Ucchiṣṭa Gaṇapati Kavacam Stotram

You might also like

Download as rtf, pdf, or txt
Download as rtf, pdf, or txt
You are on page 1of 24

Ucchiṣṭa 

Gaṇapati
Kavacam Stotram
Shri Ganeśa yanamaha
Shri vat’ ucchiṣṭa ganapati kavacam । अथ
उच्छिष्टगनेशकवचप्रारम्भः ।

atha Shri vat’ucchiṣṭa ganapati


kavacam । अथ उच्छिष्टगनेशकवचप्रारम्भः ।
devyuvāca । देव्युवाच ।
devadeva jagannātha
sṛṣṭisthitilayātmaka ।
देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक ।

vinā dhyānaṃ vinā mantraṃ vinā


homaṃ vinā japam ॥ 1 ॥
विना ध्यानं विना मन्त्रं विना होमं विना जपम् ॥ १ ॥

yena smaraṇamātreṇa labhyate cāśu


cintitam ।
येन स्मरणमात्रेण लभ्यते चाशु चिन्तितम् ।
tadeva śrotumicchami kathayasva
jagatprabho ॥ 2 ॥
तदेव श्रोतुमिच्छामि कथयस्व जगत्प्रभो ॥ २ ॥

Īśvara uvāca | ईश्वर उवाच |


śrṛṇu devi pravakṣyāmi
guhyādguhyataraṃ mahat |
ucciṣṭa gaṇanādhasya kavacaṃ
sarvasiddhidaṃ || 3.
श्रृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् |
उच्चिष्ट गणनाधस्य कवचं सर्वसिद्धिदं || 3.
alpāyāsairvinā kaṣṭairjapamātreṇa
siddhidaṃ |
ekānte nirjane araṇye gahvare ca
raṇāṅgaṇe || 4.
अल्पायासैर्विना कष्टैर्जपमात्रेण सिद्धिदं |
एकान्ते निर्जने अरण्ये गह्वरे च रणाङ्गणे || 4.
siṃdhutīre ca gāṅgīye kūle vṛkṣatale
jale |
sarvadevālaye tīrthelabdhvā samyak
japaṃ caret || 5.
सिंधुतीरे च गाङ्गीये कू ले वृक्षतले जले |
सर्वदेवालये तीर्थेलब्ध्वा सम्यक् जपं चरेत् || 5.
snānaśaucādikaṃ nāsti nāsti
nirbandhanaṃ priye |
dāridryāṃta karaṃ śīghraṃ
sarvatatvaṃ janapriye || 6.
स्नानशौचादिकं नास्ति नास्ति निर्बन्धनं प्रिये |
दारिद्र्यांत करं शीघ्रं सर्वतत्वं जनप्रिये || 6.
sahasraśapathaṃ kṛtvāyadi snehosti
māṃ prati |
niṃdakāya kuśiṣyāya khalāya kuṭilāya
ca || 7.
सहस्रशपथं कृ त्वायदि स्नेहोस्ति मां प्रति |
निंदकाय कु शिष्याय खलाय कु टिलाय च || 7.
duṣṭāya paraśiṣyāya ghātakāya
śaṭhāya ca |
vañcakāya varaghnāya
brāhmaṇīgamanāya ca || 8.
दुष्टाय परशिष्याय घातकाय शठाय च |
वञ्चकाय वरघ्नाय ब्राह्मणीगमनाय च || 8.
aśaktāyaca krūrāya gurudroharatāya
ca |
na dātavyaṃ na dātavyaṃ na
dātavyavaṃ kadācana || 9.
अशक्तायच क्रू राय गुरुद्रोहरताय च |
न दातव्यं न दातव्यं न दातव्यवं कदाचन || 9.
gurubhaktāya dātavyaṃ sacchiṣyāya
viśeṣataḥ |
teṣāṃ sidhyanti śīghreṇa hyanyathā na
ca sidhyanti || 10.
गुरुभक्ताय दातव्यं सच्छिष्याय विशेषतः |
तेषां सिध्यन्ति शीघ्रेण ह्यन्यथा न च सिध्यन्ति || 10.
guru saṃtuṣṭi mātreṇa kalau pratakṣa
siddhidam |
dehocchiṣṭai prajaptavyaṃ
tathocchiṣṭairmahāmanuḥ || 11.
 गुरु संतुष्टि मात्रेण कलौ प्रतक्ष सिद्धिदम् |
देहोच्छिष्टै प्रजप्तव्यं तथोच्छिष्टैर्महामनुः || 11.
ākāśe ca phalaṃ prāptaṃ nānyathā
vacanaṃ mama |
eṣā rājavatī vidyā vinā puṇyaṃ na
labhyate || 12.
आकाशे च फलं प्राप्तं नान्यथा वचनं मम |
एषा राजवती विद्या विना पुण्यं न लभ्यते || 12.
ata vakṣyāmi deveśi kavacaṃ
maṃtrapūrvakam |
ena vijñānamātreṇa
rājabhogaphalapradam || 13.
अत वक्ष्यामि देवेशि कवचं मंत्रपूर्वकम् |
एन विज्ञानमात्रेण राजभोगफलप्रदम् || 13.

