Download as pdf or txt
Download as pdf or txt
You are on page 1of 11

यजुवेद-उपाकम

Online Upakarma 2020


Information
https://asthikadharmam.org/yajur-rig-upakarma-online-via-zoom/
Registration form
https://forms.gle/xhvCVCJQHi2TYBdr7

August 3, 2020
ावण/कटक पाैणमासी

ी कै॰ भरणीधर-शाणः


West Mambalam, 99401-00056
ற : உபாக மா ேகாவ க ம நத ர களி ம ேம
ெச ெகா ள ேவ . ஹ களி ெச ெகா ள ஶா ர
ரமாண க இ ைல. ஆசா யனி ஹ த லாவ ெச ெச
ெகா ள ேவ .
உபாக மாவ ெச பவ க தபா ர அரிச எ ெந ேத கா
ெவ ற ைல பா பழ த ைண எ ெச ல .
உபாக மாவ தா ப ய ேவதார பேம. ேவதார ப எ ப
ரத வ ட ஆசா ய கமாக ெச ெகா ள ேவ . அ யயன
ெச தவராக இ ப த ைடய வ லமாகேவ அ ைறய-
தன ெச ெகா வ உ தம . எனேவ இ த பத வ
ேவதார ப ைத தவ ம றைவகைள ெகா ேளா . இ த
பத வான தவ க யாத காரண த னா வா யாைர அ க
உபாக மா ெச ெகா ள யாதவ க ஸமிதாதான தலான
ந யக மாவ உபாக மாவ ம நா ெச ய ய காய
ஜப த ரேயாஜனமாக இ க தயாரி க ப ள . இ ேபா ற
பத கைள ெகா உபாக மா தாேன ெச ெகா வ அதமப ேம.

 9940100056   asthikadharmam.org
 https://www.youtube.com/channel/UCh9daXApRJ7CHCBCNhQ8-HQ
Online Upakarma 2020 Information: https:
//asthikadharmam.org/yajur-rig-upakarma-online-via-zoom/
Registration form: https://forms.gle/xhvCVCJQHi2TYBdr7
உபாக மா ெச ெகா ள ஆ வா த யாைர அ க யாதவ க ேகாவ
ெச ல யாதவ க அவச ய online பத ெச ெகா ள . 20 ேதத பத
ெச பவ க , பவ ர , த ைப த யைவ அ ப ைவ க .

Typeset by: Karthik Raman (send corrections to asthikadharmam@gmail.com)


समदाधानम् 3

[चारणः मल-ानं कृवा सयावदनं समदाधानं च कृवा वपनं कृवा पुनः ानं
कुयुः।] ( ர மசாரிக ம கள நான ஸ யாவ தன ஸமிதாதான
ெச வபன ெச நான ெச ய .)

॥सिमदाधानम॥्
अाचमनम्। शाबरधरं + शातये। ाणायामः।
ममाेपा समत दुरतयारा ी परमेर ीयथ ातः (सायं) समदाधानं करये।
[लाैककां िताय। अमवा। वाय।] (ெலௗக க அ னிைய
ஏ ப த ெகா ள .)

॥पिरषेचनम॥्
पर॑ वाऽे॒ पर॑ मृजा॒यायु॑षा च॒ बले॑ न च स ॒ ीराे॑ वी॒रैः सव
॒ ॒जाः ॒जया॑ भूयासꣳ सव ॒ चा॒
वच॑सा सप
॒ ाेष॒ः पाेषःै ᳚ सग
॒ ृहाे॑ गृह॒ ैः सप
॒ ित॒ः पया॑ समे॒धा मे॒धया॑ स
॒ ा ॑चा॒रभ॑ः।
[तूणीं परषय।] (பரிேஷசன ெச ய .) देव॑ सवत॒ः स॑व।

