Download as pdf or txt
Download as pdf or txt
You are on page 1of 9

Alternating arms of Svastika orthography signify

alchemical transformation and Hindu rasavāda,


alchemical tradition
This is an addendum to
Proving that Svastika is NOT a syllable, but hypertext of logo-semantic Indus Script. History of
svastika and its use on metalwork wealth-accounting ledgers https://tinyurl.com/y69rudws
This monograph demonstrates

1) that the sacred symbol 'svastika' is traceable to Sarasvati Civilization of the Bronze Age 3rd
millennium BCE attesting the production and use of zinc mineral to create metal alloys such as
brass; and

2) that the svastika as Indus Script hypertext signifies a distinct composition in metalwork
wealth-accounting ledgers

About 50 seals of Indus Script Corpora signify right-handed and left-handed svastika hypertexts.

Some thoughts/speculations on alternating righ-handed, left-handed orthography.

This is the refrain in RV 5.51.8, 9, 10. This refrain is interpreted as : "as erstwith Atri, so enjoy
the juice"(Griffith) and "like, Atri, delight in the libation" (Wilson). The refrain emphasises the
'liquid' form of Soma.

Is this an evocation of the liquid form zinc ore realised in retorts of the type used in Zawar? I do
not know.

The fifth Mandala (Book 5) of R̥gveda is called the Atri Mandala in his honour, and the eighty
seven hymns in it are attributed to him and his descendants.

Surprisingly, both right-handed and left-handed svastika shapes are seen on Indus Script
Corpora. An inscription showing 5 svastika in sequence together with other pictorial motifs is a
clincher validating Meluhha (Indian sprachbund, language union) reading. It is a mangala
dravyam ever since 3rd m.BCE of Sarasvati Civilization, Hindu-Jaina-Bauddha traditions.

1
This may relate to the remarkable property of zinc ore with a boiling point of 907 degrees c. The
ingenuity of our ancestors, pitr-s in sublimating zinc vapour through a brilliant technique is
evidenceed in Zawar. Zinc vapour is condensed in retorts and pure zinc ore is realized as
condensed zinc vapour. This transformation from vapour state to liquid to crystal states may
suggest the left- right- alternating four arms of Svastika orthography. Just speculating. The shape
may also suggest rotational transformation (from solid to vapour to liquid forms) in rasāyana
'chemistry'. That rasavāda signifies alchemy in Hindu tradition is significant. Our savant PC
Ray's path-breaking work in Hindu Chemistry is simply stunning.

2
(Griffith) RV 5.51 1. WITH all assistants, Agni, come hither to drink the Somajuice-;
With Gods unto our sacred gifts.
2 Come to the sacrifice, O ye whose ways are right, whose laws are true,
And drink the draught with Agnis' tongue.
3 O Singer, with the singers, O Gracious, with those who move at dawn,
Come to the Somadraught- with Gods.
4 To Indra and to Vayu dear, this Soma, by the mortar pressed,
Is now poured forth to fill the jar.
5 Vayu, come hither to the feast, wellpleased unto our sacred gifts:
Drink of the Soma juice effused come to the food.
6 Ye, Indra, Vayu, well deserve to drink the juices pressed by us.
Gladly accept them, spotless Pair come to the food.
7 For Indra and for Vayu pressed are Soma juices blent with curd,
As rivers to the lowland flow: come to the food.
8 Associate with all the Gods, come, with the Asvins and with Dawn,
Agni, as erst with Atri, so enjoy the juice.
9 Associate with Varuna, with Mitra, Soma, Visnu, come,
Agni, as erstwith Atri, so enjoy the juice.
10 Associate with Vasus, with Adityas, Indra, Vayu, come, Agni as erst with Atri, so enjoy
the juice.
11 May Bhaga and the Asvins grant us health and wealth, and Goddess Aditi and he whom none
resist.
The Asura Pusan grant us all prosperity, and Heaven and Earth most wise vouchsafe us
happiness.
12 Let us solicit Vayu for prosperity, and Soma who is Lord of all the world for weal;
For weal Brhaspati with all his company. May the Adityas bring us health and happiness.
13 May all the Gods, may Agni the beneficent, God of all men, this day be with us for our weal.
Help us the Rbhus, the Divine Ones, for our good. May Rudra bless and keep us from calamity.
14 Prosper us, Mitra, Varuna. O wealthy Pathya, prosper us.
Indra and Agni, prosper us; prosper us thou, O Aditi.
15 Like Sun and Moon may we pursue in full prosperity our path,
And meet with one who gives again, who- knows us well and slays us not.

