Samskrit Grammer

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 30

1

जयतु भारतम् जयतु संस्कृ तम्

WWW.ALLSANSKRIT.COM

PRESENTS

CLASS X SANSKRIT FIRST TERM

EASY GRAMMER

कक्षा दशमी संस्कृ तम् प्रथमसत्रम्

सुलभव्याकरणम्
वन्दना
2
3

१. वसुदव
े सुतं देवं कं सचाणूरमददनम्। देवकीपरमानन्दं कृ ष्णं वन्दे जगद्गुरुम्॥

२.श्रीवत्साङ्कं महोरस्कं वनमालाववरावजतम्।शङ्खचक्रधरं देवं कृ ष्णं वन्दे जगद्गुरुम्॥

३.करारववन्देन पदारववन्दं मुखारववन्दे वववनवेशयन्तम्। वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरावम॥

४.कृ ष्णाय वासुदव


े ाय देवकीनन्दनाय च। नन्दगोपकु माराय गोववन्दाय नमो नम:॥

५.लाभस्तेषां जयस्तेषां कु तस्तेषां पराजय:। येषावमन्दीवरश्यामो हृदयस्थो जनाददन:॥

६.सशङ्खचक्रं सककरीटकु ण्डलं सपीतवस्त्रं सरसीरुहेक्षणम्।

सहारवक्ष:स्थलकौस्तुभवश्रयं नमावम ववष्णुं वशरसा चतुभुदजम्॥

७.शारदा शारदाम्भोजवदना वदनाम्बुजे।सवददा सवददाऽस्माकं सविधध सविधध कक्रयात्।

८.अज्ञानवतवमरान्धस्य ज्ञानाञ्जनशलाकया। चक्षुरुन्मीवलतं येन तस्मै श्री गुरवे नम:॥

९.अखण्डमण्डलाकारं व्याप्तं येन चराचरम्। तत्पदं दर्शशतं येन तस्मै श्री गुरवे नम:॥

१०.न गुरोरवधकं तत्वं न गुरोरवधकं तप:। तत्वज्ञानात् परं नावस्त तस्मै श्री गुरवे नम:॥

११.स्थावरं जङ्गमं व्याप्तं यवत्कवित् सचराचरम्।तत्पदं दर्शशतं येन तस्मै श्री गुरवे नम:॥

१२.ज्ञानशविसमारूढ: तत्वमालाववभूवषत:।भविमुविप्रदाता च तस्मै श्रीगुरवे नम:॥

१३.अनेकजन्मसम्प्राप्त कमदबन्धववदावहने।आत्मज्ञान्प्रदानेन तस्मै श्री गुरवे नम:॥

१४.ध्यानमूलं गुरोमूदर्शत: पूजामूलं गुरो: पदम्। मन्त्रमूलं गुरोवादक्यं मोक्षमूलं गुरो: कृ पा॥

१५.कू जन्तं राम रामेवत मधुरं मधुराक्षरम्। आरुह्य कववताशाखां वन्दे वाल्मीकककोककलम्॥

१६.नमस्तेऽस्तु ते व्यास ववशालबुद्ध!े फु ल्लारववन्दायतपत्रनेत्र!

येन त्वया भारततैलपूणद: प्रज्वावलत: ज्ञानमयप्रदीप:॥

१७. व्यासाय ववष्णुरूपाय व्यासरूपाय ववष्णवे । नमो वै ब्रह्मवनधये वावसष्ठाय नमो नम:॥

१८. वाक्यकारं वररुधच भाष्यकारं पतञ्जवलम्। पावणधन सूत्रकारं च प्रणतोऽवस्म मुवनत्रयम्॥


4

जयतु भारतम् जयतु संस्कृ तम्

WWW.ALLSANSKRIT.COM

Email : allsanskrit4all@gmail.com

PRESENTS

CLASS X SANSKRIT FIRST TERM ( SA-I)

EASY GRAMMER

MANIKA ABHAASAPUSTIKAA PART -२

सुलभव्याकरणम्
प्रथमसत्रम्

STUDY MATERIAL (TERM-I)

अनुप्रयुिव्याकरणम् ३० अङ्का:
( Note: refer www.cbse.nic.in for latest syllabus ,marks division and

model paper and use the material given here with the help of a teacher)
5

WRITTEN BY

AKELLA SHIVARAMA SHARMA


कक्षा दशमी संस्कृ तम् पाठ्यक्रमवववरणम् (प्रथमसत्रम्)

“ग”खण्ड: अनुप्रयुिव्याकरणम् ३० अङ्का:

१.सवन्धकायदम् (५अङ्का:)

स्वरसवन्ध: - दीर्द: गुण: वृवद्ध: २

व्यञ्जनसवन्ध: - परसवणद: छत्वम् , तुकागम: २

ववसगदसवन्ध: - ववसगदस्य उत्वम् , रत्वम् १

२.समास: - (६अङ्का:)

तत्पुरुष: (ववभवि:,नञ् , उपपद:) २

कमदधरय: २

विगु: २

३.प्रत्यया: (५ अङ्का:)

कृ दन्ता: (तव्यत् , अनीयर् ) २

तवद्धता; ( मतुप् , इन् , ठक् ) ३

४.अव्ययपदावन (५अङ्का: )

१.अवप २. इव ३. उच्चै: ४.एव ५.नूनम् ६.पुरा ७.इतस्तत: ८.अत्र-तत्र ९.इदानीम् १०. यथा-तथा ११.ववना १२. अधुना
१३.सहसा १४.वृथा १५.शनै:

५.वाच्यपररवतदनस्म् – (के वलम् लट् लकारे ) कतृ-द कमद-कक्रया ५ अङ्का:

६.समयलेखनम् (सपाद-साधद-पादोन) ४ अङ्का:


6

वाच्यपररवतदनम्
कतृदवाच्य में कताद की प्रधानता होती है।

१.बालक: पाठम् पठवत ।

(कताद) (कमद) (कक्रया)

कताद के अनुसार कक्रया का वचन होता है।

बालक: (एकवचनम्) पठवत (एकवचनम्)

२.बालकौ पाठम् पठत:।

(वि.व.) (वि.व.)

३.बालका: पाठम् पठवन्त।


(ब.व.) (ब.व.)

४.बालक: पाठान् पठवत।

(ए.व.) (ए.व.)

५.बालका: पाठान् पठवन्त।

(ब.व.) (ब.व.)

कमद वाच्य में कमद के अनुसार कक्रया का वचन होता है।

६.बालके न पाठ: पठ्यते

(ए.व.) (ए.व.)
7

७.बालकाभयां पाठ: पठ्यते।

(ए.व.) (ए.व.)

८.बालकै : पाठ: पठ्यते।

(ए.व.) (ए.व.)

९.बालके न पाठा: पठ्यन्ते।

(ब्.व.) (ब.व.)

कतृवाच्य में कताद प्रथमा एकवचन में है तो वह कमद वाच्य में तृतीया
एकवचन में होता है।

ववभवि: ए.व. वि.व. ब.व.