॥होमः॥
अ॒ये॑ स॒मध॒माहा॑र्षं बृह॒ते जा॒तवे॑दसे। यथा॒ वम॑े स॒मधा॑ सम॒स॑ ए॒वं

मामायु॑षा॒ वचसा स॒या मे॒धया᳚ ॒जया॑ प॒शभ॑वच॒सेना॒ाे॑न॒ समे॑धय॒ वाहा᳚॥१॥
एधाेऽ᳚ येधषी॒मह॒ वाहा᳚॥२॥ स॒मद॑स समेधषी॒मह॒ वाहा᳚॥३॥ तेजाे॑ऽस॒ तेजाे॒
मय॑ धेह॒ वाहा᳚॥४॥ अपाे॑ अ॒ाव॑चारष॒ रसे॑न॒ सम॑सृह। पय॑वाꣳ अ॒

अाग॑मं॒ तं मा॒ सꣳसृ॑ज॒ वचसा॒ वाहा᳚॥५॥ सं मा᳚ऽे॒ वच॑सा सृज ॒जया॑ च॒ धने॑न
च॒ वाहा᳚॥६॥ व॒ुे॑ अय दे॒वा इाे॑ व॒ास॒हर् ष॑भ॒ः वाहा᳚॥७॥ अ॒ये॑ बृहत
॒ े
नाका॑य॒ वाहा᳚॥८॥ ावा॑पृथ॒वीया॒ वाहा᳚॥९॥ ए॒षा ते॑ अे स॒मया॒ वध॑व॒
चाया॑यव च॒ तया॒ऽहं वध॑मानाे भूयासमा॒याय॑मान॒ वाहा᳚॥१०॥ याे मा᳚ऽे भा॒गन
स॒तमथा॑भा॒गक॑र्षित। अभा॒गम॑े॒ तं कु॑॒ माम॑े भा॒गनं॑ कु॒ वाहा᳚॥११॥

स॒मध॑मा॒धाया᳚े॒ सवताे भूयास॒ वाहा᳚॥१२॥
[परषय।] (பரிேஷசன ெச ய .) देव॑ सवत॒ः ासा॑वीः। वाहा᳚॥१३॥

॥उपानम॥्
अेः उपथानं करये।
ये॑ अे॒ तेज॒तेना॒हं ते॑ज॒वी भू॑यासम्। ये॑ अे॒ वच॒तेना॒हं व॑च॒वी भू॑यासम्। ये॑
4 कामाेऽकाषी जपः

अे॒ हर॒तेना॒हं ह॑र॒ वी भूयासम्।


मय॑ मे॒धां मय॑ ॒जां मय॒तेजाे॑ दधात।॒ मय॑ मे॒धां मय॑ ॒जां मयी॑ इ॒यं द॑धात।
मय॑ मे॒धां मय॑ ॒जां मय॒ सूयाे॒ ाजाे॑ दधात॥
अये नमः।
महीनं याहीनं भहीनं ताशन।
यत
ु ं त मया देव परपूण तदत ते॥
ायायशेषाण तपः कमाकािन वै।
यािन तेषामशेषाणां कृणानुरणं परम्॥
कृण (१२)॥ अभवादये + नमकारः।

॥भधारणम॥्
[हाेमभ सृ। वामकरतले िनधाय। अः सेचयवा। अनामकया पेषयवा।]
(ேஹாம ப ம ைத எ இட ைக தல த ைவ ஜல ேச
ப வ ம த ர ைத ெசா ேமாத ர வ ரலா ைழ க.)
मा न॑ताे॒के तन॑ये॒ मा न॒ अायु॑ष॒ मा नाे॒ गाेषु ॒ मा नाे॒ अे॑षु ररषः। वी॒राा नाे॑ 
भाम॒ताे व॑धीर् ह॒व॑ताे॒ नम॑सा वधेम ते॥
मे॒धा॒वी भू॑यासम् [ललाटे ] (ெந ற ய )। ते॒ज॒वी भू॑यासम् [दये] (மா ப )।
व॒च॒वी भूय॑ ासम् [दणबाहाै] (வல ேதாளி )। ॒॒वचसी भू॑यासम् [वामबाहाै]
(இட ேதாளி )। अा॒यु॒ ान् भू॑यासम् [कठे ] (க த )। अ॒ा॒दाे भू॑यासम्
[ककुद] (ப க த )। व॒त भू॑यासम् [शरस] ( ஶிரச )।

ां मेधां यशः ां वां बुं यं बलम्।


अायुयं तेज अाराेयं देह मे हयवाहन॥
यं देह मे हयवाहन ॐ नम इित।
कायेन वाचा + नारायणायेित समपयाम। अाचमनम्।

