 2/1
• करोश्रत [karoti] = does = कृ (8U) to do + लट ्/कतमश्रर/III/1
• र्ः [yaḥ] = one who = र्द ् (m.) + 1/1
• सः [saḥ] = he = तद ् (m.) + 1/1
• ्
सन्न्यासी [sannyāsī] = sannyāsī = सन्न्याश्रसन (m.) + 1/1
• च [ca] = and = अव्यर्र् ्
• ्
र्ोगी [yogī] = yogī = र्ोश्रगन (m.) + 1/1
• च [ca] = and = अव्यर्र् ्
• न [na] = not = अव्यर्र् ्
• श्रनरश्रिः [niragniḥ] = one who has renounced all fire rituals = श्रनरश्रि (m.) + 1/1
् श्रनरश्रिः (P15B) ।
o श्रनगमताः अिर्ः र्ास्मात सः
• न [na] = not = अव्यर्र् ्
• च [ca] = and = अव्यर्र् ्
• अश्रिर्ः [akriyaḥ] = one who does not perform any other action = अश्रिर् (m.) + 1/1
o अश्रवद्यर्ानाः श्रिर्ाः र्स्य सः अश्रिर्ः (N16B) ।

Śrī Bhagavān said:

The one who performs action that is to be done without depending on the result of
action, he is also a sannyāsī and a yogī, and not just the sannyāsī who has renounced all
fire rituals and who does not perform any other action.

Sentence 1:

् उवाच III/1 ।
श्रीभगवान 1/1
् ) said (उवाच III/1).
Śrī Bhagavān (श्रीभगवान 1/1

Sentence 2:

् कार्मर् 2/1
अनाश्रश्रतः 1/1 कर्मफलर् 2/1 ् कर्म 2/1 करोश्रत III/1 र्ः 1/1 ।
सः 1/1 सन्न्यासी 1/1 च 0 र्ोगी 1/1 च 0 न 0 श्रनरश्रिः 1/1 न 0 च 0 अश्रिर्ः 1/1 ॥६.१॥
् ) without
The one who () performs (करोश्रत III/1) action (कर्म 2/1) that is to be done (कार्मर् 2/1
् ), he (सः 1/1) is also (च 0) a
depending (अनाश्रश्रतः 1/1) on the result of action (कर्मफलर् 2/1
sannyāsī (सन्न्यासी 1/1) and (च 0) a yogī (र्ोगी 1/1), and (च 0) not (न 0) just the sannyāsī who has
renounced all fire rituals (श्रनरश्रिः 1/1) and (च 0) who does not perform any other action
(अश्रिर्ः 1/1).
।।6.1।। --
अनाश्रश्रतः न आश्रश्रतः अनाश्रश्रतः। श्रकर्?् कर्मफलं कर्मिां फलं कर्मफलं र्त तदनाश्र
् श्रतः,
् कर्मफलर्ाश्रश्रतो भवश्रत, अर्ं त ु
कर्मफलतृष्णारश्रित इत्यर्ःम । र्ो श्रि कर्मफले तृष्णावान सः

तश्रिपरीतः, अतः अनाश्रश्रतः कर्मफलर्।् एवंभतू ः सन कार्ं ् ििोत्राश्रदकं कर्म करोश्रत
कतमव्य ं श्रनत्यं काम्यश्रवपरीतर् अश्र

श्रनवमतर्म श्रत र्ः कश्रित ईदृशः कर्ी स
कम्य मन्तरेभ्यो श्रवश्रशष्यते इत्येवर्र्र्म ाि -- स संन्यासी च र्ोगी च इश्रत। संन्यासः पश्ररत्यागः स
र्स्याश्रि स संन्यासी च, र्ोगी च र्ोगः श्रचत्तसर्ाधानं स र्स्याश्रि स र्ोगी च इश्रत
एवंगिसंु पन्नः अर्ं र्न्तव्यः; न के वलं श्रनरश्रिः अश्रिर् एव संन्यासी र्ोगी च इश्रत र्न्तव्यः।
श्रनगमताः अिर्ः कर्ामङ्गभूताः र्स्मात स् श्रनरश्रिः, अश्रिर्ि अनश्रिसाधना अश्रप अश्रवद्यर्ानाः
श्रिर्ाः तपोदानाश्रदकाः र्स्य असौ अश्रिर्ः।।

नन ु च श्रनरिेः अश्रिर्स्य ैव श्रश्रु तस्मृश्रतर्ोगशास्त्रेष ु संन्याश्रसत्वं र्ोश्रगत्वं च प्रश्रसद्धर्।् कर्र् इि



सािेः सश्रिर्स्य च संन्याश्रसत्वं र्ोश्रगत्वं च अप्रश्रसद्धर्च्य ु ते इश्रत। न ैष दोषः, कर्ाश्रचत ्
ु त्त्या उभर्स्य संश्रपपादश्रर्श्रषतत्वात।् तत कर्र्
गिवृ ् ?् कर्मफलसंकल्पसंन्यासात सं ् न्याश्रसत्वर्, ्

र्ोगाङ्गत्वेन च कर्ामनष्ठानात ् फलसंकल्पस्य च श्रचत्तश्रवक्षेपिेतोः पश्ररत्यागात र्ोश्र
कर्म ् गत्वं च
इश्रत गौिर्भु र्र्; ् न पनः
ु र्ख्य
ु ं संन्याश्रसत्वं र्ोश्रगत्वं च अश्रभप्रेतश्रर्त्येतर्र्ं दशमश्रर्तर्ु ाि --
।।6.2।। --
म न्य
र्ं सवमकर्मतत्फलपश्ररत्यागलक्षिं परर्ार्स ् त प्राहः श्रश्रु तस्मृश्रतश्रवदः, र्ोगं
ं ासं संन्यासर् इश्र

कर्ामनष्ठानलक्षिं म न्य
तं परर्ार्स ं ासं श्रवश्रद्ध जानीश्रि िे पाण्डव। कर्मर्ोगस्य प्रवृश्रत्तलक्षिस्य तश्रिपरीतेन श्रनवृश्रत्तलक्षिेन
परर्ार् मसंन्यासेन कीदृशं सार्ान्यर्ङ्गीकृ त्य तद्भाव उच्यते
् च्य
इत्यपेक्षार्ार् इदर् ु ते -- अश्रि श्रि परर्ार् मसंन्यासेन सादृश्र्ं कतृिम ारकं कर्मर्ोगस्य। र्ो श्रि परर्ार् मसंन्यासी स
ु ार्कारिं
त्यक्तसवमकर्मसाधनतर्ा सवमकर्मतत्फलश्रवषर्ं संकल्पं प्रवृश्रत्तिेतक
संन्यस्यश्रत। अर्र्श्रप कर्मर्ोगी कर्म कुवामि एव फलश्रवषर्ं संकल्पं संन्यस्यश्रत इत्येतर्र्ं

दशमश्रर्ष्यन आि ् न्यिसंकल्पः असंन्यिः अपश्ररत्यक्तः फलश्रवषर्ः
-- न श्रि र्स्मात असं
् त न संभवतीत्यर्ःम ,
संकल्पः अश्रभसंश्रधः र्ेन सः असंन्यिसंकल्पः किन कश्रिदश्रप कर्ी र्ोगी सर्ाधानवान भवश्र
ु ात।् तस्मात र्ः
फलसंकल्पस्य श्रचत्तवेक्षपे िेतत्व ् किन कर्ी संन्यिफलसंकल्पो
् वश्रक्षप्तश्रचत्तो भवेत, ् श्रचत्तश्रवक्षेपिेतोः फलसंकल्पस्य संन्यित्वाश्रदत्यश्रभप्रार्ः।।
् र्ोगी सर्ाधानवान अश्र
भवेत स
म न्य
एवं परर्ार्स ं ासकर्मर्ोगर्ोः कतृिम ारकं संन्याससार्ान्यर्पेक्ष्य 'र्ं संन्यासश्रर्श्रत प्राहर्ोगं तं

ु र्ं संन्यासत्वर् उक्तर्
श्रवश्रद्ध पाण्डव' इश्रत कर्मर्ोगस्य ित्य ।् ध्यानर्ोगस्य फलश्रनरपेक्षः
ु ा अधना
कर्मर्ोगो बश्रिरङ्गं साधनश्रर्श्रत तं संन्यासत्वेन ित्व ु कर्मर्ोगस्य ध्यानर्ोगसाधनत्वं
दशमर्श्रत --
।।6.3।। --
आरुरुक्षोः आरोढश्रु र्च्छतः, अनारूढस्य, ध्यानर्ोगे अवस्थातर्ु शक्तस्य ैवेत्यर्ःम । कस्य तस्य
आरुरुक्षोः? र्नु ेः, कर्मफलसंन्याश्रसन इत्यर्ःम । श्रकर्ारुरुक्षोः? र्ोगर्।् कर्म कारिं साधनर् ्
उच्यते। र्ोगारूढस्य पनः ु तस्य ैव शर्ः उपशर्ः सवमकर्मभ्यो श्रनवृश्रत्तः कारिं र्ोगारूढस्य

साधनर् उच्यते ् भ्यः उपरर्ते, तावत्तावत श्र् नरार्ासस्य श्रजतेश्रिर्स्य
इत्यर्ःम । र्ावद्यावत कर्म
श्रचत्तं सर्ाधीर्ते। तर्ा सश्रत स झश्रटश्रत र्ोगारूढो भवश्रत। तर्ा चोक्तं व्यासेन -- 'न ैतादृशं
ब्राह्मिस्याश्रि श्रचत्तं र्र् ैकता सर्ता सत्यता च। शीलं श्रस्थश्रतदमण्डश्रनधानर्ाजमवं ततितिोपरर्ः श्रिर्ाभ्यः (र्िा0
शाश्रन्त0 175।37)' इश्रत।।


अर्ेदानीं कदा र्ोगारूढो भवश्रत इत्यच्यते --
।।6.4।। --
र्दा सर्ाधीर्र्ानश्रचत्तो र्ोगी श्रि इश्रिर्ार्ेष ु इश्रिर्ािार्र्ामः शब्दादर्ः तेष ु इश्रिर्ार्ेष ु कर्मस ु
च श्रनत्यन ैश्रर्श्रत्तककाम्यप्रश्रतश्रषद्धेष ु प्रर्ोजनाभावबद्ध्या
ु न अनषज्जते ु ु कतमव्यताबद्धु द्ध न
अनषङ्गं
करोतीत्यर् मः। सवमसक ं ल्पसंन्यासी सवामन सं ् कल्पान इिार्
् त्रु ार्क
म ार्िेतन ् न्यश्रसत ं ु शीलर् अस्य
ू सं ्
इश्रत सवमसक ्
ं ल्पसंन्यासी, र्ोगारूढः प्राप्तर्ोग इत्येतत, ् तदा तश्रस्मन काले उच्यते।
'सवमसक ् ि कार्ान सवाम
ं ल्पसंन्यासी' इश्रत वचनात सवां ् श्रि च कर्ामश्रि संन्यस्येश्रदत्यर्ःम ।
संकल्पर्ूला श्रि सवे कार्ाः -- 'संकल्पर्ूलः कार्ो वै र्ज्ाः संकल्पसंभवाः (र्न ु 2।3)। कार्
जानाश्रर् ते र्ूलं संकल्पाश्रिल जार्से। न त्वां संकल्पश्रर्ष्याश्रर् तेन र्े न भश्रवष्यश्रस (र्िा0
ं ासः श्रसद्धो भवश्रत, 'स र्र्ाकार्ो भवश्रत तत्क्रतभु मवश्रत
शाश्रन्त0 177।25)' इत्याश्रदस्मृतःे । सवमकार्पश्ररत्यागे च सवमकर्मसन्य
र्त्क्रतभु मवश्रत तिर्म कुरुते (बृि0 उ0 4।4।5)'

इत्याश्रदश्रश्रु तभ्यः; 'र्द्यश्रद्ध कुरुते जन्तःु तत्तत कार्स्य ् 0ु 2।4)'
चेश्रितर् (र्न
इत्याश्रदस्मृश्रतभ्यि; न्यार्ाच्च -- न श्रि सवमसक ् ितर्ु श्रप शक्तः।
ं ल्पसंन्यासे कश्रित स्पश्र
् सक
तस्मात 'सवम ्
् न कार्ान
ं ल्पसंन्यासी' इश्रत वचनात सवाम ् श्रि कर्ामश्रि च त्याजर्श्रत भगवान।।
सवाम ्

र्दा एवं र्ोगारूढः, तदा तेन आत्मा उद्धृतो भवश्रत संसारादनर् मजातात।् अतः --
।।6.5।। --
् सारसागरे श्रनर्िर् आत्मना
उद्धरेत सं ् ्
आत्मानं ततः उत ऊर्ध्वं ् त, ् र्ोगारूढतार्ापादर्ेश्रदत्यर्ःम । न आत्मानर् ्
िरेत उद्धरे
अवसादर्ेत न् अधः नर्ेत, ् न अधः गर्र्ेत।् आत्मैव श्रि र्स्मात आत्मनः ् ् ःु , र्ः
बन्ःु । न श्रि अन्यः कश्रित बन्

ु प तावत र्ोक्षं
ु र्े भवश्रत। बन्रश्र
संसारर्क्त प्रश्रत प्रश्रतकू ल एव, स्नेिाश्रदबन्नार्तनत्वात।् तस्मात र्् क्त ्
ु र्वधारिर् 'आत्मै

ह्यात्मनो बन्ः'ु इश्रत। आत्मैव श्ररपःु शत्रः। ु
ु र्ः अन्यः अपकारी बाह्यः शत्रःु सोऽश्रप आत्मप्रर्क्त
वेश्रत र्क्त ्
ु र्ेव अवधारिर् 'आत्मै ु
व श्ररपरात्मनः' इश्रत।।
ु ।् तत्र द्धकलक्षि आत्मा आत्मनो बन्ःु , द्धकलक्षिो
आत्मैव बन्ःु आत्मैव श्ररपःु आत्मनः इत्यक्तर्

वा आत्मा आत्मनो श्ररपःु इत्यच्यते --
।।6.6।। --
बन्ःु आत्मा आत्मनः तस्य, तस्य आत्मनः स आत्मा बन्ःु र्ेन आत्मना आत्मैव श्रजतः,
आत्मा कार्मकरिसंघातो र्ेन वशीकृ तः, श्रजतेश्रिर् इत्यर्ःम । अनात्मनि ु अश्रजतात्मनि ु शत्रत्व
ु े
ु वतेत आत्मैव शत्रवत
शत्रभावे ु , ् र्र्ा अनात्मा शत्रःु आत्मनः अपकारी, तर्ा आत्मा आत्मन
अपकारे वतेत इत्यर्ःम ।।

।।6.7।। --
श्रजतात्मनः कार्मकरिसंघात आत्मा श्रजतो र्ेन सः श्रजतात्मा तस्य श्रजतात्मनः, प्रशान्तस्य
प्रसन्नान्तःकरिस्य सतः संन्याश्रसनः परर्ात्मा सर्ाश्रितः साक्षादात्मभावेन वतमत े इत्यर्ःम । श्रकञ्च

शीतोष्णसखदःखे ्
ष ु तर्ा र्ान े अपर्ान े च र्ानापर्ानर्ोः पूजापश्ररभवर्ोः सर्ः स्यात।।

।।6.8।। --
ज्ानश्रवज्ानतृप्तात्मा ज्ानं शास्त्रोक्तपदार्ामनां पश्ररज्ानर्, ् श्रवज्ानं त ु शास्त्रतो ज्ातानां तर् ैव

स्वानभवकरिर् , ् ताभ्यां ज्ानश्रवज्ानाभ्यां तृप्तः संजातालं प्रत्यर्ः आत्मा अन्तःकरिं र्स्य सः
ु ः
ज्ानश्रवज्ानतृप्तात्मा, कू टस्थः अप्रकम्प्यः, भवश्रत इत्यर्ःम ; श्रवश्रजतेश्रिर्ि। र् ईदृशः, र्क्त
सर्ाश्रितः इश्रत स उच्यते कथ्यते। स र्ोगी सर्लोिाश्र्काञ्चनः लोिाश्र्काञ्चनाश्रन सर्ाश्रन
र्स्य सः सर्लोिाश्र्काञ्चनः।।

श्रकञ्च --
।।6.9।। --
ु ' ् इत्याश्रदश्लोकाधमर् एकं
'सहृत ् पदर्।् सहृत ् त प्रत्यपकारर्नपे
ु इश्र ु क्ष्य उपकताम, श्रर्त्रं स्नेिवान, ्
् भजते, र्ध्यस्थः र्ो श्रवरुद्धर्ोः उभर्ोः श्रितषै ी, िेष्यः
अश्ररः शत्रः,ु उदासीनः न कस्यश्रचत पक्षं
आत्मनः अश्रप्रर्ः, बन्ःु संबन्ी इत्येतषे ु साधषु ु शास्त्रानवर्त
ु तष ु अश्रप च पापेष ु प्रश्रतश्रषद्धकाश्ररष ु
सवेष ु एतेष ु सर्बश्रु द्धः 'कः द्धककर्ाम' इत्यव्यापृतबश्रु द्धश्ररत्यर्ःम । श्रवश्रशष्यते,
ु ते' इश्रत वा पाठान्तरर्।् र्ोगारूढानां सवेषार् अर्र्
'श्रवर्च्य ् ्
उत्तर् इत्यर्ःम ।।

ु र्फलप्राप्तर्े --
अत एवर्त्त
।।6.10।। --
र्ोगी ध्यार्ी र्ञ्ज ्
ु ीत सर्ादध्यात सततं ्
सवमदा आत्मानर् अन्तःकरिं रिश्रस कान्ते

श्रगश्ररगिादौ ्
श्रस्थतः सन काकी ् न्यासं
असिार्ः। 'रिश्रस श्रस्थतः काकी च' इश्रत श्रवशेषिात सं

कृ त्वा इत्यर् मः। र्तश्रचत्तात्मा श्रचत्तर् अन्तःकरिर् ्
आत्मा देिि संर्तौ र्स्य सः र्तश्रचत्तात्मा,
श्रनराशीः वीततृष्णः अपश्ररग्रिः पश्ररग्रिरश्रितिेत्यर्ःम । संन्याश्रसत्वेऽश्रप त्यक्तसवमपश्ररग्रिः सन ्
ु ीत इत्यर् मः।।
र्ञ्ज

ु तः आसनािारश्रविारादीनां र्ोगसाधनत्वेन श्रनर्र्ो वक्तव्यः, प्राप्तर्ोगस्य


अर्ेदानीं र्ोगं र्ञ्ज

लक्षिं तत्फलाश्रद च, इत्यत आरभ्यते। तत्र आसनर्ेव तावत प्रर्र्र् ु ते --
च्य
।।6.11।। --
शच ्
ु ौ शद्धु े श्रवश्रवक्ते स्वभावतः संस्कारतो वा, देश े स्थान े प्रश्रतष्ठाप्य श्रस्थरर् अचलर् ्
आत्मनः आसनं नात्यश्रु ितं नातीव
उश्रितं न अश्रप अश्रतनीचर्, ् तच्च च ैलाश्रजनकुशोत्तरं च ैलर् अश्र ्
् जनं कुशाि उत्तरे र्श्रस्मन आसन ्
े तत आसनं
च ैलाश्रजनकुशोत्तरर्।् पाठिर्ाश्रिपरीतः अत्र िर्ः च ैलादीनार्।।

प्रश्रतष्ठाप्य, श्रकर्?् --
।।6.12।। --

तत्र तश्रस्मन आसन ु ात।् कर्र्?् सवमश्रवषर्ेभ्यः उपसंहृत्य एकाग्रं र्नः
े उपश्रवश्र् र्ोगं र्ञ्ज्य
कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि तेषां श्रिर्ाः संर्ता र्स्य सः
र्तश्रचत्तेश्रिर्श्रिर्ः। स श्रकर्र्ं र्ोगं र्ञ्ज्य ्
ु ात इत्याि -- आत्मश्रवशद्धु र्े अन्तःकरिस्य

ु र् मश्रर्त्येतत।।
श्रवशद्ध्य

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।।्
श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त ु ः सर्ाश्रितः सन आसीत ् उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।
तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --
।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्

र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।

यं सन्न्यासमिमि प्राहुयोगं िं मिमि पाण्डि ।


न ह्यसन्न्यस्तसङ्कल्पो योगी भिमि कश्चन ॥६.२॥

yaṃ sannyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava |


na hyasannyastasaṅkalpo yogī bhavati kaścana ||6.2||

् सन्न्यासि 2/1
यि 2/1 ् इमि 0 प्राहुुः III/3 योगि 2/1
् िि 2/1
् मिमि II/1 पाण्डि 8/1 ।
न 0 मि 0 असन्न्यस्तसङ्कल्पुः 1/1 योगी 1/1 भिमि III/1 कश्चन 0 ॥६.२॥

• ्
र्र् [yam] ्
= the one which= र्द ् (m.) + adjective to सन्न्यासर् 2/1
• ्
सन्न्यासर् [sannyāsam] = renounciation = सन्न्यास (m.) + किममि to प्राहुुः 2/1
o सि + ् मन + अस to
् renounce + घञ ्
• इश्रत [iti] = thus = अव्यर्र् ्
• प्राहः [prāhuḥ] = said = प्र + ब्रू (2U) to say + श्रलट ्/कतमश्रर/III/3
• ्
तर् [tam] ्
= that = तद ् (m.) + adjective to र्ोगर् 2/1
• ्
र्ोगर् [yogam] = yoga = र्ोग (m.) + किममि to श्रवश्रद्ध 2/1
o यज ् connect + घञ ्
ु to
• श्रवश्रद्ध [viddhi] = May you know = मिद ् (2P) to know + लोट ्/कतमश्रर/II/1
• पाण्डि [pāṇḍava] = O! son of Pāṇḍu! = पाण्डि (m.) + सम्बोधन े 1/1
• न [na] = not = अव्यर्र् ्
• मि [hi] = because = अव्यर्र् ्
• असन्न्यिसङ्कल्पः [asannyastasaṅkalpaḥ] = one who has not given up desires =
असन्न्यिसङ्कल्प (m.) + 1/1
o न सन्न्यस्ताुः सङ्कल्पाुः यस्य सुः असन्न्यिसङ्कल्पः (N16B) ।
• र्ोगी [yogī] = yogī = र्ोश्रगन (m.)् + 1/1
• भिमि [bhavati] = is = भू (1P) to be + लट ्/कतमश्रर/III/1
• किन [kaścana] = any body = अव्यर्र् ्
o कुः + चन

What they say as renunciation, know that to be karma yoga, O Pāṇḍava, because, any
one who has not given up desires (for limited results like heaven, etc.) does not become
a karma yogī.

Sentence 1:

् सन्न्यासि 2/1
यि 2/1 ् इमि 0 प्राहुुः III/3 िि 2/1
् योगि 2/1
् मिमि II/1 पाण्डि 8/1 ।
न 0 मि 0 कश्चन 0 असन्न्यस्तसङ्कल्पुः 1/1 योगी 1/1 भिमि III/1 ॥६.२॥
What (यि 2/1 ् ) they say (प्राहुुः III/3) as (इमि 0) renunciation (सन्न्यासि 2/1
् ), know (मिमि II/1) that
् ) to be karma yoga (योगि 2/1
(िि 2/1 ् ), O Pāṇḍava (पाण्डि 8/1), because (मि 0), any one (कश्चन 0)
who has not given up desires (असन्न्यस्तसङ्कल्पुः 1/1) (for limited results like heaven, etc.)
does not (न 0) become (भिमि III/1) a karma yogī (योगी 1/1).

