Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

ODISHA ADARSHA VIDYALAYA SANGATHAN,BHUBANESWAR

SPLIT OF SYLLABUS 2021-22

SUBJECT-SANSKRIT CLASS-VI

SL.NO MONTH/DATE TOPIC/CHAPTER TO BE COVERED PERIODS REQUIRED


Weightage

1 19.06.21 TO 30.06.21 प्रथमः पाठः - शब्दपरिचयः-१ 6


व्यकरणांशः –अकारान्त पुंलिङ्गशब्दाः(बालक
,नृप,देव इत्यादयः )

2 01.07.21 TO 31.07.21 द्वितीय: पाठः - शब्दपरिचयः-२ 10


व्यकरणांशः – आकारान्त स्त्रीलिङ्गशब्दाः(बालिका
लता,कालिका इत्यादयः)

3 01.08.21 TO 13.08.21 तृतीयः पाठः - शब्दपरिचयः-३ 6


व्याकरणांशः- अकारान्त नपुंसकलिङ्गशब्दा:-(पुष्प,फल,
पुस्तक इत्यादयः )

4 16.08.21 TO 23.08.21 PT-01 25%

5 24.08.21 TO 31.08.21 चतुर्थः पाठः -विद्यालयः 5


व्याकरणांशः – सर्वनाम
धातुरूपम् – पठ् (लट् ,लृट,लङ् ,लोट् )
6 01.09.21 TO 30.09.21 पञ्चमः पाठः - वृक्षा: 16
षष्ठ: पाठः - समुद्रतट: (तृतीया –चतुर्थीविभक्तिः)

7 1.10.21 TO 09.10.21 HALFYEARLY EXAMINATION 50%

8 21.10.21 TO 31.10.21 सप्तमः पाठः - वकस्य प्रतीकारः(अव्ययप्रयोगः) 6


धतुरूपाणि –गम्,पा,हस् इत्यादयः (लट् ,लृट,लङ् ,लोट् )
9 01.11.21 TO 30.11.21 अष्टमः पाठः - सूक्तिस्तबकः 12
नवमः पाठः - क्रीडास्पर्धा

10 9.12.21 TO 15.12.21 PT-02 70%

11 16.12.21 TO 21.12.21 दशमः पाठः - कृ षिकाः कर्मवीराः


इकारान्त पुंलिङ्गशब्दाः – मुनि,कवि,हरि इत्यादयः|

12 02.01.22 TO 16.01.22 एकादशः पाठः - पुष्पोत्सवः 8

13 17.01.22 TO 24.01.22 द्वादश: पाठः - दशमः त्वम् असि(संख्यावाचिपदानि) 5

14 25.01.22 TO 31.0122 त्रयोदशः पाठः - विमानयानं रचयामः 4

15 01.02.22 TO 09.02.22 चतुर्दशः पाठः - अहह आः च 5


उकारान्त पुंलिङ्गशब्दाः-भानु,शिशु,साधु इत्यादयः |

16 10.02.22 TO 28.02.22 पञ्चदशः पाठः - मातुलचन्द्र:!!(बालगीतम्) 10 100%


कारकविभक्तिः

17 01.03.22 11.03.22
REVISION

18 12.03.22 TO 21.03.22
ANNUAL EXAMINATION

You might also like