ṛṣirme gaṇakaḥ pātu śirasi ca


nirantaram |
trāhi māṃ devi gāyatrī chando ṛṣiḥ
sadā mukhe || 14.
ऋषिर्मे गणकः पातु शिरसि च निरन्तरम् |
त्राहि मां देवि गायत्री छन्दो ऋषिः सदा मुखे || 14.
hṛdaye pātu māṃ nityaṃ ucchiṣṭa
gaṇadevatā |
guhyerakṣatu tadbījaṃ svāhāśaktiśca
pādayoḥ || 15.
हृदये पातु मां नित्यं उच्छिष्ट गणदेवता |
गुह्येरक्षतु तद्बीजं स्वाहाशक्तिश्च पादयोः || 15.
kāmakīlaka sarvāṅge viniyogaśca
sarvadā |
pārśvadvaye sadāpātu svaśaktiṃ
gaṇanāyakaḥ || 16.
कामकीलक सर्वाङ्गे विनियोगश्च सर्वदा |
पार्श्वद्वये सदापातु स्वशक्तिं गणनायकः || 16.
śikhāyāṃ pātu tadbījaṃ bhrūmadhye
tārabījakaṃ |
hastivaktraśca śirasi laṃbodaro
lalāṭake || 17.
शिखायां पातु तद्बीजं भ्रूमध्ये तारबीजकं |
हस्तिवक्त्रश्च शिरसि लंबोदरो ललाटके || 17.
ucchiṣṭo netrayoḥ pātu karṇau pātu
mahātmane |
pāśāṃkuśa mahābījaṃ nāsikāyāṃ ca
rakṣatu || 18.
उच्छिष्टो नेत्रयोः पातु कर्णौ पातु महात्मने |
पाशांकु श महाबीजं नासिकायां च रक्षतु || 18.
bhūtīśvaraḥ paraḥ pātu āsyaṃ jihvāṃ
svayaṃvapuḥ |
tadbījaṃ pātu māṃ nityaṃ grīvāyāṃ
kanṭhadeśake || 19.
भूतीश्वरः परः पातु आस्यं जिह्वां स्वयंवपुः |
तद्बीजं पातु मां नित्यं ग्रीवायां कन्ठदेशके || 19.
gaṃ bījaṃ ca tadhā rakṣettathā tvagre
ca pṛṣṭake |
sarvakāmaśca hṛt pātu pātu māṃ ca
karadvaye || 20.
गं बीजं च तधा रक्षेत्तथा त्वग्रे च पृष्टके |
सर्वकामश्च हृत् पातु पातु मां च करद्वये || 20.
ucchiṣṭāya ca hṛdaye vahni bījaṃ
tathodare |
māyābījaṃ tathā kaṭyāṃ dvau ūrū
siddhidāyakaḥ || 21.
उच्छिष्टाय च हृदये वह्नि बीजं तथोदरे |
मायाबीजं तथा कट्यां द्वौ ऊरू सिद्धिदायकः || 21.
jaṅghāyāṃ gaṇanāthaśca pādau pātu
vināyakaḥ |
śirasaḥ pādaparyantaṃ ucchiṣṭa
gaṇanāyakaḥ || 22.
जङ्घायां गणनाथश्च पादौ पातु विनायकः |
शिरसः पादपर्यन्तं उच्छिष्ट गणनायकः || 22
āpādamastakāntaṃ ca umāputraśca
pātu mām |
diśo aṣṭau ca tathākāśe pātāle vidi