नन ु च श्रनरिेः अश्रिर्स्य ैव श्रश्रु तस्मृश्रतर्ोगशास्त्रेष ु संन्याश्रसत्वं र्ोश्रगत्वं च प्रश्रसद्धर्।् कर्र् इि



सािेः सश्रिर्स्य च संन्याश्रसत्वं र्ोश्रगत्वं च अप्रश्रसद्धर्च्य ु ते इश्रत। न ैष दोषः, कर्ाश्रचत ्
ु त्त्या उभर्स्य संश्रपपादश्रर्श्रषतत्वात।् तत कर्र्
गिवृ ् ?् कर्मफलसंकल्पसंन्यासात सं ् न्याश्रसत्वर्, ्

र्ोगाङ्गत्वेन च कर्ामनष्ठानात ् फलसंकल्पस्य च श्रचत्तश्रवक्षेपिेतोः पश्ररत्यागात र्ोश्र
कर्म ् गत्वं च
इश्रत गौिर्भु र्र्; ् न पनः
ु र्ख्य
ु ं संन्याश्रसत्वं र्ोश्रगत्वं च अश्रभप्रेतश्रर्त्येतर्र्ं दशमश्रर्तर्ु ाि --
।।6.2।। --
म न्य
र्ं सवमकर्मतत्फलपश्ररत्यागलक्षिं परर्ार्स ् त प्राहः श्रश्रु तस्मृश्रतश्रवदः, र्ोगं
ं ासं संन्यासर् इश्र

कर्ामनष्ठानलक्षिं म न्य
तं परर्ार्स ं ासं श्रवश्रद्ध जानीश्रि िे पाण्डव। कर्मर्ोगस्य प्रवृश्रत्तलक्षिस्य तश्रिपरीतेन श्रनवृश्रत्तलक्षिेन
परर्ार् मसंन्यासेन कीदृशं सार्ान्यर्ङ्गीकृ त्य तद्भाव उच्यते
् च्य
इत्यपेक्षार्ार् इदर् ु ते -- अश्रि श्रि परर्ार् मसंन्यासेन सादृश्र्ं कतृिम ारकं कर्मर्ोगस्य। र्ो श्रि परर्ार्स
म न्य
ं ासी स
ु ार्कारिं
त्यक्तसवमकर्मसाधनतर्ा सवमकर्मतत्फलश्रवषर्ं संकल्पं प्रवृश्रत्तिेतक
संन्यस्यश्रत। अर्र्श्रप कर्मर्ोगी कर्म कुवामि एव फलश्रवषर्ं संकल्पं संन्यस्यश्रत इत्येतर्र्ं

दशमश्रर्ष्यन आि ् न्यिसंकल्पः असंन्यिः अपश्ररत्यक्तः फलश्रवषर्ः
-- न श्रि र्स्मात असं
् त न संभवतीत्यर्ःम ,
संकल्पः अश्रभसंश्रधः र्ेन सः असंन्यिसंकल्पः किन कश्रिदश्रप कर्ी र्ोगी सर्ाधानवान भवश्र
ु ात।् तस्मात र्ः
फलसंकल्पस्य श्रचत्तवेक्षपे िेतत्व ् किन कर्ी संन्यिफलसंकल्पो
् वश्रक्षप्तश्रचत्तो भवेत, ् श्रचत्तश्रवक्षेपिेतोः फलसंकल्पस्य संन्यित्वाश्रदत्यश्रभप्रार्ः।।
् र्ोगी सर्ाधानवान अश्र
भवेत स
एवं परर्ार् मसंन्यासकर्मर्ोगर्ोः कतृिम ारकं संन्याससार्ान्यर्पेक्ष्य 'र्ं संन्यासश्रर्श्रत प्राहर्ोगं तं

ु र्ं संन्यासत्वर् उक्तर्
श्रवश्रद्ध पाण्डव' इश्रत कर्मर्ोगस्य ित्य ।् ध्यानर्ोगस्य फलश्रनरपेक्षः
ु ा अधना
कर्मर्ोगो बश्रिरङ्गं साधनश्रर्श्रत तं संन्यासत्वेन ित्व ु कर्मर्ोगस्य ध्यानर्ोगसाधनत्वं
दशमर्श्रत --
।।6.3।। --
आरुरुक्षोः आरोढश्रु र्च्छतः, अनारूढस्य, ध्यानर्ोगे अवस्थातर्ु शक्तस्य ैवेत्यर्ःम । कस्य तस्य
आरुरुक्षोः? र्नु ेः, कर्मफलसंन्याश्रसन इत्यर्ःम । श्रकर्ारुरुक्षोः? र्ोगर्।् कर्म कारिं साधनर् ्
उच्यते। र्ोगारूढस्य पनः ु तस्य ैव शर्ः उपशर्ः सवमकर्मभ्यो श्रनवृश्रत्तः कारिं र्ोगारूढस्य

साधनर् उच्यते ् भ्यः उपरर्ते, तावत्तावत श्र् नरार्ासस्य श्रजतेश्रिर्स्य
इत्यर्ःम । र्ावद्यावत कर्म
श्रचत्तं सर्ाधीर्ते। तर्ा सश्रत स झश्रटश्रत र्ोगारूढो भवश्रत। तर्ा चोक्तं व्यासेन -- 'न ैतादृशं
ब्राह्मिस्याश्रि श्रचत्तं र्र् ैकता सर्ता सत्यता च। शीलं श्रस्थश्रतदमण्डश्रनधानर्ाजमवं ततितिोपरर्ः श्रिर्ाभ्यः (र्िा0
शाश्रन्त0 175।37)' इश्रत।।

अर्ेदानीं कदा र्ोगारूढो भवश्रत इत्यच्यते --
।।6.4।। --
र्दा सर्ाधीर्र्ानश्रचत्तो र्ोगी श्रि इश्रिर्ार्ेष ु इश्रिर्ािार्र्ामः शब्दादर्ः तेष ु इश्रिर्ार्ेष ु कर्मस ु
च श्रनत्यन ैश्रर्श्रत्तककाम्यप्रश्रतश्रषद्धेष ु प्रर्ोजनाभावबद्ध्य
ु ा न अनषज्जतेु ु कतमव्यताबद्धु द्ध न
अनषङ्गं
करोतीत्यर् मः। सवमसक ं ल्पसंन्यासी सवामन सं ् कल्पान इिार्
् त्रु ार्क
म ार्िेतन ् न्यश्रसत ं ु शीलर् अस्य
ू सं ्
इश्रत सवमसक ्
ं ल्पसंन्यासी, र्ोगारूढः प्राप्तर्ोग इत्येतत, ् तदा तश्रस्मन काले उच्यते।
'सवमसक ् ि कार्ान सवाम
ं ल्पसंन्यासी' इश्रत वचनात सवां ् श्रि च कर्ामश्रि संन्यस्येश्रदत्यर्ःम ।
संकल्पर्ूला श्रि सवे कार्ाः -- 'संकल्पर्ूलः कार्ो वै र्ज्ाः संकल्पसंभवाः (र्न ु 2।3)। कार्
जानाश्रर् ते र्ूलं संकल्पाश्रिल जार्से। न त्वां संकल्पश्रर्ष्याश्रर् तेन र्े न भश्रवष्यश्रस (र्िा0
ं ासः श्रसद्धो भवश्रत, 'स र्र्ाकार्ो भवश्रत तत्क्रतभु मवश्रत
शाश्रन्त0 177।25)' इत्याश्रदस्मृतःे । सवमकार्पश्ररत्यागे च सवमकर्मसन्य
र्त्क्रतभु मवश्रत तिर्म कुरुते (बृि0 उ0 4।4।5)'

इत्याश्रदश्रश्रु तभ्यः; 'र्द्यश्रद्ध कुरुते जन्तःु तत्तत कार्स्य ् 0ु 2।4)'
चेश्रितर् (र्न
इत्याश्रदस्मृश्रतभ्यि; न्यार्ाच्च -- न श्रि सवमसक ् ितर्ु श्रप शक्तः।
ं ल्पसंन्यासे कश्रित स्पश्र
् सक
तस्मात 'सवम ्
् न कार्ान
ं ल्पसंन्यासी' इश्रत वचनात सवाम ् श्रि कर्ामश्रि च त्याजर्श्रत भगवान।।
सवाम ्

म ातात।् अतः --
र्दा एवं र्ोगारूढः, तदा तेन आत्मा उद्धृतो भवश्रत संसारादनर्ज
।।6.5।। --
् सारसागरे श्रनर्िर् आत्मना
उद्धरेत सं ् ्
आत्मानं ततः उत ऊर्ध्वं ् त, ् र्ोगारूढतार्ापादर्ेश्रदत्यर्ःम । न आत्मानर् ्
िरेत उद्धरे
अवसादर्ेत न् अधः नर्ेत, ् न अधः गर्र्ेत।् आत्मैव श्रि र्स्मात आत्मनः ् ् ःु , र्ः
बन्ःु । न श्रि अन्यः कश्रित बन्

ु प तावत र्ोक्षं
ु र्े भवश्रत। बन्रश्र
संसारर्क्त प्रश्रत प्रश्रतकू ल एव, स्नेिाश्रदबन्नार्तनत्वात।् तस्मात र्् क्त ्
ु र्वधारिर् 'आत्मै

ह्यात्मनो बन्ः'ु इश्रत। आत्मैव श्ररपःु शत्रःु । र्ः अन्यः अपकारी बाह्यः शत्रःु सोऽश्रप आत्मप्रर्क्त

वेश्रत र्क्त ्
ु र्ेव अवधारिर् 'आत्मै ु
व श्ररपरात्मनः' इश्रत।।

ु ।् तत्र द्धकलक्षि आत्मा आत्मनो बन्ःु , द्धकलक्षिो


आत्मैव बन्ःु आत्मैव श्ररपःु आत्मनः इत्यक्तर्

वा आत्मा आत्मनो श्ररपःु इत्यच्यते --
।।6.6।। --
बन्ःु आत्मा आत्मनः तस्य, तस्य आत्मनः स आत्मा बन्ःु र्ेन आत्मना आत्मैव श्रजतः,
आत्मा कार्मकरिसंघातो र्ेन वशीकृ तः, श्रजतेश्रिर् इत्यर्ःम । अनात्मनि ु अश्रजतात्मनि ु शत्रत्व
ु े
ु वतेत आत्मैव शत्रवु त, ् र्र्ा अनात्मा शत्रःु आत्मनः अपकारी, तर्ा आत्मा आत्मन
शत्रभावे
अपकारे वतेत इत्यर्ःम ।।

।।6.7।। --
श्रजतात्मनः कार्मकरिसंघात आत्मा श्रजतो र्ेन सः श्रजतात्मा तस्य श्रजतात्मनः, प्रशान्तस्य
प्रसन्नान्तःकरिस्य सतः संन्याश्रसनः परर्ात्मा सर्ाश्रितः साक्षादात्मभावेन वतमत े इत्यर्ःम । श्रकञ्च

शीतोष्णसखदःखे ्
ष ु तर्ा र्ान े अपर्ान े च र्ानापर्ानर्ोः पूजापश्ररभवर्ोः सर्ः स्यात।।

।।6.8।। --
ज्ानश्रवज्ानतृप्तात्मा ज्ानं शास्त्रोक्तपदार्ामनां पश्ररज्ानर्, ् श्रवज्ानं त ु शास्त्रतो ज्ातानां तर् ैव

स्वानभवकरिर् , ् ताभ्यां ज्ानश्रवज्ानाभ्यां तृप्तः संजातालं प्रत्यर्ः आत्मा अन्तःकरिं र्स्य सः
ु ः
ज्ानश्रवज्ानतृप्तात्मा, कू टस्थः अप्रकम्प्यः, भवश्रत इत्यर्ःम ; श्रवश्रजतेश्रिर्ि। र् ईदृशः, र्क्त
सर्ाश्रितः इश्रत स उच्यते कथ्यते। स र्ोगी सर्लोिाश्र्काञ्चनः लोिाश्र्काञ्चनाश्रन सर्ाश्रन
र्स्य सः सर्लोिाश्र्काञ्चनः।।

श्रकञ्च --
।।6.9।। --
ु ' ् इत्याश्रदश्लोकाधमर् एकं
'सहृत ् पदर्।् सहृत ् त प्रत्यपकारर्नपे
ु इश्र ु क्ष्य उपकताम, श्रर्त्रं स्नेिवान, ्
् भजते, र्ध्यस्थः र्ो श्रवरुद्धर्ोः उभर्ोः श्रितषै ी, िेष्यः
अश्ररः शत्रः,ु उदासीनः न कस्यश्रचत पक्षं
आत्मनः अश्रप्रर्ः, बन्ःु संबन्ी इत्येतषे ु साधषु ु शास्त्रानवर्त
ु तष ु अश्रप च पापेष ु प्रश्रतश्रषद्धकाश्ररष ु
सवेष ु एतेष ु सर्बश्रु द्धः 'कः द्धककर्ाम' इत्यव्यापृतबश्रु द्धश्ररत्यर्ःम । श्रवश्रशष्यते,
ु ते' इश्रत वा पाठान्तरर्।् र्ोगारूढानां सवेषार् अर्र्
'श्रवर्च्य ् ्
उत्तर् इत्यर्ःम ।।

ु र्फलप्राप्तर्े --
अत एवर्त्त
।।6.10।। --
र्ोगी ध्यार्ी र्ञ्ज ्
ु ीत सर्ादध्यात सततं ्
सवमदा आत्मानर् अन्तःकरिं रिश्रस कान्ते

श्रगश्ररगिादौ ्
श्रस्थतः सन काकी ् न्यासं
असिार्ः। 'रिश्रस श्रस्थतः काकी च' इश्रत श्रवशेषिात सं

कृ त्वा इत्यर् मः। र्तश्रचत्तात्मा श्रचत्तर् अन्तःकरिर् ्
आत्मा देिि संर्तौ र्स्य सः र्तश्रचत्तात्मा,
श्रनराशीः वीततृष्णः अपश्ररग्रिः पश्ररग्रिरश्रितिेत्यर्ःम । संन्याश्रसत्वेऽश्रप त्यक्तसवमपश्ररग्रिः सन ्
ु ीत इत्यर् मः।।
र्ञ्ज

ु तः आसनािारश्रविारादीनां र्ोगसाधनत्वेन श्रनर्र्ो वक्तव्यः, प्राप्तर्ोगस्य


अर्ेदानीं र्ोगं र्ञ्ज

लक्षिं तत्फलाश्रद च, इत्यत आरभ्यते। तत्र आसनर्ेव तावत प्रर्र्र् ु ते --
च्य
।।6.11।। --
शच ्
ु ौ शद्धु े श्रवश्रवक्ते स्वभावतः संस्कारतो वा, देश े स्थान े प्रश्रतष्ठाप्य श्रस्थरर् अचलर् ्
आत्मनः आसनं नात्यश्रु ितं नातीव
उश्रितं न अश्रप अश्रतनीचर्, ् तच्च च ैलाश्रजनकुशोत्तरं च ैलर् अश्र ्
् जनं कुशाि उत्तरे र्श्रस्मन आसन ्
े तत आसनं
च ैलाश्रजनकुशोत्तरर्।् पाठिर्ाश्रिपरीतः अत्र िर्ः च ैलादीनार्।।

प्रश्रतष्ठाप्य, श्रकर्?् --
।।6.12।। --

तत्र तश्रस्मन आसन ु ात।् कर्र्?् सवमश्रवषर्ेभ्यः उपसंहृत्य एकाग्रं र्नः
े उपश्रवश्र् र्ोगं र्ञ्ज्य
कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि तेषां श्रिर्ाः संर्ता र्स्य सः
र्तश्रचत्तेश्रिर्श्रिर्ः। स श्रकर्र्ं र्ोगं र्ञ्ज्य ्
ु ात इत्याि -- आत्मश्रवशद्धु र्े अन्तःकरिस्य

ु र् मश्रर्त्येतत।।
श्रवशद्ध्य

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।।्
श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्

ु ः सर्ाश्रितः सन आसीत
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।
श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र

श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।
इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद
शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।

आरुरुक्षोिनमु ेयोगं किम कारििच्यिे


ु ।

योगारूढस्य िस्य ैि शिुः कारििच्यिे ॥६.३॥

ārurukṣormuneryogaṃ karma kāraṇamucyate |


yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ||6.3||

् किम 1/1 कारिि 1/1


आरुरुक्षोुः 6/1 िनु ेुः 6/1 योगि 2/1 ् उच्यिे III/1 ।
योगारूढस्य 6/1 िस्य 6/1 एि 0 शिुः 1/1 कारिि 1/1् उच्यिे III/1 ॥६.३॥

• आरुरुक्षोः [ārurukṣoḥ] = for the one wishing to attain = आरुरुक्ष ु (m.) + adjective to
र्नु ेः 6/1
• र्नु ेः [muneḥ] = for the discriminative person = िमु न (m.) + सम्बन्धे to किम 6/1
• ्
र्ोगर् [yogam] = yoga (of meditation) = र्ोग (m.) + किममि to आरुरुक्षोः 2/1
• ्
कर्म [karma] = action = कर्मन (n.) + किममि to उच्यिे 1/1
• ्
कारिर् [kāraṇam] = means = कारि (n.) + complement to कर्म 1/1
• ्
उच्यते [ucyate] = is said to be = िच (2P) to say + लट ्/किममि /III/1
• र्ोगारूढस्य [yogārūḍhasya] = for the person who has (already) attained (this) yoga
= र्ोगारूढ (m.) + सम्बन्धे to शर्ः 6/1
• तस्य [tasya] = for him = तद ् (m.) + adjective to र्ोगारूढस्य 2/1
• एि [eva] = alone = अव्यर्र् ्
• शर्ः [śamaḥ] = total renunciation = शर् (m.) + किममि to उच्यिे 1/1
• ्
कारिर् [kāraṇam] = means = कारि (n.) + complement to शर्ः 1/1
• ्
उच्यते [ucyate] = is said to be = िच (2P) to say + लट ्/किममि /III/1
For the discriminating person wishing to attain (the contemplative disposition of the)
yoga (of meditation), dhyāna-yoga, karma yoga is said to be the means. For the person
who has (already) attained (this) yoga, total renunciation alone is said to be the means
for him (or her).

Sentence 1:

् आरुरुक्षोुः 6/1 िनु ुःे 6/1 किम 1/1 कारिि 1/1


योगि 2/1 ् उच्यिे III/1 ।
For the discriminating person (िनु ुःे 6/1) wishing to attain (आरुरुक्षोुः 6/1) (the contemplative
disposition of the) yoga (of meditation) dhyāna-yoga (योगि 2/1 ् ), karma yoga (किम 1/1) is
् ).
said to be (उच्यिे III/1) the means (कारिि 1/1

Sentence 2:

् उच्यिे III/1 ॥६.३॥


िस्य 6/1 योगारूढस्य 6/1 शिुः 1/1 एि 0 कारिि 1/1
For the person who has (already) attained (this) yoga (योगारूढस्य 6/1), total renunciation
् ) for him (or her) (िस्य
(शिुः 1/1) alone (एि 0) is said to be (उच्यिे III/1) the means (कारिि 1/1
6/1
).

एवं परर्ार्स म न्य


ं ासकर्मर्ोगर्ोः कतृिम ारकं संन्याससार्ान्यर्पेक्ष्य 'र्ं संन्यासश्रर्श्रत प्राहर्ोगं तं

ु र्ं संन्यासत्वर् उक्तर्
श्रवश्रद्ध पाण्डव' इश्रत कर्मर्ोगस्य ित्य ।् ध्यानर्ोगस्य फलश्रनरपेक्षः
ु ा अधना
कर्मर्ोगो बश्रिरङ्गं साधनश्रर्श्रत तं संन्यासत्वेन ित्व ु कर्मर्ोगस्य ध्यानर्ोगसाधनत्वं
दशमर्श्रत --
।।6.3।। --
आरुरुक्षोः आरोढश्रु र्च्छतः, अनारूढस्य, ध्यानर्ोगे अवस्थातर्ु शक्तस्य ैवेत्यर्ःम । कस्य तस्य
आरुरुक्षोः? र्नु ेः, कर्मफलसंन्याश्रसन इत्यर्ःम । श्रकर्ारुरुक्षोः? र्ोगर्।् कर्म कारिं साधनर् ्
ु तस्य ैव शर्ः उपशर्ः सवमकर्मभ्यो श्रनवृश्रत्तः कारिं र्ोगारूढस्य
उच्यते। र्ोगारूढस्य पनः

साधनर् उच्यते ् भ्यः उपरर्ते, तावत्तावत श्र् नरार्ासस्य श्रजतेश्रिर्स्य
इत्यर्ःम । र्ावद्यावत कर्म
श्रचत्तं सर्ाधीर्ते। तर्ा सश्रत स झश्रटश्रत र्ोगारूढो भवश्रत। तर्ा चोक्तं व्यासेन -- 'न ैतादृशं
ब्राह्मिस्याश्रि श्रचत्तं र्र् ैकता सर्ता सत्यता च। शीलं श्रस्थश्रतदमण्डश्रनधानर्ाजमवं ततितिोपरर्ः श्रिर्ाभ्यः (र्िा0
शाश्रन्त0 175।37)' इश्रत।।


अर्ेदानीं कदा र्ोगारूढो भवश्रत इत्यच्यते --
।।6.4।। --
र्दा सर्ाधीर्र्ानश्रचत्तो र्ोगी श्रि इश्रिर्ार्ेष ु इश्रिर्ािार्र्ामः शब्दादर्ः तेष ु इश्रिर्ार्ेष ु कर्मस ु
च श्रनत्यन ैश्रर्श्रत्तककाम्यप्रश्रतश्रषद्धेष ु प्रर्ोजनाभावबद्ध्या
ु न अनषज्जते ु ु कतमव्यताबद्धु द्ध न
अनषङ्गं
करोतीत्यर् मः। सवमसक ं ल्पसंन्यासी सवामन सं ् कल्पान इिार्
् त्रु ार्क
म ार्िेतन ् न्यश्रसत ं ु शीलर् अस्य
ू सं ्
इश्रत सवमसक ्
ं ल्पसंन्यासी, र्ोगारूढः प्राप्तर्ोग इत्येतत, ् तदा तश्रस्मन काले उच्यते।
'सवमसक ् ि कार्ान सवाम
ं ल्पसंन्यासी' इश्रत वचनात सवां ् श्रि च कर्ामश्रि संन्यस्येश्रदत्यर्ःम ।
संकल्पर्ूला श्रि सवे कार्ाः -- 'संकल्पर्ूलः कार्ो वै र्ज्ाः संकल्पसंभवाः (र्न ु 2।3)। कार्
जानाश्रर् ते र्ूलं संकल्पाश्रिल जार्से। न त्वां संकल्पश्रर्ष्याश्रर् तेन र्े न भश्रवष्यश्रस (र्िा0
ं ासः श्रसद्धो भवश्रत, 'स र्र्ाकार्ो भवश्रत तत्क्रतभु मवश्रत
शाश्रन्त0 177।25)' इत्याश्रदस्मृतःे । सवमकार्पश्ररत्यागे च सवमकर्मसन्य
र्त्क्रतभु मवश्रत तिर्म कुरुते (बृि0 उ0 4।4।5)'

इत्याश्रदश्रश्रु तभ्यः; 'र्द्यश्रद्ध कुरुते जन्तःु तत्तत कार्स्य ् 0ु 2।4)'
चेश्रितर् (र्न
इत्याश्रदस्मृश्रतभ्यि; न्यार्ाच्च -- न श्रि सवमसक ् ितर्ु श्रप शक्तः।
ं ल्पसंन्यासे कश्रित स्पश्र
् सक
तस्मात 'सवम ्
् न कार्ान
ं ल्पसंन्यासी' इश्रत वचनात सवाम ् श्रि कर्ामश्रि च त्याजर्श्रत भगवान।।
सवाम ्

र्दा एवं र्ोगारूढः, तदा तेन आत्मा उद्धृतो भवश्रत संसारादनर् मजातात।् अतः --
।।6.5।। --
् सारसागरे श्रनर्िर् आत्मना
उद्धरेत सं ् ्
आत्मानं ततः उत ऊर्ध्वं ् त, ् र्ोगारूढतार्ापादर्ेश्रदत्यर्ःम । न आत्मानर् ्
िरेत उद्धरे
अवसादर्ेत न् अधः नर्ेत, ् न अधः गर्र्ेत।् आत्मैव श्रि र्स्मात आत्मनः ् ् ःु , र्ः
बन्ःु । न श्रि अन्यः कश्रित बन्