(Sayana/Wilson translation):
5.051.01 Come, Agni, with all the protecting deities, to drink the libation; come with the gods.
[The protecting deities: u_mebhih = raks.akaih].
5.051.02 (Gods who are) devoutly praised and worshipped in truth, come to the sacrifice, and
drink the libation with the tongue of Agni.
5.051.03 Sage and adorable Agni, come with the wise and early-stirring divinities to drink the
Soma libation.
5.051.04 This Soma juice, effused into the ladles, is poured out into the vase, acceptable to Indra
and Va_yu.
5.051.05 Come, Va_yu, propitious to the offerer of the libation, to partake of the sacrificial food,
and drink of the effused juice.
5.051.06 Indra and Va_yu, you ought to tdrink these libations; be gratified by them, benevolent
(divinities), and partake of the sacrificial food.

3
5.051.07 The Soma juices mixed with curds are poured out to Indra and to Va_yu; the sacrificial
viands proceed to you as rivers flow downwards.
5.051.08 Accompanied by all the gods, accompanied by the As'vins, and by Us.as, come Agni,
and like Atri delight in the libation. [Atri = sacrifice of the r.s.i; delight as at the yajn~a of Atri].
5.051.09 Accompanied by Mitra and Varun.a, accompanied by Soma and Vis.n.u, come, Agni
and like Atri, delight in the libation.
5.051.10 Accompanied by A_ditya and the Vasus accompanied by Indra nad by Va_yu, come,
Agni, and like, Atri, delight in the libation.
5.051.11 May the As'vins contribute to our prosperity; may Bhaga, and the divine Aditi
(contribute) to (our) prosperity; may the irrestible Vis.n.u, the scatterer (of foes), bestow upon us
prosperity; may the conscious Heaven and Earth (bestow upon us) prosperity. [May the As'vins
contribute: svasti : svasti no mimi_ta_m as'vina_ = avinas'am ks.emam, imperishable prosperity;
or, literally well-being, welfare].
5.051.12 We glorify Va_yu for prosperity, Soma for prosperity, he who is the protector of the
world; (we praise) Br.haspati (attended by) all the companies (of the deities), for prosperity, and
for our prosperity may the A_dityas be ours.
5.051.13 May all the gods be with us today for our prosperity may Agni, the benefactor of all
men, and giver of dwellings, (be with us) for (our) prosperity; may the divine R.bhus protect us
for (our) prosperity; may Rudra preserve us from iniquity for (our) prosperity.
5.051.14 Mitra and Varun.a, grant us prosperity; path (of the firmament), and goddess of riches,
(grant us) prosperity; may Indra and Agni (grant us) prosperity; Aditi, bestow prosperity upon us.
[Path of the firmament: pathye, revati are two proper names; pathye = goddess presiding over the
antariks.a; revati = goddess presiding over riches].
5.051.15 May we ever follow prosperously our path, like the sun and the moon; may we be
associated with a requiting, grateful and recognisant (kinsman). [punardadata_ aghnata_ ja_nata_
= with one who gives again, one who does not kill or harm, i.e., one who not make an evil return
to kindness, one who is grateful (one who does not inflict injury by long-suspended anger);
ja_nata_ = by one knowing, one who does not cut an old acquaintance, madhiyas' ciraka_lam
gatah ko ayam iti sandeham akurvatu, by one who does not feel any doubt, saying, whos is this
of mine that has been long since gone away; all these apply to bandhujana, a kinsman:
bandhujanena san:gamemahi].

