Download as pdf or txt
Download as pdf or txt
You are on page 1of 22

Rangjung Yeshe Institute

Sanskrit Metres
֣֗ᱫ֐֞֟֔շ֞
(With Devanāgarī Script)


PREPARED JOINTLY BY

Kashinath Nyaupane and Wieslaw Mical


1
Copyright©2009 Rangjung Yeshe Institute
and Professor Kashinath Nyaupane

All Rights Reserved.

Prepared jointly by Kashinath Nyaupane and Wieslaw Mical.

This Teaching Aid for learning the Sanskrit language includes a


CD with sound recordings of Sanskrit metres and this Booklet
which contains texts of the chanted samples. The samples are
chanted by Kashinath Nyaupane.

A separate booklet is available displaying the Sanskrit Devanagari


script as a transcribed romanized text.

Recordings of the Sanskrit samples were made by Kevin


McMillin at the Rangjung Yeshe Institute.

English proofing and corrections by Tyler Cann.

2
TABLE OF CONTENTS
Lexicon of Sanskrit prosody 5
Definitions of gaṇas 6
Illustrations of the main 33 Sanskrit metres 7
A. Samavṛtta metres: 8
(the number of syllables in a pāda is given in brackets)
1. śaśivadanā (6) 8
2. vidyullekhā (6) 9
3. anuṣṭubh (8) 10
4. pramāṇikā (8) 12
5. indravajrā (11) 13
6. upendravajrā (11) 14
7. upajāti (11) 15
8. śālinī (11) 16
9. rathoddhatā (11) 17
10. svāgatā (11) 18
11. indirā (11) 19
12. vaṃśastha (12) 20
13. bhujaṅgaprayāta (12) 21
14. toṭaka (12) 22
15. sragviṇī (12) 23
16. drutavilambita (12) 24
17. praharṣiṇī (12) 25
18. vasantatilakā (14) 26
19. mālinī (15) 27
20. pañcacāmara (16) 28
21. śikhariṇī (17) 29
22. pṛthvī (17) 30
23. mandākrāntā (17) 31
42 3
 KDUL૽í   
 NRNLODND   
 ĝÃUGĭODYLNUíૃLWD   
 VUDJGKDUÃ   
%$UGKDVDPDY଑WWDPHWUHV 
 YL\RJLQí   
 ĝLĝXOíOÃ   
 SXଙSLWÃJUÃ   
MÃWL
&-ÃWLPHWUHV  MÃWL
MÃWL
MÃWL D\LJLULQDQGLQLQDQGLWDPHGLQL
 ÃU\Ã    է֑֟֟չᳯ֒֊֟᭠ֈ֟֊֊֟᭠ֈֆ֐֧ᳰֈ֟֊
 JíWL    YLĝYDYLQRGLQLQDQGLQXWH
 MÃWL   
֟֗᳡֟֗֊֫ᳰֈ֟֊֊֟᭠ֈ֊֡ֆ֧
JLULYDUDYLQGK\DĝLURಫGKLQLYÃVLQL
YLଙ૽XYLOÃVLQLMLଙ૽XQXWH
֟չᳯ֒֗֒֟֗᭠᭟֑֟֘֒֫֝֟։֟֊֚֗֞֟֟֊
EKDJDYDWLKHĝLWLND૽ଣKDNXଣXPELQL
᭬֟֗օ֡ ֚֟֗֔֞֟֟֊֟վ᭬օ֡֊֡ֆֿ֧
EKĭULNXଣXPELQLEKĭWLN଑WH
MD\DMD\DKHPDKLଙÃVXUDPDUGLQL
֏չ֗֟ֆ֛֧ ֟֘֟ֆշ᭛ւշ֡ ց֡ ֟᭥֎֟֊
UDP\DNDSDUGLQLĝDLODVXWH
֏֢ᳯ֒շ֡ ց֡ ֟᭥֎֟֊֏֢֟ֆշ֣ ֆ֧
վ֑վ֑֛֧֐֛֚֟֙֞֡֒֐᳸ֈ֟֊
֒᭥֑շ֌᳸ֈ֟֊֚֘֨֔֡ֆ֧‫׀‬
PÃWUÃWPLNÃMÃWL૛.
ׁׄ֐֞ᮢ֞֟᭜֐շ֞վ֞֟ֆզ‫׀‬