ु प तावत र्ोक्षं
ु र्े भवश्रत। बन्रश्र
संसारर्क्त प्रश्रत प्रश्रतकू ल एव, स्नेिाश्रदबन्नार्तनत्वात।् तस्मात र्् क्त ्
ु र्वधारिर् 'आत्मै

ह्यात्मनो बन्ः'ु इश्रत। आत्मैव श्ररपःु शत्रः। ु
ु र्ः अन्यः अपकारी बाह्यः शत्रःु सोऽश्रप आत्मप्रर्क्त
वेश्रत र्क्त ्
ु र्ेव अवधारिर् 'आत्मै ु
व श्ररपरात्मनः' इश्रत।।

ु ।् तत्र द्धकलक्षि आत्मा आत्मनो बन्ःु , द्धकलक्षिो


आत्मैव बन्ःु आत्मैव श्ररपःु आत्मनः इत्यक्तर्

वा आत्मा आत्मनो श्ररपःु इत्यच्यते --
।।6.6।। --
बन्ःु आत्मा आत्मनः तस्य, तस्य आत्मनः स आत्मा बन्ःु र्ेन आत्मना आत्मैव श्रजतः,
आत्मा कार्मकरिसंघातो र्ेन वशीकृ तः, श्रजतेश्रिर् इत्यर्ःम । अनात्मनि ु अश्रजतात्मनि ु शत्रत्व
ु े
ु , ् र्र्ा अनात्मा शत्रःु आत्मनः अपकारी, तर्ा आत्मा आत्मन
ु वतेत आत्मैव शत्रवत
शत्रभावे
अपकारे वतेत इत्यर्ःम ।।

।।6.7।। --
श्रजतात्मनः कार्मकरिसंघात आत्मा श्रजतो र्ेन सः श्रजतात्मा तस्य श्रजतात्मनः, प्रशान्तस्य
प्रसन्नान्तःकरिस्य सतः संन्याश्रसनः परर्ात्मा सर्ाश्रितः साक्षादात्मभावेन वतमत े इत्यर्ःम । श्रकञ्च

शीतोष्णसखदःखे ्
ष ु तर्ा र्ान े अपर्ान े च र्ानापर्ानर्ोः पूजापश्ररभवर्ोः सर्ः स्यात।।

।।6.8।। --
ज्ानश्रवज्ानतृप्तात्मा ज्ानं शास्त्रोक्तपदार्ामनां पश्ररज्ानर्, ् श्रवज्ानं त ु शास्त्रतो ज्ातानां तर् ैव

स्वानभवकरिर् , ् ताभ्यां ज्ानश्रवज्ानाभ्यां तृप्तः संजातालं प्रत्यर्ः आत्मा अन्तःकरिं र्स्य सः
ु ः
ज्ानश्रवज्ानतृप्तात्मा, कू टस्थः अप्रकम्प्यः, भवश्रत इत्यर्ःम ; श्रवश्रजतेश्रिर्ि। र् ईदृशः, र्क्त
सर्ाश्रितः इश्रत स उच्यते कथ्यते। स र्ोगी सर्लोिाश्र्काञ्चनः लोिाश्र्काञ्चनाश्रन सर्ाश्रन
र्स्य सः सर्लोिाश्र्काञ्चनः।।

श्रकञ्च --
।।6.9।। --
ु ' ् इत्याश्रदश्लोकाधमर् एकं
'सहृत ् पदर्।् सहृत ् त प्रत्यपकारर्नपे
ु इश्र ु क्ष्य उपकताम, श्रर्त्रं स्नेिवान, ्
् भजते, र्ध्यस्थः र्ो श्रवरुद्धर्ोः उभर्ोः श्रितषै ी, िेष्यः
अश्ररः शत्रः,ु उदासीनः न कस्यश्रचत पक्षं
आत्मनः अश्रप्रर्ः, बन्ःु संबन्ी इत्येतषे ु साधषु ु शास्त्रानवर्त
ु तष ु अश्रप च पापेष ु प्रश्रतश्रषद्धकाश्ररष ु
सवेष ु एतेष ु सर्बश्रु द्धः 'कः द्धककर्ाम' इत्यव्यापृतबश्रु द्धश्ररत्यर्ःम । श्रवश्रशष्यते,
ु ते' इश्रत वा पाठान्तरर्।् र्ोगारूढानां सवेषार् अर्र्
'श्रवर्च्य ् ्
उत्तर् इत्यर्ःम ।।

ु र्फलप्राप्तर्े --
अत एवर्त्त
।।6.10।। --
र्ोगी ध्यार्ी र्ञ्ज ्
ु ीत सर्ादध्यात सततं ्
सवमदा आत्मानर् अन्तःकरिं रिश्रस कान्ते

श्रगश्ररगिादौ ्
श्रस्थतः सन काकी ् न्यासं
असिार्ः। 'रिश्रस श्रस्थतः काकी च' इश्रत श्रवशेषिात सं

कृ त्वा इत्यर् मः। र्तश्रचत्तात्मा श्रचत्तर् अन्तःकरिर् ्
आत्मा देिि संर्तौ र्स्य सः र्तश्रचत्तात्मा,
श्रनराशीः वीततृष्णः अपश्ररग्रिः पश्ररग्रिरश्रितिेत्यर्ःम । संन्याश्रसत्वेऽश्रप त्यक्तसवमपश्ररग्रिः सन ्
ु ीत इत्यर् मः।।
र्ञ्ज

ु तः आसनािारश्रविारादीनां र्ोगसाधनत्वेन श्रनर्र्ो वक्तव्यः, प्राप्तर्ोगस्य


अर्ेदानीं र्ोगं र्ञ्ज

लक्षिं तत्फलाश्रद च, इत्यत आरभ्यते। तत्र आसनर्ेव तावत प्रर्र्र् ु ते --
च्य
।।6.11।। --
शच ्
ु ौ शद्धु े श्रवश्रवक्ते स्वभावतः संस्कारतो वा, देश े स्थान े प्रश्रतष्ठाप्य श्रस्थरर् अचलर् ्
आत्मनः आसनं नात्यश्रु ितं नातीव
उश्रितं न अश्रप अश्रतनीचर्, ् तच्च च ैलाश्रजनकुशोत्तरं च ैलर् अश्र ्
् जनं कुशाि उत्तरे र्श्रस्मन आसन ्
े तत आसनं
च ैलाश्रजनकुशोत्तरर्।् पाठिर्ाश्रिपरीतः अत्र िर्ः च ैलादीनार्।।

प्रश्रतष्ठाप्य, श्रकर्?् --
।।6.12।। --

तत्र तश्रस्मन आसन ु ात।् कर्र्?् सवमश्रवषर्ेभ्यः उपसंहृत्य एकाग्रं र्नः
े उपश्रवश्र् र्ोगं र्ञ्ज्य
कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि तेषां श्रिर्ाः संर्ता र्स्य सः
र्तश्रचत्तेश्रिर्श्रिर्ः। स श्रकर्र्ं र्ोगं र्ञ्ज्य ्
ु ात इत्याि -- आत्मश्रवशद्धु र्े अन्तःकरिस्य

ु र् मश्रर्त्येतत।।
श्रवशद्ध्य

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।।्
श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्

ु ः सर्ाश्रितः सन आसीत
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्धत श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।

एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।
इत्येतत पू् वश्ल
म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।
।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।

यदा मि नेमियार्थेष ु न किमस्वनषज्जिे


ु ।
सिमसङ्कल्पसन्न्यासी योगारूढस्तदोच्यिे ॥६.४॥

yadā hi nendriyārtheṣu na karmasvanuṣajjate |


sarvasaṅkalpasannyāsī yogārūḍhastadocyate ||6.4||

यदा 0 मि 0 न 0 इमियार्थेष ु 7/3 न 0 किमस ु 7/3 अनषज्जिे


ु III/1

सिमसङ्कल्पसन्न्यासी 1/1 योगारूढुः 1/1 िदा 0 उच्यिे III/1 ॥६.४॥

• र्दा [yadā] = when = अव्यर्र् ्


• श्रि [hi] = indeed = अव्यर्र् ्
• न [na] = not = अव्यर्र् ्
• इश्रिर्ार्ेष ु [indriyārtheṣu] = in the sense objects= इश्रिर्ार् म (m.) + अमधकरिे (मिषये) 7/3
o इमियािाि अर्थाम ् ुः इमियार्थामुः (6T), िेष ु ।
• न [na] = not = अव्यर्र् ्
• ्
कर्मस ु [karmasu] = in actions = कर्मन (n.) + अमधकरिे (मिषये) 7/3
• ु
अनषज्जते ्
[anuṣajjate] = is attached = अन ु + सस्ज (1P) to be attached + लट ्/किममर/III/1
् +
o सशज ् अ + िे ु िःु ।
8.4.40 िोः िना
o सजज् +
् अ + िे ् श।
8.4.53 झलां जश झश्र
o अन ु + षज्जिे 8.3.59 आदेशप्रत्यययोुः। (original धाि ु is षस्ज)्
• सवमसङ्कल्पसन्न्यासी [sarvasaṅkalpasannyāsī] = one who has renounced the cause of all

desires = सवमसङ्कल्पसन्न्यामसन (m.) + कर्मश्रि to उच्यते 1/1
• र्ोगारूढः [yogārūḍhaḥ] = one who has renounced the cause of all desires = र्ोगारूढ
(m.) + कर्मश्रि to उच्यते 1/1
• तदा [tadā] = then = अव्यर्र् ्
• ्
उच्यते [ucyate] = is said to be = वच (2P) to say + लट ्/कर्मश्रि /III/1

When one is attached neither to sense objects nor to actions, then it is said that (the
person) is one who has attained liberation, one who has renounced the cause of all
desires.

Sentence 1:

यदा 0 मि 0 इमियार्थेष ु 7/3 न 0 किमस ु 7/3 न 0 अनषज्जिे


ु III/1

िदा 0 सिमसङ्कल्पसन्न्यासी 1/1 योगारूढुः 1/1 उच्यिे III/1 ॥६.४॥

When (यदा 0) one is attached (अनषज्जिे III/1
) neither (न 0 मि 0) to sense objects (इमियार्थेष ु 7/3) nor
(न 0) to actions (किमस ु 7/3), then (िदा 0) it is said (उच्यिे III/1) that (the person) is one who has
attained liberation (योगारूढुः 1/1), one who has renounced the cause of all desires
(सिमसङ्कल्पसन्न्यासी 1/1).


अर्ेदानीं कदा र्ोगारूढो भवश्रत इत्यच्यते --
।।6.4।। --
र्दा सर्ाधीर्र्ानश्रचत्तो र्ोगी श्रि इश्रिर्ार्ेष ु इश्रिर्ािार्र्ामः शब्दादर्ः तेष ु इश्रिर्ार्ेष ु कर्मस ु
च श्रनत्यन ैश्रर्श्रत्तककाम्यप्रश्रतश्रषद्धेष ु प्रर्ोजनाभावबद्ध्या
ु न अनषज्जते ु ु कतमव्यताबद्धु द्ध न
अनषङ्गं
करोतीत्यर् मः। सवमसक ं ल्पसंन्यासी सवामन सं ् कल्पान इिार्
् त्रु ार्क
म ार्िेतन ् न्यश्रसत ं ु शीलर् अस्य
ू सं ्
इश्रत सवमसक ्
ं ल्पसंन्यासी, र्ोगारूढः प्राप्तर्ोग इत्येतत, ् तदा तश्रस्मन काले उच्यते।
'सवमसक ् ि कार्ान सवाम
ं ल्पसंन्यासी' इश्रत वचनात सवां ् श्रि च कर्ामश्रि संन्यस्येश्रदत्यर्ःम ।
संकल्पर्ूला श्रि सवे कार्ाः -- 'संकल्पर्ूलः कार्ो वै र्ज्ाः संकल्पसंभवाः (र्न ु 2।3)। कार्
जानाश्रर् ते र्ूलं संकल्पाश्रिल जार्से। न त्वां संकल्पश्रर्ष्याश्रर् तेन र्े न भश्रवष्यश्रस (र्िा0
ं ासः श्रसद्धो भवश्रत, 'स र्र्ाकार्ो भवश्रत तत्क्रतभु मवश्रत
शाश्रन्त0 177।25)' इत्याश्रदस्मृतःे । सवमकार्पश्ररत्यागे च सवमकर्मसन्य
र्त्क्रतभु मवश्रत तिर्म कुरुते (बृि0 उ0 4।4।5)'

इत्याश्रदश्रश्रु तभ्यः; 'र्द्यश्रद्ध कुरुते जन्तःु तत्तत कार्स्य ् 0ु 2।4)'
चेश्रितर् (र्न
इत्याश्रदस्मृश्रतभ्यि; न्यार्ाच्च -- न श्रि सवमसक ् ितर्ु श्रप शक्तः।
ं ल्पसंन्यासे कश्रित स्पश्र
् सक
तस्मात 'सवम ्
् न कार्ान
ं ल्पसंन्यासी' इश्रत वचनात सवाम ् श्रि कर्ामश्रि च त्याजर्श्रत भगवान।।
सवाम ्

र्दा एवं र्ोगारूढः, तदा तेन आत्मा उद्धृतो भवश्रत संसारादनर् मजातात।् अतः --
।।6.5।। --
् सारसागरे श्रनर्िर् आत्मना
उद्धरेत सं ् ्
आत्मानं ततः उत ऊर्ध्वं ् त, ् र्ोगारूढतार्ापादर्ेश्रदत्यर्ःम । न आत्मानर् ्
िरेत उद्धरे
अवसादर्ेत न् अधः नर्ेत, ् न अधः गर्र्ेत।् आत्मैव श्रि र्स्मात आत्मनः ् ् ःु , र्ः
बन्ःु । न श्रि अन्यः कश्रित बन्

ु प तावत र्ोक्षं
ु र्े भवश्रत। बन्रश्र
संसारर्क्त प्रश्रत प्रश्रतकू ल एव, स्नेिाश्रदबन्नार्तनत्वात।् तस्मात र्् क्त ्
ु र्वधारिर् 'आत्मै

ह्यात्मनो बन्ः'ु इश्रत। आत्मैव श्ररपःु शत्रः। ु
ु र्ः अन्यः अपकारी बाह्यः शत्रःु सोऽश्रप आत्मप्रर्क्त
वेश्रत र्क्त ्
ु र्ेव अवधारिर् 'आत्मै ु
व श्ररपरात्मनः' इश्रत।।

ु ।् तत्र द्धकलक्षि आत्मा आत्मनो बन्ःु , द्धकलक्षिो


आत्मैव बन्ःु आत्मैव श्ररपःु आत्मनः इत्यक्तर्

वा आत्मा आत्मनो श्ररपःु इत्यच्यते --
।।6.6।। --
बन्ःु आत्मा आत्मनः तस्य, तस्य आत्मनः स आत्मा बन्ःु र्ेन आत्मना आत्मैव श्रजतः,
आत्मा कार्मकरिसंघातो र्ेन वशीकृ तः, श्रजतेश्रिर् इत्यर्ःम । अनात्मनि ु अश्रजतात्मनि ु शत्रत्व
ु े
ु वतेत आत्मैव शत्रवत
शत्रभावे ु , ् र्र्ा अनात्मा शत्रःु आत्मनः अपकारी, तर्ा आत्मा आत्मन
अपकारे वतेत इत्यर्ःम ।।

।।6.7।। --
श्रजतात्मनः कार्मकरिसंघात आत्मा श्रजतो र्ेन सः श्रजतात्मा तस्य श्रजतात्मनः, प्रशान्तस्य
प्रसन्नान्तःकरिस्य सतः संन्याश्रसनः परर्ात्मा सर्ाश्रितः साक्षादात्मभावेन वतमत े इत्यर्ःम । श्रकञ्च

शीतोष्णसखदःखे ्
ष ु तर्ा र्ान े अपर्ान े च र्ानापर्ानर्ोः पूजापश्ररभवर्ोः सर्ः स्यात।।

।।6.8।। --
ज्ानश्रवज्ानतृप्तात्मा ज्ानं शास्त्रोक्तपदार्ामनां पश्ररज्ानर्, ् श्रवज्ानं त ु शास्त्रतो ज्ातानां तर् ैव

स्वानभवकरिर् , ् ताभ्यां ज्ानश्रवज्ानाभ्यां तृप्तः संजातालं प्रत्यर्ः आत्मा अन्तःकरिं र्स्य सः
ु ः
ज्ानश्रवज्ानतृप्तात्मा, कू टस्थः अप्रकम्प्यः, भवश्रत इत्यर्ःम ; श्रवश्रजतेश्रिर्ि। र् ईदृशः, र्क्त
सर्ाश्रितः इश्रत स उच्यते कथ्यते। स र्ोगी सर्लोिाश्र्काञ्चनः लोिाश्र्काञ्चनाश्रन सर्ाश्रन
र्स्य सः सर्लोिाश्र्काञ्चनः।।

श्रकञ्च --
।।6.9।। --
ु ' ् इत्याश्रदश्लोकाधमर् एकं
'सहृत ् पदर्।् सहृत ् त प्रत्यपकारर्नपे
ु इश्र ु क्ष्य उपकताम, श्रर्त्रं स्नेिवान, ्
् भजते, र्ध्यस्थः र्ो श्रवरुद्धर्ोः उभर्ोः श्रितषै ी, िेष्यः
अश्ररः शत्रः,ु उदासीनः न कस्यश्रचत पक्षं
आत्मनः अश्रप्रर्ः, बन्ःु संबन्ी इत्येतषे ु साधषु ु शास्त्रानवर्त
ु तष ु अश्रप च पापेष ु प्रश्रतश्रषद्धकाश्ररष ु
सवेष ु एतेष ु सर्बश्रु द्धः 'कः द्धककर्ाम' इत्यव्यापृतबश्रु द्धश्ररत्यर्ःम । श्रवश्रशष्यते,
ु ते' इश्रत वा पाठान्तरर्।् र्ोगारूढानां सवेषार् अर्र्
'श्रवर्च्य ् ्
उत्तर् इत्यर्ःम ।।

ु र्फलप्राप्तर्े --
अत एवर्त्त
।।6.10।। --
र्ोगी ध्यार्ी र्ञ्ज ्
ु ीत सर्ादध्यात सततं ्
सवमदा आत्मानर् अन्तःकरिं रिश्रस कान्ते

श्रगश्ररगिादौ ्
श्रस्थतः सन काकी ् न्यासं
असिार्ः। 'रिश्रस श्रस्थतः काकी च' इश्रत श्रवशेषिात सं

कृ त्वा इत्यर् मः। र्तश्रचत्तात्मा श्रचत्तर् अन्तःकरिर् ्
आत्मा देिि संर्तौ र्स्य सः र्तश्रचत्तात्मा,
श्रनराशीः वीततृष्णः अपश्ररग्रिः पश्ररग्रिरश्रितिेत्यर्ःम । संन्याश्रसत्वेऽश्रप त्यक्तसवमपश्ररग्रिः सन ्
ु ीत इत्यर् मः।।
र्ञ्ज

ु तः आसनािारश्रविारादीनां र्ोगसाधनत्वेन श्रनर्र्ो वक्तव्यः, प्राप्तर्ोगस्य


अर्ेदानीं र्ोगं र्ञ्ज

लक्षिं तत्फलाश्रद च, इत्यत आरभ्यते। तत्र आसनर्ेव तावत प्रर्र्र् ु ते --
च्य
।।6.11।। --
शच ्
ु ौ शद्धु े श्रवश्रवक्ते स्वभावतः संस्कारतो वा, देश े स्थान े प्रश्रतष्ठाप्य श्रस्थरर् अचलर् ्
आत्मनः आसनं नात्यश्रु ितं नातीव
उश्रितं न अश्रप अश्रतनीचर्, ् तच्च च ैलाश्रजनकुशोत्तरं च ैलर् अश्र ्
् जनं कुशाि उत्तरे र्श्रस्मन आसन ्
े तत आसनं
च ैलाश्रजनकुशोत्तरर्।् पाठिर्ाश्रिपरीतः अत्र िर्ः च ैलादीनार्।।

प्रश्रतष्ठाप्य, श्रकर्?् --
।।6.12।। --

तत्र तश्रस्मन आसन ु ात।् कर्र्?् सवमश्रवषर्ेभ्यः उपसंहृत्य एकाग्रं र्नः
े उपश्रवश्र् र्ोगं र्ञ्ज्य
कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि तेषां श्रिर्ाः संर्ता र्स्य सः
र्तश्रचत्तेश्रिर्श्रिर्ः। स श्रकर्र्ं र्ोगं र्ञ्ज्य ्
ु ात इत्याि -- आत्मश्रवशद्धु र्े अन्तःकरिस्य

ु र् मश्रर्त्येतत।।
श्रवशद्ध्य

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।।्
श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्

ु ः सर्ाश्रितः सन आसीत
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।
कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।
श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।
ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।
कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --
।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।
उिरेदात्मनात्मानं नात्मानििसादयेि ।्

आत्मैि ह्यात्मनो बन्धरात्मैि ु
मरपरात्मनुः ॥६.५॥

uddharedātmanātmānaṃ nātmānamavasādayet |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||6.5||

् आत्मना 3/1 आत्मानि 2/1


उिरेि III/1 ् न 0 आत्मानि 2/1
् अिसादयेि III/1
् ।
आत्मा 1/1 एि 0 मि 0 आत्मनुः 6/1 बन्धुःु 1/1 आत्मा 1/1 एि 0 मरपुःु 1/1 आत्मनुः 6/1 ॥६.५॥

• ्
उद्धरेत [uddharet] ् किममर /III/1
= May one lift = उद ् + धृ (1A) to save, lift up + मिमधमलङ/
• आत्मना [ātmanā] = by oneself = आत्मन (m.) ् ्
+ करिे to उद्धरेत 3/1
• ्
आत्मानर् [ātmanam] ्
= oneself = आत्मन (m.) ्
+ किममि to उद्धरेत 2/1
• न [na] = not = अव्यर्र् ्
• ्
आत्मानर् [ātmanam] ्
= oneself = आत्मन (m.) ्
+ किममि to अवसादर्ेत 2/1
• ्
अवसादर्ेत [avasādayet] = May one destroy = अि + सद ् (1P) to be ruined+ मिच ्
् किममर /III/1
(causative) + मिमधमलङ/
• ्
आत्मा [ātmā] = oneself = आत्मन (m.) + किममर to (भिमि) 1/1
• एि [eva] = alone = अव्यर्र् ्
• श्रि [hi] = indeed = अव्यर्र् ्
• ्
आत्मनः [ātmanaḥ] = of oneself = आत्मन (m.) + सम्बन्धे to बन्धुःु 6/1
• बन्ःु [bandhuḥ] = benefactor = बन् ु (m.) + complement to आत्मा 1/1
• ्
आत्मा [ātmā] = oneself = आत्मन (m.) + किममर to (भिमि) 1/1
• एि [eva] = alone = अव्यर्र् ्
• श्ररपःु [ripuḥ] = enemy = श्ररप ु (m.) + complement to आत्मा 1/1
• आत्मनः [ātmanaḥ] = of oneself = आत्मन (m.) ् + सम्बन्धे to श्ररपःु 6/1

May one lift oneself by oneself, may one not destroy oneself. For, the self alone is one's
benefactor (and) the self alone is one's enemy.
Sentence 1:

् उिरेि III/1
आत्मना 3/1 आत्मानि 2/1 ् ।
् ) oneself (आत्मानि 2/1
May one lift (उिरेि III/1 ् ) by oneself (आत्मना 3/1).