Excerpts from Wikisource:


अग्न े॑ सतस्ये॑
ु॒ पत
ु॒ यनु॒ विश्वु॒रूमनवे॑ ु॒रा गे॑वि ।
दनु॒ िनव े॑िहु॒व्यदाे॑ तयन ॥१
अग्न े॑ । सतस्ये॑
ु॒ ।पत
ु॒ यन े॑ । विश्ववे॑ । ऊमनवे॑ व । आ । गु॒विु॒ ।
दनु॒ िनव वे॑ । िु॒व्यऽदाे॑ तयन ॥१
अग्न । सतस्य । प तयन । विश्वव । ऊमनव व । आ । गवि ।
दन िनव व । िव्यऽदातयन ॥१
िन "अग्न त्वं “सतस्य “प तयन सोमपानाय "विश्वरूमनव व ऊमवव सिैरवप रक्षकवव “दन िनव व दन िवररन्द्रावदव व सि
“िव्यदातयन अस्माकं िविदाह नाय तद्दात्रन यजमानाय िा “आ “गवि आगच्छ ॥

4
ऋते॑ध तयु॒ आ गे॑तु॒ सत्ये॑धमाह णो अध्वु॒रम् ।
अु॒ग्नव वपे॑बत वजु॒ह्वयाे॑ ॥२
ऋते॑ऽध तयव । आ । गु॒तु॒ । सत्ये॑ ऽधमाह णव । अु॒ध्वु॒रम् ।
अु॒ग्नव । वपु॒बु॒तु॒ । वजु॒ह्वयाे॑ ॥२
ऋतऽध तयव । आ । गत । सत्यऽधमाह णव । अध्वरम् ।
अग्नव । वपबत । वजह्वया ॥२
िन “ऋतध तयव सत्यस्ततयोऽबाध्यकमाह णो िा दन िाव “अध्वरम् अस्मद्यज्ञम् “आ “गत आगच्छत । आगत्य च िन
“सत्यधमाह णव सत्यस्य धारवयतारो यूयम् “अग्नव "वजह्वया "वपबत आज्यसोमावदकम् ॥

विप्नवे॑ विहप् सन्त्य प्ातु॒याह िे॑व ु॒रा गे॑वि ।


दनु॒ िनव ु॒ःव सोमे॑प तयन ॥३
विप्नवे॑ व । विु॒प्ु॒ । सु॒न्त्यु॒ । प्ाु॒तु॒याह िे॑ऽव व । आ । गु॒विु॒ ।
दनु॒ िनव वे॑ । सोमे॑ऽप तयन ॥३
विप्नव व । विप् । सन्त्य । प्ातयाह िऽव व । आ । गवि ।
दन िनव व । सोमऽप तयन ॥३
िन “विप् मनधाविन् विविधकामानां िा पूरक िन “सन्त्य सं जन याग्न “विप्नव व उक्तलक्षणवव “प्ातयाह िव व
प्ातवकालन आगन्तृव व "दन िनव व दन िवव साधहम् “आ “गवि आगच्छ । वकमर्हम् । “सोमप तयन सोमपानाय ॥