-ÃWLKDVPÃWUÃV LQDSÃGD 

7KH\DWLLVPÃWUÃVE\

 

4 41
Lexicon of Sanskrit Prosody
• akṣara – a syllable
• ardhasamavṛtta – a sub-category of vṛtta, where the alternate
pādas have the same prosodic structure.
• gadya – prose
gaṇa – a prosodic unit of three syllables (akṣara); there are
JíWL JíWL

eight gaṇas, as there are eight possible permutations of short
JíWL and long syllables in a group of three.
32. gīti • guru – a ‘heavy’ (long) syllable
• jāti – a sub-category of padya, where a pāda is defined by the
վ֑֟֘֗֘᭑շ֒֘᭥֏֫
jaya śivaśaṅkara śambho number of syllabic ‘measures’ (mātrā).
jaya girijādhīśa.
վ֑֟չᳯ֒վ֞։ֿ֠֘
jaya jaya sāmba sadāśiva
• laghu – a ‘light’ (short) syllable
• mātrā – a ‘measure’ used in specifying the length of a pāda in
վ֑վ֑֚֞᭥֎֚ֈ֞֟֘֗
paśupati jagadīśa..
metres of jāti type; a short (laghu) syllable measures 1 mātrā,
oṁ hara֌֘֡ ֌֟ֆվչֈ֠֘‫׀‬
hara hara mahādeva.. and a long (guru) syllable, 2 mātrās.
• pāda – a quarter-verse. It may be subdivided into gaṇas, i.e.
Ა֛֛֛֒֒֒֐֛֞ֈ֧֗‫׀‬ prosodic units of three syllables.
• padya – a stanza (which is subdivided into four pādas); any
‫֞֐׃׃‬ᮢ֞֟᭜֐շ֞չ֠֟ֆզ‫׀‬
22 mātrātmikā gītiḥ.  composition in verse.
• samavṛtta – a sub-category of vṛtta, where all pādas have the
Gīti has 22 mātrās (in a pāda). same prosodic structure.
• viṣamavṛtta – a sub-category of vṛtta, where all pādas have a
The yati is 12 mātrās by 10. different prosodic structure.
• vṛtta – a sub-category of padya, where the prosodic structure
of a pāda is defined by the number and position (short versus
long) of syllables.
• yati – the way in which the caesura divides a pāda. E.g., if the
caesura divides an 11 syllable pāda into groups of seven and
four syllables, we denote that yati as 7 by 4.

40 5
C. Jāti Metres

Definitions of gaṇas

( ‘⌣’ stands for a short syllable, and ‘‒’, for a long one): 
& -ÃWLPHWUHV
• ya ⌣ ‒ ‒
&-ÃWLPHWUHV
• ra ‒ ⌣ ‒
• ta ‒ ‒ ⌣ ÃU\Ã
• bha ‒ ⌣ ⌣ ÃU\Ã
• ja ⌣ ‒ ⌣ 31. āryā
• sa ⌣⌣ ‒ mṛgamīnasajjanānāṃ
֐֣չ֐֠֊֚Ჯ֊֞֊֞ե 
tṛṇajalasantoṣavihitavṛttīnām.
• ma ‒ ‒ ‒
lubdhakadhīvarapiśunā
ֆ֣օվ֚֔᭠ֆ֛֫֙֟֗֟ֆ֣֗ ᱫ֠֊֞֐ֿ֭
• na ⌣⌣⌣ niṣkāraṇaṃ vairiṇo jagati..
֔֡᭣։շ։֠֗֒֟֌֘֡֊֞
The above code-names may be combined, and those combinations
abbreviated, e.g. a combination of na and ya could be expressed by ֟֊᭬շ֞֒օե֗֨ᳯ֒օ֫վչ֟ֆ‫׀‬
nayau, or nyau. yasyāḥ pāde prathame dvādaśamātrās tathā tṛtīye ‘pi.
֑֑᭭֞զ֌֞ֈ֧
ᮧև֐֧ ᳇֞ֈ֘֐֞ᮢ֞᭭ֆև֞ֆ֣ ֆ֑֧֠֝֟֌ֿ
aṣṭādaśa dvitīye caturthake pañcadaśa sāryāā..
Short and long syllables are denoted by: է᳥֞ֈ֘֟᳇ֆ֑֧֠ռֆ֡ևᭅշ֧֌Ჱֈ֑֚֘֞֞ᭅ‫׀‬
• la (short) The metre whose 1st and 3rd pādas consist of 12 mātrās,
• ga (long) the 2nd of 18 mātrās, and the 4th of 15 mātrās,
is āryā.

