Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠ rya̍ṃ karavāvahai ।

tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍ dviṣā̠vahai̎ ॥

ōṃ śānti̠ ḥ śānti̠ ḥ śānti̍ ḥ ॥

ōṃ ॥ sa̠ha̠sra̠śīr̍ ṣaṃ dē̠vaṃ̠ vi̠ śvākṣa̍ṃ vi̠ śvaśa̍mbhuvam ।

viśva̍ṃ nā̠rāya̍ṇaṃ dē̠va̠ma̠kṣara̍ṃ para̠maṃ padam ।

vi̠ śvata̠ḥ para̍mānni̠ tya̠ṃ vi̠ śvaṃ nā̍rāya̠ṇagṃ ha̍rim ।

viśva̍mē̠vēdaṃ puru̍ṣa̠-stadviśva-mupa̍jīvati ।

pati̠ ṃ viśva̍syā̠tmēśva̍ra̠gṃ̠ śāśva̍tagṃ śi̠ va-ma̍chyutam ।

nā̠rāya̠ṇaṃ ma̍hājñē̠ya̠ṃ vi̠ śvātmā̍naṃ pa̠rāya̍ṇam ।

nā̠rāya̠ṇapa̍rō jyō̠ti̠ rā̠tmā nā̍rāya̠ṇaḥ pa̍raḥ ।

nā̠rāya̠ṇapara̍ṃ bra̠hma̠ tattvaṃ nā̍rāya̠ṇaḥ pa̍raḥ ।

nā̠rāya̠ṇapa̍rō dhyā̠tā̠ dhyā̠naṃ nā̍rāya̠ṇaḥ pa̍raḥ ।

yaccha̍ ki̠ ñchijjagatsa̠rva̠ṃ dṛ̠śyatē̎ śrūya̠tēpi̍ vā ॥

anta̍rba̠hiścha̍ tatsa̠rva̠ṃ vyā̠pya nā̍rāya̠ṇaḥ sthi̍ taḥ ।

ananta̠mavyaya̍ṃ ka̠vigṃ sa̍mu̠drēṃta̍ṃ vi̠ śvaśa̍mbhuvam ।

pa̠dma̠kō̠śa-pra̍tīkā̠śa̠g̠ṃ hṛ̠daya̍ṃ chāpya̠dhōmu̍kham ।

adhō̍ ni̠ ṣṭyā vi̍ tasyāṃ̠tē̠ nā̠bhyāmu̍pari̠ tiṣṭha̍ti ।


jvā̠la̠mā̠lāku̍laṃ bhā̠tī̠ vi̠ śvasyā̍yata̠naṃ ma̍hat ।

santa̍tagṃ śi̠ lābhi̍ stu̠ lamba̍tyākōśa̠sanni̍ bham ।

tasyāntē̍ suṣi̠ ragṃ sū̠kṣmaṃ tasmin̎ sa̠rvaṃ prati̍ ṣṭhitam ।

tasya̠ madhyē̍ ma̠hāna̍gni-rvi̠ śvārchi̍ -rvi̠ śvatō̍mukhaḥ ।

sōgra̍bhu̠gvibha̍janti̠ ṣṭha̠-nnāhā̍ramaja̠raḥ ka̠viḥ ।

ti̠ rya̠gū̠rdhvama̍dhaśśā̠yī̠ ra̠śmaya̍stasya̠ santa̍tā ।

sa̠ntā̠paya̍ti svaṃ dē̠hamāpā̍datala̠masta̍kaḥ ।

tasya̠ madhyē̠ vahni̍ śikhā a̠ṇīyō̎rdhvā vya̠vasthi̍ taḥ ।

nī̠ latō̍-yada̍madhya̠sthā̠-dvi̠ dhyullē̍khēva̠ bhāsva̍rā ।

nī̠ vāra̠śūka̍vatta̠nvī̠ pī̠ tā bhā̎svatya̠ṇūpa̍mā ।

tasyā̎ḥ śikhā̠yā ma̍dhyē pa̠ramā̎tmā vya̠vasthi̍ taḥ ।

sa brahma̠ sa śiva̠ḥ sa hari̠ ḥ sēndra̠ḥ sōkṣa̍raḥ para̠maḥ sva̠rāṭ ॥

ṛtagṃ sa̠tyaṃ pa̍raṃ bra̠hma̠ pu̠ruṣa̍ṃ kṛṣṇa̠piṅga̍lam ।

ū̠rdhvarē̍taṃ vi̍ rūpā̠kṣa̠ṃ vi̠ śvarū̍pāya̠ vai namō̠ nama̍ḥ ॥

ōṃ nā̠rā̠ya̠ṇāya̍ vi̠ dmahē̍ vāsudē̠vāya̍ dhīmahi ।

tannō̍ viṣṇuḥ prachō̠dayā̎t ॥

ōṃ śānti̠ ḥ śānti̠ ḥ śānti̍ ḥ ॥

You might also like