अु॒यं सोमे॑श्चु॒मू सतोऽमे॑


ु॒ त्रनु॒ पररे॑ विच्यतन ।
वप्ु॒य इन्द्राे॑ य िाु॒यिन े॑ ॥४
अु॒यम् । सोमवे॑ । चु॒मू इवते॑ । सतव
ु॒ । अमे॑त्रन । पररे॑ । वसु॒च्यु॒तनु॒ ।
वप्ु॒यव । इन्द्राे॑ य । िाु॒यिन े॑ ॥४
अयम् । सोमव । चमू इवत । सतव । अमत्रन । परर । वसच्यतन ।
वप्यव । इन्द्राय । िायिन ॥४
"अयं परतो ितह मानव “सोमव “चमू चम्वोरत्र्ोव अवधििणफलकयोव “सतव अव ितव सन् “अमत्रन पात्रन “परर
“विच्यतन पूयहतन । स च “इन्द्राय “िायिन च "वप्यव । तं पातं िन इन्द्रिायू आगच्छतवमवत शनिव ॥

‘ िायिा यावि' इत्यनिा पृष्ठ्यस्य तृत यनऽिवन प्उगशस्त्रन िायव्यतृचस्याद्या । सूवत्रतं च - ‘ िायिा यावि ि तय
इत्यनका िायो यावि वशिा वदि इवत द्वन ' ( आश्. श्रौ. ७. १० ) इवत ॥
िायु॒िा याे॑ वि ि त
ु॒ यन े॑ जिाु॒णो िु॒व्यदाे॑ तयन ।
वपबाे॑ सतस्यान्धे॑
ु॒ सो अु॒व प्ये॑ ःव ॥५

5
िायोु॒ इवते॑ । आ । याु॒विु॒ । ि त
ु॒ यन े॑ । जिाु॒
ु॒ णव । िु॒व्यऽदाे॑ तयन ।
वपबे॑ । सतस्ये॑
ु॒ । अन्धे॑सव । अु॒ व । प्यवे॑ ॥५
िायो इवत । आ । यावि । ि तयन । जिाणव । िव्यऽदातयन ।
वपब । सतस्य । अन्धसव । अव । प्यव ॥५
िन “िायो “प्यव अन्नं सोमाख्यम् "अव अव लक्ष्य “आ “यावि “ि तयन क्षणाय "जिाणव श्र यमाणव “िव्यदातयन
िविदाह त्रन यजमानाय तदर्हम् । आगत्य च "सतस्यान्धसव अव ितमन्धोऽन्नं सोमलक्षणं “वपब ॥ ॥ ५ ॥

पृष्ठ्यस्य तृत यनऽिवन प्उगशस्त्रन ऐन्द्रिायितृचन • इन्द्रश्च ' इत्यावदकन द्वन ऋचौ शंसनत् । तयोव प्र्मां वद्वत यां
िाित्यह तृचं संपादयनत् । तर्ा च सूवत्रतम्- ' इन्द्रश्च िायिनिां सतानावमवत द्वयोरन्यतरां वद्वव ' ( आश्. श्रौ. ७. १० )
इवत ॥
इन्द्रे॑श्च िायिनिां सतानां
ु॒ े॑ प वु॒ तमे॑िहर्व ।
ताञजे॑िनर्ामरन ु॒पसाे॑ िु॒व प्ये॑ःव ॥६
इन्द्रवे॑ । चु॒ । िायोु॒ इवते॑ । एु॒िाु॒म् । सतानाे॑
ु॒ म् । प वु॒ तम् । अु॒ िहु॒र्वु॒ ।
तान् । जिन
ु॒ ु॒र्ाु॒म् । अु॒रनु॒पसौ । अु॒व । प्यवे॑ ॥६
इन्द्रव । च । िायो इवत । एिाम् । सतानाम् । प वतम् । अिह र्व ।
तान् । जिनर्ाम् । अरन पसौ । अव । प्यव ॥६
िन "िायो त्वं च “इन्द्रश्च “एिां परतो गृि तानां “सतानाम् अव ितानां सोमानां “प वतं पानम् “अिह र्व । यस्मादन िं
तस्मात् “तान् सोमरसान् "जिन र्ां सनिनर्ाम् "अरन पसौ अविं सकौ । तदर्ं “प्यव
सोमाख्यमन्नमव लक्ष्यागच्छतवमवत शनिव । यद्वा । प्यव अन्नरूपान् ॥