Sentence 2:

् न 0 अिसादयेि III/1
आत्मानि 2/1 ् ।
् ) oneself (आत्मानि 2/1
May one not (न 0) destroy (अिसादयेि III/1 ् ).

Sentence 3:

आत्मा 1/1 एि 0 मि 0 आत्मनुः 6/1 बन्धुःु 1/1 ।


The self (आत्मा 1/1) alone (एि 0 मि 0) is one's (आत्मनुः 6/1) benefactor (बन्धुःु 1/1).

Sentence 4:

आत्मा 1/1 एि 0 आत्मनुः 6/1 मरपुःु 1/1 ॥६.५॥


The self (आत्मा 1/1) alone (एि 0) is one's (आत्मनुः 6/1) enemy (मरपुःु 1/1).

र्दा एवं र्ोगारूढः, तदा तेन आत्मा उद्धृतो भवश्रत संसारादनर् मजातात।् अतः --
।।6.5।। --
् सारसागरे श्रनर्िर् आत्मना
उद्धरेत सं ् ्
आत्मानं ततः उत ऊर्ध्वं ् त, ् र्ोगारूढतार्ापादर्ेश्रदत्यर्ःम । न आत्मानर् ्
िरेत उद्धरे
अवसादर्ेत न् अधः नर्ेत, ् न अधः गर्र्ेत।् आत्मैव श्रि र्स्मात आत्मनः ् ् ःु , र्ः
बन्ःु । न श्रि अन्यः कश्रित बन्

ु प तावत र्ोक्षं
ु र्े भवश्रत। बन्रश्र
संसारर्क्त प्रश्रत प्रश्रतकू ल एव, स्नेिाश्रदबन्नार्तनत्वात।् तस्मात र्् क्त ्
ु र्वधारिर् 'आत्मै

ह्यात्मनो बन्ः'ु इश्रत। आत्मैव श्ररपःु शत्रः। ु
ु र्ः अन्यः अपकारी बाह्यः शत्रःु सोऽश्रप आत्मप्रर्क्त
वेश्रत र्क्त ्
ु र्ेव अवधारिर् 'आत्मै ु
व श्ररपरात्मनः' इश्रत।।

ु ।् तत्र द्धकलक्षि आत्मा आत्मनो बन्ःु , द्धकलक्षिो


आत्मैव बन्ःु आत्मैव श्ररपःु आत्मनः इत्यक्तर्

वा आत्मा आत्मनो श्ररपःु इत्यच्यते --
।।6.6।। --
बन्ःु आत्मा आत्मनः तस्य, तस्य आत्मनः स आत्मा बन्ःु र्ेन आत्मना आत्मैव श्रजतः,
आत्मा कार्मकरिसंघातो र्ेन वशीकृ तः, श्रजतेश्रिर् इत्यर्ःम । अनात्मनि ु अश्रजतात्मनि ु शत्रत्व
ु े
ु वतेत आत्मैव शत्रवत
शत्रभावे ु , ् र्र्ा अनात्मा शत्रःु आत्मनः अपकारी, तर्ा आत्मा आत्मन
अपकारे वतेत इत्यर्ःम ।।

।।6.7।। --
श्रजतात्मनः कार्मकरिसंघात आत्मा श्रजतो र्ेन सः श्रजतात्मा तस्य श्रजतात्मनः, प्रशान्तस्य
प्रसन्नान्तःकरिस्य सतः संन्याश्रसनः परर्ात्मा सर्ाश्रितः साक्षादात्मभावेन वतमत े इत्यर्ःम । श्रकञ्च

शीतोष्णसखदःखे ्
ष ु तर्ा र्ान े अपर्ान े च र्ानापर्ानर्ोः पूजापश्ररभवर्ोः सर्ः स्यात।।

।।6.8।। --
ज्ानश्रवज्ानतृप्तात्मा ज्ानं शास्त्रोक्तपदार्ामनां पश्ररज्ानर्, ् श्रवज्ानं त ु शास्त्रतो ज्ातानां तर् ैव

स्वानभवकरिर् , ् ताभ्यां ज्ानश्रवज्ानाभ्यां तृप्तः संजातालं प्रत्यर्ः आत्मा अन्तःकरिं र्स्य सः
ु ः
ज्ानश्रवज्ानतृप्तात्मा, कू टस्थः अप्रकम्प्यः, भवश्रत इत्यर्ःम ; श्रवश्रजतेश्रिर्ि। र् ईदृशः, र्क्त
सर्ाश्रितः इश्रत स उच्यते कथ्यते। स र्ोगी सर्लोिाश्र्काञ्चनः लोिाश्र्काञ्चनाश्रन सर्ाश्रन
र्स्य सः सर्लोिाश्र्काञ्चनः।।

श्रकञ्च --
।।6.9।। --
ु ' ् इत्याश्रदश्लोकाधमर् एकं
'सहृत ् पदर्।् सहृत ् त प्रत्यपकारर्नपे
ु इश्र ु क्ष्य उपकताम, श्रर्त्रं स्नेिवान, ्
् भजते, र्ध्यस्थः र्ो श्रवरुद्धर्ोः उभर्ोः श्रितषै ी, िेष्यः
अश्ररः शत्रः,ु उदासीनः न कस्यश्रचत पक्षं
आत्मनः अश्रप्रर्ः, बन्ःु संबन्ी इत्येतषे ु साधषु ु शास्त्रानवर्त
ु तष ु अश्रप च पापेष ु प्रश्रतश्रषद्धकाश्ररष ु
सवेष ु एतेष ु सर्बश्रु द्धः 'कः द्धककर्ाम' इत्यव्यापृतबश्रु द्धश्ररत्यर्ःम । श्रवश्रशष्यते,
ु ते' इश्रत वा पाठान्तरर्।् र्ोगारूढानां सवेषार् अर्र्
'श्रवर्च्य ् ्
उत्तर् इत्यर्ःम ।।

ु र्फलप्राप्तर्े --
अत एवर्त्त
।।6.10।। --
र्ोगी ध्यार्ी र्ञ्ज ्
ु ीत सर्ादध्यात सततं ्
सवमदा आत्मानर् अन्तःकरिं रिश्रस कान्ते

श्रगश्ररगिादौ ्
श्रस्थतः सन काकी ् न्यासं
असिार्ः। 'रिश्रस श्रस्थतः काकी च' इश्रत श्रवशेषिात सं

कृ त्वा इत्यर् मः। र्तश्रचत्तात्मा श्रचत्तर् अन्तःकरिर् ्
आत्मा देिि संर्तौ र्स्य सः र्तश्रचत्तात्मा,
श्रनराशीः वीततृष्णः अपश्ररग्रिः पश्ररग्रिरश्रितिेत्यर्ःम । संन्याश्रसत्वेऽश्रप त्यक्तसवमपश्ररग्रिः सन ्
ु ीत इत्यर् मः।।
र्ञ्ज

ु तः आसनािारश्रविारादीनां र्ोगसाधनत्वेन श्रनर्र्ो वक्तव्यः, प्राप्तर्ोगस्य


अर्ेदानीं र्ोगं र्ञ्ज

लक्षिं तत्फलाश्रद च, इत्यत आरभ्यते। तत्र आसनर्ेव तावत प्रर्र्र् ु ते --
च्य
।।6.11।। --
शच ्
ु ौ शद्धु े श्रवश्रवक्ते स्वभावतः संस्कारतो वा, देश े स्थान े प्रश्रतष्ठाप्य श्रस्थरर् अचलर् ्
आत्मनः आसनं नात्यश्रु ितं नातीव
उश्रितं न अश्रप अश्रतनीचर्, ् तच्च च ैलाश्रजनकुशोत्तरं च ैलर् अश्र ्
् जनं कुशाि उत्तरे र्श्रस्मन आसन ्
े तत आसनं
च ैलाश्रजनकुशोत्तरर्।् पाठिर्ाश्रिपरीतः अत्र िर्ः च ैलादीनार्।।

प्रश्रतष्ठाप्य, श्रकर्?् --
।।6.12।। --

तत्र तश्रस्मन आसन ु ात।् कर्र्?् सवमश्रवषर्ेभ्यः उपसंहृत्य एकाग्रं र्नः
े उपश्रवश्र् र्ोगं र्ञ्ज्य
कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि तेषां श्रिर्ाः संर्ता र्स्य सः
र्तश्रचत्तेश्रिर्श्रिर्ः। स श्रकर्र्ं र्ोगं र्ञ्ज्य ्
ु ात इत्याि -- आत्मश्रवशद्धु र्े अन्तःकरिस्य

ु र् मश्रर्त्येतत।।
श्रवशद्ध्य

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।।्
श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्

ु ः सर्ाश्रितः सन आसीत
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।

एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्

र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।


बन्धरात्मात्मनस्तस्य येनात्मैिात्मना मजिुः ।
अनात्मनस्त ु शत्रत्वे
ु ििेिात्मैि शत्रिि ्
ु ॥६.६॥

bandhurātmātmanastasya yenātmaivātmanā jitaḥ |


anātmanastu śatrutve vartetātmaiva śatruvat ||6.6||

बन्धुःु 1/1 आत्मा 1/1 आत्मनुः 6/1 िस्य 6/1 येन 3/1 आत्मा 1/1 एि 0 आत्मना 3/1 मजिुः 1/1 ।
ु े 7/1 ििेि III/1 आत्मा 1/1 एि 0 शत्रिु ि 0् ॥६.६॥
अनात्मनुः 6/1 ि ु 0 शत्रत्व

• बन्ःु [bandhuḥ] = benefactor = बन् ु (m.) + complement to आत्मा 1/1


• ्
आत्मा [ātmā] = oneself = आत्मन (m.) + किममर to (भिमि) 1/1
• ्
आत्मनः [ātmanaḥ] = of oneself = आत्मन (m.) + सम्बन्धे to आत्मा 6/1
• तस्य [tasya] = of that = िद ् (pron. m.) + adjective to आत्मनः 6/1
• र्ेन [yena] = by whom = यद ् (pron. m.) + adjective to आत्मना 6/1
• ्
आत्मा [ātmā] = oneself = आत्मन (m.) + किममर to (भिमि) 1/1
• एि [eva] = alone = अव्यर्र् ्
• ्
आत्मना [ātmanā] = by oneself = आत्मन (m.) + किममर to मजिुः 3/1
• मजिुः [jitaḥ] = mastered = मजि (m.) + complement to आत्मा 1/1
• ्
अनात्मनः [anātmanaḥ] = for the self who has not mastered oneself = अनात्मन (m.) +
सम्बन्धे to बन्धुःु 6/1
• ि ु [tu] = whereas = अव्यर्र् ्
• ु े [śatrutve] = in the status of an enemy = शत्रत्व
शत्रत्व ु (m.) + अमधकरिे to ििेि 7/1
• वतेत [varteta] = may remain = िृि (1A)् ् किममर /III/1
to remain + मिमधमलङ/
• ्
आत्मा [ātmā] = oneself = आत्मन (m.) + किममर to वतेत 1/1
• एि [eva] = alone = अव्यर्र् ्
• ्
शत्रवु त [śatruvat] = like an enemy = अव्यर्र् ्

For that (self) who has mastered oneself by oneself, the self alone is a friend of oneself.
Whereas, for the self who has not mastered oneself, the self alone would remain in the
status of an enemy, like an enemy.

Sentence 1:

िस्य 6/1 आत्मा 1/1 एि 0 आत्मनुः 6/1 बन्धुःु 1/1 येन 3/1 आत्मना 3/1 आत्मा 1/1 मजिुः 1/1 ।
For that (self) (िस्य 6/1) who has mastered (मजिुः 1/1) oneself (आत्मा 1/1) by oneself (येन 3/1
आत्मना 3/1), the self (आत्मा 1/1) alone (एि 0) is a friend (बन्धुःु 1/1) of oneself (आत्मनुः 6/1).

Sentence 2:

ु 0् शत्रत्व
अनात्मनुः 6/1 ि ु 0 आत्मा 1/1 एि 0 शत्रिि ु े 7/1 ििेि III/1 ॥६.६॥
Whereas (ि ु 0), for the self who has not mastered oneself (अनात्मनुः 6/1), the self (आत्मा 1/1)
ु े 7/1), like an enemy
alone (एि 0) would remain (ििेि III/1) in the status of an enemy (शत्रत्व
(शत्रिु ि 0् ).

ु ।् तत्र द्धकलक्षि आत्मा आत्मनो बन्ःु , द्धकलक्षिो


आत्मैव बन्ःु आत्मैव श्ररपःु आत्मनः इत्यक्तर्

वा आत्मा आत्मनो श्ररपःु इत्यच्यते --
।।6.6।। --
बन्ःु आत्मा आत्मनः तस्य, तस्य आत्मनः स आत्मा बन्ःु र्ेन आत्मना आत्मैव श्रजतः,
आत्मा कार्मकरिसंघातो र्ेन वशीकृ तः, श्रजतेश्रिर् इत्यर्ःम । अनात्मनि ु अश्रजतात्मनि ु शत्रत्व
ु े
ु वतेत आत्मैव शत्रवत
शत्रभावे ु , ् र्र्ा अनात्मा शत्रःु आत्मनः अपकारी, तर्ा आत्मा आत्मन
अपकारे वतेत इत्यर्ःम ।।

।।6.7।। --
श्रजतात्मनः कार्मकरिसंघात आत्मा श्रजतो र्ेन सः श्रजतात्मा तस्य श्रजतात्मनः, प्रशान्तस्य
प्रसन्नान्तःकरिस्य सतः संन्याश्रसनः परर्ात्मा सर्ाश्रितः साक्षादात्मभावेन वतमत े इत्यर्ःम । श्रकञ्च

शीतोष्णसखदःखे ्
ष ु तर्ा र्ान े अपर्ान े च र्ानापर्ानर्ोः पूजापश्ररभवर्ोः सर्ः स्यात।।

।।6.8।। --
ज्ानश्रवज्ानतृप्तात्मा ज्ानं शास्त्रोक्तपदार्ामनां पश्ररज्ानर्, ् श्रवज्ानं त ु शास्त्रतो ज्ातानां तर् ैव

स्वानभवकरिर् , ् ताभ्यां ज्ानश्रवज्ानाभ्यां तृप्तः संजातालं प्रत्यर्ः आत्मा अन्तःकरिं र्स्य सः
ु ः
ज्ानश्रवज्ानतृप्तात्मा, कू टस्थः अप्रकम्प्यः, भवश्रत इत्यर्ःम ; श्रवश्रजतेश्रिर्ि। र् ईदृशः, र्क्त
सर्ाश्रितः इश्रत स उच्यते कथ्यते। स र्ोगी सर्लोिाश्र्काञ्चनः लोिाश्र्काञ्चनाश्रन सर्ाश्रन
र्स्य सः सर्लोिाश्र्काञ्चनः।।

श्रकञ्च --
।।6.9।। --
ु ' ् इत्याश्रदश्लोकाधमर् एकं
'सहृत ् पदर्।् सहृत ् त प्रत्यपकारर्नपे
ु इश्र ु क्ष्य उपकताम, श्रर्त्रं स्नेिवान, ्
् भजते, र्ध्यस्थः र्ो श्रवरुद्धर्ोः उभर्ोः श्रितषै ी, िेष्यः
अश्ररः शत्रः,ु उदासीनः न कस्यश्रचत पक्षं
आत्मनः अश्रप्रर्ः, बन्ःु संबन्ी इत्येतषे ु साधषु ु शास्त्रानवर्त
ु तष ु अश्रप च पापेष ु प्रश्रतश्रषद्धकाश्ररष ु
सवेष ु एतेष ु सर्बश्रु द्धः 'कः द्धककर्ाम' इत्यव्यापृतबश्रु द्धश्ररत्यर्ःम । श्रवश्रशष्यते,
ु ते' इश्रत वा पाठान्तरर्।् र्ोगारूढानां सवेषार् अर्र्
'श्रवर्च्य ् ्
उत्तर् इत्यर्ःम ।।

ु र्फलप्राप्तर्े --
अत एवर्त्त
।।6.10।। --
र्ोगी ध्यार्ी र्ञ्ज ्
ु ीत सर्ादध्यात सततं ्
सवमदा आत्मानर् अन्तःकरिं रिश्रस कान्ते

श्रगश्ररगिादौ ्
श्रस्थतः सन काकी ् न्यासं
असिार्ः। 'रिश्रस श्रस्थतः काकी च' इश्रत श्रवशेषिात सं

कृ त्वा इत्यर् मः। र्तश्रचत्तात्मा श्रचत्तर् अन्तःकरिर् ्
आत्मा देिि संर्तौ र्स्य सः र्तश्रचत्तात्मा,
श्रनराशीः वीततृष्णः अपश्ररग्रिः पश्ररग्रिरश्रितिेत्यर्ःम । संन्याश्रसत्वेऽश्रप त्यक्तसवमपश्ररग्रिः सन ्
ु ीत इत्यर् मः।।
र्ञ्ज

ु तः आसनािारश्रविारादीनां र्ोगसाधनत्वेन श्रनर्र्ो वक्तव्यः, प्राप्तर्ोगस्य


अर्ेदानीं र्ोगं र्ञ्ज

लक्षिं तत्फलाश्रद च, इत्यत आरभ्यते। तत्र आसनर्ेव तावत प्रर्र्र् ु ते --
च्य
।।6.11।। --
शच ्
ु ौ शद्धु े श्रवश्रवक्ते स्वभावतः संस्कारतो वा, देश े स्थान े प्रश्रतष्ठाप्य श्रस्थरर् अचलर् ्
आत्मनः आसनं नात्यश्रु ितं नातीव
उश्रितं न अश्रप अश्रतनीचर्, ् तच्च च ैलाश्रजनकुशोत्तरं च ैलर् अश्र ्
् जनं कुशाि उत्तरे र्श्रस्मन आसन ्
े तत आसनं
च ैलाश्रजनकुशोत्तरर्।् पाठिर्ाश्रिपरीतः अत्र िर्ः च ैलादीनार्।।

प्रश्रतष्ठाप्य, श्रकर्?् --
।।6.12।। --

तत्र तश्रस्मन आसन ु ात।् कर्र्?् सवमश्रवषर्ेभ्यः उपसंहृत्य एकाग्रं र्नः
े उपश्रवश्र् र्ोगं र्ञ्ज्य
कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि तेषां श्रिर्ाः संर्ता र्स्य सः
र्तश्रचत्तेश्रिर्श्रिर्ः। स श्रकर्र्ं र्ोगं र्ञ्ज्य ्
ु ात इत्याि -- आत्मश्रवशद्धु र्े अन्तःकरिस्य

ु र् मश्रर्त्येतत।।
श्रवशद्ध्य

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।।्
श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्

ु ः सर्ाश्रितः सन आसीत
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र

अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।

मजिात्मनुः प्रशान्तस्य परिात्मा सिामििुः ।


ु ष ु िर्था िानपिानयोुः ॥६.७॥
शीिोष्णसखदुःखे

jitātmanaḥ praśāntasya paramātmā samāhitaḥ |


śītoṣṇasukhaduḥkheṣu tathā mānapamānayoḥ ||6.7||

मजिात्मनुः 6/1 प्रशान्तस्य 6/1 परिात्मा 1/1 सिामििुः 1/1 ।


ु ष ु 7/3 िर्था 0 िानपिानयोुः 7/2 ॥६.७॥
शीिोष्णसखदुःखे

• ्
श्रजतात्मनः [jitātmanaḥ] = for the one who has mastery over oneself = श्रजतात्मन (m.) +
सम्बन्धे to परर्ात्मा 6/1
o मजिुः आत्मा येन सुः मजिात्मा (113B), िस्य ।
• प्रशान्तस्य [praśāntasya] = whose mind is tranquil = प्रशान्त (m.) + सम्बन्धे to परर्ात्मा 6/1
• ्
परि [param] = always = अव्यर्र् ्
• ्
आत्मा [ātmā] = the mind = आत्मन (m.) + किममर to (भिमि) 1/1
• सर्ाश्रितः [samāhitaḥ] = in a state of composure = सर्ाश्रित (m.) complement to आत्मा
1/1
• ु ष ु [śītoṣṇasukhaduḥkheṣu] = with reference to heat and cold,
शीतोष्णसखदःखे
pleasure and pain = शीतोष्णसखदःखु (n.) + मिषये to प्रशान्तस्य 7/3
• तर्ा [tathā] = as well as = अव्यर्र् ्
• र्ानपर्ानर्ोः [mānapamānayoḥ] = with reference to praise and criticism = र्ानपर्ान
(m.) + मिषये to प्रशान्तस्य 7/2

For the one who has mastery over oneself, whose mind is tranquil with reference to heat
and cold, pleasure and pain, and praise and criticism, the mind is always in a state of
composure.

Sentence 1:

िस्य 6/1 आत्मा 1/1 एि 0 आत्मनुः 6/1 बन्धुःु 1/1 येन 3/1 आत्मना 3/1 आत्मा 1/1 मजिुः 1/1 ।
For that (self) (िस्य 6/1) who has mastered (मजिुः 1/1) oneself (आत्मा 1/1) by oneself (येन 3/1
आत्मना 3/1), the self (आत्मा 1/1) alone (एि 0) is a friend (बन्धुःु 1/1) of oneself (आत्मनुः 6/1).
Sentence 2:

ु 0् शत्रत्व
अनात्मनुः 6/1 ि ु 0 आत्मा 1/1 एि 0 शत्रिि ु े 7/1 ििेि III/1 ॥६.६॥
Whereas (ि ु 0), for the self who has not mastered oneself (अनात्मनुः 6/1), the self (आत्मा 1/1)
ु े 7/1), like an enemy
alone (एि 0) would remain (ििेि III/1) in the status of an enemy (शत्रत्व
(शत्रिु ि 0् ).