॥कामोऽकाष जपः॥
अाचमनम्। पवपाणः। दभेवासीनः। दभान् धारयमाणः।
शाबरधरं + शातये। ाणायामः।
ममाेपासमतदुरतयारा ीपरमेरीयथ शभे शाेभने मुे अणः
तीयपराे ेतवराहकपे वैववतमवतरे अावंशिततमे कलयुगे थमे पादे
जबूपे भारतवषे भरतखडे मेराेः दणेपाे शकादे अन् वतमाने यावहारके
यः 5

भवाद षसंवसराणां मये शावर-नाम संवसरे दणायने ी-ऋताै कटक-मासे


श-पे पाैणमायां शभितथाै इदु-वासरयुायां उराषाढा (०७:१७)/वण-न
ीित (०६:३५)/अायुान् याेग भा (०९:२५)/बव करण युायां च एवं गुण-वशेषण-
वशायाम् अयाम् पाैणमायां शभितथाै तैयां पाैणमायाम् अयायाेसजन-अकरण-
ायाथ अाेर (शत/सह) सया कामाेऽकाषीयुरकाषीदित* महामजपं
करये।
[इित सय दभारय अप उपपृय।] (எ ஸ க ப ெச ெகா
த ைபகைள ேழ ேபா வ ஜல ைத ெதாட .)

[कामाेऽकाषीयुरकाषी᳚माे॒ नमः इित जपं कृवा पवं वसृय अाचामेत्।]


(காேமாகா ம ரகா னேமா நம: எ ஜப வ
ராணாயாம ெச உப தான ெச ய . பவ ர ைத வ ஸ ஜன
ெச ஆசமன ெச ய .)

॥ॄयः॥
अाचमनम्। शाबरधरं + शातये। ाणायामः।
ममाेपा समत दुरतयारा ी परमेर ीयथ यं करये। येन यये।

॥यः॥
ृ ॒ ात् स॒यमुपै॑म। [हताै ाय।] (இ
वु॑दस॒ व॑ मे पा॒पमान॑मत கர கைள
ஜல த னா ைட ெகா ள ேவ .)

[िराचा॑मेत्। उपथं॑ कृ॒वा।] ( ைற ஆசமன ெச வல காைல


இட ெதாைடய ேம ெபா ெகா உ கார ெவ .)

ॐ भूः। तत् स॑व॒तव र॑ ॑े यम्। ॐ भुवः। भगाे॑ दे॒वय॑ धीमह। अाेꣳ सवः। धयाे॒ याे न॑ः
चाे॒दया॑॑ त्। ॐ भूः तत् स॑व॒तव र॑ ॑े यम्। भगाे॑ दे॒वय॑ धीमह। ॐ भुवः। धयाे॒ याे न॑ः
चाे॒दया॑॑ त्। अाेꣳसवः। तत् स॑व॒तव र॑ ॑े यम्। भगाे॑ दे॒वय॑ धीमह। धयाे॒ याे न॑ः चाे॒दया॑॑ त्।
हरः ॐ। अ॒मी᳚ळे पुर॒ ाेह॑तं य॒य॑ दे॒वमृ॒ वजम्᳚। हाेता᳚रं र॒-धात॑मम्॥ हर॑ ः ॐ॥ हरः
ॐ। इ॒ षेवाे॒जे वा॑ वा॒यव॑ः थाे पा॒यव॑ः थ दे॒वाे व॑ः सव॒ता ाप॑यत ॒ े॑तमाय॒ कम॑णे॥ हर॑ ः
ॐ॥ हरः ॐ। अ॒ अाया॑ह वी॒तये॑ गृणा॒नाे ह॒यदा॑तये। िन हाेता॑ सस ब॒हष॑॥ हर॑ ः

*
वतृत-कामाेऽकाषीपः—कामाेऽकार् षी᳚माे॒ नमः। कामाेऽकार् षीकामः कराेित नाहं कराेम कामः कता
नाहं कता काम॑ः कार॒यता नाहं॑ कार॒यता एष ते काम कामा॑य वा॒हा॥ मयुरकार् षी᳚माे॒ नमः। मयुरकार् षीयुः
कराेित नाहं कराेम मयुः कता नाहं कता मयु॑ः कार॒यता नाहं॑ कार॒यता एष ते मयाे मय॑वे वा॒हा॥
6 यः

