Śrī Dēvī Kha Gamālā Stōtra

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

Srī dēvī khaḍgamālā stōtraṁ

With my Guruji blessings,


śrī dēvī khaḍgamālā stōtraṁ paaraayanam for 41 days

Guru Pādhuka Mantra:


Aim hrēm srēm aim klēm sauh - Hamsah sivah soham - haskaphrem - Hasakshamalavarayūm
hasaum- Sahakshamalavarayēm sahauh- Svarōpa nirōpana hethave svagurave - Sri Mātha
sahitha Sri Amritānandha nātha Sri Guru Sri Pādhukām pōjayāmi tharpayāmi namah // 3 //
Om Sri parama gurubhyona namaha
Om sri paramasti gurubhyona namaha
Om sri akanda gurusathaya namaha

Achamanam:
aim ātma Tatvāya swāha
klēm vidya Tatvāya swāha
souh Shiva tatvāya swāha
Aim klēm souh sarva tatvebhyo namaha
Pranayam:
Inhale with Mūla Mantra once
Retention full(hold) with Mūla Mantra twice
Exhale with Mūla Mantra once
Retention, empty Mūla Mantra once
Thus, four Mūla Mantra make one prānāyām. // 3 times //

Sankalpam:
Om visnurvisnurvisnuh srimadbhagavato mahaapurushasya vishnoraajnayaa
pravartamaanasya, adya sribrahmano dvitiye parardhe srisvetavaraahakalpe,
vaivasvatamanvantare, bhurloke, jambudvipe, bharatavarshe, bharatkhande,
aryaavarttaikadesaantargate – ksetre – sthale, Sriguru sannidaou.
With my Guru blessings,
• I pray that my Lotus Heart be filed with your divine presence always as
Parameshwari Parameshwara.
• I completely surrender myself to your divine lotus feet. ll 3 ll
• Lokhasamstha Sukhinobhavanthu. ll 3 ll
Asmai Prayojanaayacha śrī dēvī khaḍgamālā stōtraṁ paaraayanam Sankalpam Aham Karishye.
SriLalitha Maha Tripura Sundari Preethyartham Yadhaa Sambhava dhravyaihi Yadhaa Sakthi
Saparyaa Kramam Nirvarthaishya-thena Parameshwari Prenayaami.
śrī dēvī khaḍgamālā stōtraṁ

prārthanā :
hrīṅkārāsanagarbhitānalaśikhāṁ sauḥ klīṁ kalāṁ bibhratīṁ
sauvarṇāmbaradhāriṇīṁ varasudhādhautāṁ triṇētrōjjvalām |
vandē pustakapāśamaṅkuśadharāṁ sragbhūṣitāmujjvalāṁ
tvāṁ gaurīṁ tripurāṁ parātparakalāṁ śrīcakrasañcāriṇīm ||
asya śrīśuddhaśaktimālāmahāmantrasya, upasthēndriyādhiṣṭhāyī varuṇāditya
r̥ṣiḥ, daivī gāyatrī chandaḥ, sāttvika kakārabhaṭ-ṭārakapīṭhasthita
kāmēśvarāṅkanilayā mahākāmēśvarī śrī lalitā bhaṭ-ṭārikā dēvatā, aiṁ bījaṁ klīṁ
śaktiḥ sauḥ kīlakaṁ mama khaḍgasiddhyarthē sarvābhīṣṭasiddhyarthē japē viniyōgaḥ
mūlamantrēṇa ṣaḍaṅganyāsaṁ kuryāt ||
Nyasam