ु ।् तत्र द्धकलक्षि आत्मा आत्मनो बन्ःु , द्धकलक्षिो


आत्मैव बन्ःु आत्मैव श्ररपःु आत्मनः इत्यक्तर्

वा आत्मा आत्मनो श्ररपःु इत्यच्यते --
।।6.6।। --
बन्ःु आत्मा आत्मनः तस्य, तस्य आत्मनः स आत्मा बन्ःु र्ेन आत्मना आत्मैव श्रजतः,
आत्मा कार्मकरिसंघातो र्ेन वशीकृ तः, श्रजतेश्रिर् इत्यर्ःम । अनात्मनि ु अश्रजतात्मनि ु शत्रत्व
ु े
ु वतेत आत्मैव शत्रवत
शत्रभावे ु , ् र्र्ा अनात्मा शत्रःु आत्मनः अपकारी, तर्ा आत्मा आत्मन
अपकारे वतेत इत्यर्ःम ।।

।।6.7।। --
श्रजतात्मनः कार्मकरिसंघात आत्मा श्रजतो र्ेन सः श्रजतात्मा तस्य श्रजतात्मनः, प्रशान्तस्य
प्रसन्नान्तःकरिस्य सतः संन्याश्रसनः परर्ात्मा सर्ाश्रितः साक्षादात्मभावेन वतमत े इत्यर्ःम । श्रकञ्च

शीतोष्णसखदःखे ्
ष ु तर्ा र्ान े अपर्ान े च र्ानापर्ानर्ोः पूजापश्ररभवर्ोः सर्ः स्यात।।

।।6.8।। --
ज्ानश्रवज्ानतृप्तात्मा ज्ानं शास्त्रोक्तपदार्ामनां पश्ररज्ानर्, ् श्रवज्ानं त ु शास्त्रतो ज्ातानां तर् ैव

स्वानभवकरिर् , ् ताभ्यां ज्ानश्रवज्ानाभ्यां तृप्तः संजातालं प्रत्यर्ः आत्मा अन्तःकरिं र्स्य सः
ु ः
ज्ानश्रवज्ानतृप्तात्मा, कू टस्थः अप्रकम्प्यः, भवश्रत इत्यर्ःम ; श्रवश्रजतेश्रिर्ि। र् ईदृशः, र्क्त
सर्ाश्रितः इश्रत स उच्यते कथ्यते। स र्ोगी सर्लोिाश्र्काञ्चनः लोिाश्र्काञ्चनाश्रन सर्ाश्रन
र्स्य सः सर्लोिाश्र्काञ्चनः।।

श्रकञ्च --
।।6.9।। --
ु ' ् इत्याश्रदश्लोकाधमर् एकं
'सहृत ् पदर्।् सहृत ् त प्रत्यपकारर्नपे
ु इश्र ु क्ष्य उपकताम, श्रर्त्रं स्नेिवान, ्
् भजते, र्ध्यस्थः र्ो श्रवरुद्धर्ोः उभर्ोः श्रितषै ी, िेष्यः
अश्ररः शत्रः,ु उदासीनः न कस्यश्रचत पक्षं
आत्मनः अश्रप्रर्ः, बन्ःु संबन्ी इत्येतषे ु साधषु ु शास्त्रानवर्त
ु तष ु अश्रप च पापेष ु प्रश्रतश्रषद्धकाश्ररष ु
सवेष ु एतेष ु सर्बश्रु द्धः 'कः द्धककर्ाम' इत्यव्यापृतबश्रु द्धश्ररत्यर्ःम । श्रवश्रशष्यते,
ु ते' इश्रत वा पाठान्तरर्।् र्ोगारूढानां सवेषार् अर्र्
'श्रवर्च्य ् ्
उत्तर् इत्यर्ःम ।।

ु र्फलप्राप्तर्े --
अत एवर्त्त
।।6.10।। --
र्ोगी ध्यार्ी र्ञ्ज ्
ु ीत सर्ादध्यात सततं ्
सवमदा आत्मानर् अन्तःकरिं रिश्रस कान्ते

श्रगश्ररगिादौ ्
श्रस्थतः सन काकी ् न्यासं
असिार्ः। 'रिश्रस श्रस्थतः काकी च' इश्रत श्रवशेषिात सं

कृ त्वा इत्यर् मः। र्तश्रचत्तात्मा श्रचत्तर् अन्तःकरिर् ्
आत्मा देिि संर्तौ र्स्य सः र्तश्रचत्तात्मा,
श्रनराशीः वीततृष्णः अपश्ररग्रिः पश्ररग्रिरश्रितिेत्यर्ःम । संन्याश्रसत्वेऽश्रप त्यक्तसवमपश्ररग्रिः सन ्
ु ीत इत्यर् मः।।
र्ञ्ज

ु तः आसनािारश्रविारादीनां र्ोगसाधनत्वेन श्रनर्र्ो वक्तव्यः, प्राप्तर्ोगस्य


अर्ेदानीं र्ोगं र्ञ्ज

लक्षिं तत्फलाश्रद च, इत्यत आरभ्यते। तत्र आसनर्ेव तावत प्रर्र्र् ु ते --
च्य
।।6.11।। --
शच ्
ु ौ शद्धु े श्रवश्रवक्ते स्वभावतः संस्कारतो वा, देश े स्थान े प्रश्रतष्ठाप्य श्रस्थरर् अचलर् ्
आत्मनः आसनं नात्यश्रु ितं नातीव
उश्रितं न अश्रप अश्रतनीचर्, ् तच्च च ैलाश्रजनकुशोत्तरं च ैलर् अश्र ्
् जनं कुशाि उत्तरे र्श्रस्मन आसन ्
े तत आसनं
च ैलाश्रजनकुशोत्तरर्।् पाठिर्ाश्रिपरीतः अत्र िर्ः च ैलादीनार्।।

प्रश्रतष्ठाप्य, श्रकर्?् --
।।6.12।। --

तत्र तश्रस्मन आसन ु ात।् कर्र्?् सवमश्रवषर्ेभ्यः उपसंहृत्य एकाग्रं र्नः
े उपश्रवश्र् र्ोगं र्ञ्ज्य
कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि तेषां श्रिर्ाः संर्ता र्स्य सः
र्तश्रचत्तेश्रिर्श्रिर्ः। स श्रकर्र्ं र्ोगं र्ञ्ज्य ्
ु ात इत्याि -- आत्मश्रवशद्धु र्े अन्तःकरिस्य

ु र् मश्रर्त्येतत।।
श्रवशद्ध्य

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।।्
श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्

ु ः सर्ाश्रितः सन आसीत
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम
् च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक

वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।

ज्ञानमिज्ञानिृप्तात्मा कू टस्थो मिमजिेमियुः ।


ु इत्यच्यिे
यक्त ु योगी सिलोष्टाश्िकाञ्चनुः ॥६.८॥
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ |
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ||6.8||

ज्ञानमिज्ञानिृप्तात्मा 1/1 कू टस्थुः 1/1 मिमजिेमियुः 1/1 ।


ु ुः 1/1 इमि 0 उच्यिे III/1 योगी 1/1 सिलोष्टाश्िकाञ्चनुः 1/1 ॥६.८॥
यक्त

• ज्ानश्रवज्ानतृप्तात्मा [jñānavijñānatṛptātmā] = one whose mind is content in the



knowledge of the self = ज्ानश्रवज्ानतृप्तात्मन (m.) ु ुः 1/1
+ adjective to यक्त
o ज्ञान-मिज्ञानाभ्ां िृप्तुः आत्मा अन्तुःकरिं यस्य सुः (316B) ।
• ु ुः 1/1
कू टस्थः [kūṭasthaḥ] = who remains unchanged = कू टस्थ (m.) + adjective to यक्त
• श्रवश्रजतेश्रिर्ः [vijitendriyaḥ] = who has mastered the sense organs and organs of
ु ुः 1/1
action = श्रवश्रजतेश्रिर् (m.) + adjective to यक्त
o मिमजिामन इमियामि यस्य सुः (116B) ।
• ु ः [yuktaḥ] = this composed person = र्क्त
र्क्त ु (m.) किममि to उच्यिे 1/1
• इमि [iti] = as = अव्यर्र् ्
• ्
उच्यते [ucyate] = is said to be = िच (2P) to say + लट ्/किममि/III/1
• सर्लोिाश्र्काञ्चनः [samaloṣṭāśmakāñcanaḥ] = for whom a clump of earth, a stone,
ु ुः 1/1
and gold are the same = सर्लोिाश्र्काञ्चन (m.) + adjective to यक्त
o लोष्टुः च अश्िा च काञ्चनं च लोष्ट-अश्ि-काञ्चनामन (ID) ।
o सिामन लोष्ट-अश्ि-काञ्चनामन यस्य सुः (116B) ।

One whose mind is content in the knowledge of the self, who remains unchanged, who
has mastered the sense organs and organs of action, for whom a clump of earth, a stone,
and gold are the same, this composed person is referred to as a yogī.

Sentence 1:
ज्ञानमिज्ञानिृप्तात्मा 1/1 कू टस्थुः 1/1 मिमजिेमियुः 1/1 ।
ु ुः 1/1 इमि 0 उच्यिे III/1 योगी 1/1 सिलोष्टाश्िकाञ्चनुः 1/1 ॥६.८॥
यक्त
One whose mind is content in the knowledge of the self (ज्ञानमिज्ञानिृप्तात्मा 1/1), who
remains unchanged (कू टस्थुः 1/1), who has mastered the sense organs and organs of action
(मिमजिेमियुः 1/1), for whom a clump of earth, a stone, and gold are the same
ु ुः 1/1) is referred to (उच्यिे III/1) as (इमि 0) a
(सिलोष्टाश्िकाञ्चनुः 1/1), this composed person (यक्त
yogī (योगी 1/1).

।।6.8।। --
ज्ानश्रवज्ानतृप्तात्मा ज्ानं शास्त्रोक्तपदार्ामनां पश्ररज्ानर्, ् श्रवज्ानं त ु शास्त्रतो ज्ातानां तर् ैव

स्वानभवकरिर् , ् ताभ्यां ज्ानश्रवज्ानाभ्यां तृप्तः संजातालं प्रत्यर्ः आत्मा अन्तःकरिं र्स्य सः
ु ः
ज्ानश्रवज्ानतृप्तात्मा, कू टस्थः अप्रकम्प्यः, भवश्रत इत्यर्ःम ; श्रवश्रजतेश्रिर्ि। र् ईदृशः, र्क्त
सर्ाश्रितः इश्रत स उच्यते कथ्यते। स र्ोगी सर्लोिाश्र्काञ्चनः लोिाश्र्काञ्चनाश्रन सर्ाश्रन
र्स्य सः सर्लोिाश्र्काञ्चनः।।

श्रकञ्च --
।।6.9।। --
ु ' ् इत्याश्रदश्लोकाधमर् एकं
'सहृत ् पदर्।् सहृत ् त प्रत्यपकारर्नपे
ु इश्र ु क्ष्य उपकताम, श्रर्त्रं स्नेिवान, ्
् भजते, र्ध्यस्थः र्ो श्रवरुद्धर्ोः उभर्ोः श्रितषै ी, िेष्यः
अश्ररः शत्रः,ु उदासीनः न कस्यश्रचत पक्षं
आत्मनः अश्रप्रर्ः, बन्ःु संबन्ी इत्येतषे ु साधषु ु शास्त्रानवर्त
ु तष ु अश्रप च पापेष ु प्रश्रतश्रषद्धकाश्ररष ु
सवेष ु एतेष ु सर्बश्रु द्धः 'कः द्धककर्ाम' इत्यव्यापृतबश्रु द्धश्ररत्यर्ःम । श्रवश्रशष्यते,
ु ते' इश्रत वा पाठान्तरर्।् र्ोगारूढानां सवेषार् अर्र्
'श्रवर्च्य ् ्
उत्तर् इत्यर्ःम ।।

ु र्फलप्राप्तर्े --
अत एवर्त्त
।।6.10।। --
र्ोगी ध्यार्ी र्ञ्ज ्
ु ीत सर्ादध्यात सततं ्
सवमदा आत्मानर् अन्तःकरिं रिश्रस कान्ते

श्रगश्ररगिादौ ्
श्रस्थतः सन काकी ् न्यासं
असिार्ः। 'रिश्रस श्रस्थतः काकी च' इश्रत श्रवशेषिात सं

कृ त्वा इत्यर् मः। र्तश्रचत्तात्मा श्रचत्तर् अन्तःकरिर् ्
आत्मा देिि संर्तौ र्स्य सः र्तश्रचत्तात्मा,
श्रनराशीः वीततृष्णः अपश्ररग्रिः पश्ररग्रिरश्रितिेत्यर्ःम । संन्याश्रसत्वेऽश्रप त्यक्तसवमपश्ररग्रिः सन ्
ु ीत इत्यर् मः।।
र्ञ्ज
ु तः आसनािारश्रविारादीनां र्ोगसाधनत्वेन श्रनर्र्ो वक्तव्यः, प्राप्तर्ोगस्य
अर्ेदानीं र्ोगं र्ञ्ज

लक्षिं तत्फलाश्रद च, इत्यत आरभ्यते। तत्र आसनर्ेव तावत प्रर्र्र् ु ते --
च्य
।।6.11।। --
शच ्
ु ौ शद्धु े श्रवश्रवक्ते स्वभावतः संस्कारतो वा, देश े स्थान े प्रश्रतष्ठाप्य श्रस्थरर् अचलर् ्
आत्मनः आसनं नात्यश्रु ितं नातीव
उश्रितं न अश्रप अश्रतनीचर्, ् तच्च च ैलाश्रजनकुशोत्तरं च ैलर् अश्र ्
् जनं कुशाि उत्तरे र्श्रस्मन आसन ्
े तत आसनं
च ैलाश्रजनकुशोत्तरर्।् पाठिर्ाश्रिपरीतः अत्र िर्ः च ैलादीनार्।।

प्रश्रतष्ठाप्य, श्रकर्?् --
।।6.12।। --

तत्र तश्रस्मन आसन ु ात।् कर्र्?् सवमश्रवषर्ेभ्यः उपसंहृत्य एकाग्रं र्नः
े उपश्रवश्र् र्ोगं र्ञ्ज्य
कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि तेषां श्रिर्ाः संर्ता र्स्य सः
र्तश्रचत्तेश्रिर्श्रिर्ः। स श्रकर्र्ं र्ोगं र्ञ्ज्य ्
ु ात इत्याि -- आत्मश्रवशद्धु र्े अन्तःकरिस्य

ु र् मश्रर्त्येतत।।
श्रवशद्ध्य

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।।्
श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्

ु ः सर्ाश्रितः सन आसीत
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।
ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।
।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।
द्धक त ु अस्य भवश्रत? --
।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।


सहृमित्राय मु ष्यबन्धषु ु ।
दासीनिध्यस्थद्वे

साधष्वमप च पापेष ु सिबमिर्व
ु िमशष्यिे ॥६.९॥

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu |
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||6.9||


सहृमित्रायदमु ासीनिध्यस्थद्वेष्यबन्धषु ु 7/3 ।
साधषु ु 7/3 अमप 0 च 0 पापेष ु 7/3 सिबमिुः
ु 1/1 मिमशष्यिे III/1 ॥६.९॥

• ु न्मत्रार्दुम ासीनर्ध्यस्थिेष्यबन्षु ु [suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu] =


सहृश्र
with reference to a benefactor, a friend, an enemy, an acquaintance, an arbitrator,
ु न्मत्रार्दुम ासीनर्ध्यस्थिेष्यबन् ु
someone who is deserving of dislike, and to a relative = सहृश्र
(m.) + मिषये to सर्बश्रु द्धः 7/3
ु ् च मित्रं च अमरुः च उदासीनुः च िध्यस्थुः च द्वेष्युः च बन्धुःु च
o सहृद
ु न्मत्रार्दुम ासीनर्ध्यस्थिेष्यबन्धिुः (ID), िेष ु ।
सहृश्र
• साधषु ु [sādhuṣu] = towards good people = साध ु (m.) + मिषये to सर्बश्रु द्धः 7/3
• अमप [api] = as = अव्यर्र् ्
• च [ca] = as = अव्यर्र् ्
• पापेष ु [pāpeṣu] = towards those who are given to improper actions = पाप (m.) + मिषये
to सर्बश्रु द्धः 7/3
• सर्बश्रु द्धः [samabuddhiḥ] = who remains unchanged = सर्बश्रु द्ध (m.) + किममर to श्रवश्रशष्यते
1/1
o सिा बमु िुः यस्य सुः सिबमु िुः (116B) ।
• ्
श्रवश्रशष्यते [viśiṣyate] = is most exalted = मि + मशष (7P) to surpass, excel +
लट ्/किममि/III/1

The one whose vision is the same with reference to a benefactor, a friend, an enemy, an
acquaintance, an arbitrator, someone who is deserving of dislike, and to a relative, and
even towards good people and those who are given to improper actions, he (or she) is
the most exalted.

Sentence 1:


सहृमित्रायदुम ासीनिध्यस्थद्वेष्यबन्धषु ु 7/3 साधषु ु 7/3 पापेष ु 7/3 अमप 0 च 0 सिबमु िुः 1/1 मिमशष्यिे III/1 ॥६.९॥
The one whose vision is the same (सिबमु िुः 1/1) with reference to a benefactor, a friend, an
enemy, an acquaintance, an arbitrator, someone who is deserving of dislike, and to a

relative (सहृमित्रायदुम ासीनिध्यस्थद्वेष्यबन्धषु ु 7/3), and (च 0) even (अमप 0) towards good people (साधषु ु
7/3
) and those who are given to improper actions (पापेष ु 7/3), he (or she) is the most exalted
(मिमशष्यिे III/1).

श्रकञ्च --
।।6.9।। --
ु ' ् इत्याश्रदश्लोकाधमर् एकं
'सहृत ् पदर्।् सहृत ् त प्रत्यपकारर्नपे
ु इश्र ु क्ष्य उपकताम, श्रर्त्रं स्नेिवान, ्
् भजते, र्ध्यस्थः र्ो श्रवरुद्धर्ोः उभर्ोः श्रितषै ी, िेष्यः
अश्ररः शत्रः,ु उदासीनः न कस्यश्रचत पक्षं
आत्मनः अश्रप्रर्ः, बन्ःु संबन्ी इत्येतषे ु साधषु ु शास्त्रानवर्त
ु तष ु अश्रप च पापेष ु प्रश्रतश्रषद्धकाश्ररष ु
सवेष ु एतेष ु सर्बश्रु द्धः 'कः द्धककर्ाम' इत्यव्यापृतबश्रु द्धश्ररत्यर्ःम । श्रवश्रशष्यते,
ु ते' इश्रत वा पाठान्तरर्।् र्ोगारूढानां सवेषार् अर्र्
'श्रवर्च्य ् ्
उत्तर् इत्यर्ःम ।।

ु र्फलप्राप्तर्े --
अत एवर्त्त
।।6.10।। --
र्ोगी ध्यार्ी र्ञ्ज ्
ु ीत सर्ादध्यात सततं ्
सवमदा आत्मानर् अन्तःकरिं रिश्रस कान्ते

श्रगश्ररगिादौ ्
श्रस्थतः सन काकी ् न्यासं
असिार्ः। 'रिश्रस श्रस्थतः काकी च' इश्रत श्रवशेषिात सं

कृ त्वा इत्यर् मः। र्तश्रचत्तात्मा श्रचत्तर् अन्तःकरिर् ्
आत्मा देिि संर्तौ र्स्य सः र्तश्रचत्तात्मा,
श्रनराशीः वीततृष्णः अपश्ररग्रिः पश्ररग्रिरश्रितिेत्यर्ःम । संन्याश्रसत्वेऽश्रप त्यक्तसवमपश्ररग्रिः सन ्
ु ीत इत्यर् मः।।
र्ञ्ज

ु तः आसनािारश्रविारादीनां र्ोगसाधनत्वेन श्रनर्र्ो वक्तव्यः, प्राप्तर्ोगस्य


अर्ेदानीं र्ोगं र्ञ्ज

लक्षिं तत्फलाश्रद च, इत्यत आरभ्यते। तत्र आसनर्ेव तावत प्रर्र्र् ु ते --
च्य
।।6.11।। --
शच ्
ु ौ शद्धु े श्रवश्रवक्ते स्वभावतः संस्कारतो वा, देश े स्थान े प्रश्रतष्ठाप्य श्रस्थरर् अचलर् ्
आत्मनः आसनं नात्यश्रु ितं नातीव
उश्रितं न अश्रप अश्रतनीचर्, ् तच्च च ैलाश्रजनकुशोत्तरं च ैलर् अश्र ्
् जनं कुशाि उत्तरे र्श्रस्मन आसन ्
े तत आसनं
च ैलाश्रजनकुशोत्तरर्।् पाठिर्ाश्रिपरीतः अत्र िर्ः च ैलादीनार्।।

प्रश्रतष्ठाप्य, श्रकर्?् --
।।6.12।। --

तत्र तश्रस्मन आसन ु ात।् कर्र्?् सवमश्रवषर्ेभ्यः उपसंहृत्य एकाग्रं र्नः
े उपश्रवश्र् र्ोगं र्ञ्ज्य
कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि तेषां श्रिर्ाः संर्ता र्स्य सः
र्तश्रचत्तेश्रिर्श्रिर्ः। स श्रकर्र्ं र्ोगं र्ञ्ज्य ्
ु ात इत्याि -- आत्मश्रवशद्धु र्े अन्तःकरिस्य

ु र् मश्रर्त्येतत।।
श्रवशद्ध्य

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।। ्
श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्

ु ः सर्ाश्रितः सन आसीत
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।

इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।

प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र

अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।


योगी यञ्जीि सिििात्मानं रिमस मस्थिुः ।
एकाकी यिमचत्तात्मा मनराशीरपमरग्रिुः ॥६.१०॥

yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ |


ekākī yatacittātmā nirāśīraparigrahaḥ ||6.10||

ु ीि III/1 सििि 0् आत्मानि 2/1


योगी 1/1 यञ्ज ् रिमस 7/1 मस्थिुः 1/1 ।
एकाकी 1/1 यिमचत्तात्मा 1/1 मनराशीुः 1/1 अपमरग्रिुः 1/1 ॥६.१०॥

• ्
र्ोगी [yogī] = the yogī (the meditator) = योमगन (m.) ु ीत 1/1
+ कतमश्रर to र्ञ्ज
• ु ीत [yuñjīta] = may unite = यज
र्ञ्ज ्
ु (7A) to unite + मिमधमलङ/ ् किममर/III/1
• ्
सततर् [satatam] = constantly = अव्यर्र् ्
• ्
आत्मानि [ātmānam] ्
= one’s mind = आत्मन (m.) ु ीत 2/1
+ किममि to र्ञ्ज
• ्
रिश्रस [rahasi] = in a quiet place = रिस (n.) + अमधकरिे to श्रस्थतः 7/1
• श्रस्थतः [sthitaḥ] = one who remains = श्रस्थत (m.) + adjective to र्ोगी 1/1
• ्
एकाकी [ekākī] = alone = एकामकन (m.) + adjective to र्ोगी 1/1
• ्
र्तश्रचत्तात्मा [yatacittātmā] = one whose body and mind are relaxed = र्तश्रचत्तात्मन (m.)
+ adjective to र्ोगी 1/1
• ्
श्रनराशीः [nirāśīḥ] = who is free from longing = श्रनरामशस (m.) + adjective to र्ोगी 1/1
• अपश्ररग्रिः [aparigrahaḥ] = who is free from possessions = अपश्ररग्रि (m.) + adjective to
र्ोगी 1/1

May the yogī (the meditator), one who remains alone in a quiet place, whose body and
mind are relaxed, who is free from longing and possessions, constantly unite his (or
her) mind (with the object of meditation).