प्रथमा बालक: बालकौ बालका:
तृतीया बालके न बालकाभयाम् बालकै :

ववभवि: ए.व. वि.व. ब.व.


प्रथमा छात्र: छात्रौ छात्रा:
तृतीया छात्रेण छात्राभयाम् छात्रै:
कतृदवाच्यम् कमदवाच्यम्

१.छात्र: गीतम् गायवत। छात्रेण गीतम् गीयते।

२.छात्रौ लेखम् वलखत:। छात्राभयाम् लेख: वलख्यते।


8

३.छात्रा: प्राथदनां कु वदवन्त। छात्रै: प्राथदना कक्रयते।

ववभवि: ए.व. वि.व. ब.व.


प्रथमा साधु: साधू साधव:
तृतीया साधुना साधुभयाम् साधुवभ:
४.साधु: उपदेशं ददावत। साधुना उपदेश: दीयते।

ववभवि: ए.व. वि.व. ब.व.


प्रथमा राजा राजानौ राजान:
तृतीया राज्ञा राजभयाम् राजवभ:
५.राजा दानं ददावत। राज्ञा दानं दीयते।
६.राजान: पवण्डतान् सम्मानयवन्त।राजवभ: पवण्डता:सम्मान्यन्ते।

ववभवि: ए.व. वि.व. ब.व.


प्रथमा बावलका बावलके बावलका:
तृतीया बावलकया बावलकाभयाम् बावलकावभ:
७.बावलका पुस्तकालयं गच्छवत।बावलकया पुस्तकालय: गम्यते।

८.बावलके अध्यावपकां नमत:। बावलकाभयां अध्यावपका नम्यते।

९.बावलका: वचत्रावण रचयवन्त। बावलकावभ: वचत्रावण रच्यन्ते।

ववभवि: ए.व. वि.व. ब.व.


प्रथमा स: तौ ते
तृतीया तेन ताभयाम् तै:
१०.स: फलम् भक्षयवत। तेन फलम् भक्ष्यते।
9

११.तौ देवम् नमत: । ताभयां देव: नम्यते।

१२. ते गृहकायदम् कु वदवन्त। तै: गृहकायदम् कक्रयते।

ववभवि: ए.व. वि.व. ब.व.


प्रथमा सा ते ता:
तृतीया तया ताभयाम् तावभ:
१३.सा गुरुम् नमवत। तया गुरु: नम्यते।

१४.ते गुरुम् नमत:। ताभयाम् गुरु: नम्यते।

१५.ता: सुन्दरम् नृत्यवन्त। तावभ: सुन्दरम् नृत्यते।

ववभवि: ए.व. वि.व. ब.व.


प्रथमा त्वम् युवाम् यूयम्
तृतीया त्वया युवाभयाम् युष्मावभ:
१६.त्वम् ववद्यालयम् गच्छवस। त्वया ववद्यालय: गम्यते।

१७.युवाम् श्लोकम् गायथ:। युवाभयाम् श्लोक: गीयते।

१८.यूयम् उत्तरावण वलखथ।युष्मावभ: उत्तरावण वलख्यन्ते।

ववभवि: ए.व. वि.व. ब.व.


प्रथमा अहम् आवाम् वयम्
तृतीया मया आवाभयाम् अस्मावभ:
१९.अहम् गीतम् गायावम। मया गीतम् गीयते।

२०.आवाम् गुरुम् नमाव:। आवाभयाम् गुरु: नम्यते।

२१.वयम् प्रयोगशालाम् गच्छाम:।अस्मावभ: प्रयोगशाला गम्यते।


10

ववभवि: ए.व. वि.व. ब.व.


प्रथमा एष: एतौ एते
तृतीया अनेन आभयान् एवभ:

ववभवि: ए.व. वि.व. ब.व.


प्रथमा एषा एते एता:
तृतीया अनया आभयाम्

ववभवि: ए.व. वि.व. ब.व.


प्रथमा य: यौ ये
तृतीया येन याभयम् यै:

