शोधसूत्राणि

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

शोधसत्रू ाणि

1. Recognition of human limitation (असत्यानि दरु न्तानि समव्ययफलानि च। अशक्यानि च


कमाानि िारभेत निचक्षिः॥ इनत न्यायिानताकतात्पयापररशनु धः / this verse is also present with
little variation in the Bhojaprabandha (16) → अफलानि दरु न्तानि समव्ययफलानि च।
अशक्यानि च िस्तूनि िारभेत निचक्षिः॥); सिं ज्ञातुंु नलनितुंु च ि ियुं समरााः, अतः स्िसामर्थयाािसु ारे ि
शोधनिषयपररमािुं चेतव्यम।् न्यायदशािािसु ारे ि यनद निध्यरो भिता परीक्षिीयस्तनहा नकयाि् अश ुं ाः
नकुंकतताका अिसु न्धेया इत्यादौ नििेयम।् शोधारम्भे नकयत्पररमािुं शोधकर्त्ाा निज्ञातुं के के ग्रन्रा
अधीतास्तर्त्ानप नकयािुंश इनत स्िसामर्थयाानभव्यञ्जकानि तर्थयानि स्पष्टुं ज्ञेयानि।

2. Precision of focus; Ars longa, vita brevis यनद न्यायदशािमिसु न्धातव्युं तनहा निनशष्य तस्य
कोऽशो निषयो िाऽिसु न्धेय इनत नचन्तिीयम।् ि ताित् कत त्स्िस्यैि न्यायशास्त्रस्य शोधात्मकमध्ययिुं
पररनमतेि कालेि कतंु शक्यम्। एतदन्यराकरिेि प्रायः शोधकमा िैयर्थयं गच्छे नदतीदृशी
महानििष्ट्यिकाशः सिात एि पररहताव्यः।

3. Adherence to the text (िामल


ू ुं नलख्यते नकनञ्चत)् निमाल
ू ुं ि नकनञ्चदनप स्िकल्पिाभासुं लेििीयम।्
यनत्कमनप नलख्यते तस्य ग्रन्रे मल
ू ुं प्रदशािीयम।् यर्त् साक्षान्मल
ू ुं िानस्त, तर्त् तत्कल्पिे नकुं बीजनमनत
ग्रन्रतः प्रदशािीयम।्

4. Emphasis on words and terminology; ग्रन्रकारे ि करुं निनशष्टः कश्चि शब्दः प्रयक्त ु
इत्यिसु न्धेयम।् तस्य शब्दस्य यनद परिनतानि काले परिनतानभलेिकै रूपानदपररितािुं कत त,ुं तनहा नकुंप्रयक्त
ु ा
सा पररितनतररनत मििाहाम।्

5. Emphasis on the historical origin and development of a text/system/idea/word –


के िनचद् निषयस्य तत्प्रकाशकस्य पदस्य पाररभानषकशब्दस्य प्ररमुं कदाऽऽनिभाािस्ततुं परुं च नकुं ितू िुं
तर्त्ागतुं ततः पररत्यक्तुं िेनत सािधािुं द्रष्टव्यम।् ईदृशी शब्दसमीक्षा कस्यनचदग्र् न्रकारस्य शैलीगतुं तत्त्िगतुं
िा प्रानतनस्िकत्िस्य नििायम् अतीिोपकरोनत।

6. Recognition of the individuality of each author against the wider historical


background of the main tenets of the system he represents; सिादा मल
ू कारस्य आशयुं
मल
ू कारिचोनभरे ि नििेतुंु प्रयत्िः कताव्यः। ि चैतािता व्याख्यातिॄ ाुं पररश्रमो लघ्िीनियते, अनप तु
व्याख्याततनभः नकुं िािीन्युं तर्त्ािीतुं नकुं िा यरामल
ू ुं सरुं नक्षतनमनत स्पष्टुं ज्ञातुंु शक्यते। अिेि प्रत्येकुं
ग्रन्रकारस्य यरोनचतुं िैनशष्ट्यमनप भासेत।