सता
ु॒ इन्द्राे॑ य िाु॒यिनु॒ सोमाे॑ सोु॒ दध्याे॑ वशरव ।
वनु॒म्नं न ये॑न्न्तु॒ वसन्धे॑िोु॒ऽव प्ये॑ःव ॥७
सताव
ु॒ । इन्द्राे॑ य । िाु॒यिन े॑ । सोमाे॑ सव । दवधे॑ऽआवशरव ।
वनु॒म्नम् । न । यु॒न्न्तु॒ । वसन्धे॑िव । अु॒व । प्यवे॑ ॥७
सताव । इन्द्राय । िायिन । सोमासव । दवधऽआवशरव ।
वनम्नम् । न । यन्न्त । वसन्धिव । अव । प्यव ॥७
“इन्द्राय “िायिन च “सोमासव सोमाव “दध्यावशरव दध्याश्रयणाव "सताव अव िताव संपावदताव । तन च “वनम्नं गतं
“वसन्धिव "न नद्य इि िन इन्द्रिायू यिाम् “अव "यन्न्त “प्यव अन्नरूपाव ॥

तृत यनऽिवन प्उगशस्त्रन ‘सजूविहश्नव व' इवत िवश्दन िस्तृचव । सूवत्रतं च - सजूविह श्नव दे िनव रुत नव वप्या वप्यास' (
आश्. श्रौ. ७. १०) इवत ॥
सु॒जूविह श्नवे॑ देु॒ िनव े॑ रु॒वश्भ्ाे॑ मिसाे॑
ु॒ सु॒जूव ।

6
आ याे॑ ह्यग्न अवत्रु॒ित्तन
ु॒ रे॑ ण ॥८
सु॒ऽजूव । विश्नवे॑ व । दनु॒ िनव वे॑ । अु॒वश्ऽभ्ाे॑ म् । उु॒ िसाे॑ । सु॒ऽजूव ।
आ । याु॒विु॒ । अु॒ग्नु॒ । अु॒वत्रु॒ऽित् । सतन
ु॒ । रु॒णु॒ ॥८
सऽजूव । विश्नव व । दन िनव व । अवश्ऽभ्ाम् । उिसा । सऽजूव ।
आ । यावि । अग्न । अवत्रऽित् । सतन । रण ॥८
िन "अग्न “विश्नव व सिैव "दन िनव व दन िवव “सजूव संगतव सन् “अवश्भ्ामिसा च “सजूव समानप् वतव सन् “आ “यावि
आगवि। “अवत्रित् अवत्रररि । अत्रनयहज्ञन यर्ा तर्नत्यर्हव । यद्वा । अवत्रयहर्ा यज्ञन रमतन तद्वत् “सतन अव ितन सोमन
“रण रमस्व ॥

उत्तरन द्वन निम दशम्यौ स्पष्टन ॥


सु॒जूवमहु॒त्रािरुे॑णाभ्ां सु॒जूव सोमनन
े॑ ु॒ विष्े॑ना ।
आ याे॑ ह्यग्न अवत्रु॒ित्तन
ु॒ रे॑ ण ॥९
सु॒ऽजूव । वमु॒त्रािरुे॑णाभ्ाम् । सु॒ऽजूव । सोमनन
े॑ । विष्े॑ना ।
आ । याु॒विु॒ । अु॒ग्नु॒ । अु॒वत्रु॒ऽित् । सतन
ु॒ । रु॒णु॒ ॥९
सऽजूव । वमत्रािरुणाभ्ाम् । सऽजूव । सोमनन । विष्ना ।
आ । यावि । अग्न । अवत्रऽित् । सतन । रण ॥९