Karanyasam Anga Nyasam


Aim Angustabhyam Namaha Aim Hrudhayaya Namaha
Kleem TharjaNeebyam Namaha Kleem Shirase Svaha
Souh Madhyamabhyam Namaha Souh Shikayai Voushat Hum
Souh Anamikabhyam namaha Souh Kavachaya Hum
Kleem kanistikabhyam namaha Kleem Nethrathrayaya Voushat
Aim Kara Thala Kara Prustabhyam Aim Asthraya Phat
namaha
BhurBhavaSuvaharo Ithi Digh Bandhaha
Dhyānam:

tādṛśaṁ khaḍgam āpnoti yena hastasthitena vai |


aṣṭādaśa mahādvīpa samrāḍ bhoktā bhaviṣyati ||
āraktābhāṁ triṇetrām aruṇima-vasanāṁ ratna-tāṭaṅka-ramyām |
hastām bhojaih sa pāśāṅkuśa madana dhanus sāyakair-visphurantīm ||
āpīnottuṅga vakṣoruha kalaśa-luṭhat-tāra-hārojjvalāṅgīṁ |
dhyāyed-ambhoruhasthām aruṇima-vasanām-īśvarīm-īśvarāṇām ||
hrīṅkārāsana-garbhitānala-śikhāṁ sauḥ klīṅ-kalām bibhratīṁ
sauvarṇāmbara-dhāriṇīṁ vara sudhā-dhautāṁ tri-netrojjvalām |
vande pustaka-pāśam-aṅkuśadharāṁ sragbhūṣitām-ujjvalāṁ
tvāṁ gaurīṁ tripurāṁ parātpara-kalāṁ śrīcakra-sañcāriṇīm ||
lamityādipañca pūjām kuryāt

ōṁ aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ ōṁ namastripurasundari, hr̥dayadēvi,


śirōdēvi, śikhādēvi, kavacadēvi, nētradēvi, astradēvi, kāmēśvari, bhagamālini,
nityaklinnē, bhēruṇḍē, vahnivāsini, mahāvajrēśvari, śivadūti, tvaritē, kulasundari,
nityē, nīlapatākē, vijayē, sarvamaṅgalē, jvālāmālini, citrē, mahānityē,
paramēśvaraparamēśvari, mitrēśamayi, ṣaṣṭhīśamayi, uḍḍīśamayi,
caryānāthamayi, lōpāmudrāmayi, agastyamayi, kālatāpanamayi, dharmācāryamayi,
muktakēśīśvaramayi, dīpakalānāthamayi,viṣṇudēvamayi, prabhākaradēvamayi,
tējōdēvamayi, manōjadēvamayi, kalyāṇadēvamayi, vāsudēvamayi, ratnadēvamayi,
śrīrāmānandamayi,

Prathamāvaraṇadēvatāḥ:
aṇimāsiddhē, laghimāsiddhē, mahimāsiddhē, īśitvasiddhē, vaśitvasiddhē,
prākāmyasiddhē, bhuktisiddhē, icchāsiddhē, prāptisiddhē, sarvakāmasiddhē, brāhmi,
māhēśvari, kaumāri, vaiṣṇavi, vārāhi, māhēndri, cāmuṇḍē, mahālakṣmi,
sarvasaṅkṣōbhiṇī, sarvavidrāviṇī, sarvākarṣiṇī, sarvavaśaṅkari, sarvōnmādini,
sarvamahāṅkuśē, sarvakhēcari, sarvabījē, sarvayōnē, sarvatrikhaṇḍē, prakaṭayōgini,
trailōkyamōhanacakrasvāmini, tripurē.

Dvitīyāvaraṇadēvatāḥ:
kāmākarṣiṇi, buddhyākarṣiṇi, ahaṅkārākarṣiṇi, śabdākarṣiṇi, sparśākarṣiṇi,
rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi, cittākarṣiṇi, dhairyākarṣiṇi, smr̥tyākarṣiṇi,
nāmākarṣiṇi, bījākarṣiṇi, ātmākarṣiṇi, amr̥tākarṣiṇi, śarīrākarṣiṇi, guptayōgini,
sarvāśāparipūrakacakrasvāmini, tripurēśi.