śāṣṭake || 23.
आपादमस्तकान्तं च उमापुत्रश्च पातु माम् |
दिशो अष्टौ च तथाकाशे पाताले विदि शाष्टके || 23.
aharniśaṃ ca māṃ pātu
madacañcalalocanaḥ |
jale anale ca saṃgrāme duṣṭa kārāgṛhe
vane || 24.
अहर्निशं च मां पातु मदचञ्चललोचनः |
जले अनले च संग्रामे दुष्ट कारागृहे वने || 24.
rājadvāre ghorapathe pātu māṃ
gaṇanāyakaḥ |
idaṃ tu kavacaṃ guhyaṃ mama
vaktrādvinirgatam || 25.
राजद्वारे घोरपथे पातु मां गणनायकः |
इदं तु कवचं गुह्यं मम वक्त्राद्विनिर्गतम् || 25.
trailokye satataṃ pātu dvibhujaśca
caturbhujaḥ |
bāhyambhyaṃtaraṃ pātu
siddhibuddhirvināyakaḥ || 26.
त्रैलोक्ये सततं पातु द्विभुजश्च चतुर्भुजः |
बाह्यम्भ्यंतरं पातु सिद्धिबुद्धिर्विनायकः || 26.
sarvasiddhi pradaṃ devi
kavacamṛddhisiddhidam |
ekāṃte prajapenmaṃtraṃ kavacaṃ
yukti saṃyutam || 27.
सर्वसिद्धि प्रदं देवि कवचमृद्धिसिद्धिदम्   |
एकांते प्रजपेन्मंत्रं कवचं युक्ति संयुतम् || 27.
idaṃ rahasyaṃ kavacaṃ ucchiṣṭa
gaṇanāyakam |
sarvavarmasu deveśi idaṃ
kavacanāyakaṃ || 28.
इदं रहस्यं कवचं उच्छिष्ट गणनायकम् |
सर्ववर्मसु देवेशि इदं कवचनायकं || 28.
etat kavaca māhātmyaṃ varṇituṃ
naiva śakyate |
dharmārthakāma mokṣaṃ ca
nānāphala pradaṃ nṛṇām || 29.
एतत् कवच माहात्म्यं वर्णितुं नैव शक्यते |
धर्मार्थकाम मोक्षं च नानाफल प्रदं नृणाम् || 29.
śivaputraḥ sadā pātu pātu māṃ
surārcitaḥ |
gajānanaḥ sadāpātu gaṇarājaśca pātu
mām || 30.
शिवपुत्रः सदापातु पातु मां सुरार्चितः |
गजाननः सदापातु गणराजश्च पातु माम् || 30.
sadā śaktirataḥ pātu pātu māṃ
kāmavihvalaḥ |
sarvābharaṇa bhūṣāḍhyaḥ pātu māṃ
sindūrārcitaḥ || 31.
सदा शक्तिरतः पातु पातु मां कामविह्वलः |
सर्वाभरण भूषाढ्यः पातु मां सिन्दूरार्चितः || 31.
pañcamodakaraḥ pātu pātu māṃ
pārvatī sutaḥ |
pāśāṃkuśadharaḥ pātu pātu māṃ ca
dhaneśvaraḥ || 32.
पञ्चमोदकरः पातु पातु मां पार्वती सुतः |
पाशांकु शधरः पातु पातु मां च धनेश्वरः || 32.