6 39
Illustrations of the Main 33 Sanskrit Metres

In the presentation that follows the metres are divided


into three groups, and arranged, within each group, in
the order of the number of syllables. The text of each
sample is followed by a sūtra (an aphorism) in Sanskrit
and English (the translation into English is not literal)
SXଙSLWÃJUÃ
SXଙSLWÃJUÃ
describing the metre. The samples may be chanted
30. puṣpitāgrā (12 and 13 syllables)
by the reader while listening to the accompanying
֟ᮢ֏֡ ֗֊֏֡֗֊֞֟֏֒֞֐շ֫֘ե
tribhuvanabhuvanābhirāmakośaṃ Compact Disk.
sakalakalaṅkaharaṃ paraṃ prakāśam.
֚շ֔շ֔᭑շ֛֒ե ֌֒ե ᮧշ֞֘֐֭
aśaraṇaśaraṇaṃ śaraṇyam īśaṃ ֿ
է֘֒օ֘֒օե ֘֒᭛֑֐֠֘ե
haram ajam īśvaram  prapadye..
acyutaṃ

֛֒֐վ֐֠᳡֒֐᭒֑֡ֆե ᮧ֌֧᳒‫׀‬
(from the Yogavāsiṣṭham)

է֑֡֟վ֊֑֡
ayuji չ֧֒ ᳰ֍ֆ֑֫շ֞֒֫
nayugarephito yakāro
yuji
֑֡֟վֆ֡֊վ֬վ֒չ᳟֞֌֡ca
tu najau jaragāś puṣpitāgrā.
᭬֟֌ֆ֞ᮕ֞‫׀‬ 

If the 1st and the 3rd pādas consist of na (⌣ ⌣ ⌣),


na (⌣ ⌣ ⌣), ra (‒ ⌣ ‒ ) and ya (⌣ ‒ ‒), and the
2nd and the 4th of na (⌣ ⌣ ⌣), ja (⌣ ‒ ⌣), ja (⌣ ‒ ⌣),
ra (‒ ⌣ ‒ ) and ga (‒); the metre is puṣpitāgrā.
The yati in the 1st and 3rd pādas is 7 by 5, and in the 2nd
and 4th, 8 by 5.

38 7
A. Samavṛtta Metres



$6DPDY଑WWDPHWUHV
$6DPDY଑WWDPHWUHV

ĝDĝLYDGDQÃ ĝLĝXOíOÃ
ĝDĝLYDGDQÃ ĝLĝXOíOÃ
1. śaśivadanā (6 syllables to a pāda) 29. śiśulīlā (11 and 12 syllables)

֘֟֘֗ֈ֊֞֊֞ե ֚֡ չֆ֞᭠֚֚֡
sugatān ֆ֞᭠֚։֐ᭅ
sasutān շ֑֞֞֊֭
sadharmakāyān
praṇipatyādarato ‘khilāṃś ca vandyān.
ᮯվֆᱧօ֠֊֞֐ֿ֭ ᮧ֟օ֌᭜֑֞ֈ֒ֆ֫֝֟ո֔֞ե
sugatātmajasaṃvarāvatāraṃ ᳟֗᭠᳒֞֊ֿ֭
է։֚֒֡։֫ᳶ֐ ֚֡ չֆ֞᭜֐վ֚եyathāgataṃ
kathayiṣyāmi ֗֒֞֗ֆ֞֒ե samāsāt..
֐։֡ᳯ֒֌֡֒֨᭒սֆ֭‫׀‬ շև֑᭬֑֟֞֟֐֑և֞չमե֚֐֚֞֞ֆ֭‫׀‬
(Bodhicaryāvatāraḥ 1.1)
֘֟֘֗ֈ֊֞᭠֑֬‫׀‬
Śaśivadanā (i.e. its pāda) is composed of na (⌣ ⌣ ⌣) prathame sasajā gayugmayuktā
ᮧև֐֧֚֚վ֞չ֑֡ ᭏֐֑֡Ღ֞
and ya (⌣ ‒ ‒). śiśulīlā carame sabhau rayauֆcet.
֟֘֘֡֔֠֔֞ռ֒֐֧֚֏֑֬֒֬ռ֧ ֭‫׀‬
If the first and third pādas consist of sa (⌣ ⌣ ‒),
sa (⌣ ⌣ ‒), ja (⌣ ‒ ⌣), ga (‒) and ga (‒), and
the second and the fourth of sa (⌣ ⌣ ‒),
bha (‒ ⌣ ⌣), ra (‒ ⌣ ‒ ), and ya (⌣ ‒ ‒);
the metre is śiśulīlā.
The yati in the 1st and 3rd pādas is 6 by 5, and in the 2nd
and 4th, 7 by 5.