सु॒जूराे॑ वदु॒ त्यविहसे॑व व सु॒जूररन्द्रने॑ण िाु॒यनाे॑ ।


आ याे॑ ह्यग्न अवत्रु॒ित्तन
ु॒ रे॑ ण ॥१०
सु॒ऽजूव । आु॒ वदु॒ त्यवव । िसे॑ऽव व । सु॒ऽजूव । इन्द्रने॑ण । िाु॒यनाे॑ ।
आ । याु॒विु॒ । अु॒ग्नु॒ । अु॒वत्रु॒ऽित् । सतन
ु॒ । रु॒णु॒ ॥१०
सऽजूव । आवदत्यवव । िसऽव व । सऽजूव । इन्द्रनण । िायना ।
आ । यावि । अग्न । अवत्रऽित् । सतन । रण ॥१०

पृष्ठ्यस्य िष्ठन ऽिवन िवश्दन िशस्त्रन • स्वन्स्त नव' इवत तृचव । सूवत्रतं च - स्वन्स्त नो वमम तामवश्ना ग इवत तृच
इवत िवश्दन िम् ' (आश्. श्रौ. ८.१) इवत । तर्ा बृिस्पवतसिन िवश्दन िवनविद्धानार्ोऽयं तृचव । ‘ स्वन्स्त नो
वमम तामवश्ना ग इवत िवश्दन िम् ' ( आश्. श्रौ. ९. ५ ) इवत सूवत्रतत्वात् ॥
स्वु॒न्स्त नोे॑ वमम तामु॒वश्नाु॒ गे॑ःव स्वु॒न्स्त दनु॒ व्यवदे॑ वतरनु॒िहणे॑ःव ।
स्वु॒न्स्त पूिा
ु॒ असे॑रो दधात नव स्वु॒न्स्त द्यािाे॑ पृवर्ु॒ि से॑चनु॒तनाे॑ ॥११
स्वु॒न्स्त । नवु॒ । वमु॒म त
ु॒ ाु॒म् । अु॒ वश्नाे॑ । गवे॑ । स्वु॒न्स्त । दनु॒ ि । अवदे॑ वतव । अु॒नु॒िहणवे॑ ।
स्वु॒न्स्त । पूिा
ु॒ । असे॑रव । दु॒ धाु॒त ु॒ । नवु॒ । स्वु॒न्स्त । द्यािाे॑ पृवर्ु॒ ि इवते॑ । सऽचन
ु॒ ु॒ तनाे॑ ॥११

7
स्वन्स्त । नव । वमम ताम् । अवश्ना । गव । स्वन्स्त । दन ि । अवदवतव । अनिहणव ।
स्वन्स्त । पूिा । असरव । दधात । नव । स्वन्स्त । द्यािापृवर्ि इवत । सऽचनतना ॥११
“नव अस्मभ्म् “अवश्ना अवश्नौ "स्वन्स्त अविनाशं क्षनमं “वमम तां करुताम् । “ गव च “स्वन्स्त क्षनमं वमम ताम्
। तर्ा “दन व्यवदवतव च स्वन्स्त वमम ताम् । "अनिहणव अप्त्यृतव “पूिा “असरव शत्रूणां वनरवसता प्ाणानां बलानां
दाता िा नव “स्वन्स्त दधात । “नव अस्मभ्ं “द्यािापृवर्ि द्यािापृवर्व्यािवप “सचनतना शो ननन प्ज्ञाननन विवशष्टन
“स्वन्स्त वमम ताम् ॥