भाववाच्य में हमेशा कक्रया का रूप एकवचन में होता है।

वशशु: हसवत। वशशुना हस्यते।

पुष्पावण वुववकसवन्त। पुष्पै: ववकस्यते।

स: क्रीडवत। तेन क्रीड्यते।

त्वम् क्रीडवस। त्वया क्रीड्यते।

अहम् क्रीडावम। मया क्रीड्यते।

स: कक्षायाम् वतष्ठवत। तेन कक्षायाम् स्थीयते।


11

धातूनाम् कमदवाच्ये रूपावण


कतृदवाच्यम् कमदवाच्यम्

१.पठवत पठ्यते

वाक्यप्रयोग:-छात्र: श्लोकं पठवत। छात्रेण शोक: पठ्यते।

२.वलखवत वलख्यते

अशोक: लेखं वलखवत। अशोके न लेख: वलख्यते।


३.नमवत नम्यते

भि: देवम् नमवत। भिे न देव: नम्यते।


४.गच्छवत गम्यते

स: ववद्यालयं गच्छवत। तेन ववद्यालय: गम्यते।


५.वदवत उच्यते

स: सत्यम् वदवत। तेन सत्यम् उच्यते।


६.क्रीडवत क्रीड्यते

स: उद्याने क्रीडवत। तेन उद्याने क्रीड्यते।


७.खादवत खाद्यते

बावलका फलम् खादवत। बावलकया फलम् खाद्यते।


८.नयवत नीयते

सुशील: पुस्तकावन नयवत। सुशीलेन पुस्तकावन नीयन्ते।


९.आनयवत आनीयते
12

छात्र: पुस्तकावन आनयवत। छात्रेण पुस्तकावन आनीयन्ते।


१०.प्रणमवत प्रणम्यते

वशष्य: गुरुम् प्रणमवत। वशष्येण गुरु: प्रणम्यते।


११.कथयवत कथ्यते

मोहन: कथां कथयवत। मोहनेन कथा कथ्यते।


१२.वचन्तयवत वचन्त्यते

स: उपायम् वचन्तयवत। तेन उपाय: वचन्त्यते।


१३.गणयवत गण्यते

स: फलावन गणयवत। तेन फलावन गण्यन्ते।


१४.उपकदशवत उपकदश्यते

साधु: जनान् उपकदशवत। साधुना जना: उपकदश्यन्ते।


१५.ददावत दीयते

१६.करोवत कक्रयते

छात्र: गृहकायं करोवत।छात्रेण गृहकायं कक्रयते।

१७.कीणावत क्रीयते

स: पुस्तकावन क्रीणावत। तेन पुस्तकावन क्रीयन्ते

१८.पचवत पच्यते

माता भोजनम् पचवत। मात्रा भोजनम् पच्यते।


१९.पश्यवत दृश्यते
13

अध्यापक: छात्रम् पश्यवत। अध्यापके न छात्र: दृश्यते


२०.रचयवत रच्यते

स: वचत्रावण रचयवत। तेन वचत्रावण रच्यन्ते।


२१.आरोहवत आरुह्यते

वानर: वृक्षम् आरोहवत। वानरे ण वृक्ष: आरुह्यते।


२२.उपकदशवत उपकदश्यते

गुरु: वशश्यम् उपकदशवत। गुरुणा वशष्य: उपकदश्यते।


२३.अवलोकयवत अवलोक्यते

मोहन: वचत्रम् अवलोकयवत। मोहनेन वचत्रम् अवलोक्यते।

२४.भववत भूयते

२५.गायवत गीयते

सा श्लोकम् गायवत। तया श्लोक: गीयते।

२६.गच्छवत गम्यते

स: गृहम् गच्छवत। तेन गृहम् गम्यते।

२७.वसवत उष्यते

२८.स्मरवत स्मयदते

सुशील: श्लोकम् स्मरवत। सुशीलेन श्लोक: स्मयदते।

२९.धारयवत धायदते
14

स: नूतनवस्त्रावण धारयवत। तेन नूतनवस्त्रावण धायदन्ते।

३०.नयवत नीयते

स: पुस्तकम् नयवत। तेन पुस्तकम् नीयते।

स: पुस्तकावन नयवत। तेन पुस्तकावन नीयन्ते।

३१.श्रृणोवत श्रूयते

अहम् गीतम् श्रृणोवम । मया गीतम् श्रूयते।

३२.वपबवत पीयते

स: जलम् वपबवत । तेन जलम् पीयते।

भाववाच्यम्

अकमदक धातुओं के साथ भाव वाच्य का प्रयोग होता है। भाववाच्य में कक्रया
का एकवचन में रूप होता है।

जैस—

कतृदवाच्यम् भाववाच्यम्

१.स: वतष्टवत तेन स्थीयते।

२.स: हसवत । तेन हस्यते ।

३.तौ हसत: । ताभयाम् हस्यते ।

४.ते हसवन्त। तै: हस्यते।


15

५.अहम् हसावम। मया हस्यते।

६.राम: शेते। रामेण शीयते ।

७.मोहन: स्ववपवत। मोहनेन सुप्यते।

८.पुष्पम् ववकसवत। पुष्पेण ववकस्यते।

९.पुष्पावण ववकसवन्त। पुष्पै: ववकस्यते।

सवन्ध:
दीर्दसवन्ध:
१वदन+अम्बुज=
े वदनाम्बुजे २.कु कमद+अन्तम्=कु कमादन्तम् ३.राजा+आदेशम्=राजादेशम्
४.दास्यावम+इवत=दास्यामीवत ५.आशा+अवन्वत:=अशावन्वत:
६.वहम+आलय:=वहमालय:७.ववद्या+अथी=ववद्याथी ८.दया+आनन्द:=दयानन्द: ९.मुवन+इन्र:=मुनीन्र:
१०.कवव+इन्र:=कवीन्र: ११.सु+उवि:=सूवि: १२.जल+आगम:=जलागम: १३.प्रवत+ईक्षा=प्रतीक्षा
१४.परर+ईक्षा=परीक्षा १५.महा+आशय:=महाशय: १६.पाण्डव+अग्रज:=पाण्डवाग्रज:
१७.तृषा+आतद:=तृषातद: १८.वपपासा+आकु ल:=वपपासाकु ल: १९.स्वाध्याय+अभयसनम्=स्वाध्यायाभयसनम्
२०.न+अवस्त=नावस्त २१.कलह+अन्तावन=कलहान्तावन २२.नेत्र+अथदम्=नेत्राथदम्
२३.तेषु+उपजायते=तेषूपजायते २४.तस्य+अहम्=तस्याहम्
गुणसवन्ध:
१मद+ उद्धता:= मदोद्धता: २यथा+उवचतम्=यथोवचतम् ३.गुरुजन+उपदेशा:=गुरुजनोपदेशा:
४.सद्गुण+उपेत:=सद्गुणोपेत: ५.नील+उत्पलम् = नीलोत्पलम् ६.देव+इन्र:=देवेन्र:
७.स्वगदसमान+उपभोगान्=स्वगदसमानोपभोगान् ८.सुर+ईश:=सुरेश: ९.नर+ईश:=नरे श:
१०.महा+इन्र:=महेन्र: ११.सूयद+उदय:=सूयोदय: १२.चन्र+उदय:=चन्रोदय: १३.पुरुष+उत्तम:=पुरुषोत्तम:
१४.महा+उदय:=महोदय: १५.यथा+उवचतम्=यथोवचतम् १६.देव+ऋवष:=देवर्शष:१७.ग्रीष्म+ऋतु:=ग्रीष्मतु:द
१८.वशष्यवहताय+उद्यत:=वशष्यवहतायोद्यत: १९.

वृवद्धसवन्ध:
16

१. च+एव=चैव २.वनधन+एकवनष्ठम्=वनधनैकवनष्ठम् ३.अद्य+एव=अद्यैव ४.तव+एव=तवैव


५.सदा+एव=सदैव ६.तव+ऐश्वयदम्=तवैश्वयदम् ७.महा+औदायदम्=महौदायदम् ८.
परसवणद: १.पारं +गत:= पारङ्गत: २.सम्+जातम्=सञ्जातम् ३.सम्+तुष्ट:=सन्तुष्ट:४.हररम् + वन्दे=हरर
वन्दे ५.पाठम् + पठवत=पाठं पठवत ६.मेर्म्+पश्यवत=मेर्ं पश्यवत ७.पाठम् + स्मरवस=पाठम् स्मरवस
८.ववद्यालयं+गच्छवत=ववद्यालयङ्गच्छवत ९.सं+चयात्=सियात् १०.सं+गच्छध्वम्=सङ्गच्छध्वम्
११.वेद+
ं पठावम=वेदम्पठावम १२.अं+ककत:=अवङ्कत: १३.

छत्वम्
१.तत्+वशव:=तवच्छव: २.जगत्+शत्रु:=जगच्छत्रु:३.तत्+श्रुत्वा= तच्ुत्वा ४.तत्+शरे ण+तच्छरे ण
५.मत्+वशर:=मवच्छर: ६.वाक् +शर:=वाच्छर: ७.तत्+शावन्त:=तच्छावन्त:
८.श्रीमत्+शरच्चन्र:=श्रीमच्छरच्चन्र: ९.सत्+शास्त्रम्=सच्छास्त्रम् १०.एतत्+शक्यम्=एतच्छक्यम्

तुगागम:
१.पद+छेद:=पदच्छेद:२.वृक्ष+छाया=वृक्षच्छाया ३.अनु+छेद:=अनुच्छेद: ४.स्व+छ: =स्वच्छ:
५.वव+छेद:=ववच्छेद: ६.एक+छत्रम्=एकच्छत्रम् ७.कु शल+छात्र:=कु शलच्छात्र: ८.आ+छादनम्=आच्छादनम्