gadādharaḥ sadā pātu pātu māṃ
kāmamohitaḥ |
nagnanārīrataḥ pātu pātu māṃca
gaṇeśvaraḥ || 33.
गदाधरः सदा पातु पातु मां काममोहितः | 
नग्ननारीरतः पातु पातु मांच गणेश्वरः || 33.
akṣayaṃ varadaḥ pātu śaktiyuktaḥ
sadāvatu |
bhālacandraḥ sadāpātu nānāratna
vibhūṣitaḥ || 34.
अक्षयं वरदः पातु शक्तियुक्तः सदावतु |
भालचन्द्रः सदापातु नानारत्न विभूषितः || 34.
ucchiṣṭa gaṇanāthaśca
madāghūrṇitalocanaḥ |
nārīyoni rasāsvādaḥ pātumāṃ
gajakarṇakaḥ || 35.
उच्छिष्ट गणनाथश्च मदाघूर्णितलोचनः |
नारीयोनि रसास्वादः पातुमां गजकर्णकः || 35.
prasannavadanaḥ pātu pātu māṃ
bhagavallabhaḥ |
dhaṭādharaḥ sadā pātu pātu māṃ ca
kirīṭikaḥ || 36.
प्रसन्नवदनः पातु पातु मां भगवल्लभः |
धटाधरः सदा पातु पातु मां च किरीटिकः || 36.
padmāsanaḥ sthitaḥ pātu
raktavarṇaśca pātu mām |
nagnasāma madonmattaḥ pātu māṃ
gaṇadaivataḥ || 37.
पद्मासनः स्थितः पातु रक्तवर्णश्च पातु माम् |
नग्नसाम मदोन्मत्तः पातु मां गणदैवतः || 37.
vāmāṅge suṃdarīyuktaḥ pātu māṃ
manmathaprabhuḥ |
kṣetrapaḥ piśitaṃ pātu pātu māṃ
śrṛtipāṭhakaḥ || 38.
वामाङ्गे सुंदरीयुक्तः पातु मां मन्मथप्रभुः |
क्षेत्रपः पिशितं पातु पातु मां श्रृतिपाठकः || 38.
bhūṣaṇāḍhyastu māṃ pātu nānābhoga
samanvitaḥ |
smitānanaḥ sadā pātu śrī gaṇeśa
kulānvitaḥ || 39.
भूषणाढ्यस्तु मां पातु नानाभोग समन्वितः |
स्मिताननः सदा पातु श्री गणेश कु लान्वितः || 39.
śrīrakta candanamayaḥ sulakṣaṇa
gaṇeśvaraḥ |
śvetārka gaṇanāthaśca haridrā
gaṇanāyakaḥ || 40.
श्रीरक्त चन्दनमयः सुलक्षण गणेश्वरः |
श्वेतार्क गणनाथश्च हरिद्रा गणनायकः || 40.
pārabhadragaṇeśaśca pātusapta
gaṇeśvaraḥ |
pravālaka gaṇādhyakṣo gajadaṃto
gaṇeśvaraḥ || 41.
पारभद्रगणेशश्च पातुसप्त गणेश्वरः |
प्रवालक गणाध्यक्षो गजदंतो गणेश्वरः || 41.
harabīja gaṇeśaśca bhadrākṣa
gaṇanāyakaḥ |
divyauṣadhi samudbhūto
gaṇeśaścintitapradaḥ || 42.
हरबीज गणेशश्च भद्राक्ष गणनायकः |