ॐ॥ हरः ॐ। शाे॑ दे॒वीर॒भ॑य॒ अापाे॑ भवुत पी॒तये।᳚ शं याेर॒ भ॑वत नः॥ हर॑ ः ॐ॥

ॐ भूभुव॒ः सव॑ः। सयं तपः ायां॑ जुहाे॒म॥


ॐ॥ नमाे॒ ॑णे॒ नमाे॑ अव॒ये॒ नम॑ः पृथ॒यै नम॒ अाेष॑धीयः। नमाे॑ वा॒चे नमाे॑
वा॒चपत॑ये॒ नमाे॒ वण॑वे बृहत
॒ े क॑राेम॥ (एवं िः)
वृ॑रस॒ वृ॑मे पा॒ान॑मत
ृ ॒ ास॒यमुपा॑गाम्॥ [हताै ाय।] ( ேபா இ
கர கைள ஜல த னா ைட ெகா ள ேவ .)
देवष-पतृ-तपणं करये॥

॥देविष िपतृ-तप णम॥्


[उपवीती। सकृत् देवतीथेन।] ( ைல உப தமாக ேபா ெகா
ஒ ெவா ைறயாக னிவ ர களா த பண ெச ய .)
ादयाे ये देवाः तान् देवाꣴतपयाम। सवान् देवाꣴतपयाम। सवदेवगणाꣴतपयाम।
सवदेवपीतपयाम। सवदेवगणपीतपयाम॥
[िनवीती। ः। ऋषतीथेन।] ( ைல மாைலயாக தரி ெகா இர
இர ைற வ ர ப கமாக ஜல வ ட .)
कृणैपायनादयाे ये ऋषयतान् ऋषीꣴतपयाम। सवान् ऋषीꣴतपयाम।
सवषगणाꣴतपयाम। सवषपीतपयाम। सवषगणपीतपयाम। जापितं
काडऋषं तपयाम। साेमं काडऋषं तपयाम। अं काडऋषं तपयाम। वान्
देवान् काडऋषीꣴतपयाम।
[सकृत् देवतीथेन।] (ஒ ெவா ைறயாக னிவ ர களா )
साꣳहतीदेवताः उपिनषदतपयाम। याकदेवताः उपिनषदतपयाम। वाणीदेवताः
उपिनषदतपयाम। हयवाहं तपयाम। वान् देवान् काडऋषीꣴतपयाम।
[ः। तीथेन।] (இ த ம ர த ம ஜல இர ைற உ ள
ைககளி ழ ைகக வழியாக ேழ வ ப வ ட ெவ .)
ाणं वयुवं तपयाम।
[पुनः ऋषतीथेन। ः।] ( இர இர ைற வர
ப கமாக ஜல வ ட .)
वान् देवान् काडऋषीꣴतपयाम। अणान् काडऋषीꣴतपयाम।
[सकृत् देवतीथेन।] (ஒ ெவா ைறயாக னிவ ர களா )
सदसपितं तपयाम। ऋवेदं तपयाम। यजुवेदं तपयाम। सामवेदं तपयाम। अथववेदं
तपयाम। इितहासपुराणं तपयाम। कपं तपयाम।
[ाचीनावीती। िः। पतृतीथेन।] ( ைல ரா னா தமாக ேபா ெகா
महा-सपः 7

க ைட வ ர ஆ கா வர இைடய வழியாக
ைற த பண ெச ய ேவ . வ ப க க இட மணி க ைட
தா டாம ைல அணி த பண ெச ய ெவ .)
साेमः पतृमान् यमाे अरवान् अकयवाहनादयाे ये पतरतान् पतॄꣴतपयाम।
सवान् पतॄꣴतपयाम। सवपतृगणाꣴतपयाम। सवपतृ पीतपयाम। सवपतृ
गणपीतपयाम। ऊज वहती-रमृतं घृतं पयः कलालं परतं वधाथ तपयत मे
पतॄन् तृयत तृयत तृयत॥
[उपवीती।] ( ைல உப தமாக ேபா ெகா ள .) कायेन वाचा +
नारायणायेित समपयाम॥
अाचमनम्।