Sentence 1:

ु ीि III/1 सििि 0् आत्मानि 2/1


योगी 1/1 यञ्ज ् रिमस 7/1 मस्थिुः 1/1 ।
एकाकी 1/1 यिमचत्तात्मा 1/1 मनराशीुः 1/1 अपमरग्रिुः 1/1 ॥६.१०॥
May the yogī (योगी 1/1), one who remains (मस्थिुः 1/1) alone (एकाकी 1/1) in a quiet place (रिमस
7/1
), whose body and mind are relaxed (यिमचत्तात्मा 1/1), who is free from longing (मनराशीुः
1/1
) and possessions (अपमरग्रिुः 1/1), constantly (सििि 0् ) unite (यञ्ज
ु ीि III/1) his (or her) mind
् ) (with the object of meditation).
(आत्मानि 2/1
ु र्फलप्राप्तर्े --
अत एवर्त्त
।।6.10।। --
र्ोगी ध्यार्ी र्ञ्ज ्
ु ीत सर्ादध्यात सततं ्
सवमदा आत्मानर् अन्तःकरिं रिश्रस एकान्ते

श्रगश्ररगिादौ ्
श्रस्थतः सन एकाकी ् न्यासं
असिार्ः। 'रिश्रस श्रस्थतः एकाकी च' इश्रत श्रवशेषिात सं

कृ त्वा इत्यर् मः। र्तश्रचत्तात्मा श्रचत्तर् अन्तःकरिर् ्
आत्मा देिि संर्तौ र्स्य सः र्तश्रचत्तात्मा,
श्रनराशीः वीततृष्णः अपश्ररग्रिः पश्ररग्रिरश्रितिेत्यर्ःम । संन्याश्रसत्वेऽश्रप त्यक्तसवमपश्ररग्रिः सन ्
ु ीत इत्यर् मः।।
र्ञ्ज

ु तः आसनािारश्रविारादीनां र्ोगसाधनत्वेन श्रनर्र्ो वक्तव्यः, प्राप्तर्ोगस्य


अर्ेदानीं र्ोगं र्ञ्ज

लक्षिं तत्फलाश्रद च, इत्यत आरभ्यते। तत्र आसनर्ेव तावत प्रर्र्र् ु ते --
च्य
।।6.11।। --
शच ्
ु ौ शद्धु े श्रवश्रवक्ते स्वभावतः संस्कारतो वा, देश े स्थान े प्रश्रतष्ठाप्य श्रस्थरर् अचलर् ्
आत्मनः आसनं नात्यश्रु ितं नातीव
उश्रितं न अश्रप अश्रतनीचर्, ् तच्च च ैलाश्रजनकुशोत्तरं च ैलर् अश्र ्
् जनं कुशाि उत्तरे र्श्रस्मन आसन ्
े तत आसनं
च ैलाश्रजनकुशोत्तरर्।् पाठिर्ाश्रिपरीतः अत्र िर्ः च ैलादीनार्।।

प्रश्रतष्ठाप्य, श्रकर्?् --
।।6.12।। --

तत्र तश्रस्मन आसन ु ात।् कर्र्?् सवमश्रवषर्ेभ्यः उपसंहृत्य एकाग्रं र्नः
े उपश्रवश्र् र्ोगं र्ञ्ज्य
कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि तेषां श्रिर्ाः संर्ता र्स्य सः
र्तश्रचत्तेश्रिर्श्रिर्ः। स श्रकर्र्ं र्ोगं र्ञ्ज्य ्
ु ात इत्याि -- आत्मश्रवशद्धु र्े अन्तःकरिस्य

ु र् मश्रर्त्येतत।।
श्रवशद्ध्य

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।।्
श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्

ु ः सर्ाश्रितः सन आसीत
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।
ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र

अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।

ु देश े प्रश्रतष्ठाप्य श्रस्थरर्ासनर्ात्मनः ।


शचौ

नात्यश्रु ितं नाश्रतनीचं च ैलाश्रजनकुशोत्तरर् ॥६.११॥

śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ |


nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ||6.11||

् आसनर् 2/1
ु ौ 7/1 देश े 7/1 प्रश्रतष्ठाप्य 0 श्रस्थरर् 2/1
शच ् आत्मनः 6/1 ।
् न 0 अश्रतनीचर् 2/1
न 0 अत्यश्रु ितर् 2/1 ् च ैलाश्रजनकुशोत्तरर् 2/1
् ॥६.११॥

• ु ौ [śucau] = in clean = शश्रु च (m.) + adjective to देश े 7/1


शच
• देश े [deśe] = in the place = देश (m.) + अश्रधकरिे to प्रश्रतष्ठाप्य 7/1
• प्रश्रतष्ठाप्य [pratiṣṭhāpya] = having arranged = अव्यर्र् ्
• ्
श्रस्थरर् [sthiram] = firm = श्रस्थर (n.) + adjective to आसनर् 2/1 ्
• ्
आसनर् [āsanam] = seat = आसन (n.) + कर्मश्रि to प्रश्रतष्ठाप्य 2/1
• ्
आत्मनः [ātmanaḥ] = one’s = आत्मन (m.) ्
+ सम्बन्े to आसनर् 6/1
• न [na] = not = अव्यर्र् ्
• ्
अत्यश्रु ितर् [atyucchritam] ्
= too high = अत्यश्रु ित (n.) + adjective to आसनर् 2/1
o अश्रत + उद ् + श्रश्र exceedingly raised + क्त
• न [na] = not = अव्यर्र् ्
• ्
अश्रतनीचर् [atinīcam] ्
= too low = अश्रतनीच (n.) + adjective to आसनर् 2/1
• ्
च ैलाश्रजनकुशोत्तरर् [cailājinakuśottaram] = a piece of soft cloth, a skin, and a grass mat

layered in (reverse) order = च ैलाश्रजनकुशोत्तर (n.) + adjective to आसनर् 2/1
o च ैलर् अश्र ् च
् जनं कुशाः उत्तरे र्श्रस्मन तत ् ैलाश्रजनकुशोत्तरर् (177B)

Having arranged one's seat in a clean place, firm, not too high (and) not too low, (made
of) a piece of soft cloth, a skin, and a grass mat layered in (reverse) order ...

Sentence 1:

् श्रस्थरर् 2/1
ु ौ 7/1 देश े 7/1 आत्मनः 6/1 आसनर् 2/1
शच ् न 0 अत्यश्रु ितर् 2/1
् न 0 अश्रतनीचर् 2/1
् च ैलाश्रजनकुशोत्तरर् 2/1

प्रश्रतष्ठाप्य 0 ॥६.११॥
Having arranged (प्रश्रतष्ठाप्य 0) one's (आत्मनः 6/1) seat (आसनर् 2/1 ् ) in a clean (शचु ौ 7/1) place (देश े
7/1 ् ), not (न 0) too high (अत्यश्रु ितर् 2/1
), firm (श्रस्थरर् 2/1 ् ) (and) not (न 0) too low (अश्रतनीचर् 2/1
् ),
(made of) a piece of soft cloth, a skin, and a grass mat layered in (reverse) order
् ) ...
(च ैलाश्रजनकुशोत्तरर् 2/1
ु तः आसनािारश्रविारादीनां र्ोगसाधनत्वेन श्रनर्र्ो वक्तव्यः, प्राप्तर्ोगस्य
अर्ेदानीं र्ोगं र्ञ्ज

लक्षिं तत्फलाश्रद च, इत्यत आरभ्यते। तत्र आसनर्ेव तावत प्रर्र्र् ु ते --
च्य
।।6.11।। --
शच ्
ु ौ शद्धु े श्रवश्रवक्ते स्वभावतः संस्कारतो वा, देश े स्थान े प्रश्रतष्ठाप्य श्रस्थरर् अचलर् ्
आत्मनः आसनं नात्यश्रु ितं नातीव
उश्रितं न अश्रप अश्रतनीचर्, ् तच्च च ैलाश्रजनकुशोत्तरं च ैलर् अश्र ्
् जनं कुशाि उत्तरे र्श्रस्मन आसन ्
े तत आसनं
च ैलाश्रजनकुशोत्तरर्।् पाठिर्ाश्रिपरीतः अत्र िर्ः च ैलादीनार्।।

प्रश्रतष्ठाप्य, श्रकर्?् --
।।6.12।। --

तत्र तश्रस्मन आसन ु ात।् कर्र्?् सवमश्रवषर्ेभ्यः उपसंहृत्य एकाग्रं र्नः
े उपश्रवश्र् र्ोगं र्ञ्ज्य
कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि तेषां श्रिर्ाः संर्ता र्स्य सः
र्तश्रचत्तेश्रिर्श्रिर्ः। स श्रकर्र्ं र्ोगं र्ञ्ज्य ्
ु ात इत्याि -- आत्मश्रवशद्धु र्े अन्तःकरिस्य

ु र् मश्रर्त्येतत।।
श्रवशद्ध्य

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।।्
श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त ु ः सर्ाश्रितः सन आसीत ् उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।
तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --
।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्

र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।

तत्रैकाग्रं र्नः कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः ।



उपश्रवश्र्ासने र्ञ्ज्यात ्
र्ोगर्ात्मश्र ु ॥६.१२॥
वशद्धर्े

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ |


upaviśyāsane yuñjyāt yogamātmaviśuddhaye ||6.12||

् र्नः 2/1 कृ त्वा 0 र्तश्रचत्तेश्रिर्श्रिर्ः 1/1 ।


तत्र 0 एकाग्रर् 2/1
् र्ोगर् 2/1
ु ात III/1
उपश्रवश्र् 0 आसन े 7/1 र्ञ्ज्य ् आत्मश्रवशद्ध ु र्े 4/1 ॥६.१२॥

• तत्र [tatra] = there = अव्यर्र् ्


• ्
एकाग्रर् [ekāgram] = one pointed= एकाग्र (n.) + adjective to र्नः 2/1
• ्
र्नः [manaḥ] = seat = र्नस (n.) + कर्मश्रि to कृ त्वा 2/1
• कृ त्वा [kṛtvā] = making = अव्यर्र् ्
• र्तश्रचत्तेश्रिर्श्रिर्ः [yatacittendriyakriyaḥ] = one who has mastered the mind and

ु ात 1/1
senses = र्तश्रचत्तेश्रिर्श्रिर् (m.) + कतमश्रर to र्ञ्ज्य
o श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि (ID) ।
o श्रचत्तेश्रिर्ािां श्रिर्ाः श्रचत्तेश्रिर्श्रिर्ाः (6T) ।
o र्ताः श्रचत्तेश्रिर्श्रिर्ाः र्स्य सः र्तश्रचत्तेश्रिर्श्रिर्ः (116B) ।
• उपश्रवश्र् [upaviśya] = sitting = अव्यर्र् ्
् sit + ल्यप ्
o उप + श्रवश to
• आसन े [āsane] = on the seat = आसन (m.) + अश्रधकरिे to उपश्रवश्र् 7/1
• र्ञ्ज्य ्
ु ात [yuñjyāt] = may one practise = र्ज ्
ु (7P) ् कतमश्रर/III/1
to appoint + श्रवश्रधश्रलङ/
• ्
र्ोगर् [yogam] = meditation = र्ोग (m.) + कर्मश्रि to र्ञ्ज्य ्
ु ात 2/1
• आत्मश्रवशद्धु र्े [ātmaviśuddhaye] = for the purification of the mind = आत्मश्रवशश्रु द्ध (f.) +

ु ात 4/1
सम्प्रदान े to र्ञ्ज्य

there, sitting on the seat, making one's mind one pointed (absorbed in the object of
meditation), may the one who has mastered the mind and senses practice meditation
for the purification of the mind.

Sentence 1:

् कृ त्वा 0 र्तश्रचत्तेश्रिर्श्रिर्ः 1/1 आत्मश्रवशद्धर्े


तत्र 0 आसन े 7/1 उपश्रवश्र् 0 र्नः 2/1 एकाग्रर् 2/1 ् र्ञ्ज्य
ु 4/1 र्ोगर् 2/1 ु ात ्
III/1
॥६.१२॥
There (तत्र 0), sitting (उपश्रवश्र् 0) on the seat (आसन े 7/1), making (कृ त्वा 0) one's mind (र्नः 2/1)
् ) (absorbed in the object of meditation), may the one who has
one pointed (एकाग्रर् 2/1
् ) meditation (र्ोगर् ्
ु ात III/1
mastered the mind and senses (र्तश्रचत्तेश्रिर्श्रिर्ः 1/1) practice (र्ञ्ज्य
2/1 ु 4/1).
) for the purification of the mind (आत्मश्रवशद्धर्े
प्रश्रतष्ठाप्य, श्रकर्?् --
।।6.12।। --

तत्र तश्रस्मन आसन ु ात।् कर्र्?् सवमश्रवषर्ेभ्यः उपसंहृत्य एकाग्रं र्नः
े उपश्रवश्र् र्ोगं र्ञ्ज्य
कृ त्वा र्तश्रचत्तेश्रिर्श्रिर्ः श्रचत्तं च इश्रिर्ाश्रि च श्रचत्तेश्रिर्ाश्रि तेषां श्रिर्ाः संर्ता र्स्य सः
र्तश्रचत्तेश्रिर्श्रिर्ः। स श्रकर्र्ं र्ोगं र्ञ्ज्य ्
ु ात इत्याि -- आत्मश्रवशद्धु र्े अन्तःकरिस्य

ु र् मश्रर्त्येतत।।
श्रवशद्ध्य

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।।्
श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्

ु ः सर्ाश्रितः सन आसीत
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः ु श्रत तद्धु ि भजते।।
स्वे एव आत्मश्रन तष्य

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र

श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।
इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद
शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।

सर्ं कार्श्रशरोग्रीवं धारर्न्नचलं श्रस्थरः ।



सम्प्रेक्ष्य नाश्रसकाग्रं स्वं श्रदशिानवलोकर्न ॥६.१३॥

samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ |


samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ||6.13||

सर्र् 2/1 ् कार्श्रशरोग्रीवर् 2/1 ् अचलर् 0् श्रस्थरः 1/1 ।


् धारर्न 1/1
् श्रदशः 2/3 च 0 अनवलोकर्न ् 1/1॥६.१३॥
् स्वर् 2/1
सम्प्रेक्ष्य 0 नाश्रसकाग्रर् 2/1

• तत्र [tatra] = there = अव्यर्र् ्


• ्
सर्र् [samam] ्
= same (in one line) = सर् (n.) + adjective to कार्श्रशरोग्रीवर् 2/1
• ्
कार्श्रशरोग्रीवर् [kāyaśirogrīvam] = the body, head, and neck = कार्श्रशरोग्रीव (n.) + कर्मश्रि
to धारर्न 2/1 ्

o कार्ः च श्रशरः च ग्रीवा च कार्श्रशरोग्रीईवर् (SD) ।
• ्
धारर्न [dhārayan] = holding = धारर्त (m.) ् + adjective to प्रशान्तात्मा (in the next verse)
1/1
• ्
अचलर् [acalam] = not moving = अव्यर्र् ्
• श्रस्थरः [sthiraḥ] = firm = श्रस्थर (m.) + adjective to प्रशान्तात्मा (in the next verse) 1/1
• सम्प्रेक्ष्य [samprekṣya] = looking = अव्यर्र् ्
• ्
नाश्रसकाग्रर् [nāsikāgram] = at the tip of nose = नाश्रसकाग्र (n.) + कर्मश्रि to सम्प्रेक्ष्य 2/1

o नाश्रसकर्ाः अग्रर् (6T) ।
• ्
स्वर् [svam] ्
= one’s = स्व (n.) + adjective to नाश्रसकाग्रर् 2/1
• ् + कर्मश्रि to अनवलोकर्न ् 2/3
श्रदशः [diśaḥ] = all directions = श्रदश (f.)
• अनवलोकर्न ् [anavalokayan] = not looking= अनवलोकर्त (m.)
् + adjective to प्रशान्तात्मा
(in the next verse) 1/1

Holding oneself firm without moving, holding the body, head, and neck in one straight
line, (as though) looking at the tip of one's nose and not looking in all directions, …

Sentence 1:

् कार्श्रशरोग्रीवर् 2/1
सर्र् 2/1 ् धारर्न 1/1 ् अचलर् 0् श्रस्थरः 1/1 ।
् सम्प्रेक्ष्य 0 श्रदशः 2/3 च 0 अनवलोकर्न ् 1/1॥६.१३॥
् नाश्रसकाग्रर् 2/1
स्वर् 2/1
Holding (धारर्न 1/1 ् ) oneself without moving (अचलर् 0् श्रस्थरः 1/1), the body, head, and neck
् ) in one straight line (सर्र् 2/1
(कार्श्रशरोग्रीवर् 2/1 ् ), (as though) looking (सम्प्रेक्ष्य 0) at the tip of
् ) and (च 0) not looking (अनवलोकर्न ् 1/1) in all directions (श्रदशः
् नाश्रसकाग्रर् 2/1
one's nose (स्वर् 2/1
2/3
), …

ु र्; ् अधना
बाह्यर्ासनर्क्त ् च्यते
ु शरीरधारिं कर्र् इत्य ु --
।।6.13।। --
सर्ं कार्श्रशरोग्रीवं कार्ि श्रशरि ग्रीवा च कार्श्रशरोग्रीवं तत सर्ं ्
् धारर्न अचलं च। सर्ं
धारर्तः चलनं संभवश्रत; अतः श्रवश्रशनश्रि -- अचलश्रर्श्रत। श्रस्थरः श्रस्थरो भूत्वा इत्यर्ःम । स्वं
े सम्यक ् प्रेक्षिं दशमन ं कृ त्वेव इश्रत। इवशब्दो लुप्तो द्रिव्यः। न श्रि स्वनाश्रसकाग्रसंप्रक्ष
नाश्रसकाग्रं संप्रक्ष्य े िश्रर्ि श्रवश्रधश्रितर्।् द्धक
तर्ति? चक्षषु ो दृश्रिसंश्रनपातः। स च
े िर्ेव चेत श्र् ववश्रक्षतर्, ् र्नः तत्रैव
अन्तःकरिसर्ाधानापेक्षो श्रववश्रक्षतः। स्वनाश्रसकाग्रसंप्रक्ष
सर्ाधीर्ेत, नात्मश्रन। आत्मश्रन श्रि र्नसः सर्ाधानं वक्ष्यश्रत 'आत्मसंस्थ ं र्नः कृ त्वा (गीता

6।25)' इश्रत। तस्मात इवशब्दलोपे ु । श्रदशि
े ' इत्यच्यते
न अक्ष्ोः दृश्रिसंश्रनपात एव 'संप्रक्ष्य
अनवलोकर्न श्र् दशां च अवलोकनर्न्तराकुवमन इत्ये
् तत।।्
श्रकञ्च –
।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्

ु ः सर्ाश्रितः सन आसीत
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।
ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्
कुति र्ोश्रगत्वं श्रेर्ः इश्रत --
।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।

पशान्तात्मा श्रवगतभीब्रमह्मचाश्ररव्रते श्रस्थतः ।


ु आसीत र्त्परः ॥६.१४॥
र्नः संर्म्य र्श्रच्चत्तो र्क्त

paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ |


manaḥ saṃyamya maccitto yukta āsīta matparaḥ ||6.14||

पशान्तात्मा 1/1 श्रवगतभीः 1/1 ब्रह्मचाश्ररव्रते 7/1 श्रस्थतः 1/1 ।


ु ः 1/1 आसीत III/1 र्त्परः 1/1 ॥६.१४॥
र्नः 2/1 संर्म्य 0 र्श्रच्चत्तः 1/1 र्क्त
• ्
पशान्तात्मा [paśāntātmā] = the one whose mind is tranquil = पशान्तात्मन (m.) +
ु ः 1/1
adjective to र्क्त
o प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सः (116B) ।
• श्रवगतभीः [vigatabhīḥ] = the one who is free from fear = श्रवगतभी (m.) + adjective to
ु ः 1/1
र्क्त
् (115B) ।
o श्रवगता भीः र्स्मात सः
• ब्रह्मचाश्ररव्रते [brahmacārivrate] = in one's commitment to the life of a brahmacārī =
ब्रह्मचाश्ररव्रत (m.) + श्रवषर्े to श्रस्थतः 7/1
• ु ः 1/1
श्रस्थतः [vigatabhīḥ] = the one who is established = श्रस्थत (m.) + adjective to र्क्त
• ्
र्नः [manaḥ] = the mind = र्नस (n.) + कर्मश्रि to संर्म्य 2/1
• संर्म्य [saṃyamya] = checking = अव्यर्र् ्
• ु ः
र्श्रच्चत्तः [maccittaḥ] = the one who is thinking of Me = र्श्रच्चत्त (m.) + adjective to र्क्त
1/1

o र्श्रर् परर्ेश्वरे श्रचत्तर् र्स्य सः (116B) ।
• ु ः [yuktaḥ] = the yogī, the meditator = र्क्त
र्क्त ु (m.) + कतमश्रर to आसीत 1/1
• ्
आसीत [āsīta] = may sit = आस (2A) ् कतमश्रर/III/1
to sit + श्रवश्रधश्रलङ/
• र्त्परः [matparaḥ] = the one who is having Me as the ultimate goal = र्त्पर (m.) +
ु ः 1/1
adjective to र्क्त
o अिं परः र्स्य सः (116B) ।

Being the one whose mind is tranquil, who is free from fear, established in one's
commitment to the life of a brahmacārī, checking the mind, may (that) yogī (meditator)
sit thinking of Me, having Me as the ultimate goal.

Sentence 1:

पशान्तात्मा 1/1 श्रवगतभीः 1/1 ब्रह्मचाश्ररव्रते 7/1 श्रस्थतः 1/1 ।


ु ः 1/1 आसीत III/1 ॥६.१४॥
र्नः 2/1 संर्म्य 0 र्श्रच्चत्तः 1/1 र्त्परः 1/1 र्क्त
Being the one whose mind is tranquil (पशान्तात्मा 1/1), who is free from fear (श्रवगतभीः 1/1),
established (श्रस्थतः 1/1) in one's commitment to the life of a brahmacārī (ब्रह्मचाश्ररव्रते 7/1),
ु ः 1/1) (meditator) sit (आसीत III/1)
checking (संर्म्य 0) the mind (र्नः 2/1), may (that) yogī (र्क्त
thinking of Me (र्श्रच्चत्तः 1/1), having Me as the ultimate goal (र्त्परः 1/1).

श्रकञ्च –

।।6.14।। --
प्रशान्तात्मा प्रकषेि शान्तः आत्मा अन्तःकरिं र्स्य सोऽर्ं प्रशान्तात्मा, श्रवगतभीः श्रवगतभर्ः,
ु श्र
ब्रह्मचाश्ररव्रते श्रस्थतः ब्रह्मचाश्ररिो व्रतं ब्रह्मचर्ं गरुश ु द तश्रस्मन श्र् स्थतः,
ु षू ाश्रभक्षान्नभक्त्याश्र

तदनष्ठाता भवेश्रदत्यर् मः। श्रकञ्च, र्नः संर्म्य र्नसः वृत्तीः उपसंहृत्य इत्येतत, ् र्श्रच्चत्तः र्श्रर्

ु ः सर्ाश्रितः सन आसीत
परर्ेश्वरे श्रचत्तं र्स्य सोऽर्ं र्श्रच्चत्तः, र्क्त उपश्रवशेत।् र्त्परः अिं परो र्स्य सोऽर्ं र्त्परो भवश्रत।

कश्रित रागी स्त्रीश्रचत्तः, न त ु श्रस्त्रर्र्ेव परत्वेन गृह्णाश्रत; द्धक तर्ति? राजानं र्िादेव ं वा। अर्ं त ु र्श्रच्चत्तो र्त्परि।।

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ेन, र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम
् च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक

वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।


र्ञ्जन्नेवं सदात्मानं र्ोगी श्रनर्तर्ानसः ।
शाद्धन्त श्रनवामिपरर्ां र्िंस्थार्श्रधगच्छश्रत ॥६.१५॥
yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ |
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ||6.15||

् एवर् 0् सदा 0 आत्मानर् 2/1


ु न 1/1
र्ञ्ज ् र्ोगी 1/1 श्रनर्तर्ानसः 1/1 ।
् श्रनवामिपरर्ार् 2/1
शाश्रन्तर् 2/1 ् र्िंस्थार् 2/1
् अश्रधगच्छश्रत III/1 ॥६.१५॥

• र्ञ्ज ्
ु न [yuñjan] = connecting = र्ञ्ज ्
ु त (m.) + adjective to र्ोगी 1/1
• ्
एवर् [evam] = in this manner = अव्यर्र् ्
• सदा [sadā] = always = अव्यर्र् ्
• ्
आत्मानर् [ātmānam] ्
= the mind = आत्मन (m.) + कर्मश्रि to र्ञ्ज ्
ु न 2/1
• ्
र्ोगी [yogī] = the meditator = र्ोश्रगन (m.) + कतमश्रर to अश्रधगच्छश्रत 1/1
• श्रनर्तर्ानसः [niyatamānasaḥ] = the one whose mind is mastered = श्रनर्तर्ानस (m.) +
adjective to र्ोगी 1/1
• ्
शाश्रन्तर् [śāntim] = the peace = शाश्रन्त (f.) + कर्मश्रि to अश्रधगच्छश्रत 2/1
• ्
श्रनवामिपरर्ार् [nirvāṇaparamām] = the ultimate liberation = श्रनवामिपरर्ा (f.) + adjective

to शाश्रन्तर् 2/1
• ्
र्िंस्थार् [matsaṃsthām] = that which is centred on Me= र्िंस्था (f.) + adjective to

शाश्रन्तर् 2/1
• ्
अश्रधगच्छश्रत [adhigacchati] = gains = अश्रध + गर् (1P) to gain + लट ्/कतमश्रर/III/1

Always connecting the mind in this manner, the meditator, the one whose mind is
mastered, gains the peace, which is centred on Me (which is in the form of an
absorption in Me), which is the ultimate liberation.