स्वु॒स्तयन े॑ िाु॒यमपे॑ ब्रिामिवु॒ सोमं े॑ स्वु॒न्स्त िे॑नस्यु॒ यस्पवते॑ःव ।


बृिु॒स्पवतंु॒ सिहगणं
े॑ स्वु॒स्तयन े॑ स्वु॒स्तये॑ आवदु॒ त्यासोे॑ िन्त नव ॥१२
स्वु॒स्तयन े॑ । िाु॒यम् । उपे॑ । ब्रु॒िाु॒मु॒िवु॒ । सोमे॑म् । स्वु॒न्स्त । िे॑नस्य । यव । पवतवे॑ ।
बृिु॒स्पवते॑ म् । सिहऽगणम्
े॑ । स्वु॒स्तयन े॑ । स्वु॒स्तयन े॑ । आु॒ वदु॒ त्यासवे॑ । ु॒ िु॒न्त ु॒ । नवु॒ ॥१२
स्वस्तयन । िायम् । उप । ब्रिामिव । सोमम् । स्वन्स्त । िनस्य । यव । पवतव ।
बृिस्पवतम् । सिहऽगणम् । स्वस्तयन । स्वस्तयन । आवदत्यासव । िन्त । नव ॥१२
“स्वस्तयन क्षनमाय "िायमप “ब्रिामिव स्तम इत्यर्हव । “सोमं चोप ब्रिामिव । “यव च सोमव “ िनस्य “पवतव
पालकव । सिहलोकज िनस्य सोमायत्तत्वात् । तर्ा “सिह गणं सिहदनिगणोपनतं “बृिस्पवतं बृितव कमहणो मन्त्रस्य
पालवयतारं “स्वस्तयन स्तमव। “आवदत्यासव आवदत्या अवदतनव पत्राव सिे दन िा अरुणादयो द्वादश िा “नव अस्माकं
“स्वस्तयन “ िन्त ॥

सत्रमध्यन द वक्षतन व्यावधतन सवत तन्स्मन्निवन िवश्दन िशस्त्रनऽयं तृचो वनविद्धानार्हव । सूवत्रतं च- ‘ स्वस्त्यात्रनयन वनविदं
दध्यात्' ( आश्. श्रौ. ६. ९ ) इवत । स्वस्त्यात्रनयशब्दन नायं तृ चो वििवक्षत इवत तत्र व्याख्यातम् । तर्ा यावदकन
सत्ययं तृचो जप्यव ॥
विश्न े॑ दनु॒ िा नोे॑ अु॒द्या स्वु॒स्तयन े॑ िवश्ानु॒रो िसे॑ रु॒वग्व स्वु॒स्तयन े॑ ।
दनु॒ िा अे॑िन्तत्वृ ु॒ िे॑ःव स्वु॒स्तयन े॑ स्वु॒न्स्त नोे॑ रुु॒द्रव पाु॒त्वंिे॑सव ॥१३
विश्न े॑ । दनु॒ िाव । नवु॒ । अु॒द्य । स्वु॒स्तयन े॑ । िवु॒श्ाु॒नु॒रव । िसवे॑ । अु॒वग्व । स्वु॒स्तयन े॑ ।
दनु॒ िाव । अु॒िु॒न्त ु॒ । ऋु॒ िवे॑ । स्वु॒स्तयन े॑ । स्वु॒न्स्त । नवु॒ । रुु॒द्रव । पाु॒त ु॒ । अंिे॑सव ॥१३
विश्न । दन िाव । नव । अद्य । स्वस्तयन । िवश्ानरव । िसव । अवग्व । स्वस्तयन ।
दन िाव । अिन्त । ऋ िव । स्वस्तयन । स्वन्स्त । नव । रुद्रव । पात । अंिसव ॥१३
“विश्न सिेऽवप “दन िाव “नव अस्मान् “अद्य अन्स्मन् यागवदनन “स्वस्तयन क्षनमाय अिन्त । “िवश्ानरव । विश् एनं नरा
नयन्त वत िवश्ानरव । “िसव सिहस्य िासवयता “अवग्व दन िव । ‘ अयमनिावग्िैश्ानर इवत शाकपूवणव ' (वनरु. ७, २३
) इवत यास्कव । सोऽवप “स्वस्तयन अित । “दन िाव “ऋ िव अवप “स्वस्तयन “अिन्त । “रुद्रव दवखात् द्रािवयता
दन िोऽवप "अंिसव पापात् “स्वन्स्त “पात “नव अस्मान् ॥