ववसगदस्य उत्व १.मन:+रथ:=मनोरथ:२.मन:+हर:=मनोहर: ३.यश:+गानम्=यशोगानम्


४.प्रथम:+अध्याय:=प्रथमोऽध्याय: ५.स:+अवप=सोऽवप ६.क:+अवदत्=कोऽवदत्

ववसगदस्य रुत्वम्
१.शुवच+इह=शुवचररह २.चक्षु: +दानम्=चक्षुदादनम् ३.चक्षु:+हीन:=चक्षुहीन: ४.वायो:+इव=वायोररव
५.दु:+वनग्रहम्=दुर्शनग्रहम् ६.वन:+बाधा=वनबादधा ७.दु:+वनग्रहम्=दुर्शनग्रहम् ८.भानु:+अयम्=भानुरयम्
९.मुवन:+गत:=मुवनगदत: १०.साधु:+गत:=साधुगत
द : ११. मुवन:+आगत:=मुवनरागत: १२.वन:+रोग:=नीरोग:
१३.वन:+रस:=नीरस: १४.वन:+बल:=वनबदल: १५.वन:+जनम्=वनजदनम् १६.वशशु:+हसवत=वशशुहस
द वत
१७.मुवन:+गच्छवत=मुवनगदच्छवत १८.गुरु:+अयम्=गुरुरयम् १९.धेन:ु +धाववत=धेनुधादववत
२०.एतै:+नम्यते=एतैनदम्यते २१.तै:+भक्ष्यते=तैभदक्ष्यते २२.जनै:+गमय्ते=जनैगदम्यते
२३.धेनुवभ:+आगतम्=धेनुवभरागतम् २४.औन:+अत्र=पुनरत्र २५.पुन:+अवप=पुनरवप
२६.प्रात:+उदेवत=प्रातरुदेवत२७.भानु:+उदेवत=भानुरुदेवत २८.प्रात:+वन्दनीय:=प्रातवदन्दनीय:
२९.पुन:+उपववशवत=पुनरुपववशवत ३०.शुवच:+इह=शुवचररह ३१.
17

समास:
तत्पुरुष: (ववभवि:,नञ् , उपपद:)

ववभवि:
१.ग्रामम् गत: = ग्रामगत: २.कृ ष्णम् वश्रत:=कृ ष्णवश्रत: ३.वृक्षात् पवतत:=वृक्षपवतत:४.तपस: वनम्=तपोवनम्
५.ववद्याया: आलय:=ववद्यालय: ६.क्रीडाया: क्षेत्रम्=क्रीडाक्षेत्रम् ७.सत्येन समम्=सत्यसमम्८.त्यागेन
समम्=त्यागसमम् ९.शीतला छाया=शीतलछाया १०.चन्दनस्य रस:=चन्दनरस: ११.शीतलम्
सवललम्=शीतलसवललम् १२. वाचा मयम्=वाङ्मयम् १३.राज्ञ: पुत्रा:=राजपुत्रा: १४.राज्ञ:
भवनम्=राजभवनम् १५.यूथस्य पवत:=यूथपवत: १६.प्राणानाम् त्राणाय=प्राणत्राणाय १७.वह्ने:
ज्वाला:=ववह्नज्वाला: १८.आत्मन: रक्षा=आत्मरक्षा १९.मदेन उद्धता:=मदोद्धता: २०.गुरो:
उपदेशा:=गुरूपदेशा: २१.वृद्धानाम् उपसेवी=वृद्धोपसेवी २२.शास्त्रेषु पारङ्गत:=शास्त्रपारङ्गत: २३.दाने
वीरा:=दानवीरा: २४.पाठकस्य गुणा:=पाठकगुणा: २५.ववद्यया समम्=ववद्यासमम् २६. तत्वस्य
ज्ञानम्=तत्वज्ञानम् २७.वधय: गुणा:=धीगुणा: २८.मेषाणाम् यूथम्=मेषयूथम् २९.साधुजनानाम्
मैत्री=साधुजनमैत्री ३०.आशया अवन्वत:=आशावन्वत: ३१.दु:खम् अतीत:=दु:खातीत: ३२.शरणम्
आगर:=शरणागत: ३३.ववद्यया हीन:=ववद्याहीन: ३४.पुत्राय रवक्शतम्=पुत्ररवक्षतम् ३५.चोरात्
भयम्=चोरभयम् ३६.दु:खात् मुि:=दु:खमुि: ३७.राज्ञ: पुरुष:=रजपुरुष: ३८.वहमस्य आलय:=वहमालय:
३९.राष्ट्रस्य पवत:=राष्ट्रपवत: ४०.धमदस्य लक्षणम्=धमदलक्षणम् ४१.वावच पटु :=वाक्पटु: ४२.कमदवण
कु शल:=कमदकुशल: ४३.जले मग्न:=जलमग्न: ४४.वने वास:=वनवास: ४५.देशस्य भि:=देशभि: ४६.क्रीडाया:
उत्सव:=क्रीडोत्सव: ४७.वृक्षस्य मूलम्=वृक्षमूलम् ४८.प्रजानाम् पालक:=प्रजापालक: ४९.आत्मन:
रक्षायै=आत्मरक्षायै ५०.मानवस्य शवि:=मानवशवि: ५१.मानवेन वनर्शमतम्=मानववनर्शमतम् ५२.यन्त्रेण
चावलतम्=यन्त्रचावलतम् ५३.सिाराय मागाद:=सिारमागाद: ५४.ववज्ञानस्य अधीन:=ववज्ञानाधीन:
५५.भोजनाय सामग्री=भोजनसामग्री ५६.सप्ताहेन पूवद:=सप्ताहपूव:द ५७.मात्रा सदृश:=मातृसदृश: ५८.व्याघ्रात्
भीत:=व्याघ्रभीत: ५९.जीवनस्य रक्षा=जीवनरक्षा ६०.ककरणै: समा:=ककरणसमा: ६१.प्रावणनां
गण:=प्रावणगण: ६२.देवानाम् अवधपवत:=देवावधपवत:

नञ् तत्पुरुष:
१.न पूव:द =अपूव:द २.न सत्यम्=असत्यम् ३. न ऋतम्=अनृतम् ४.न उिेगकरम्=अनुिग
े करम् ५. न
दीयमानम्=अदीयमानम् ६.न ववद्या=अववद्या ७.न ज्ञानम्=अज्ञानम् ८.न वहतम्=अवहतम् ९.न धहसा=अधहसा
१०.न उवचतम्=अनुवचतम् ११.न उपवस्थत:=अनुपवस्थत: १२.न वववेक:=अवववेक: १३.न श्रद्धेयम्= अश्रद्धेयम्
१४.न अवद्यम्=अनवद्यम् १५.न समथद:=असमथद: १६.न शि:=अशि: १७.न अन्त:=अनन्त: १८.न
आकद:=अनाकद: १९.न अभयास:=अनभयास: २०.
18

उपपदववभवि:
१.जलं ददावत इवत जलद: २.वारर ददावत इवत वाररद: ३.सवं ददावत इवत सवदद:/सवददा ४.यूथम् पावत इवत
यूथप: ५.कु म्भं करोवत इवत कु म्भकार: ६.स्वणं करोवत इवत स्वणदकार: ७.ववश्वं जयवत इवत ववश्ववजत् ८.