दिव्यौषधि समुद्भूतो गणेशश्चिन्तितप्रदः || 42
lavaṇasya gaṇādhyakṣo
mṛttikāgaṇanāyakaḥ |
taṇḍulākṣa gaṇādhyakṣo gomayaśca
gaṇeśvaraḥ || 43.
लवणस्य गणाध्यक्षो मृत्तिकागणनायकः |
तण्डु लाक्ष गणाध्यक्षो गोमयश्च गणेश्वरः || 43.
sphaṭikākṣa gaṇādhyakṣo rudrākṣa
gaṇadaivataḥ |
navaratna gaṇeśaśca ādidevo
gaṇeśvaraḥ || 44.
स्फटिकाक्ष गणाध्यक्षो रुद्राक्ष गणदैवतः |
नवरत्न गणेशश्च आदिदेवो गणेश्वरः || 44.
pañcānanaścaturvaktraḥ ṣaḍānana
gaṇeśvaraḥ |
mayūravāhanaḥ pātu pātu māṃ
muṣakāsanaḥ || 45.
पञ्चाननश्चतुर्वक्त्रः षडानन गणेश्वरः |
मयूरवाहनः पातु पातु मां मुषकासनः || 45.
pātu māṃ deva deveśaḥ pātu māṃ
ṛṣipūjitaḥ |
pātu māṃ sarvadā devo
devadānavapūjitaḥ || 46.
पातु मां देव देवेशः पातु मां ऋषिपूजितः |
पातु मां सर्वदा देवो देवदानवपूजितः | 46
trailokyapūjito devaḥ pātu māṃ ca
vibhuḥ prabhuḥ |
raṃgasthaṃ ca sadāpātu sāgarasthaṃ
sadā'vatu || 47.
त्रैलोक्यपूजितो देवः पातु मां च विभुः प्रभुः |
रंगस्थं च सदापातु सागरस्थं सदाऽवतु || 47.
bhūmisthaṃ ca sadā pātu pātāḻasthaṃ
ca pātu mām |
antarikṣe sadā pātu ākāśasthaṃ
sadāvatu || 48.
भूमिस्थं च सदा पातु पाताळस्थं च पातु माम् |
अन्तरिक्षे सदापातु आकाशस्थं सदावतु || 48.
catuḥṣpathe sadā pātu tripathasthaṃ
ca pātu mām |
viḻvasthaṃ ca vanasthaṃ ca pātu māṃ
sarvatastanam || 49.
चतुःष्पथे सदा पातु त्रिपथस्थं च पातु माम् |
विळ्वस्थं च वनस्थं च पातुमां सर्वतस्तनम् || 49.
rājadvārasthitaṃ pātu pātu māṃ
śīghrasiddhidaḥ |
bhavānī pūjitaḥ pātu brahma viṣṇu
śivārcitaḥ || 50.
राजद्वारस्थितं पातु पातु मां शीघ्रसिद्धिदः |
भवानी पूजितः पातु ब्रह्म विष्णु शिवार्चितः || 50.
idaṃ tu kavacaṃ devi paṭhanātsarva
siddhidaṃ |
ucchiṣṭa gaṇanāthasya samaṃtraṃ
kavacaṃ param || 51.
इदं तु कवचं देवि पठनात्सर्व सिद्धिदं |
उच्छिष्ट गणनाथस्य समंत्रं कवचं परम् || 51.
smaraṇādbhūbhujatvaṃ ca labhate
sāṅgatāṃ dhruvam |