॥महा-सः॥
अाचय, दभेषु अासीनः, दभान् धारयमाणः। शाबरधरं + शातये। ाणायामः।
ममाेपा समतदुरतयारा ीपरमेरीयथम्
तदेव लं सदनं तदेव ताराबलं चबलं तदेव।
वाबलं दैवबलं तदेव लीपते ते अयुगं राम॥
ॐ॥ अपवः पवाे वा सवावथागताेऽप वा।
यः रे पुडरकां स बाायतरः शचः॥
मानसं वाचकं पापं कमणा समुपाजतम्।
ीरामरणेनैव यपाेहित न संशयः॥
ीराम राम राम।
ितथवणुतथा वाराे नं वणुरेव च।
याेग करणं चैव सव वणुमयं जगत्॥
ीगाेवद गाेवद गाेवद।
अ ी भगवतः अादवणाेः अादनारायणय अचयया अपरमतया शा
यमाणय महाजलाैघय मये परममाणानाम् अनेककाेटाडानाम्
एकतमे अय-महदहार-पृथयेजाे-वावाकाशाैः अावरणैः अावृतेऽन्
महित ाडकरडमडले अाधारश अादकूमाद अनताद अदगजाेपर
िततानाम् अतल-वतल-सतल-तलातल-रसातल-महातल-पातालायानां स-
लाेकानाम् उपरतले पुयकृताम् िनवासभूते भुवलाेक-सवलाेक-महाेलाेक-जनाेलाेक-
तपाेलाेक-सयलाेकाय-लाेकषय अधाेभागे महानालायमानफणराजशेषय
सहफणामण-मडल-मडते ददत-शडादड-उते लवणे-सरासप-दध-
ीर-शाेदकाणवैः परवृते जबू--शाल-कुश-ाै-शाक-पुकराय-सपानां
8 महा-सपः

मये जबूपे भारत-कपुष-हर-इलावृत-भा-केतमाल-हरमय-रमणक-कु-


वषाय नववषाणां मये भारतवषे इ-कशे-ता-गभत-पुाग-गधव-साैय-
वण-भरत-खडानां मये भरतखडे समे-िनषध-हेमकूट-हमाचल-मायवत्-
पारयाक-गधमादन-कैलास-वयाचलाद-महाशैलमये दडकारय-चपकारय-
वयारय-वीारय-ेतारय-वेदारयाद अनेकपुयारयानां मये कमभूमाै
दडकारये समभूमरे खायाः दणदभागे ीशैलय अाेयदभागे रामसेताेः
उरदभागे गा-यमुना-सरवती-भीमरथी-गाैतमी-नमदा-गडक-कृणवेणी-
तभा-चभागा-मलापहा-कावेर-कपला-तापणी-वेगवती-पनाकनी-ीरनाद
अनेक-महानद-वराजते इथ-यमथ-अवतकापुर-हतनापुर-अयाेया-
पुर-मथुरापुर-मायापुर-काशीपुर-काीपुर-ारकाद अनेकपुयपुर-वराजते
वाराणसी-चदबर-ीशैल-अहाेबल-वेटाचल-रामसेत-जबुकेर-कुकाेण-
हालाय-गाेकण-अनतशयन-गया-यागाद अनेकपुये-परवृते सकलजगु ः
पराधयजीवनः णः थमे पराधे पाशत् अदाके अतीते तीये पराधे
पाशद्-अदादाै थमे वषे थमे मासे थमे पे थमे दवसे अि तीये
यामे तृतीये मुते पाथव-कूम-लयानत-ेतवराह-ा-सावयाय-स-कपानां
मये ेतवराहकपे वायुव-वाराेचष-उम-तामस-रै वत-चाषायेषु षु मनुषु
अतीतेषु समे वैववतमवतरे अावंशिततमे कलयुगे थमे पादे युधर-वम-
शालवाहन-वजय-अभनदन-नागाजुन-कलभूपाय शकपुष मयपरगणतेन
शालवाहनशके बाैावतारे ा-दैव-पय-ाजापय-बाहपय-साैर-चा सावन-
नाय-नवमान-मय-परगणतेन साैर-चामाण-येन वतमाने भवादनां षाः
संवसराणां मये शावर-नाम संवसरे दणायने ी-ऋताै कटक-मासे श-पे
पाैणमायां शभितथाै इदु-वासरयुायां उराषाढा (०७:१७)/वण-न ीित
(०६:३५)/अायुान् याेग भा (०९:२५)/बव करण युायां च एवं गुण-वशेषण-
वशायाम् अयाम् पाैणमायां शभितथाै अनाद-अवा-वासनया वतमाने अन्
महित संसारचे वचाभः कमगितभः वचास याेिनषु पुनः पुनः अनेकधा
जिनवा केनाप पुयकमवशेषेण इदानीतन-मानुष-जजवशेषं ावतः मम
जायासात् जभृित एतणपयतं बाये वयस काैमारे याैवने वाधके च जात्-
व-सषुि-अवथास मनाे-वाक्-कायैः कमेय-ानेय-यापारै  सावतानां
रहयकृतानां काशकृतानां हनन सरापान वणतेय गुदारगमन तसंसगायानां
महापातकानां, महापातक अनुमतृवादनां अितपातकानां, साेमयागथ िय वैय
वधादनां समपातकानां, गाेवधादनां उपपातकानां माजारवधादनां सलकरणानां,
कृमकट वधादनां मलनीकरणानां, िनदत धनादान उपजीवनादनां अपाीकरणानां,
मााणनादनां जाितंशकराणां वहतकमयागादनां कणकानां, ानतः
सकृकृतानां, अानतः असकृकृतानां, अयतायतानां िनरतरायतानां
चरकालायतानां नवानां नववधानां बनां बवधानां सवेषां पापानां सः
काडऋष-तपणम् 9