स्वु॒न्स्त वमे॑त्रािरुणा स्वु॒न्स्त पे॑ थ्यन रन िवत ।

8
स्वु॒न्स्त नु॒ इन्द्रे॑श्चाु॒वग्श्चे॑ स्वु॒न्स्त नोे॑ अवदतन कृवध ॥१४
स्वु॒न्स्त । वमु॒त्राु॒िु॒रुु॒णाु॒ । स्वु॒न्स्त । पु॒थ्यनु॒ । रन ु॒िु॒वतु॒ ।
स्वु॒न्स्त । नवु॒ । इन्द्रवे॑ । चु॒ । अु॒वग्व । चु॒ । स्वु॒न्स्त । नवु॒ । अु॒वदु॒ तनु॒ । कृु॒वधु॒ ॥१४
स्वन्स्त । वमत्रािरुणा । स्वन्स्त । पथ्यन । रन िवत ।
स्वन्स्त । नव । इन्द्रव । च । अवग्व । च । स्वन्स्त । नव । अवदतन । कृवध ॥१४
िन "वमत्रािरुणा अिोरात्राव मावनदन िौ “स्वन्स्त करुतम् । िन “पथ्यन। पन्ाव अन्तररक्षमागहव । तत्र विता
मागाह व मावनन दन ि । िन तादृवश “रन िवत धनिवत दन वि "स्वन्स्त कृवध । “इन्द्रश्चावग्श्च प्त्यनकं “नव अस्मभ्ं
“स्वन्स्त कृवध । िन “अवदतन दन वि “नव “स्वन्स्त "कृवध करु ॥

स्वु॒न्स्त पन्ाु॒मने॑ चरन म सूयाह चन्द्रु॒मसाे॑ विि ।


पनु॒दहदु॒ताघ्ने॑ता जानु॒ता सं गे॑मनमवि ॥१५
स्वु॒न्स्त । पन्ाे॑ म् । अने॑ । चु॒रनु॒मु॒ । सूयाह
ु॒ चु॒ ु॒न्द्रु॒मसौे॑ऽइि ।
पनवे॑ । ददे॑ ता । अघ्ने॑ता । जाु॒नु॒ता । सम् । गु॒मनु॒मु॒विु॒ ॥१५
स्वन्स्त । पन्ाम् । अन । चरन म । सूयाह चन्द्रमसौऽइि ।
पनव । ददता । अघ्नता । जानता । सम् । गमनमवि ॥१५
“पन्ां पन्ानं “स्वन्स्त क्षनमनण “अन "चरन म "सूयाह चन्द्रमसाविि । तौ यर्ा वनरालम्बन मागे राक्षसावदव रनपद्रतौ
संचरतस्तद्वत् । वकंच ियं प्िसन्तव “पनदह दता अव मतम् “अघ्नता वचरकालविलम्बकोपनन अविं सता “जानता
अविस्मरता मद यवश्चरकालं गतव कोऽयवमवत संदनिमकिहता । मद योऽयवमवत बध्यमाननननत्यर्हव । उक्तलक्षणनन
बन्धजननन “सं “गमनमवि संगच्छन मवि । यद्वा । पूिाह धं प्िसतां िाक्यमत्तराधं बन्धूनाम् । ियं बन्धिो
ददताव मतमपावजहतं यच्छताघ्नता प्िासकोपनन अविं सता जानता सस्ननिमवधगच्छता प्िसता सं गमनमवि ॥ ॥
७॥‘
स्वस्त्यपरर पौरावणकाव संद ाह व
स्वस्त्यपरर िववदकाव संद ाह व
स्वन्स्तकोपरर परातत्त्वअनसन्धानम्
https://sa.wikisource.org/wiki/ऋग्वनदव_सूक्तं_५.५१

You might also like