————— —————— ————— ——————


vāca: siddhikaraṃ śīghraṃ parasainya


vidāraṇam || 52.
स्मरणाद्भूभुजत्वं च लभते साङ्गतां ध्रुवम् |
वाच : सिद्धिकरं शीघ्रं परसैन्य विदारणम् || 52.
prātarmadhyāhna sāyāhne diva rātrau
paṭhennaraḥ |
caturdhyāṃ divase rātrau pūjane
mānadāyakam || 53.
प्रातर्मध्याह्न सायाह्ने दिवारात्रौपठेन्नरः |
चतुर्ध्यां दिवसे रात्रौ पूजने मानदायकम् || 53.
sarvasaubhāgyadaṃ śīghraṃ
dāridyārṇavaghātakam |
sudāra suprajāsaukhyaṃ
sarvasiddhikaraṃ nṛṇām || 54.
सर्वसौभाग्यदं शीघ्रं दारिद्यार्णवघातकम् |
सुदार सुप्रजासौख्यं सर्वसिद्धिकरं नृणाम् || 54.
jalethavānale raṇye sindhutīre sarittaṭe
|
śmaśāne dūradeśe ca raṇe parvata
gahvare || 55.
जलेथवानले रण्ये सिन्धुतीरे सरित्तटे |
श्मशाने दूरदेशे च रणे पर्वत गह्वरे || 55.
rājadvāre bhaye ghore nirbhayo jāyate
dhruvam|
sāgare ca mahāśīte durbhikṣe duṣṭa
saṅkaṭe || 56.
राजद्वारे भये घोरे निर्भयो जायते ध्रुवम् |
सागरे च महाशीते दुर्भिक्षे दुष्ट सङ्कटे || 56.
bhūta preta piśācādi yakṣarākṣasaje
bhaye |
rākṣasī yakṣiṇīkrūrā śākinī ḍhākinī
gaṇāḥ || 57.
भूत प्रेत पिशाचादि यक्षराक्षसजे भये | 
राक्षसी यक्षिणीक्रू रा शाकिनी ढाकिनी गणाः || 57.
rājamṛtyuharaṃ devi kavacaṃ
kāmadhenuvat |
ananta phaladaṃdevi sati mokṣaṃ ca
pārvati || 58.
राजमृत्युहरं देवि कवचं कामधेनुवत् |
अनन्त फलदंदेवि सति मोक्षं च पार्वति || 58.
Kavacena vinā mantraṃ yo japed
gaṇanāyakam |
ihajanmani pāpiṣṭho janmānte mūṣako
bhavet || 59.
कवचेन विना मन्त्रं यो जपेद् गणनायकम् |
इहजन्मनि पापिष्ठो जन्मान्ते मूषको भवेत् || 59.
iti paramarahasyaṃ deva devārcanaṃ
ca kavaca paramadivyaṃ pārvatī
putrarūpam |
paṭhati paramabhaugaiśvarya
mokṣapradaṃ ca labhati
sakalasaukhyaṃ śaktiputraprasādāt ||
60.
इति परमरहस्यं देव देवार्चनं च कवच परमदिव्यं पार्वती पुत्ररूपम् |
पठति परमभौगैश्वर्य मोक्षप्रदं च लभति सकलसौख्यं शक्तिपुत्रप्रसादात् || 60.
iti śrī rudrayāmaḻa taṃtre umā
maheśvara samvāde ucchiṣṭa gaṇeśa
kavacaṃ samāptam | śubhamastu |
इति श्री रुद्रयामळ तंत्रे उमा महेश्वर सम्वादे उच्छिष्ट गणेश कवचं समाप्तम् | शुभमस्तु |

Spiegazione:

Significato degli Slokas dal 1 al 2

Śakti chiede a Śiva, hey signore, supremo tra tutti gli dei e the
regolatore dell’universo, creatore, preservatore, distruttore,
dissolvitore e ri-creatorore dell’universo, Vorresti essere così
gentile, perfavore da farmi sapere il più semplice metodo
capace di procurare tutti I benefici e la realizzazione dei
desideri e che non richieda alcun purascaraṇa (necessità di
meditazione, mantra japa, homaṃ, oblazione and nutrimento
di studi etc.) o alcun altro rituale? Mi piacerebbe ascoltare solo
un metodo come questo, per favore accontentatemi!