8 37
B. Ardhasamavṛtta Metres

%$UGKDVDPDY଑WWD
%$UGKDVDPDY଑WWD
PHWUHV
PHWUHV
YLG\XOOHNKÃ

YL\RJLQí
YL\RJLQí YLG\XOOHNKÃ
28. viyoginī (11 syllables) 2. vidyullekhā (6 syllables)
kṣaṇasampad iyaṃ sudurlabhā
ᭃօ֚᭥֌ᳰֈ֑ե֚֡ֈ֔ ֡ ᭅ֏֞
pratilabdhā puruṣārthasādhanī. ֒֞։֞վ֞ֆ֞շ֣
rādhā jātā kṛṣṇaḥ᭬օզ
kṛṣṇo jāto rādhā.
ᮧ֟ֆ֔᭣։֞֌֡
yadi ᱧ֙֞ևᭅhitaṃ
nātra vicintyate ֚֞։֊ֿ֠ շ֣ ᭬օ֫վ֞ֆ֫֒֞։ֿ֞
vṛndāraṇye rāse
punar apy eṣa samāgamaḥ kutaḥ..
֑ᳰֈ֊֞ᮢ֟֗֟ռ᭠᭜֑ֆ֧֛֟ֆե ֣֗ ᭠ֈ֞֒᭛֑֧
sphīte ֧֚֒֞
cāndre 
hāse..

֌֡֊֒᭡֑֧֚֙֐֞չ֐զշ֡ ֆզ‫׀‬ ᭭֍ᳱֆ֧ռ֞᭠ᮤ֧֛֧֚֞‫׀‬


(Bodhicaryāvatāraḥ 1.4) ֟֗᳒֡᭨֧֔ո֞֐֫֐զ‫׀‬
 vidyullekhā mo maḥ.
viṣame yadi sau jagau
֟֗֙֐֧֑ᳰֈ֚֬վչ֚֬֐֧  same Vidyullekhā is composed of ma (‒ ‒ ‒) and ma (‒ ‒ ‒).
sabharā lgau ca tadā viyoginī.
֚֏֒֞᭨չ֬ռֆֈ֑֞֟֗֫֟չ֊֠‫׀‬
The yati is 3 by 3.
If the first and third pādas consist of sa (⌣ ⌣ ‒),
sa (⌣ ⌣ ‒), ja (⌣ ‒ ⌣) and ga (‒), and the second
and fourth consist of sa (⌣ ⌣ ‒), bha (‒ ⌣ ⌣),
ra (‒ ⌣ ‒ ), la (⌣) and ga (‒), the metre is viyoginī.

The yati in the 1st and 3rd pādas is 6 by 4, and in the 2nd
and 4th pādas, 7 by 4.