Tr̥tīyāvaraṇadēvatāḥ:
anaṅgakusumē, anaṅgamēkhalē, anaṅgamadanē, anaṅgamadanāturē, anaṅgarēkhē,
anaṅgavēgini, anaṅgāṅkuśē, anaṅgamālini, guptatarayōgini,
sarvasaṅkṣōbhaṇacakrasvāmini, tripurasundari.
Caturthāvaraṇadēvatāḥ:
sarvasaṅkṣōbhiṇi, sarvavidrāviṇi, sarvākarṣiṇi, sarvahlādini, sarvasammōhini,
sarvastambhini, sarvajr̥mbhiṇi, sarvavaśaṅkari, sarvarañjani, sarvōnmādini,
sarvārthasādhikē, sarvasampattipūraṇi, sarvamantramayi, sarvadvandvakṣayaṅkari,
sampradāyayōgini, sarvasaubhāgyadāyakacakrasvāmini, tripuravāsini.

Pañcamāvaraṇadēvatāḥ:
sarvasiddhipradē, sarvasampatpradē, sarvapriyaṅkari, sarvamaṅgalakāriṇi,
sarvakāmapradē, sarvaduḥkhavimōcani, sarvamr̥tyupraśamani, sarvavighnanivāriṇi,
sarvāṅgasundari, sarvasaubhāgyadāyini, kulōttīrṇayōgini,
sarvārthasādhakacakrasvāmini, tripurāśrīḥ.

Ṣaṣṭhāvaraṇadēvatāḥ:
sarvajñē, sarvaśaktē, sarvaiśvaryapradāyini, sarvajñānamayi, sarvavyādhivināśini,
sarvādhārasvarūpē, sarvapāpaharē, sarvānandamayi, sarvarakṣāsvarūpiṇi,
sarvēpsitaphalapradē, nigarbhayōgini, sarvarakṣākaracakrasvāmini, tripuramālini.

Saptamāvaraṇadēvatāḥ:
vaśini, kāmēśvari, mōdini, vimalē, aruṇē, jayini, sarvēśvari, kaulini, rahasyayōgini,
sarvarōgaharacakrasvāmini, tripurāsiddhē.

Aṣṭamāvaraṇadēvatāḥ:
bāṇini, cāpini, pāśini, aṅkuśini, mahākāmēśvari, mahāvajrēśvari, mahābhagamālini,
atirahasyayōgini, sarvasiddhipradacakrasvāmini, tripurāmba.

Navamāvaraṇadēvatāḥ:
śrīśrīmahābhaṭ-ṭārikē, parāpararahasyayōgini, sarvānandamayacakrasvāmini,
mahātripurasundari.
mahāmahēśvari, mahāmahārājñi, mahāmahāśaktē, mahāmahāguptē,
mahāmahājñaptē, mahāmahānandē, mahāmahāskandhē, mahāmahāśayē,
mahāmahā śrīcakranagarasāmrājñi namastē namastē namastē namaḥ |

Pañchapooja:
Aim Hreem Sreem “Lam” Prithivi Thathvathmikaayai “Srimatha Amrutheswaraya Namah”
Gandham Samarpayaami
Aim Hreem Sreem “Ham” aakshaa Thathvathmikaayai “Srimatha Amrutheswaraya Namah”
Pushpam Samarpayaami
Aim Hreem Sreem “Yam” Vayuv Thathvathmikaayai “Srimatha Amrutheswaraya Namah”
Dhoopam Aagraapayaami
Aim Hreem Sreem “Ram” Vahni Thathvathmikaayai “Srimatha Amrutheswaraya Namah”
Deepam darsayaami
Aim Hreem Sreem “Vam” amirtaa Thathvathmikaayai “Srimatha Amrutheswaraya Namah”
Amrita Naivedhyam samarpayaami
Mangala aarathi:
Mangalam gurudevaaya mahaneeya gunaatmane
sarvaloka sharanyaaya sadhu roopaaya managalam

Sarva mangala maangalye shive sarvaartha saadhike


sharanye trayambake devi naaraayani namostute // 2 times //

Shanthi Mantram:
Om poornamadah poornamidam poornaat poornamudachyate Poornasya poornamaadaaya
poornamevaavashishṣyate Om shaantih shaantih shaantih lokaa samasthaa sukino
bavanthu.. //3 times //

Mounam:
Now sit silently and feel the energy for 30 minutes.

You might also like