Significato degli Slokas dal 2 al 13

“Il Signore Shiva, in conversazione con Shakti, dice: “ Cara


Shakti, l’Uccisa Ganapati Kavacham è classificato tra i più
grandi e meglio tenuti segreti del mantra shastra. Recitare il
Kavachan o scudo può fornire tutte le siddhi o poteri magici
ricercati. I benefici del kavachan, possono manifestarsi con
poco sforzo e fatica del praticante/sadhaka, per chi è sincero
nello sforzo di recitarlo su base regolare. Uno può recitare il
kavachan in posti desolati o isolati, o jungle, boschi, foreste, in
grotte o anche zone di guerra, davanti al mare, o all’oceano,
lungo le rive del Gange o del Sindhu, o di ogni altro fiume, lago
o fonte d’acqua, o mentre navighiamo, siamo in crociera o
pescando in acqua o in ogni altro posto di preghiera come
templi ecc. o in ogni altro posto di pellegrinaggio, o in ogni altro
posto di culto, o anche semplicemente in ogni posto dove una
persona può pregare con devozione.
Pregare il Signore Ganapati nella forma di Ucchista Ganapati
non richiede che uno segua rigide regole di purificazione o
culto o anche preliminari e post rituali. Uno non ha neanche
bisogno del bagno o di vestiti puliti o di mantenere una pulizia
esterna.
TUTTO CIO’ CHE SERVE E’ UN SINCERO, PROFONDO
LIVELLO DI DEVOZIONE NELL’EFFICACIA DEL
KAVACHAN.

Hey divina Shakti, la Divina Madre di tutti i devoti! Perfavore


ascolta con devozione. Io sto asserendo inequivocabilmente,
che questo Kavachan distruggerà la povertà una volta per tutte,
e anche molto presto! Questo è certo.

Da quando tu sei il mio stesso riflesso e potere manifesto e che


noi non siamo separati l’uno dall’altro, e siamo nient’altro che la
stessa cosa, con la presente ti proibisco, di non rivelare questa
conoscenza segreta agli imbroglioni, ai peccatori, agli
assassini, ai bugiardi, ai conniventi, ai crudeli ed alle persone
cattive o a chi disubbidisce ed inganna il suo guru o a chiunque
altro è indegno della divina conoscenza.

Io anche insisto sul fatto che tu non risparmi alcuno sforzo, a


rivelare questa scrittura con tutto il suo splendore, a tutti i
devoti sinceri e persone di buon cuore e a quelli che danno
valore all’associazione con i propri guru. Io pertanto dichiaro
anche che, solo queste pie persone prenderanno i pieni
benefici/siddhi di questo Kavacahn e non chi non se lo merita!
Questo dovrebbe essere rivelato solo da un venerato Guru e
attraverso la sua grazia, possano le persone godere dei pieni
benefici di questo Kavachan, che è adatto per questo Kali
Yuga. Possano i devoti adorare il Signore Uccisa Ganapati nei
modi detti e se è possibile, dopo aver mangiato del cibo
precedentemente offerto al Signore Uccisa Ganapati come
offerta a Dio (Naivedhya) e poi recitare il Kavachan. I risultati di
questo Kavachan sono veramente sorprendenti e possono
manifestare i risultati desiderati in tutti i campi. Non ci sono
assolutamente limiti alle sue capacità e manifestazioni, Oh
Divina Shakti, che è adorata da tutti i dei e le dee, lascia che
questo sia conosciuto da uno e tutti!

Possano le parole mai fallire, e Io insisto ancora, che questo


Kavachan è benefico solo per coloro che hanno accumulato del
buon karma in precedenza e sono idonei per la sua recitazione.
Coloro che hanno deciso di essere buoni in futuro possono solo
avere l’opportunità di conoscere questo Kavachan. Possano
queste persone ricevere tutti i benefici, dalla recitazione di
questa Suprema conoscenza, che ti sto rivelando ora.

QUESTO KAVACHAN E’ PIENO DI MANTRA CAPACI DI


MANIFESTARE MOLTEPICI RICCHEZZE E CONFORTS.