36 9
DQXଙଣXEK
VUDJGKDUÃ
DQXଙଣXEK VUDJGKDUÃ
3. anuṣṭubh (8 syllables) 27. sragdharā (21 syllables)
VUDJGKDUÃ
֗֞չև֞ᭅ ֚֟֗֗᭥֌֣
vāgarthāviva Ღ֬
sampṛktau ֑֧ ֙֞ե᮰֠֐᳒֘֫ֈ֚֞֡
yeṣāṃ ֆ֌ֈշ֐֧֔֊֞֟᭭ֆ֏֟Ღ֊ᭅ
śrīmadyaśodāsutapadakamale nāsti bhaktir֒֞օ֞ե
vāgarthapratipattaye. narāṇām
֗֞չևᭅ
jagataḥᮧpitarau
֟ֆ֌ᱫ֑֧ ֿ
vande ֑֧ ֙֞֐֞֟֏֒շ᭠֑֞֟ᮧ֑չ֡
yeṣām օշև֊֧֊֞֊֡nānuraktā
ābhir akanyāpriyaguṇakathane ֒Ღ᭄ֿ֚֞֒֞
վչֆզ֟֌ֆ֒֬֗᭠ֈ֧
pārvatīparameśvarau.. ֑֧֙֞ե᮰֠շ֣ ᭬օ֔֠֔֞֔֟֔ֆ֚֒շև֞շօᭅrasajñā. ֊֧֊֨֗շօᲃ
yeṣāṃ śrīkṛṣṇalīlālalitarasakathākarṇane naiva karṇo
֌֞֗ᭅֆ֠֌֒֐֧᳡֒֬‫׀‬ ֟։Ღ֞֟᭠։Ღ֞֟᭠։չ֧
dhik tān dhik tān dhigֆetān
֞᭠շև֑֟ֆ֚ֆֆե շᳱֆᭅ֊᭭և֫֐֣ֈ
kathayati satataṃ
kīrtanastho mṛdaṅgaḥ..
(Raghuvaṃśamahākāvyam 1.1) ֐֣ֈ᭑չզ‫׀‬
(Śrīmadbhāgavatam)
չ᭠ֆ֡շ֞֐֑᭭չ᭠ֆ֡
gantukāmasya ᳟
gantuśca
yathā bhedaḥ pratīyate. ᮫᭤֊֑֨֞ᭅ֊֞եᮢ֑֧
mrabhnair օ֟ᮢ֐֡trayeṇa
yānāṃ ֟֊֑֟ֆ֑֡ֆtrimuniyatiyutā
֞᮲᭏։֒֞շᳱᳶֆֆ֧sragdharā
֑֐֭‫׀‬
֑և֞֏֧ֈզᮧֆ֑֠ֆֿ֧
tathā bhedo ‘nayor jñeyo kīrtiteyam.
ֆև֞֏֧ֈ֫֝֊᭄֑֫ᱷ
yāthāsaṅkhyena ֑֫
paṇḍitaiḥ.. Sragdharā is said to be composed of ma (‒ ‒ ‒),
ra (‒ ⌣ ‒ ), bha (‒ ⌣ ⌣), na (⌣ ⌣ ⌣) and three
֑և֚֞᭑᭎֑֧֊֌֟᭛փֆ֨զ‫׀‬ ya (⌣ ‒ ‒), with the yati 7 by 7 by 7.
(Bodhicaryāvatāraḥ 1.13)