कमदधरय:
१. नीलम् उत्पलम्=नीलोत्पलम् २.महान् पुरुष:=महापुरुष: ३.महान् वीर:=महावीर: ४.कृ ष्ण:
सपद:=कृ ष्णसपद: ५.सम्पूण:द र्ट:=सन्पूणर्
द ट: ६.

विगु:
१.पिानाम् पात्राणाम् समाहार:=पिपात्रम् २. त्रयाणां भुवनानाम् समाहार:=वत्रभुवनम् ३.त्रयाणां लोकानां
समाहार: वत्रलोकी ४.पिानां वटानां समाहार:=पिवटी ५.दशानां अब्दानां समाहार:=दशाब्दी ६.नवानां
रात्रीणां समाहार:=नवरात्रम् ७.चतुणां युगानां समाहार:=चतुयुदगम् ८.शतानां अब्दानां समाहार:=शताब्दी
९.नवानां ग्रहाणां समाहार:=नवग्रहम् १०.अष्टानां अध्यायानां समाहार:=अष्टाध्यायी

प्रत्यया:
३.प्रत्यया: कृ दन्ता: (तव्यत् , अनीयर् ) तवद्धता; ( मतुप् , इन् , ठक् )

१.पठ् + तव्यत्=परठतव्य

वाक्यप्रयोग: १.अयम् पाठ: अद्य परठतव्य: अवस्त। २.त्वया िौ अनुच्छेदौ परठतव्यौ।३.सवे पाठा: परठतव्या:
सवन्त।४.अहम् परठतव्यं पुस्तकम् अपश्यम्। ५.मया परठतव्यस्य पुस्तकस्य नाम मवणका अवस्त६.इयं कववता
परठतव्या अवस्त।७..पुस्तकालये अनेकावन परठतव्यावन पुस्तकावन सवन्त। ८.परठतव्येषु पुस्तके षु भगवद्गीता
उत्तमम् अवस्त। ९.स: परठतव्यात् पाठात् एकम् श्लोकम् अगायत्।
२.गम्+तव्यत्=गन्तव्य

वाक्यप्रयोग: १. मया ववद्यालय: गन्तव्य:। त्वया वारटका गन्तव्या। तेन उपवनम् गन्तव्यम्।
३.पठ् +अनीयर्=पठनीय

वाक्यप्रयोग:--१.अयम् पाठ: अद्य पठनीय: अवस्त। २.त्वया िौ अनुच्छेदौ पठनीयौ।३.सवे पाठा: पठनीया:
सवन्त।४.अहम् पठनीयं पुस्तकम् अपश्यम्। ५.मया पठनीयस्य पुस्तकस्य नाम मवणका अवस्त६.इयं कववता
पठनीया अवस्त।७..पुस्तकालये अनेकावन पठनीयावन पुस्तकावन सवन्त। ८.पठनीयेषु पुस्तके षु भगवद्गीता
उत्तमम् अवस्त। ९.स: पठनीयात् पाठात् एकम् श्लोकम् अगायत्।
19

रक्ष्+अनीयर्=रक्षणीय

३.बुवद्ध+मतुप=
् बुवद्धमान् , चक्षुष्+ मतुप=
् चक्षुष्मान् , श्रद्धा+मतुप=
् श्रद्धावान् ,

५.योग+इन्=योगी , वववेक+इन्=वववेकी ,त्याग+इन्=त्यागी,वृद्धोपसेव+इन्=वृद्धोपसेवी,अथद+इन्=अथी,


वैर+इन्=वैरी , सुख+इन्=सुखी ,

६.नगर+ठक् =नागररक

अव्यया:

१.अवप २. इव ३. उच्चै: ४.एव ५.नूनम् ६.पुरा


७.इतस्तत: ८.अत्र-तत्र ९.इदानीम् १०.यथा-तथा ११.ववना १२.
अधुना १३.सहसा १४.वृथा १५.शनै:
१.अवप(भी)२.इव(की तरह)३.उच्चै:(जोर से)४.एव(ही)५.नूनम् (अवश्य) ६.पुरा(प्राचीन काल में) ७.इतस्तत:
(इधर-उधर) ८.अत्र-तत्र (यहााँ-वहााँ) ९.इदानीम् (अब) १०.यथा-तथा (जैस-े वैसे) ११.ववना
(वबना)१२.अधुना(अब) १३.सहसा(अचानक) १४.वृथा (व्यथद) १५.शनै: (धीरे )

समयलेखनम्
सपाद साधद पादोन

१.०० एकवादनम् १.१५ सपादएकवादनम्


१.३० साधदएकवादनम् २.०० विवादनम्
२.१५ सपादविवादनम् २.३० साधदविवादनम्
२.४५ पादोनवत्रवादनम् ३.०० वत्रवादनम्
20

३.१५ सपादवत्रवादनम् ३.३० साधदवत्रवादनम्


३.४५पादोनचतुवाददनम् ४.००चतुवाददनम्
४.१५ सपादचतुवाददनम् ४.३० साधदचतुवाददनम्
४.४५ पादोनपिवादनम् ५.०० पिवादनम्
५.१५ सपादपिवादनम् ५.३०साधदपिवादनम्
५.४५ पादोनषड्वादनम् ६.०० षड्वादनम्
६.१५ सपादषड्वादनम् ६.३० साधदषड्वादनम्
६.४५ पादोनसप्तवादनम् ७.०० सप्तवादनम्
७.१५ सपादसप्तवादनम् ७.३० साधदसप्तवादनम्
७.४५ पादोन अष्टवादनम् ८.०० अष्टवादनम्
८.१५ सपाद अष्टवादनम् ८.३० साधद अष्टवादनम्
८.४५ पादोन नववादनम् ९.०० नव वादनम्
९.१५ सपाद नववादनम् ९.३० साधदनववादनम्
९.४५ पादोनदशवादनम् १०.०० दशवादनम्
21

११.०० एकादशवादनम् १२.०० िादशवादनम्


==================================

प्रश्नकोश:
(QUESTION BANK)
कक्षा दशमी ( प्रथमसत्रम्)

FA – I AND SA-I

===================================
=======================================================================================

प्रथमसङ्कलनात्मकमूल्याङ्कनं परीक्षा – 2014-15

खण्डः- ‘ग’ अनुप्रयुि व्याकरणम् - 30 अङ्काः


4. अधोवलवखतवाक्येषु रे खावङ्कतपदानां समुवचतं सधन्ध ववच्छेदं वा प्रदत्तववकल्पेभयः वचत्वा वलखत –
1x5=5
(iiiiii) युवधवष्ठरः पाण्डव + अग्रजः आसीत् ।
(क) पाण्डवाग्रजः (ख) पाण्डवग्रजः (ग) पाण्डवोग्रजः (र्) पाण्डोग्रजः
(ii) पावपनाि सदा दुःखम् ।
(क) पावपनम् + च (ख) पावपनां + च (ग) पावपनान् + च (र्) पावपना + च
(iii) सः स्व + छन्दम् ववहरवत ।
22