अपनाेदनाथ भाकरेे वनायकादसमतहरहरदेवतासधाै ... पाैणमायाम्


अयायाेपाकम करये। तदं अवगा महानदानं करये।
[इित सय दभारय अप उपपृय] (எ ஸ க ப ெச ெகா
த ைபகைள ேழ ேபா வ ஜல ைத ெதாட .)
अितूर महाकाय कपात दहनाेपम।
भैरवाय नमतयम् अनुां दातम् अहस॥
दुभाेजन-दुरालाप-दुितह-सवम् ।
पापं हर मम ं सकये नमाेऽत ते॥
िरां जावीतीरे परां त यामुने।
सः पुनात कावेर पापमामरणातकम्॥
गा गेित याे ूयााेजनानां शतैरप।
मुयते सवपापेयाे वणुलाेकं स गछित॥
[ावा धाैतवं धृवा कुलाचारवत् पुड धारणं च कृवा अाचय याेपवीतं धारयेत्।]
( நான ெச ம வ ர அணி லாசார த ப ரதாரண
ெச ப ற ஆசமன ெச ய ேஞாப ததாரண ெச ய ேவ .)

॥योपवीत-धारणम॥्
शाबरधरं + शातये। ाणायामः।
ममाेपा समतदुरतयारा ीपरमेरीयथम् ावयां पाैणमायां अयायाेपाकमण
ाैत-ात-वहत-िनयकमानुान-सदाचार-याेयता-सथ तेजाेऽभवृथ
याेपवीत-धारणं करये।
अय ी याेपवीत-धारण-महामय पर ऋषः, िु प् छदः, परमाा देवता।
याेपवीत-धारणे विनयाेगः।
य॒ाे॒प॒वी॒तं ◦ प॒रम ॒ ं ◦ प॒वं॑ ◦ ॒जाप॑तेः ◦ यत् ◦ स॒हज
॒ ं ◦ पुर॒ ता᳚त्। अा॒यु॒ यं॑ ◦ अ॒यं॑ ◦
ित॑मु-श ॒ ं ◦ य॒ाे॒प॒वी॒तं ◦ बल॑ मत ◦ तेज॑ः॥
इित याेपवीतं धृवा, ॐ। अाचय।
उपवीतं भततं जीण कमलदूषतम्। वसृजाम जले न् वचाे दघायुरत मे।
[इित जीणम् उपवीतं वसृय पुनराचमनं कुयात्।] (எ ற பைழய ைல
வ ஸ ஜன ெச ஆசமன ெச ய .)