10 35
ĝÃUGĭODYLNUíૃLWD
ĝÃUGĭODYLNUíૃLWD
26. śārdūlavikrīḍita (19 syllables) Unlike in other metres, the pāda in anuṣṭubh is not subdivided
into gaṇas. Each pāda follows instead the following pattern of
ekeձշ֧satpuruṣāḥ
֚᭜֌֡ᱧ֙֞զ֌֒֞ևᭅ պցշ֞զ᭭֗֞և֞ᭅ
parārthaghaṭakāḥ ᭠֌ᳯ֒᭜֑᭔֑֑֧
svārthān 
parityajya ye short and long syllables (‘⌣’ denotes that the syllable may be
sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena short or long):
֚֞֐֞᭠֑֞᭭ֆ֡֌֒֞ևᭅ֐᳒ ֡ ֐֏֣ֆզ᭭֗֞և֞ᭅ֟֗֒֫։֧֊ye.֑֧
te ֆ֧
‘mī֝֐֠֐֞֊֡ ֙֒֞ᭃ֚֞զ֌֛֒֟ֆ֞᭠᭭֗֞և֞ᭅ
mānuṣarākṣasāḥ parahitān svārthāya֑ ֟नᲩ֟᭠ֆ֑֧
vighnanti ye  ⌣ ⌣ ⌣ ⌣ ⌣ – – ⌣
ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe.. ⌣ ⌣ ⌣ ⌣ ⌣ – ⌣ ⌣
֑֧ֆ֡Ჩ֟᭠ֆ֟֊֒ևᭅշե֌֛֒֟ֆեֆ֧շ֧ ֊վ֞֊֠֐֛֧‫׀‬ ⌣ ⌣ ⌣ ⌣ ⌣ – – ⌣
⌣ ⌣ ⌣ ⌣ ⌣ – ⌣ ⌣
֢֑֚֞ᭅ᳡֨֐ᭅ֚վ᭭ֆֆզ֚չ֡
sūryāśvair ֒֗զ֘֞ֈ֢
masajastataḥ ֔
ᭅ ֟֗ᮓᳱ֟փֆ֐֭
saguravaḥ ‫׀‬
śārdūlavikrīḍitam. ᳣֫շ֧
śloke᳧֙եչ֡ᱧ᭄֧֑եguru
ṣaṣṭhaṃ ֚֗ᭅᮢjñeyaṃ,
֔պ֡֌Ჱ֐֐֭ ֿ
sarvatra laghu pañcamam.
dvicatuṣpādayoḥ hrasvaṃ, saptamaṃ
֟᳇ռֆ᭬֡֌֞ֈ֑֫᮳ᭅ᭭֗ե᳙֚֐եֈ֠պᭅ֐᭠֑֑֫զ‫׀‬ dīrgham anyayoḥ..
Śārdūlavikrīḍita is composed of ma (‒ ‒ ‒), sa (⌣ ⌣ ‒)
ja (⌣ ‒ ⌣), sa (⌣ ⌣ ‒), ta (‒ ‒ ⌣), ta (‒ ‒ ⌣) In anuṣṭubh, the sixth syllable should be known as long; the
and a long syllable, with the yati 12 by 7. fifth one always as short.
In the second and fourth pādas, the seventh syllable is short;
in the other two pādas, long.

34 11
NRNLODND
SUDPÃ૽LNÃ
SUDPÃ૽LNÃ NRNLODND
4. pramāṇikā (8 syllables) 25. kokilaka (17 syllables)

֌֡֊֞ֆ֡bhaktir
punātu ֏֟Ღ֒᭒֑֡ ֆ֞
acyutā վ֑վ֑վ᳭վ֞֐֟վֆ ֈ֫֙չ֣֏֠ֆչ֡օ֞ե
jaya jaya jahy ajām ajitādoṣagṛbhītaguṇāṃ
sadācyutāṅghripadmayoḥ. tvam asi yadātmanā samavaruddhasamastabhagaḥ.
֚ֈ֞᭒֑֡ֆ֞֟᭑ᮖ֌֑᳑֫զֿ
śrutismṛtipramāṇikā ᭜֗֐֑֚֟ֈ֞᭜֐֊֚֞֐֗ᱧ᳍֚֐᭭ֆ֏չզֿ
agajagadokasām akhilaśaktyavabodhaka te
᮰֡֟ֆ᭭֐֣֟ֆᮧ֐֞֟օշ֞
bhavāmburāśitārikā.. էչվչֈ֫շ֚֞֐֟ո֔֘᭍᭜֑֗֎֫։շֆ֧ 
kvacid ajayātmanā ca carato ‘nucaren nigamaḥ..

֏֗֞᭥֎֡֒֞֟֘ֆ֞ᳯ֒շ֞‫׀‬ Ფ֟ռֈվ֑֞᭜֐֊֞ռռ֒ֆ֫֝֊֡ռ֧֒ ᳖֟չ֐զ‫׀‬



pramāṇikā jarau lagau. ֑ᳰֈ֏֗ֆ֫֊վ֬֏վվ֔֞չ֡ᱧշ֫ᳰշ֔շ֐֭‫׀‬
ᮧ֐֞֟օշ֞վ֒֬֔չ֬‫׀‬
Pramāṇikā is composed of ja (⌣ ‒ ⌣), ra (‒ ⌣ ‒ ), la (⌣) If it is composed of na (⌣ ⌣ ⌣), ja (⌣ ‒ ⌣), bha (‒ ⌣ ⌣),
and ga (‒). ja (⌣ ‒ ⌣), ja (⌣ ‒ ⌣), la (⌣) and a long syllable,
the metre is kokilaka.
The yati is 4 by 4.
The yati is 7 by 10.