(क) स्वछन्दम् (ख) स्वच्छन्दम् (ग) स्वःछन्दम् (र्) स्वाच्छन्दम्


(iv) कः शुवचररह ?
(क) शुवच + ररह (ख) शुवचर् + ईह (ग) शुवचः + इह (र्) शुचोः + इह
(v) तन्मे मनः वशवसंकल्पमस्तु ।
(क) तत् + मे (ख) त् + न्मे (ग) तन् + मे (र्) तत + मे
5. अधोवलवखतवाक्येषु रे खावङ्कतपदानां समासं ववग्रहं वा प्रदत्तववकल्पेभयः वचत्वा वलखत
1x5=5
(i) गणेशः भासववरवचतम् नाटकं पठवत ।
(क) भासस्य ववरवचतम् (ख) भासाय ववरवचतम्
(ग) भासेन ववरवचतम् (र्) भासम् ववरवचतम्
(ii) तस्य वक्रं देहं दृष्टवा सवे पवण्डताः अहसन् ।
(क) वक्रोदेहम् (ख) वक्रम्देतम् (ग) वक्रन्देहम् (र्) वक्रदेहम्
(iii) त्रयाणां लोकानां समाहारः कक भववत ?
(क) वत्रलोकम् (ख) वत्रलोकी (ग) वत्रलोकः (र्) यमलोकम्
(iv) देवा महीं पावत इवत .................. ?
(क) महीपः (ख) मवहपः (ग) महीपम् (र्) मवहप्यम्
(v) कु म्भं करोवत इवत र्टान् रचयवत ।
(क) कु म्भकारः (ख) कम्भकरः (ग) कु म्भकाराः (र्) कु म्भकरोवत
(vi) शताब्दी कक कथ्यते ?
(क) शतस्य अब्दी (ख) शतस्य अब्दानाम् समाहारः
(ग) शतानाम् अब्दानाम् समाहारः (र्) शतं अब्दं समाहारः
6. अधोवलवखतवाक्येषु रे खावङ्कतपदानां प्रकृ वत प्रत्ययौ संयोज्य ववभज्य वा समुवचतम् उत्तरं प्रदत्तववकल्पेभयः
वचत्वा वलखत – 1x5=5
(i) प्रातः काले उद्यानस्य शोभा खलु दृश् + अनीयर् ।
(क) दशदनीयम् (ख) दशदनीया (ग) दशदनीयः (र्) दशदनीयावन
(ii) मनुष्यः सामावजकः प्राणी अवस्त ।
(क) सामाज + ठक् (ख) समाजम् + ठक्
(ग) समाज + ठक् (र्) सामावज + ठक्
(iii) दान + इवन मानं त्यजेत् ।
(क) दानी (ख) दावनः (ग) दावनमा (र्) दानीन्
(iv) बलवती वह आशा ।
(क) बली + मतुप् (ख) बल + मतुप् (ग) बल + वणवन (र्) बल + वत्
23

(v) धन्याः गुण + मतुप् जनाः ।


(क) गुवणनः (ख) गुणवान् (ग) गुणवन्तः (र्) गुणमानाः
7. प्रदत्तववकल्पेभयः उवचतं अव्ययपदं वचत्वा वाक्येषु ररिस्थानावन पूरयत - 1x5=5
(i) समुरष
े ु वृवष्टः ..................... ॥
(क) वृथा (ख) सहसा (ग) एव (र्) सदा
(ii) कच्छपः ................. चलवत ।
(क) उच्चैः (ख) अधुना (ग) शनैः शनैः (र्) ववना
(iii) कस्यावभः ................. ककमवप कायं न ववधेयम् ।
(क) इत (ख) यथा (ग) वृथा (र्) सहसा
(iv) त्वम् .................. भोजनम् करोवष ।
(क) इव (ख) पुरा (ग) वृथा (र्) अधुना

(v) वने पशवः ................ भ्रमवन्त ।


(क) इतस्ततः (ख) अवप (ग) एव (र्) कदा

8. अधोवलवखते संवादे ररिस्थानावन वाक्यानुसारं प्रदत्तववकल्पेभयः उवचतं पदं वचत्वा पूरयत -


1x5=5
(i) सुरेशः – मालवत ! ककम् ते भोजनं कु वदवन्त ?
मालती – आम् भ्रातः ! तैः भोजनं ................. ।
(क) करोवत (ख) कक्रयते (ग) कु वदवन्त (र्) करोवष
(ii) रमा- गौरव ! एतत् वचत्रं पश्य ।
गौरवः – आम् रमे ! मया ................. दृश्यते ।
(क) वचत्रावण (ख) वचत्रः (ग) वचत्रम् (र्) वचत्रावन
(iii) गुरुः – रार्व ! गत्वा पश्य ककम् उद्याने छात्राः क्रीडयवन्त ।
रार्वः – आम् आचायद ! उद्याने .............. क्रीडयते ।
(क) छात्राः (ख) छात्रै (ग) छात्रान् (र्) छात्रेण
(iv) लता- रमे ! कक त्वं पाठं ............... ?
(क) पठवत (ख) पठवस (ग) पठावम (र्) पठ
(v) रमा – लते ! .................. अहम् न पठावम ।
(क) पाठः (ख) पाठावन (ग) पाठम् (र्) पाठान्
24

9. अधोवलवखतेषु कायदक्रमे अङ्कानां स्थाने संस्कृ तपदेषु समयं वलखत - 1x4=4


(i) सायं 6.15 वादने जलपानम् ।
(ii) सायं 7.30 वादने काव्यगोष्ठी ।
(iii) रात्रौ 8.45 वादने भवि संगीतम् ।
(iv) रात्रौ 10.00 वादने समापनम् ।

खण्डः- ‘र्’ परठत-अवबोधनम् - 35 अङ्काः


10. अधोवलवखतं गद्यांशं, पद्याशं नाट्ांशं च परठत्वा प्रदत्तप्रश्नानाम् उत्तरावण वलखत-
(अ) गद्यांशः
कधस्मवित् नगरे चन्रो नाम भूपवतः प्रवतवसवत स्म । तस्य पुत्राः वानरक्रीडारताः वानरयूथं वनत्यमेव
ववववधैः भोज्य पदाथथः पुधष्ट नयवन्त स्म । तवस्मन् राजगृहे बालवाहनयोग्यम् मेषयूथम् आसीत् । तेषां मेषाणां
मध्ये एको मेषः वजह्वालोलुपतया अहर्शनशं महानसं यत् पश्यवत तद् भक्षयवत । ते च सूपकाराः यवत्कवित काष्ठं
मृण्मयं भाजनं कास्यताम्र पात्रं वा पश्यवन्त तेन तम् आशु ताडयवन्त स्म ।
I. एकपदेन उत्तरत- 1/2x2=1
(i) ‘चन्रः’ इवत कस्य नाम आसीत् ?
(ii) राजपुत्राः कै ः सह क्रीडवन्त स्म ?
II. पूणदवाक्येन उत्तरत- 2x1=2
मेषः अहर्शनशं कु त्र प्रववश्य यत् पश्यवत तद् भक्षयवत ?
III. वनदेशानुसारम् उवचतम् उत्तरं ववकल्पेभयः वचत्वा वलखत । 2x1=2
(i) ‘तस्य पुत्राः’ अत्र तस्य पदं कस्मै प्रयुिम् ?
(क) चन्राय (ख) मेषाय (ग) सूपकाराय (र्) वानराय
(ii) ‘भोज्य पदाथथः’ इवत पदस्य ववशेषणपदं गद्यांशे ककम् ?
(क) वनत्यमेव (ख) ववववधैः (ग) पुधष्ट (र्) वानरयूथं
(आ) पद्याशः
अपूवद कोऽवप कोशोऽयं ववद्यते तव भारवत ।
व्ययतो वृवद्धमायावत क्षयमायावत संचयात् ॥
25