Significato degli Slokas dal 14 al 57:

Cara Shakti, come detto in precedenza, questo Kavachan


sprigionerà tutte le siddhi e i poteri magici che possono essere
ottenuti dalle persone. Coloro che recitano il Kavachan
regolarmente otterranno ricchezze e guadagneranno posti
elevati nella società, insieme a influenza e potere. Il potere del
discorso, che è guadagnato molto velocemente, aiuterà a
sconfiggere tutti gli oppositori in un dibattito o in ogni elezione
politica.
Anche sul fronte di guerra, ai nemici diventeranno di ginocchia
deboli, scoraggiati e pieni di paura nel fronteggiare colui che ha
ottenuto i poteri/siddhi di questo Kavachan.
Uno può recitarlo nel primo mattino o nel pomeriggio, sera o
nella notte, durante un Chaturdi (il 4°giorno di ogni mese
lunare) o la quarta notte del ciclo lunare, guadagnerà molto
presto molta fama e importanza, nel suo campo lavorativo.
Molto presto la povertà scomparirà per sempre ed avrà
abbondante benessere in tutte le forme! Uno sarà benedetto
con una moglie devota, figli rispettosi, assistenti e amici
servizievoli. Ci sarà pace e felicità tutt’attorno ed uno sarà
anche dotato di tutti i tipi di poteri che potrebbero essere usati
per il beneficio degli altri. La protezione offesa dal Kavachan
coinvolge aria, acqua, terra, fuoco, montagne, foreste, grotte,
cimiteri, fronti d’acqua, paesi stranieri o ogni altro luogo. Esso
offre protezione contro ogni calamità naturale e fatta dall’uomo.

NON CI SARA’ ALCUNA PAURA PER COLORO CHE


RECITANO QUESTO KAVACHAN CON SINCERITA’

Non c’è potere che può contrastare gli effetti ed i benefici che
provengono dalla recitazione di questo Kavachan con sincerità.
Nessun Yakshasa, Yakshini, Rakshasa, Rakshasi, fantasma o
ogni altra potente o più terrificante entità di semidio, come le
Shakini o le Dakini può annullare o contrastare la protezione
offerta dallo Shri Ucchista Ganapati Kavachan. Tale è il potere
che anche i governanti delle nazioni e dei luoghi dove è
recitato, che anche loro sono protetti da incidenti prematuri.
Oo Mia Cara, questo Kavachan è pari al poderoso potere di
realizzazione dei desideri della Vacca Kamadhenu. Non aver
dubbi sui suoi effetti e benefici. Prega sinceramente e godi di
tutti i benefici che ti inondate Il Signor Uccisa Ganapati.
Significato degli Slokas dal 58 al 60:

Cara Dea Parvati, questo è il Mantra sempre appagante, più


sacro, che alla fine conduce a Moksha o la completa
emancipazione e auto-realizzazione spirituale. Coloro che
adorano il Signore Ganesha senza recitare questo Kavachan,
potrebbero non avere alcun beneficio dai loro sforzi e sono
veramente ignoranti e sfortunati. Anche nelle nascite
successive, loro potrebbero vivere le loro vite come piccoli topi,
senza guadagnare alcun frutto o beneficio spirituale,
dovrebbero ignorare di recitare questo Kavachan.
Possa questo Kavachan del Signore Ganesha, l’amato figlio del
Signore Shiva e Parvati, concedervi tutti i benefici e procurarvi
benessere senza fine, salute, gioia, felicità e Moksha (auto-
realizzazione spirituale) ai sinceri devoti, al più presto e
successivamente, per l’eternità. Possano questi sinceri
ricecatori diventare uno con il Signore Ganesha e diventare
liberi da ogni karma!

Così finisce l’Uccisa Ganapati Kavacham, recitato dal Signore


Shiva alla sua consorte Parvati e raccolto nel Rudrayamala.

You might also like