Sambhashana Varg 2020

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 19

बालक: चषकेन जलं पिबति।

Balaka: chashakena jalam pibati


बालक: चमसेन खादति।
Balaka: chamasena Khadati.
अध्यािक: दण्डेन िाडयति।
Adhyapaka: dandena tadayati
बालक: छुरिकया कितयति।
Balak: cchurikayaa kartayati
बाललका िाञ्चाललकया क्रीडति
Balikaa panchalikayaa kridati
िरु
ु ष: कुञ्ञ्चकया द्वािम ् उत्घाटयति
Purusha: Kunchikayaa dwaaram utghaatayati
बाललका लेखन्या ललखति।
Balika lekhanyaa likhati
महिला कूप्या जलं पिबति।
Mahila koopyaa jalam pibati.
महिला दरू वाण्या भाषणम ् करोति
Mahilaa dooravanyaa bhashanam Karoti
िरु
ु ष: कायातनेन कायातलयम ् गच्छति।
Purusha: karyanena karyalayam gachati
महिला फलेन फलिसं किोति।
Mahila phalena phalarasam karoti
ित्र
ु : जनकेन सि गच्छति
Putra: janakena saha gachati.
िुत्री जनन्या सि िात्राणि क्षालयति।
Putri jananyaa saha patraani kshalayati
ित्र
ु ी जनन्या सि िचति।
Putri jananyaa saha pachati
ित्र
ु : जनन्या सि गच्छति।
Putra: jananyaa saha gachati.
सि
सीिा रामेण सि वनं गच्छति|
जनक: पत्र ु णे सि पठति|
जजष्ण:ु सिोदरे ण सि क्रीडति|
पुरुष: शुनकेन सि गच्छति
बालक: बाललकया सि क्रीडति |
महिला जनन्या सि संभाषणं करोति |
परु
ु ष: लमत्रेण सि मजन्दरम ् गच्छति |
पवना
पुत्रेण ववना सा न खादति |
सिोदरे ण ववना स: ववद्यालयं न गच्छति |
जनन्या पवना बालक: न पठति |
जलेन पवना मीना: न जीवजन्ि |
धनेन पवना जीवनम ् कहठनम ् अजति|
संतकृिेन पवना संतकृति: नाजति |
मधरु े ण पवना बालक: न खादति |

You might also like