7. Explicitness and specificity; यदा शोधः प्रनतज्ञायते, तदा कस्तस्यािनधः, नकयत् तस्य
चोपादािनमत्येतत्सिं स्पष्टुं िक्तव्यम।् के िनचत् ग्रन्रकारे ि नकनञ्चदक्त
ु नमनत यनद प्रमािनयतनु मष्यते तनहा
कनस्मि् ग्रन्रे तन्मतुं प्रनतभातुं भितीनत सदृु ढुं प्रदशािीयुं यनििा तन्ि ग्रन्रकारहृदयस्रनमनत ज्ञापनयतुंु
शक्यते।

8. Preference of quality over amount; पररमािापेक्षया शोधस्य गि


ु िता साधिीया।

9. Lack of ambiguity; प्रत्येकुं शब्दस्तािदिद्यू ः। तदरं महाि् प्रयत्िो निधेयः। अिुिादेि मल


ू स्याशयः
स्पष्टतरो भिनत।

10. Recognising open problems; एिुं भनितमु हानन्त के चि शोधप्रश्ना येषाुं समाधािुं शोधकर्त्ाा प्रदातुंु
शक्यन्ते। नकन्तु तस्य समाधािाय नकुं तेि नचनन्तत,ुं तस्य कुतोऽपिू ाता इनत निदेष्टव्यम्।

11. Recognising team work; अपरै निािनभः सह शोधसमस्याः आलोच्यन्ते चेत्, शोधकताःु
स्िमनतपरीक्षिसश
ुं ोधिानदकुं सक
ु रुं स्यात।्

12. Recognising the importance of studying both primary sources and secondary
materials; मल
ू ग्रन्रेि साकुं तत्व्याख्यािभतू ानि प्राक्तिानि शोधकमााण्यप्यिश्युं पनितव्यानि। अिेि
प्राक्तिस्य यो गिु ः स काताज्ञ्यिे स्िीकायं, ये च दोषास्ते ििू ुं प्रदशीया। अनप चािेि
ततदग्र् न्रनिषयशोधपरम्परायाुं स्िकीयस्य शोधकमािोऽिदाििैनशष्ट्युं सज्ञु ातुं भिेत।्

13. Recognising the importance of and accepting new perspectives; ििीिािाुं समस्यािाुं
मक्त
ु नचतेि ग्रहिुं करिीयुं तरा तत्समाधािाय ििीिेि ित्मािा निचारिा निधेया।

14. Importance of interpreting a text against the historical background; ग्रन्रस्याशय


इनतहासदृष्ट्याऽऽनिष्कताव्यः। कस्यनचदग्र् न्रकारो नकुंकानलक इनत तदरामादौ बोध्यम।् तत्समकाले कानि
तािदपरानि मतानि प्रचनलतानि आसि् इनत निज्ञाय ग्रन्रकततापिू ाजािाुं तनस्मि् निषये नकुं मतमासीनदत्यनप
च सम्यग् बदु ध्् िा तरा ग्रन्रकारकत तेषु अपरे षु ग्रन्रेषु तनिषये नकुं साम्युं निनभन्न्युं िा ितात इनत सािधािुं
परीक्ष्य निचायामािग्रन्राशयो नििेयः।

15. Separation of the view of the author from the views of his interpreters; मल
ू कारस्य
मतुं सिारा व्याख्याततमतेभ्यः पतरक्कत त्य तेषामािगु त्युं तनिपरीतुं िा ज्ञेयम्।
16. Spirit of doing and accepting open criticism; मक्त
ु हृदयाः सन्तः ग्रन्राः समालोचिीयाः; ि
तर्त् िैयनक्तकुं श्रधाऽऽदरपक्षपातानदकुं प्रनतबन्धकुं भिेनदनत सदा जागरूकै भााव्यम।्

17. Recognising the difference between contextualised and decontextualised meaning


of a passage/problem of a text; ग्रन्राशयनििायाय सिादा प्राकरनिकोऽरोऽिस
ु न्धेयः। यनद
कस्यनचद् ग्रन्रस्य व्याख्यािकाले व्याख्याततनभः प्राकरनिकोऽरास्तदीयो ि प्रस्ततु इनत भानत, तनहा का
न्यिू ता तर्त् जागनता कश्च तधेतरु रत्येतत्सिं शोधाङ्गतया निज्ञापिीयम।्

18. Limited recognition of oral authority as aiding the understanding of text (it should
be back up by internal or circumstantial or accidental evidences); मौनिकप्रमािस्य
ग्रहिुं तदैि भिेद्यदा तदरु रीकरिुं नििा गत्यन्तरुं िानस्त। गतहीतुं चेदनप तत् प्रनतपदुं परीक्षिीयम।्