I. एकपदेन उत्तरत- 1/2x2=1


(i) ववद्या कथं वृवद्ध प्राप्नोवत ?
(ii) भारत्याः कीदृशः कोशः ?
II. पूणदवाक्येन उत्तरत- 1x2=2
सियात् कक क्षयम् प्राप्नोवत ?

III. वनदेशानुसारम् उवचतम् उत्तरं ववकल्पेभयः वचत्वा वलखत - 2x1=2


(i) अवस्मन् श्लोके ‘कोश’ इत्यस्य ववशेषणपदं कक: प्रयुिम् ?
(क) सियात् (ख) अपूवदः (ग) तव (र्) व्ययतः
(ii) अवस्मन् श्लोके ‘व्ययतः’ इत्यस्य ववलोमपदं ककम् ?
(क) वृवद्धम् (ख) क्षयम् (ग) अपूवदः (र्) सियात्
(इ) नाट्ांशः
शक्रः – हे राजन् ! भवतः दानवीरताम् आकण्यद आशावन्तः भवत्समीपम् आगतोऽवस्म । देव ! रवव-
शवशतारामण्डलभूवषतं जगत् एतत् कथवमव पश्येयम् चक्षुहीनः ।
राजा – भगवन् ! भवन्मनोरथं पूरवयत्वा आत्मानम् अनुगृहीतं कतुदम् इच्छावम ।
आकदशयताम्, कक करवावण ?
ववप्रः – यकद भवान् पीतः तदा त्वत्तः एकस्य चक्षुषः दानम् इच्छावम येन मम
लोकयात्रा वनबादधा भवेत् ।
I. एकपदेन उत्तरत- 1/2x2=1
(i) राजा आत्मानम् कक कतुदम् इच्छवत ?
(ii) ववप्रः कस्य दानम् इच्छवत ?
II. पूणदवाक्येन उत्तरत- 1x2=2
शक्रः ककम् आकण्यद राज्ञः समीपम् आगतः ?
III. वनदेशानुसारम् उवचतम् उत्तरं ववकल्पेभयः वचत्वा वलखत । 2x1=2
(i) ‘मम लोकयात्रा वनबादधा...............।’ अत्र ‘मम’ इवत सवदनापदं कस्मै प्रयुिम् ?
(क) ववप्राय (ख) राज्ञे (ग) जगते (र्) भवते
(ii) ‘इच्छावम’ इवत कक्रयापदस्य कतृदपदं ककम् ?
(क) शक्रः (ख) अहम् (ग) भवान् (र्) भवतः
11. अधोवलवखतश्लोकयोः भावाथं मञ्जूषातः उवचतपदावन वचत्वा पूरयत – 1x4=4
(क) क्रोधाद्भववत संमोहः सम्मोहात्स्मृवत ववभ्रमः ।
स्मृवत भ्रंशद्द्बुवद्धनाशो बुवद्धनाशात्प्रणश्यवत ॥
26

भावाथदः – यदा नरः क्रुध्यवत तदा क्रोधात् सम्मोहः (अज्ञानम्) भववत, (i) ..........
स्मृवतववभ्रमः भववत । स्मृवतभ्रंशात् (ii) ............... भववत । अन्ते नरः बुवद्धनाशात् प्रणश्यवत ।
(ख) कोऽन्धः ? योऽकायादरतः , को बवधरः ? यो वहतावन न शृणोवत ।
को मूकः ? यः काले वप्रयावण विुं न जानावत ॥
भावाथदः – सः एव नरः अन्धः भववत यः सवददा (i) ............... रतः भववत । सः एवं बवधरः अवस्त यः
वहतवचनावन न शृणोवत । सः एव (ii) .................... कथ्यते यः उवचतकाले मधुरं वचनं विुं न जानावत ।
मञ्जूषा - [ अकाये , बुवद्धनाशः , मूकः , सम्मोहात् ]
12. वनम्नवलवखतश्लोकस्य अन्वयं मञ्जूषातः समुवचतं पदं वचत्वा पूरयत – 1x4=4
नवलनीदलगतजलवत्तरलं ककम् ? यौवनं धनं चायुः ।
कथय पुनः के शवशनः ककरणसमाः ? सज्जनाः एव ॥
अन्वयः – नवलनीदलगतजलवत् (i)............... ककम् ? (ii) ............... धनम् आयुः । पुनः (iii)..................
शवशन: (iv) ................ के ? सज्जनाः एव । मञ्जूषा - [ कथय , यौवनम् ,
ककरणसमाः , तरलम् ]
13. वाक्येषु रे खावङ्कतपदानां स्थाने ववकल्पेभयः उवचतं प्रश्नवाचकं पदं प्रयुज्य प्रश्नवनमादणं कु रुत ।
1x4=4
(i) प्रावणनां मूढ़ता वनरा कवथता ।
(क) कः (ख) का (ग) ककम् (र्) काम्
(ii) अवस्मन् लोके यः सत्यवादी वप्रयवादी च तस्य वशे सवे जनाः ।
(क) कस्मै (ख) कस्याः (ग) कस्य (र्) कस्याम्
(iii) लाभप्राचुयदम् अगणवयत्वा न्यायपूणद मागे एव स्थातव्यम् ।
(क) कु त्र (ख) कदा (ग) कथम् (र्) ककमथदम्
(iv) कु राजान्तावन राष्ट्रावण ।
(क) के (ख) के षाम् (ग) कावन (र्) कान्

14. अधोवलवखतवाक्यावन र्टनाक्रमेण पुनः लेखनीयावन । 1/2x8=4


(1) राजा नगरस्य समन्ततः दानशालाः अकारयत् ।
(2) राजा पुत्रवत् प्रजाः पालयवत स्म ।
(3) नूनं ते दानवीराः भाग्यशावलनः यान् याचकाः शरीरस्य अङ्गावन अवप याचन्ते।
27