॥काडऋिष-तप णम॥्
अाचय। शाबरधरं + शातये। ाणायामः।
10 गायी-जपः

ममाेपा समतदुरतयारा ीपरमेरीयथम् अपूवाे एवं गुण-वशेषण-


वशायाम् अयां ावयां पाैणमायां अयायाेपाकमां काडऋष-तपणं करये।
[िनवीती। उपवीतमुयाेः सं कृवा। सितलाताभः अः ऋषतीथेन
िः।] ( ைல மாைலயாக தரி ெகா வல க ைட வ ர
ப ெகா எ அ ைத ேச வ ர ப கமாக
ைற ஜல வ ட .)
जापितं काडऋषं तपयाम। साेमं काडऋषं तपयाम। अं काडऋषं तपयाम।
वान् देवान् काडऋषीꣴतपयाम।
साꣳहतीदेवताः उपिनषदतपयाम। याकदेवताः उपिनषदतपयाम। वाणीदेवताः
उपिनषदतपयाम। ाणं वयुवं तपयाम। [तीथेन।] (இ த ம ர த
ம ஜல ைற உ ள ைககளி ழ ைகக வழியாக
ேழ வ ப வ ட ெவ .)
सदसपितं तपयाम।
[उपवीती।] ( ைல உப தமாக ேபா ெகா ள .) अाचय।

॥गायऽी-जपः॥
अाचमनम्। पवपाणः। दभेवासीनः। दभान् धारयमाणः।
शाबरधरं + शातये। ाणायामः।
ममाेपासमतदुरतयारा ीपरमेरीयथ शभे शाेभने मुते अणः
तीयपराे ेतवराहकपे वैववतमवतरे अावंशिततमे कलयुगे थमे पादे
जबूपे भारतवषे भरतखडे मेराेः दणेपाे शकादे अन् वतमाने यावहारके
भवाद षसंवसराणां मये शावर-नाम संवसरे दणायने ी-ऋताै कटक-मासे
कृण-पे थमायां शभितथाै भाैम -वासरयुायां (वण (०८:०९)/वा)-न
साैभाय याेग बालव (०९:३८)/काैलव करण युायां च एवं गुण-वशेषण-वशायाम्
अयां थमायां शभितथाै मयाधीत-दाेष-ायताथ दाेषवस अपतनीय-ायताथ
संवसरायाथ च अाेरसहसया सावीं समधम् अाधाये (अथवा
अाेरसहसया गायीमहामजपं करये)। [इित सय दभारय
अप उपपृय] (எ ஸ க ப ெச ெகா த ைபகைள ேழ
ேபா வ ஜல ைத ெதாட .)
[णवय ऋषा इयाारय अाेरसहगायीजपं कृवा ाणायामं कृवा
उपथानं कृवा पवं वसृय अाचामेत्।] ( ரணவ ய ரிஷ ர மா எ
ெதாட க காய ரி ஜப வைரய ெச உ தேம ஶிக2 ேர எ ற ம ர ைத
உப தானமாக ற வ பவ ரவ ஸ ஜன ெச ஆசமன ெச ய .)
गायी-जपः 11

[या—सयां शाै समदाितं कुयात्।] ( த வைரய காய ரிைய


ேஹாமமாக ெச ய ேவ .)
[ाेियागारादातेऽाै यथावधितापते परतीणे परषे घृतेनायुय
एकैकशः णवयाितपूवया गायया समसहमादयात्। न वाहाकारः। परषय
उपितेत।] (ெலௗக க அ னிைய ப ரத ைட ெச பரி தரண
அைம பரிேஷசன ெச ஒ ெவா ஸமி தாக ெந ய ெதா
ரணவ யா ’த வமாக காய ரி ம ர த னா வஹா எ ற பத
ெசா லாம ேஹாம ெச ய . பரிேஷசன ெச உ தேம ஶிக2 ேர
எ ற ம ர ைத உப தானமாக ற வ பவ ரவ ஸ ஜன ெச
ஆசமன ெச ய .)

You might also like