19. Viewing continuity of a view or tradition against the background of the


discontinuity and discreet elements; नकनञ्चन्मतपररम्परायाः पारम्पररकत्िुं क्िनचत् कदानचद्
आनिभतू ाािामेकदेनशमतािाुं परीक्षिनमषेि दृढीकत त्य ज्ञेयम।् एकदेनशमतािामत्ु पतौ के हेति इत्यनप ििू ुं
पाकट्युं िेयम।्

20. Engaging in comparative studies by avoiding superficial similarities and taking


note of के िनचन्मतेि सहापरस्य कस्यनचन्मतस्य तल
ु िा चेत् कताव्या तनहा ि तयोरापातसादृश्युं
द्रष्टव्यमनप तु िैनभन्न्यदशािपरु ःसरमेि तत्सानहत्युं निचायाम।्

21. Breaking up the research topic into multiple parts and making sense of the
interconnection of those parts and sub-parts; शोधनिषयस्य निभागाि् उपनिभागाश्च
ुं कत त्िा
तटस्रेि सता तेषाुं अध्ययिपरीक्षिनििेचिोपस्रापिानदकुं कायाम।्

22. Understanding the presuppositions and consequences of a view or statement very


clearly; ग्रन्रकारस्य कस्यानश्चदक्त
ु े ः का पिू ापीनिका कश्च पररिाम इत्येतनन्िनश्चतुं द्रष्टव्यम।्

23. Making sense of the logical connection of each constituent part of a sentence,
paragraphs, chapters, etc.; अध्येयस्य ग्रन्रस्य प्रत्येकुं पक्त
ुं े ः पिू ापङ्क्त्या का सङ्गनतररनत
प्रनतपदमानिष्करिीयुं स्मताव्युं च। एिुं स्िशोधभतू ग्रन्रनिमाािकालेऽनप कायाम।्

24. Allowing due recognition to the views of the opponents (the case for Sanskrit
philosophy, instead of Hindu philosophy, since the latter tends to exclude the non-
Hindu systems of thought like Buddhism, Jainism, etc.); पि ू ापनक्षिाुं मतुं रुधमोहेि सता
परीक्ष्युं, अयक्त
ु ुं प्रनतभातुं चेत् पिू ापक्ष एि िजािीयो ि तु पिू ापक्षीनत बौधादीिामनप ग्रन्राः
सािधािमध्येतव्याः।
25. Abhorrence of anachronism; परिनताकानलकािाुं ग्रन्रकारािाुं िचिोधतत्या तेभ्यः सिारा
असम्पतक्तािाुं पिू ाजािाुं मतुं ि व्याख्येयम।् निनशष्य प्रनतकालुं प्रनतयगु ुं िा पिू ापनक्षिो नभन्िाः तदाक्षेपा
अनप नभन्िाः, शैल्या अनप नभन्िा इत्येत् सिं मिनस निधाय ग्रन्रकारस्याशयो बोध्यः। िव्यिैयानयकािाुं
मतमिलम्ब्य ि प्राचाुं तानका कािाुं मतुं व्याख्येयनमनत उदाहरिरूपेि उनल्लख्यते।
26. Making full sense of every bit of the structure of a construction rather than
becoming satisfied with the general drift of the argument embedded in it;
कस्यनचदग्र् न्रस्य ि के िलुं सारुं ज्ञेयमनप तु तदपु ादािभतू ािाुं प्रत्येकुं पदस्य नकुं तात्पयं साराक्यञ्चेनत
िधु ने लमम।्

27. Recognising interdisplinarity (mention B. K. Matilal’s contention that the single


word śāstra used to;

28. Uniformity of pattern to be followed in presenting the disformity of thought;

29. Be a judge without being dogmatic; शोधकाले परीक्षकस्य दृनष्टरिलम्बिीया, ि तु


मतनिशेषसमरािाय दतजीिातोः।

30. Be critical instead of credulous! शोधकाले निमोहभािोऽिलम्बिीयः। यद्यक्त


ु ुं सारञ्च तदपु ादेयुं
यच्च तच्ु छुं तनन्िनिाचारुं मनु िप्रिीतमनप हेयम।्

You might also like