(4) दानशालासु ववचरन् राजा अवचन्तयत् ।


(5) भगवान् बोवधसत्वः याचके भयः अिवस्त्राकदकं ददावत स्म ।
(6) आत्तादनां पररत्राणाय दृढ़ वनियः राजा तस्मै चक्षुिय
द ं समर्शपतवान् ।
(7) एकदा शक्रः नेत्रहीनयाचकस्वरूपे आगत्य नेत्रदानाय प्राथदयत् ।
(8) सरोवरे समीपे राज्ञः पुरतः शक्रः अपवस्थतो भूत्वा तस्मै वरम् अगच्छत् ।
15. रे खावङ्कतपदानां प्रसङ्गानुसारम् उवचतम् अथं वचत्वा वलखत – 1x4=4
(i) मेषः अहर्शनशं महानसं यत् पश्यवत तद् भक्षयवत ।
(क) महात्मानं (ख) सूपकारम् (ग) पाकशालाम् (र्) मानसरोवरम्
(ii) अवधीररताः अस्मावभः गुरुजनोपदेशाः ।
(क) सम्मावनताः (ख) धाररताः (ग) अवभज्ञाताः (र्) वतरस्कृ ताः
(iii) एषः कामः एषः क्रोधः महाशना महापाप्मा ।
(क) महापापी (ख) पापशीलाः (ग) बहुभोजी (र्) ववनाशकारकः
(iv) सवददा सवददाऽस्माकं सविधध सविधध कक्रयात् ।
(क) सवं ददावत इवत (ख) सवादवधका
(ग) सवं वदवत इवत (र्) सदा वसवत इवत

================================================================
उत्तरमाला एवम् अङ्कयोजना
खण्डः- ‘ग’ अनुप्रयुि व्याकरणम् - 30 अङ्काः
4. अधोवलवखतवाक्येषु रे खावङ्कतपदानां समुवचतं सधन्ध ववच्छेदं वा प्रदत्तववकल्पेभयः वचत्वा वलखत –

1x5=5
(i) (क) पाण्डवाग्रजः (ii) (ख) पावपनां + च (iii) (ख) स्वच्छन्दम्
(iv) (ग) शुवचः + इह (v) (क) तत् + मे
5. अधोवलवखतवाक्येषु रे खावङ्कतपदानां समासं ववग्रहं वा प्रदत्तववकल्पेभयः वचत्वा वलखत

1x6=6
(i) (ग) भासेन ववरवचतम् (ii) (र्) वक्रदेहम् (iii) (ख) वत्रलोकी
(iv) (क) महीपः (v) (क) कु म्भकारः (vi) (ख) शतस्य अब्दानाम् समाहारः
28

6. अधोवलवखतवाक्येषु रे खावङ्कतपदानां प्रकृ वत प्रत्ययौ संयोज्य ववभज्य वा समुवचतम् उत्तरं प्रदत्तववकल्पेभयः


वचत्वा वलखत – 1x5=5
(i) (ख) दशदनीया (ii) (ग) समाज + ठक् (iii) (क) दानी
(iv) (ख) बल + मतुप् (v) (ग) गुणवन्तः
7. प्रदत्तववकल्पेभयः उवचतं अव्ययपदं वचत्वा वाक्येषु ररिस्थानावन पूरयत - 1x5=5
(i) (क) वृथा (ii) (ग) शनैः शनैः (iii) (र्) सहसा (iv) (र्) अधुना (v) (क) इतस्ततः
8. अधोवलवखते संवादे ररिस्थानावन वाक्यानुसारं प्रदत्तववकल्पेभयः उवचतं पदं वचत्वा पूरयत -1x5=5
(i) (ख) कक्रयते (ii) (ग) वचत्रम् (iii) (ख) छात्रै (iv) (ख) पठवस (v) (ग) पाठम्
9. अधोवलवखतेषु कायदक्रमे अङ्कानां स्थाने संस्कृ तपदेषु समयं वलखत - 1x4=4
(i) सपादषड्वादने (ii) साधदसप्तवादने iii) पादोननववादने (iv) दशवादने

II. पूणदवाक्येन उत्तरत- 1x2=2


उत्तरम् - सियात् ववद्या क्षयम् प्राप्नोवत ।
III. वनदेशानुसारम् उवचतम् उत्तरं ववकल्पेभयः वचत्वा वलखत - 2x1=2
(i) (ख) अपूवदः (ii) (र्) सियात्
I. एकपदेन उत्तरत-
1/2x2=1
(i) अनुगृहीतम् (ii) चक्षुषः
II. पूणदवाक्येन उत्तरत- 1x2=2
उत्तरम् - शक्रः दानवीरताम् आकण्यद राज्ञः समीपम् आगतः ।
III. वनदेशानुसारम्उवचतम्उत्तरं ववकल्पेभयःवचत्वावलखत- 2x1=2
(i) (क) ववप्राय (ii) (ख) अहम्
11. अधोवलवखतश्लोकयोः भावाथं मञ्जूषातः उवचतपदावन वचत्वा पूरयत – 1x4=4
(i). सम्मोहात् (ii) बुवद्धनाशः , (i) अकाये (ii) मूकः
12. वनम्नवलवखतश्लोकस्य अन्वयं मञ्जूषातः समुवचतं पदं वचत्वा पूरयत – 1x4=4
(i) तरलम् (ii) यौवनम् (iii) कथय (iv) ककरणसमाः
13.वाक्येषुरेखावङ्कतपदानांस्थानेववकल्पेभयःउवचतंप्रश्नवाचकं पदंप्रयुज्यप्रश्नवनमादणंकुरुत- 1x4=4
(i) (ख) का (ii) (ग) कस्य (iii) (क) कु त्र (iv) (ग) कावन
14. अधोवलवखतवाक्यावन र्टनाक्रमेण पुनः लेखनीयावन । 1/2x8=4
29

(ii) राजा नगरस्य समन्ततः दानशालाः अकारयत् ।


(i) राजा पुत्रवत् प्रजाः पालयवत स्म ।
(v) नूनं ते दानवीराः भाग्यशावलनः यान् याचकाः शरीरस्य अङ्गावन अवप याचन्ते।
(iv) दानशालासु ववचरन् राजा अवचन्तयत् ।
(iii) भगवान् बोवधसत्वः याचके भयः अिवस्त्राकदकं ददावत स्म ।
(vii) आत्तादनां पररत्राणाय दृढ़ वनियः राजा तस्मै चक्षुियद ं समर्शपतवान् ।
(vi) एकदा शक्रः नेत्रहीनयाचकस्वरूपे आगत्य नेत्रदानाय प्राथदयत् ।
(viii) सरोवरे समीपे राज्ञः पुरतः शक्रः अपवस्थतो भूत्वा तस्मै वरम् अगच्छत् ।
15. रे खावङ्कतपदानां प्रसङ्गानुसारम् उवचतम् अथं वचत्वा वलखत – 1x4=4
(i) (ग) पाकशालाम् (ii) (र्) वतरस्कृ ताः (iii) (ग) बहुभोजी (iv) (क) सवं ददावत इवत

================================================================
30

CLASS X SANSKRIT WORKSHEET

सवे भवन्तु सुवखन: सवे सन्तु वनरामया:।


सवे भरावण पश्यन्तु मा कवित् दु:खभाग् भवेत्॥
ऊाँ शावन्त: शावन्त: शावन्त:

You might also like