Sentence 1:
एवर् 0् सदा 0 आत्मानर् 2/1
् र्ञ्ज ् श्रनर्तर्ानसः 1/1 र्ोगी 1/1 ।
ु न 1/1
् श्रनवामिपरर्ार् 2/1
र्िंस्थार् 2/1 ् शाश्रन्तर् 2/1
् अश्रधगच्छश्रत III/1 ॥६.१५॥
् ) the mind (आत्मानर् 2/1
ु न 1/1
Always (सदा 0) connecting (र्ञ्ज ् ) in this manner (एवर् 0् ), the
meditator (र्ोगी 1/1), the one whose mind is mastered (श्रनर्तर्ानसः 1/1), gains (अश्रधगच्छश्रत III/1)
् ), which is centred on Me (र्िंस्थार् 2/1
the peace (शाश्रन्तर् 2/1 ् ) (which is in the form of an
् ).
absorption in Me), which is the ultimate liberation (श्रनवामिपरर्ार् 2/1

ु ते --
अर्ेदानीं र्ोगफलर्च्य
।।6.15।। --

ु न सर्ाधानं
र्ञ्ज ् र्र्ोक्ते न श्रवधान ेन सदा आत्मानं सवमदा र्ोगी श्रनर्तर्ानसः श्रनर्तं
कुवमन एवं

संर्तं र्ानसं र्नो र्स्य सोऽर्ं श्रनर्तर्ानसः, शाश्रन्तर् उपरद्ध त श्रनवामिपरर्ां श्रनवामि ं र्ोक्षः तत ्
परर्ा श्रनष्ठा र्स्याः शान्तेः सा श्रनवामिपरर्ा तां श्रनवामिपरर्ार्. ् र्िंस्थां र्दधीनार् ्
अश्रधगच्छश्रत प्राप्नोश्रत।।

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र

अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।

नात्यश्नति ु र्ोगोऽश्रि न च ैकान्तर्नश्नतः ।


न चाश्रतस्वप्नशीलस्य जाग्रतो न ैव चाजनमु ॥६.१६॥

nātyaśnatastu yogo'sti na caikāntamanaśnataḥ |


na cātisvapnaśīlasya jāgrato naiva cārjuna ||6.16||
न 0 अत्यश्निुः 6/1 ि ु 0 योगुः 1/1 अमस्त III/1 न 0 च 0 एकान्ति 0् अनश्निुः 6/1 ।
न 0 च 0 अमिस्वप्नशीलस्य 6/1 जाग्रिुः 6/1 न 0 एि 0 च 0 अजनमु 8/1 ॥६.१६॥

• न [na] = not = अव्यर्र् ्


• ्
अत्यश्निुः [atyaśnataḥ] = for one who eats too much = अत्यश्नि (m.) + सम्बन्े to योगुः
6/1

o अश्रत + अश (9P) to eat + शतृ (लट ्/कतमश्रर)
• योगुः [yogaḥ] = meditation = योग (m.) + adjective to र्ोगी 1/1
• ्
अमस्त [asti] = is = अस (2P) to be + लट ्/कतमश्रर/III/1
• न [na] = not = अव्यर्र् ्
• च [ca] = and = अव्यर्र् ्
• एकान्ति ् [ekāntam] = at all = अव्यर्र् ्
• अनश्निुः [anaśnataḥ] = for one who does not eat = अनश्निुः (m.) + सम्बन्े to योगुः 6/1
o अश (9P)् to eat + शतृ (लट ्/कतमश्रर) = अश्नत ्
् त अनश्नन (NT)
o न अश्नन इश्र ् ।
• न [na] = not = अव्यर्र् ्
• च [ca] = and = अव्यर्र् ्
• अमिस्वप्नशीलस्य [atisvapnaśīlasya] = for one who sleeps too much = अमिस्वप्नशील (m.) +
सम्बन्े to योगुः 6/1
• ्
जाग्रिुः [jāgrataḥ] = for one who is awake = जाग्रत (m.) + सम्बन्े to योगुः 6/1
• न [na] = not = अव्यर्र् ्
• एि [eva] = always = अव्यर्र् ्
• च [ca] = and = अव्यर्र् ्
• अजनमु [arjuna] = O! Arjuna = अजनमु (m.) + सम्बोधन े 1/1

Meditation is not for one who eats too much or for one who does not eat at all
adequately; nor indeed, O Arjuna, (it is) for one who sleeps too much or who is always
awake.
Sentence 1:

न 0 अत्यश्निुः 6/1 ि ु 0 योगुः 1/1 अमस्त III/1 न 0 च 0 एकान्ति 0् अनश्निुः 6/1 ।


न 0 च 0 अमिस्वप्नशीलस्य 6/1 जाग्रिुः 6/1 न 0 एि 0 च 0 अजनमु 8/1 ॥६.१६॥
Meditation (योगुः 1/1) is (अमस्त III/1) not (न 0 ि ु 0) for one who eats too much (अत्यश्निुः 6/1) or
(न 0 च 0) for one who does not eat (अनश्निुः 6/1) at all adequately (एकान्ति 0् ); nor (न 0 च 0)
indeed (एि 0), O Arjuna (अजनमु 8/1), (it is) for one who sleeps too much (अमिस्वप्नशीलस्य 6/1)
or (न 0 च 0) who is always awake (जाग्रिुः 6/1).

इदानीं र्ोश्रगनः आिाराश्रदश्रनर्र् उच्यते -- -


।।6.16।। --
न अत्यश्नतः आत्मसंश्रर्तर्न्नपश्ररर्ािर्तीत्याश्नतः अत्यश्नतः न र्ोगः अश्रि। न च एकान्तर् ्
अनश्नतः र्ोगः अश्रि। 'र्द ि वा आत्मसंश्रर्तर्न्नं तदवश्रत तन्न श्रिनश्रि र्द्भूर्ो श्रिनश्रि

तद्यत कनीर्ोऽन्नं ्
न तदवश्रत (शतपर्)' इश्रत श्रतु ःे । तस्मात र्ोगी ्
न आत्मसंश्रर्तात अन्नात ्
अश्रधकं न्यून ं वा अश्नीर्ात।् अर्वा, र्ोश्रगनः र्ोगशास्त्रे पश्ररपश्रठतात अन्नपश्र
् रर्ािात ्
अश्रतर्ात्रर्श्नतः र्ोगो नाश्रि। उक्तं श्रि -- -'अधमर्शनस्य सव्यञ्जनान्नस्य तृतीर्र्दु कस्य च।
वार्ोः संचरिार्ं त ु चतर्ु र्म वशेषर्ेत' ् इत्याश्रदपश्ररर्ािर्।् तर्ा -- न च अश्रतस्वप्नशीलस्य र्ोगो भवश्रत न ैव च अश्रतर्ात्रं
जाग्रतो भवश्रत च अजनमु ।।

कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।
ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्
कुति र्ोश्रगत्वं श्रेर्ः इश्रत --
।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।


र्क्तािारश्र ु िस्य कर्मस ु ।
विारस्य र्क्तचे

र्क्तस्वप्नावबोधस्य र्ोगो भवश्रत दःखिा ॥६.१७॥

yuktāhāravihārasya yuktaceṣṭasya karmasu |


yuktasvapnāvabodhasya yogo bhavati duḥkhahā ||6.17||

ु ािारमििारस्य 6/1 यक्त


यक्त ु चेष्टस्य 6/1 किमस ु 7/3 ।
ु स्वप्नािबोधस्य 6/1 योगुः 1/1 भिमि III/1 दुःखिा 1/1 ॥६.१७॥
यक्त
• ु ािारमििारस्य [yuktāhāravihārasya] = for one who is moderate in eating and other
यक्त
ु ािारमििार (m.) + सम्बन्े to योगुः 6/1
activities = यक्त
o आिारः च श्रविारः च आिारश्रविारौ (ID) ।
ु ौ आिारश्रविारौ र्स्य सः यक्त
o र्क्त ु ािारमििारुः (116B), िस्य ।
• ु चेष्टस्य [yuktaceṣṭasya] = for one who is moderate in effort = यक्त
यक्त ु चेष्ट (m.) + सम्बन्े
to योगुः 6/1
• ्
किमस ु [karmasu] = with referene to duty = किमन (n.) ु चेष्टस्य 7/1
+ श्रवषर्े to यक्त
• ु स्वप्नािबोधस्य [yuktasvapnāvabodhasya] = for one who is moderate in one's
यक्त
ु स्वप्नािबोध (m.) + सम्बन्े to योगुः 6/1
sleeping and waking hours = यक्त
• योगुः [yogaḥ] = meditation = योग (m.) + कतमश्रर to भवश्रत 1/1
• ्
भिमि [bhavati] = becomes = भू सत्तार्ार् (1P) to be + लट ्/कतमश्रर/III/1
• ्
दुःखिा [duḥkhahā] = the destroyer of sorrow = दुःखिन (m.) + subjective
complement to योगुः 1/1

For one who is moderate in eating and other activities, who is moderate in effort with
reference to one's duties, (and) to one's sleeping and waking hours, (for such a person)
meditation becomes the destroyer of sorrow.

Sentence 1:

ु ािारमििारस्य 6/1 यक्त


यक्त ु चेष्टस्य 6/1 किमस ु 7/3 ।
ु स्वप्नािबोधस्य 6/1 योगुः 1/1 भिमि III/1 दुःखिा 1/1 ॥६.१७॥
यक्त
ु ािारमििारस्य 6/1), who is
For one who is moderate in eating and other activities (यक्त
ु चेष्टस्य 6/1) with reference to one's duties (किमस ु 7/3), (and) to one's
moderate in effort (यक्त
ु स्वप्नािबोधस्य 6/1), (for such a person) meditation (योगुः 1/1)
sleeping and waking hours (यक्त
becomes (भिमि III/1) the destroyer of sorrow (दुःखिा 1/1).
कर्ं पनः ु
ु र्ोगो भवश्रत इत्यच्यते --
।।6.17।। --
ु ािारश्रविारस्य आश्रिर्ते इश्रत आिारः अन्नर्, ् श्रविरिं श्रविारः पादिर्ः, तौ र्क्त
र्क्त ु ौ
ु ािारश्रविारः तस्य, तर्ा र्क्त
श्रनर्तपश्ररर्ािौ र्स्य सः र्क्त ु चेिस्य र्क्त
ु ा श्रनर्ता चेिा र्स्य कर्मस ु तस्य, तर्ा
ु स्वप्नावबोधस्य र्क्त
र्क्त ु ौ स्वप्नि अवबोधि तौ श्रनर्तकालौ र्स्य तस्य, र्क्त्ु त्तािारश्रविारस्य र्क्त्ु त्तचेिस्य कर्मस ु
र्क्त्ु त्तस्वप्नावबोधस्य र्ोश्रगनो

ं ारदःखक्षर्कृ त र्ोगः
र्ोगो भवश्रत दःखिा दःखाश्रन सवामश्रि िन्तीश्रत दःखिा, सवमसस
भवतीत्यर् मः।।

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।

श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।
।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
र्र्ा र्र् सखर् ् तर्ा सवमप्राश्रिनां सखर्
ु इिं ु अन ् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।

तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,



र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।


र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।
र्दा श्रवश्रनर्तं श्रचत्तर्ात्मन्येवावश्रतष्ठते ।
ु इत्यच्यते
श्रनःस्पृिः सवमकार्ेभ्यो र्क्त ु तदा ॥६.१८॥

yadā viniyataṃ cittamātmanyevāvatiṣṭhate |


niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ||6.18||

् मचत्ति 1/1
यदा 0 मिमनयिि 1/1 ् आत्ममन 7/1 एि 0 अिमिष्ठिे III/1 ।
ु ुः 1/1 इमि 0 उच्यिे III/1 िदा 0 ॥६.१८॥
मनुःस्पृिुः 1/1 सिमकािेभ्ुः 5/3 यक्त

• यदा [yadā] = when = अव्यर्र् ्


• ्
मिमनयिि [viniyatam] = that which has gained a certain composure = मिमनयि (n.) +

adjective to मचत्ति 1/1
• ्
मचत्ति [cittam] = the mind = मचत्त (n.) + कतमश्रर to अिमिष्ठिे 1/1
• ्
आत्ममन [ātmani] = in the self = आत्मन (m.) + अमधकरिे to अिमिष्ठिे 7/1
• एि [eva] = alone = अव्यर्र् ्
• अिमिष्ठिे [avatiṣṭhate] = remains = अव + स्था गश्रतश्रनवृत्तौ (1P) to remain + लट ्/कतमश्रर/III/1
• ु ुः 1/1
मनुःस्पृिुः [niḥspṛhaḥ] = one is free = मनुःस्पृि (m.) + adjective to यक्त
• सिमकािेभ्ुः [sarvakāmebhyaḥ] = from all the objects of desire = सिमकाि (m.) +
adjective to अपादान े 5/3
• ु ुः [yuktaḥ] = ne who is accomplished = यक्त
यक्त ु (m.) + कर्मश्रि to उच्यिे 1/1
• इमि [iti] = as = अव्यर्र् ्
• ् रभाषिे (2A) to say + लट ्/कर्मश्रि/III/1
उच्यिे [ucyate] = is said = वच पश्र
• िदा [tadā] = then = अव्यर्र् ्
When the mind has gained a certain composure (and) remains in the self alone, when
one is free of longing from the objects (of desire), then (the person) is said (to be) one
who is accomplished.

Sentence 1:

् मचत्ति 1/1
यदा 0 मिमनयिि 1/1 ् आत्ममन 7/1 एि 0 अिमिष्ठिे III/1 सिमकािेभ्ुः 5/3 । (यदा 0) मनुःस्पृिुः 1/1 (भिमि III/1)।
ु ुः 1/1 इमि 0 उच्यिे III/1 ॥६.१८॥
िदा 0 यक्त
When (यदा 0) the mind (मचत्ति 1/1 ् ) has gained a certain composure (मिमनयिि 1/1
् ) (and)
remains (अिमिष्ठिे III/1) in the self (आत्ममन 7/1) alone (एि 0), when (यदा 0) one is (भिमि III/1) free
(मनुःस्पृिुः 1/1) of longing from the objects (सिमकािेभ्ुः 5/3) (of desire), then (िदा 0) (the person)
ु ुः 1/1).
is said (उच्यिे III/1) to be (इमि 0) one who is accomplished (यक्त

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।
श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।
तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,

र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।

र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अन ेकजन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
अन ेकजन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्त
ु तर्ः अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।

र्र्ा दीपो श्रनवातस्थो नेङ्गते सोपर्ा स्मृता ।



र्ोश्रगनो र्तश्रचत्तस्य र्ञ्जतो र्ोगर्ात्मनः ॥६.१९॥

yathā dīpo nivātastho neṅgate sopamā smṛtā |


yogino yatacittasya yuñjato yogamātmanaḥ ||6.19||

र्र्ा 0 दीपः 1/1 श्रनवातस्थः 1/1 न 0 इङ्गते III/1 सोपर्ा 1/1 स्मृता 1/1 ।
ु तः 6/1 र्ोगर्ात्मनः 6/1 ॥६.१९॥
र्ोश्रगनः 6/1 र्तश्रचत्तस्य 6/1 र्ञ्ज

• र्दा [yadā] = when = अव्यर्र् ्


• ्
श्रवश्रनर्तर् [viniyatam] = that which has gained a certain composure = श्रवश्रनर्त (n.) +

adjective to श्रचत्तर् 1/1
• ्
श्रचत्तर् [cittam] = the mind = श्रचत्त (n.) + कतमश्रर to अवश्रतष्ठते 1/1
• ्
आत्मश्रन [ātmani] = in the self = आत्मन (m.) + अश्रधकरिे to अवश्रतष्ठते 7/1
• एव [eva] = alone = अव्यर्र् ्
• अवश्रतष्ठते [avatiṣṭhate] = remains = अव + स्था गश्रतश्रनवृत्तौ (1P) to remain + लट ्/कतमश्रर/III/1
• ु ः 1/1
श्रनःस्पृिः [niḥspṛhaḥ] = one is free = श्रनःस्पृि (m.) + adjective to र्क्त
• सवमकार्ेभ्यः [sarvakāmebhyaḥ] = from all the objects of desire = सवमकार् (m.) +
adjective to अपादान े 5/3
• ु ः [yuktaḥ] = ne who is accomplished = र्क्त
र्क्त ु (m.) + कर्मश्रि to उच्यते 1/1
• इश्रत [iti] = as = अव्यर्र् ्
• ् रभाषिे (2A) to say + लट ्/कर्मश्रि/III/1
उच्यते [ucyate] = is said = वच पश्र
• तदा [tadā] = then = अव्यर्र् ्
When the mind has gained a certain composure (and) remains in the self alone, when
one is free of longing from the objects (of desire), then (the person) is said (to be) one
who is accomplished.

Sentence 1:

् श्रचत्तर् 1/1
र्दा 0 श्रवश्रनर्तर् 1/1 ् आत्मश्रन 7/1 एव 0 अवश्रतष्ठते III/1 सवमकार्ेभ्यः 5/3 । (र्दा 0) श्रनःस्पृिः 1/1 (भवश्रत III/1)।
ु ः 1/1 इश्रत 0 उच्यते III/1 ॥६.१८॥
तदा 0 र्क्त
When (र्दा 0) the mind (श्रचत्तर् 1/1 ् ) has gained a certain composure (श्रवश्रनर्तर् 1/1
् ) (and)
remains (अवश्रतष्ठते III/1) in the self (आत्मश्रन 7/1) alone (एव 0), when (र्दा 0) one is (भवश्रत III/1) free
(श्रनःस्पृिः 1/1) of longing from the objects (सवमकार्ेभ्यः 5/3) (of desire), then (तदा 0) (the person)
ु ः 1/1).
is said (उच्यते III/1) to be (इश्रत 0) one who is accomplished (र्क्त

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।
श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।
तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,

र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।

र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अनक े जन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
े जन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र
अनक ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्ततर्ः
ु अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।

र्र्ा दीपो श्रनवातस्थो नेङ्गते सोपर्ा स्मृता ।



र्ोश्रगनो र्तश्रचत्तस्य र्ञ्जतो र्ोगर्ात्मनः ॥६.१९॥

yathā dīpo nivātastho neṅgate sopamā smṛtā |


yogino yatacittasya yuñjato yogamātmanaḥ ||6.19||

र्र्ा 0 दीपः 1/1 श्रनवातस्थः 1/1 न 0 इङ्गते III/1 सोपर्ा 1/1 स्मृता 1/1 ।
ु तः 6/1 र्ोगर्ात्मनः 6/1 ॥६.१९॥
र्ोश्रगनः 6/1 र्तश्रचत्तस्य 6/1 र्ञ्ज

• र्दा [yadā] = when = अव्यर्र् ्


• ्
श्रवश्रनर्तर् [viniyatam] = that which has gained a certain composure = श्रवश्रनर्त (n.) +

adjective to श्रचत्तर् 1/1
• ्
श्रचत्तर् [cittam] = the mind = श्रचत्त (n.) + कतमश्रर to अवश्रतष्ठते 1/1
• ्
आत्मश्रन [ātmani] = in the self = आत्मन (m.) + अश्रधकरिे to अवश्रतष्ठते 7/1
• एव [eva] = alone = अव्यर्र् ्
• अवश्रतष्ठते [avatiṣṭhate] = remains = अव + स्था गश्रतश्रनवृत्तौ (1P) to remain + लट ्/कतमश्रर/III/1
• ु ः 1/1
श्रनःस्पृिः [niḥspṛhaḥ] = one is free = श्रनःस्पृि (m.) + adjective to र्क्त
• सवमकार्ेभ्यः [sarvakāmebhyaḥ] = from all the objects of desire = सवमकार् (m.) +
adjective to अपादान े 5/3
• ु ः [yuktaḥ] = ne who is accomplished = र्क्त
र्क्त ु (m.) + कर्मश्रि to उच्यते 1/1
• इश्रत [iti] = as = अव्यर्र् ्
• ् रभाषिे (2A) to say + लट ्/कर्मश्रि/III/1
उच्यते [ucyate] = is said = वच पश्र
• तदा [tadā] = then = अव्यर्र् ्
When the mind has gained a certain composure (and) remains in the self alone, when
one is free of longing from the objects (of desire), then (the person) is said (to be) one
who is accomplished.

Sentence 1:

् श्रचत्तर् 1/1
र्दा 0 श्रवश्रनर्तर् 1/1 ् आत्मश्रन 7/1 एव 0 अवश्रतष्ठते III/1 सवमकार्ेभ्यः 5/3 । (र्दा 0) श्रनःस्पृिः 1/1 (भवश्रत III/1)।
ु ः 1/1 इश्रत 0 उच्यते III/1 ॥६.१८॥
तदा 0 र्क्त
When (र्दा 0) the mind (श्रचत्तर् 1/1 ् ) has gained a certain composure (श्रवश्रनर्तर् 1/1
् ) (and)
remains (अवश्रतष्ठते III/1) in the self (आत्मश्रन 7/1) alone (एव 0), when (र्दा 0) one is (भवश्रत III/1) free
(श्रनःस्पृिः 1/1) of longing from the objects (सवमकार्ेभ्यः 5/3) (of desire), then (तदा 0) (the person)
ु ः 1/1).
is said (उच्यते III/1) to be (इश्रत 0) one who is accomplished (र्क्त

ु कदा र्क्त
अर् अधना ु ो भवश्रत इत्यच्यते
ु --
।।6.18।। --

े श्रनर्तं संर्तर् एकाग्रतार्ापन्नं
र्दा श्रवश्रनर्तं श्रचत्तं श्रवशेषि श्रचत्तं श्रित्वा बाह्यार्श्रम चन्तार् ्
आत्मन्येव के वले अवश्रतष्ठते, स्वात्मश्रन श्रस्थद्धत लभते इत्यर्ःम । श्रनःस्पृिः सवमकार्ेभ्यः श्रनगमता
ु ः सर्ाश्रितः इत्यच्यते
दृिादृिश्रवषर्ेभ्यः स्पृिा तृष्णा र्स्य र्ोश्रगनः सः र्क्त ु तदा तश्रस्मन्काले।।

तस्य र्ोश्रगनः सर्ाश्रितं र्त श्र् चत्तं तस्योपर्ा उच्यते --


।।6.19।। --
र्र्ा दीपः प्रदीपः श्रनवातस्थः श्रनवाते वातवर्तजते देश े श्रस्थतः न इङ्गते न चलश्रत, सा उपर्ा उपर्ीर्ते अनर्ा इत्यपर्ा ु र्ोगज् ैः
् श्रु तष्ठतः आत्मनः
ु तो र्ोगर् अन
श्रचत्तप्रचारदर्तशश्रभः स्मृता श्रचश्रन्तता र्ोश्रगनो र्तश्रचत्तस्य संर्तान्तःकरिस्य र्ञ्ज
सर्ाश्रधर्नश्रु तष्ठत इत्यर्ःम ।।


एवं र्ोगाभ्यासबलादेकाग्रीभूत ं श्रनवातप्रदीपकल्पं सत --
।।6.20।। -- -

र्त्र र्श्रस्मन काले ्
उपरर्ते श्रचत्तर् उपरद्ध त गच्छश्रत श्रनरुद्धं सवमतो श्रनवाश्ररतप्रचारं र्ोगसेवर्ा
ु ने , र्त्र च ैव र्द्धस्मि काले आत्मना सर्ाश्रधपश्ररशद्धु ने अन्तःकरिेन आत्मानं परं
र्ोगानष्ठान

च ैतन्यं ज्योश्रतःस्वरूपं पश्र्न उपलभर्ानः स्वे एव आत्मश्रन तष्य ु श्रत तद्धु ि भजते।।
श्रकञ्च --
।।6.21।। --

ु आत्यश्र
सखर् न्तकं अत्यन्तर्ेव भवश्रत इत्यात्यश्रन्तकर् अनन्तश्र ् ् ब् श्रु द्धग्राह्यं
र्त्यर्ःम , र्त तत

ु ैव इश्रिर्श्रनरपेक्षर्ा गृह्यते इश्रत बश्रु द्धग्राह्यर् अतीश्र
बद्ध्य ् िर्गोचरातीतर् ्
िर्र् इश्र

अश्रवषर्जश्रनतश्रर्त्यर्ःम , वेश्रत्त तत ईदृशं ु
सखर्न भवश्र ्
ु त र्त्र र्श्रस्मन काले ्
, न च एव अर्ं श्रविान आत्मस्वरूपे श्रस्थतः तस्मात ्
न ैव चलश्रत तत्त्वतः तत्त्वस्वरूपात न् प्रच्यवते इत्यर्ःम ।।

श्रकञ्च --
।।6.22।। --
् आत्मलाभं
र्ं लब्ध्वार् र्र् ् ्
लब्ध्वा प्राप्य च अपरर् अन्यत ्
लाभं ्
लाभान्तरं ततः अश्रधकर् अिीश्र त न र्न्यते न श्रचन्तर्श्रत।

श्रकञ्च, र्श्रस्मन आत्मतत्त्वे ु
श्रस्थतः दःखेन शस्त्रश्रनपाताश्रदलक्षिेन गरुिा र्िता अश्रप न श्रवचाल्यते।।

'र्त्रोपरर्ते (गीता 6।20)' इत्याद्यारभ्य र्ावश्रद्भः श्रवशेषि ैः श्रवश्रशि आत्मावस्थाश्रवशेषः र्ोग उक्तः --
।।6.23।। --
तं श्रवद्यात श्र् वजानीर्ात दःखसं
् र्ोगश्रवर्ोगं दःख ैः संर्ोगः दःखसंर्ोगः, तेन श्रवर्ोगः दःखसंर्ोगश्रवर्ोगः, तं
दःखसंर्ोगश्रवर्ोगं र्ोग इत्येव संश्रज्तं श्रवपरीतलक्षिेन श्रवद्यात श्र् वजानीर्ाश्रदत्यर्ःम । र्ोगफलर्पु संहृत्य पनरन्वारम्भे
ु ि
र्ोगस्य कतमव्यता उच्यते श्रनिर्ाश्रनवेदर्ोः र्ोगसाधनत्वश्रवधानार् मर्।् स र्र्ोक्तफलो र्ोगः श्रनिर्ेन अध्यवसार्ेन र्ोक्तव्यः
् नर्तवण्िर्।् द्धक तत?् चेतः तेन श्रनवेदरश्रितेन चेतसा श्रचत्तेन ेत्यर्ःम ।।
अश्रनर्तवण्िचेतसा न श्रनर्तवण्िर् अश्र

श्रकञ्च --
।।6.24।। --
् कल्पः प्रभवः र्ेषां कार्ानां ते संकल्पप्रभवाः कार्ाः तान त्यक्त्वा
संकल्पप्रभवान सं ् पश्ररत्यज्य
् षतः श्रनले पने । श्रकञ्च, र्नस ैव श्रववेकर्क्त
सवामन अशे ् िर्सर्दु ार्ं श्रवश्रनर्म्य
ु े न इश्रिर्ग्रार्र् इश्र

श्रनर्र्नं कृ त्वा सर्न्ततः सर्न्तात।।

।।6.25।। --

शन ैः शन ैः न सिसा उपरर्ेत उपरद्ध त कुर्ामत।् कर्ा? बद्ध्य
ु ा। द्धकश्रवश्रशिर्ा? धृश्रतगृिीतर्ा धृत्या ध ैर्ेि गृिीतर्ा धृश्रतगृिीतर्ा

ु र्ा इत्यर्ःम । आत्मसंस्थर् आत्मश्र
ध ैर्ेि र्क्त ्
न संश्रस्थतर् 'आत्मै व सवं न ततोऽन्यत श्र् कश्रञ्चदश्रि' इत्येवर्ात्मसंस्थ ं र्नः
कृ त्वा न श्रकश्रञ्चदश्रप श्रचन्तर्ेत।् एष र्ोगस्य परर्ो श्रवश्रधः।।

तत्र वर्ात्मसंस्थ ं र्नः कतं ु प्रवृत्तो र्ोगी --


।।6.26।। -- -
र्तो र्तः र्स्माद्यस्मात श्र् नश्रर्त्तात शब्दादे
् ः श्रनिरश्रत श्रनगमच्छश्रत स्वभावदोषात र्नः ् ्
चञ्चलर् अत्यर्ं चलर्, ् अत एव
अश्रस्थरर्, ् ततितः तस्मात्तस्मात शब्दादे ् ः श्रनश्रर्त्तात श्र् नर्म्य तत्तश्रन्नश्रर्त्तं

र्ार्ात्म्यश्रनरूपिेन आभासीकृ त्य वैराग्र्भावनर्ा च एतत र्नः आत्मन्येव वशं नर्ेत ्
आत्मवश्र्तार्ापादर्ेत।् एवं र्ोगाभ्यासबलात र्ोश्र
् गनः आत्मन्येव प्रशाम्यश्रत र्नः।।

।।6.27।। --
प्रशान्तर्नसं प्रकषेि शान्तं र्नः र्स्य सः प्रशान्तर्नाः तं प्रशान्तर्नसं श्रि नं र्ोश्रगनं सखर् ु ्
् ैश्रत उपगच्छश्रत शान्तरजसं प्रक्षीिर्ोिाश्रदक्लेशरजसश्रर्त्यर्ःम , ब्रह्मभूत ं
उत्तर्ं श्रनरश्रतशर्र् उप
ु र्' ् ब्रह्म ैव सवमर्' ् इत्येव ं श्रनिर्वन्तं ब्रह्मभूतर् अकल्मषं
जीवन्मक्त ् ्
धर्ामधर्ामश्रदवर्तजतर्।।

।।6.28।। --
र्ञ्ज ् र्र्ोक्ते न िर्ेि र्ोगी र्ोगान्तरार्वर्तजतः सदा सवमदा आत्मानं श्रवगतकल्मषः श्रवगतपापः, सखे
ु न एवं ु न अनार्ासेन

ब्रह्मसंस्पशं ब्रह्मिा परेि संस्पशो र्स्य तत ब्रह्मसं ्
ु अत्यन्तर्
स्पशं सखर् ्
अन्तर्तीत्य ्
वतमत इत्यत्यन्तर् उिृ िं श्रनरश्रतशर्र् ्
अश्नतेु व्याप्नोश्रत।।


इदानीं र्ोगस्य र्त फलं ब्रह्म ैकत्वदशमन ं सवमसस ् त े -- -
ं ारश्रवच्छेदकारिं तत प्रदश्र्म
।।6.29।। --

सवमभतू स्थं सवेष ु भूतषे ु श्रस्थतं स्वर् आत्मानं सवमभतू ाश्रन च आत्मश्रन ब्रह्मादीश्रन िम्बपर्मन्ताश्रन
ु ात्मा सर्ाश्रितान्तःकरिः सवमत्र सर्दशमनः सवेष ु
च सवमभतू ाश्रन आत्मश्रन एकतां गताश्रन ईक्षते पश्र्श्रत र्ोगर्क्त
ब्रह्माश्रदस्थावरान्तेष ु श्रवषर्ेष ु सवमभतू षे ु सर्ं श्रनर्तवशेष ं ब्रह्मात्मैकत्वश्रवषर्ं दशमन ं ज्ानं र्स्य स सवमत्र सर्दशमनः।।


एतस्य आत्मैकत्वदशमनस्य फलर् उच्यते --
।।6.30।। --
र्ो र्ां पश्र्श्रत वासदेु व ं सवमस्य आत्मानं सवमत्र सवेष ु भूतषे ु सवं च ब्रह्माश्रदभूतजातं र्श्रर् सवामत्मश्रन पश्र्श्रत, तस्य एएएवं
आत्मैकत्वदर्तशनः अिर् ईश्वरो ् न प्रिश्र्ाश्रर् न परोक्षतां
् वासदेु वस्य न प्रिश्र्श्रत न परोक्षो भवश्रत,
गश्रर्ष्याश्रर्। स च र्े न प्रिश्र्श्रत स च श्रविान र्र्
तस्य च र्र् च एकात्मकत्वात; ् स्वात्मा श्रि नार् आत्मनः श्रप्रर् एव भवश्रत, र्स्माच्च अिर्ेव
सवामत्मक
ै त्वदशी।।

इत्येतत पू् वश्ल


म ोकार्ं सम्यग्दशमनर्नूद्य तत्फलं र्ोक्षः अश्रभधीर्ते -- -
।।6.31।। -- -
ु एव
सवमर्ा सवमप्रकारैः वतमर्ानोऽश्रप सम्यग्दशी र्ोगी र्श्रर् वैष्णवे परर्े पदे वतमत,े श्रनत्यर्क्त
् तबध्यते इत्यर्ःम ।।
सः, न र्ोक्षं प्रश्रत के नश्रचत प्रश्र


श्रकञ्च अन्यत --
।।6.32।। --
ु तस्या उपर्ार्ा भावः औपम्यं तेन
आत्मौपम्येन आत्मा स्वर्र्ेव उपर्ीर्ते अनर्ा इत्यपर्ा
आत्मौपम्येन, सवमत्र सवमभतू षे ु सर्ं तल्य ु
ु ं पश्र्श्रत र्ः अजनमु , स च द्धक सर्ं पश्र्श्रत इत्यच्यते --
् तर्ा सवमप्राश्रिनां सखर्
ु इिं
र्र्ा र्र् सखर् ु अन् कूु लर्।् वाशब्दः चार्े। र्श्रद वा र्च्च दःखं
् निं र्र्ा तर्ा सवमप्राश्रिनां दःखर् अश्र
र्र् प्रश्रतकू लर् अश्र ् निं प्रश्रतकू लं इत्येवर् आत्मौपम्ये
् ु
न सखदःखे अनकूु लप्रश्रतकू ले
् तकू लर्ाचरश्रत, अद्धिसक इत्यर्ःम । र्ः एवर्द्धिसकः सम्यग्दशमनश्रनष्ठः स
ु तर्ा सवमभतू षे ु सर्ं पश्र्श्रत, न कस्यश्रचत प्रश्र
तल्य
र्ोगी परर्ः उिृ िः र्तः अश्रभप्रेतः सवमर्ोश्रगनां र्ध्ये।।

ु षू ःु ध्रवु ं तत्प्राप्त्यपार्र्
एतस्य र्र्ोक्तस्य सम्यग्दशमनलक्षिस्य र्ोगस्य दःखसंपाद्यतार्ालक्ष्य शश्र ु -्
अजनमु उवाच --
।।6.33।। --
ु दन तस्य र्ोगस्य अिं न पश्र्ाश्रर्
र्ः अर्ं र्ोगः त्वर्ा प्रोक्तः साम्येन सर्त्वेन िे र्धसू

नोपलभे, चञ्चलत्वात र्नसः। श्रकर्?् श्रस्थरार् अचलां
् ्
श्रस्थश्रतर्।।


प्रश्रसद्धर्ेतत --
।।6.34।। --
चञ्चलं श्रि र्नः कृ ष्ण इश्रत कृ ष्यतेः श्रवलेखनार् मस्य रूपर्।् भक्तजनपापाश्रददोषाकषमिात कृ् ष्णः, तस्य संबश्रु द्धः िे कृ ष्ण। श्रि

र्स्मात र्नः चञ्चलं न के वलर्त्यर्ं चञ्चलर्, ् प्रर्ाश्रर् च प्रर्र्नशीलर्, ् प्रर्थ्नाश्रत शरीरर् इश्र
् िर्ाश्रि च श्रवश्रक्षपत सत
् ्

परवशीकरोश्रत। श्रकञ्च – बलवत प्रबलर् , ् न के नश्रचत श्र् नर्न्त ं ु शक्यर्, ् दर्तनवारत्वात।् श्रकञ्च -- दृढं तन्तनागवत
ु ्
अच्छे द्यर्।्
तस्य एवंभतू स्य र्नसः अिं श्रनग्रिं श्रनरोधं र्न्ये वार्ोश्ररव र्र्ा वार्ोः दष्करो श्रनग्रिः ततोऽश्रप दष्करं र्न्ये इत्यश्रभप्रार्ः।।


एवर् एतत ्
र्र्ा ब्रवीश्रष --

श्रीभगवानवाच --
।।6.35।। --

असंशर्ं नाश्रि संशर्ः र्नो दर्तनग्रिं चलर् इत्यत्र िे र्िाबािो। द्धकत ु अभ्यासेन त ु अभ्यासो नार् श्रचत्तभूर्ौ कस्यांश्रचत ्
सर्ानप्रत्यर्ावृश्रत्तः श्रचत्तस्य। वैराग्र्ेि वैराग्र्ं नार् दृिादृिेिभोगेष ु
दोषदशमनाभ्यासात वै ् तष्ण्य
ृ र्।् तेन च वैराग्र्ेि गृह्यते श्रवक्षेपरूपः प्रचारः श्रचत्तस्य। एवं तत र्नः

गृह्यते श्रनगृह्यते श्रनरुध्यते इत्यर्ःम ।।

ु असंर्तात्मा, तेन --
र्ः पनः
।।6.36।। --
् र्तात्मा तेन
असंर्तात्मना अभ्यासवैराग्र्ाभ्यार्संर्तः आत्मा अन्तःकरिं र्स्य सोऽर्र् असं
असंर्तात्मना र्ोगो दष्प्रापः दःखेन प्राप्यत इश्रत र्े र्श्रतः। र्ि ु पनः
ु वश्र्ात्मा
अभ्यासवैराग्र्ाभ्यां वश्र्त्वर्ापाश्रदतः आत्मा र्नः र्स्य सोऽर्ं वश्र्ात्मा तेन वश्र्ात्मना त ु

र्तता भूर्ोऽश्रप प्रर्त्नं कुवमता शक्यः अवाप्त ं ु र्ोगः उपार्तः र्र्ोक्तादपार्ात।।
तत्र र्ोगाभ्यासाङ्गीकरिेन इिलोकपरलोकप्राश्रप्तश्रनश्रर्त्ताश्रन कर्ामश्रि संन्यिाश्रन,

र्ोगश्रसश्रद्धफलं च र्ोक्षसाधनं सम्यग्दशमन ं न प्राप्तश्रर्श्रत, र्ोगी र्ोगर्ागामत र्रिकाले
चश्रलतश्रचत्तः इश्रत तस्य नाशर्ाशङ्क्य अजनमु उवाच --
।।6.37।। --

अर्श्रतः अप्रर्त्नवान र्ोगर्ागे श्रद्धर्ा आश्रिक्यबद्ध्या ्
ु च उपेतः र्ोगात अन्तकाले च चश्रलतं र्ानसं र्नो र्स्य सः
चश्रलतर्ानसः भ्रिस्मृश्रतः सः अप्राप्य र्ोगसंश्रसद्धद्ध र्ोगफलं सम्यग्दशमन ं कां गद्धत िे कृ ष्ण गच्छश्रत।।

।।6.38।। --
च्च श्रवभ्रिः सन श्र् िन्नाभ्रश्रर्व नश्र्श्रत, द्धक
कश्रच्चत द्ध् क न उभर्श्रवभ्रिः कर्मर्ागामत र्ोगर्ागाम


वा न नश्र्श्रत अप्रश्रतष्ठो श्रनराश्रर्ः िे र्िाबािो श्रवर्ूढः सन ब्रह्मिः पश्रर् ब्रह्मप्राश्रप्तर्ागे।।

।।6.39।। --
् र्र् संशर्ं कृ ष्ण िेत्तर्ु अपन
एतत र्े ् ् श्रस अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋश्रषः देवो वा च्छेत्ता नाशश्रर्ता
ते र्ु अिम

संशर्स्य अस्य न श्रि र्स्मात उपपद्यते न संभवश्रत। अतः त्वर्ेव
ु श्रस इत्यर्ःम ।।
िेत्तर्िम


श्रीभगवानवाच --
।।6.40।। --
् लोके श्रवनाशः तस्य श्रवद्यते नाश्रि। नाशो नार्
िे पार् म न ैव इि लोके नार्त्रु परश्रस्मन वा

म ात िीनजन्मप्राश्र
पूवस्म ्
प्तः स र्ोगभ्रिस्य नाश्रि। न श्रि र्स्मात कल्यािकृ ् भु कृ त कश्र
तश ् ित दगम
् द्धत कुश्रितां गद्धत िे तात,
ु िश्रे त श्रपता तात उच्यते। श्रपतवै पत्रु इश्रत पत्रोऽश्र
तनोश्रत आत्मानं पत्ररूपे ु प तात उच्यते। श्रशष्योऽश्रप पत्रु उच्यते। र्तो न
गच्छश्रत।।

द्धक त ु अस्य भवश्रत? --


।।6.41।। --

र्ोगर्ागे प्रवृत्तः संन्यासी सार्थ्यामत प्राप्य ु
गत्वा पण्र्कृ ् धाश्रदर्ाश्रजनां लोकान, ् तत्र
तार् अश्वर्े
च उश्रषत्वा वासर्नभू ु र् शाश्वतीः श्रनत्याः सर्ाः संविरान, ् तद्भोगक्षर्े शच ु ीनां र्र्ोक्तकाश्ररिां
श्रीर्तां श्रवभूश्रतर्तां गेिे गृिे र्ोगभ्रिः अश्रभजार्ते।।

।।6.42।। --

अर्वा श्रीर्तां कुलात अन्यश्र ् गनार्ेव दश्ररद्रािां कुले भवश्रत जार्ते धीर्तां बश्रु द्धर्तार्।् एतत श्र् ि जन्म, र्त ्
स्मन र्ोश्र
दश्ररद्रािां र्ोश्रगनां कुले, दलमभतरं दःखलभ्यतरं पूवर्
म पेक्ष्य लोके
जन्म र्त ईदृशं् र्र्ोक्तश्रवशेषिे कुले।।

र्स्मात --
।।6.43।। --
ु ा संर्ोगं बश्रु द्धसंर्ोगं लभते पौवमदश्रे िकं पूवश्रम स्मन दे् िे भवं पौवमदश्रे िकर्।् र्तते च प्रर्त्नं च
तत्र र्ोश्रगनां कुले तं बश्रु द्धसंर्ोगं बद्ध्य
करोश्रत ततः तस्मात पू् वक ् स्कारात भू
म ृ तात सं ् र्ः बहतरं संश्रसद्धौ संश्रसश्रद्धश्रनश्रर्त्तं िे कुरुनिन।।

कर्ं पूवदम िे बश्रु द्धसंर्ोग इश्रत तदच्यते --


।।6.44।। --
र्ः पूवज ्
म न्मश्रन कृ तः अभ्यासः सः पूवामभ्यासः, तेन ैव बलवता श्रिर्ते संश्रसद्धौ श्रि र्स्मात अवशोऽश्र प सः र्ोगभ्रिः; न कृ तं

चेत र्ोगाभ्यासजात ् स्कारात बलवत्तरर्धर्ाम
सं ् श्रदलक्षिं कर्म, तदा र्ोगाभ्यासजश्रनतेन संस्कारेि श्रिर्ते; अधर्मिते ्
बलवत्तरः कृ तः, तेन र्ोगजोऽश्रप संस्कारः अश्रभभूर्त एव, तत्क्षर्े त ु र्ोगजः संस्कारः स्वर्र्ेव कार्मर्ारभते, न
् प र्ोगर्ागे प्रवृत्तः
ु प र्ोगस्य स्वरूपं ज्ातश्रु र्च्छन अश्र
दीघ मकालस्थस्याश्रप श्रवनाशः तस्य अश्रि इत्यर्ःम । अतः श्रजज्ासरश्र

संन्यासी र्ोगभ्रिः, सार्थ्यामत सोऽश्र ु
प शब्दब्रह्म वेदोक्तकर्ामनष्ठानफलर् ् तवतमत े
अश्र
अश्रतिार्श्रत अपाकश्ररष्यश्रत; श्रकर्तु बद्ध्वु ा र्ः र्ोगं तश्रन्नष्ठः अभ्यासं कुर्ामत।।्

कुति र्ोश्रगत्वं श्रेर्ः इश्रत --


।।6.45।। --

प्रर्त्नात र्तर्ानः, अश्रधकं र्तर्ान इत्यर्ःम । तत्र र्ोगी श्रविान सं ् शद्धु श्रकश्रिषः श्रवशद्धु श्रकश्रिषः संशद्धु पापः
अन ेकजन्मसंश्रसद्धः अनक ् स्कारजातर् उपश्र
े े ष ु जन्मस ु श्रकश्रञ्चश्रिश्रञ्चत सं ् चत्य तेन उपश्रचतेन अनक े जन्मकृ तेन संश्रसद्धः
् त परां प्रकृ िां गश्रतर्।।
अन ेकजन्मसंश्रसद्धः ततः लब्धसम्यग्दशमनः सन र्ाश्र ्


र्स्मादेव ं तस्मात --
।।6.46।। --
तपश्रस्वभ्यः अश्रधकः र्ोगी, ज्ाश्रनभ्योऽश्रप ज्ानर्त्र शास्त्रार् मपाश्रण्डत्यर्, ् तिद्भ्योऽश्रप र्तः ज्ातः
अश्रधकः श्रेष्ठः इश्रत। कर्तर्भ्यः, अश्रििोत्राश्रद कर्म, तिद्भ्यः अश्रधकः र्ोगी श्रवश्रशिः र्स्मात ्

तस्मात र्ोगी भव अजनमु ।।

।।6.47।। --
र्ोश्रगनार्श्रप सवेषां रुद्राश्रदत्याश्रदध्यानपरािां र्ध्ये र्द्गतेन र्श्रर् वासदेु व े सर्ाश्रितेन अन्तरात्मना अन्तःकरिेन श्रद्धावान ्

श्रद्दधानः सन भजते सेवते र्ो र्ार्, ् स र्े र्र् र्क्त
ु तर्ः अश्रतशर्ेन र्क्त ु ः र्तः अश्रभप्रेतः इश्रत।।

इश्रत श्रीर्त्परर्िंसपश्ररव्राजकाचार्मस्य श्रीगोश्रविभगवत्पूज्यपाश्रद


शष्यस्य श्रीर्च्छं करभगवतः कृ तौ श्रीर्द्भगवद्गीताभाष्ये
षष्ठोऽध्यार्ः।।
www.arshaavinash.in

WEBSITE FOR FREE E-BOOKS ON VEDANTA & SANSKRIT

PUJYA SWAMI DAYANANDA SARASWATI- A BRIEF BIOGRAPHY BY


N. AVINASHILINGAM. It is available in English, Tamil, Hindi,
Japanese and Portuguese.

SWAMI PARAMARTHANANDA’S TRANSCRIBED CLASS NOTES:


Available class notes are Tattva Bodhah, BGita (3329 pages),
Isavasya Upanisad, Kenopanisad, Kathopanisad, Prasna Upanisad,
Mundaka Upanisad, Mandukya Upanisad with karika, Taittiriya
Upanisad, Aitareya Upanisad, Chandogya Upanisad, Brihadarnyaka
Upanisad (1190 pages), Kaivalya Upanisad, Brahma Sutra (1486
pages), Niti Satakam, Vairagya Satakam, Atma Bodha,
Vivekachudamani (2038 pages), Panchadasi, Manisha Panchakam,
Upadesha Saara, Saddarsanam, Jayanteya Gita, Jiva Yatra, Advaita
Makaranda, Dakshinamurthy Stotram, Drg Drsya Viveka, Vichara
Sagaram and Naishkarmya Siddhi.

BRNI MEDHA MICHIKA’S BOOKS ON SANSKRIT GRAMMAR:


Enjoyable Sanskrit Grammar Books- Basic Structure of Language,
Phonetics & Sandhi, Derivatives (Pancavrttayah), Dhatukosah,
Astadhyayi, Study Guide to Panini Sutras through Lagu Siddhanta
Kaumudi – Sajna Prakaranam & Sandhi Prakaranam, Shadlingah,
Halanta Pullingah & Avyayam, Sanskrit Alphabet Study Books-
Single Letters, Conjunct Consonants.

There are many more books and articles on Indian culture and
Spirituality, Chanting, Yoga and Meditation.

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, India
Phone: +91 9487373635
E mail: arshaavinash.in@gmail.com
www.arshaavinash.in

You might also like