12 33
LQGUDYDMUÃ
KDUL૽í
KDUL૽í LQGUDYDMUÃ
24. hariṇī (17 syllables) 5. indravajrā
ndravajrā (11 syllables)

֎ᱟ֔֒վ֧֚
bahularajase֟֗᳡֫᭜֌ᱫ֬֏֑֗֞֊֐֫֊֐զ
viśvotpattau bhavāya namo namaḥ ֒֞ᮢ֑֬և֞֐֧ պպ֊֞᭠։շ֧֞֒ 
rātrau yathā meghaghanāndhakāre
prabalatamase tatsaṃhāre harāya namo namaḥ. vidyut kṣaṇaṃ darśayati prakāśam.
ᮧ֎֔ֆ֐֧֚
janasukhakṛteֆ᭜֚ե ֛֧֞֒ ֛֑֒֞֊֐֫֊֐զֿ
sattvodriktau mṛḍāya namo nama ֟֗᳒֡ ᭜ᭃօեֈ֘ᭅ֑֟ֆᮧշ֞֘֐֭
buddhānubhāvena tathā kadācilֿ
վ֊֚֡ ոշ֣ ֆ֧pade
pramahasi ֚ᱬ֗֫ᳰᮤᲦ֬֐֣ փ֑֞֊֐֫֊֐զ
nistraiguṇye śivāya namo nama ֎֡ ᳍֞֊֡֏puṇyeṣu
lokasya ֧֞֗֊ֆև֞շֈ֞֟ռ֭֔
matiḥ kṣaṇaṃ syāt..


ᮧ֐֛֚֟֌ֈ֧֟֊ᳫ֨չ֡᭛֑֧֑֟֘֗֞֊֐֫֊֐զ‫׀‬ ֔֫շ֑᭭֌֡᭛֑֧֙֡֐֟ֆզᭃօե֑᭭֞ֆ֭‫׀‬
֊֚֐֚֒֔֞չզ֙᭙֧֗
nasamarasalā gaḥֈ֛
֨ṣaḍvedair
֑
ᭅ ֛֨ᳯᭅ ֒օ֠֐ֆ֞‫׀‬ hariṇī matā.
hayair (Bodhicaryāvatāraḥ 1.5)

Hariṇī is composed of na (⌣ ⌣ ⌣), sa (⌣ ⌣ ‒), ma (‒ ‒ ‒), syād indravajrā yadi tau jagau gaḥ.
֑᭭֞ᳰֈ᭠ᮤ֗ᮚ֑֞ᳰֈֆ֬վչ֬չզ‫׀‬
ra (‒ ⌣ ‒ ), sa (⌣ ⌣ ‒), la (⌣) and ga (‒),
with the yati 6 by 4 by 7. If it consists of ta (‒ ‒ ⌣), ta (‒ ‒ ⌣), ja (⌣ ‒ ⌣), ga (‒)
and ga (‒), the metre is indravajrā.

The yati is 5 by 6.

32 13
PDQGÃNUÃQWÃ
XSHQGUDYDMUÃ
XSHQGUDYDMUÃ PDQGÃNUÃQWÃ
6. upendravajrā (11 syllables) 23. mandākrāntā (17 syllables)

֐֛֠։֒֞֒᳀֐֑֞᭭ֆև֞᭠֑֧ 
mahīdharā ratnamayās tathānye ᭜֗֞֐֞֟֔᭎֑ᮧօ֑շ֡
tvām ֟֌ֆ֞եdhāturāgaiḥ
ālikhya praṇayakupitāṃ ։֞ֆ֡֒֞չ֨զ֑֟֘֔֞֞֐֭
śilāyām 
vanapradeśāś ca vivekaramyāḥ. ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum.
֗֊ᮧֈ֧ ᳟֧֘֞֟֗֗շ֒᭥֑֞զֿca
latāḥ supuṣpābharaṇojjvalāś ը᭜֐֞֊ե ֆ֧muhur
asrais tāvan ռ֒օ֌֟ֆֆե ֑֞֗ᳰֈ᭒ս֞֟֐շֆ֡
upacitair dṛṣṭir ālipyate me ᭅ֐ֿ֭
֔ֆ֞զ֚֡
drumāś ca֌᭬֡ye֌֞֏֒օ֫Ჰ᳟֗֔֞
satphalanamraśākhāḥ.. է᮲֨ ᭭ֆ֞֗᭠֐֡
krūras tasminnᱟapi
ᱧ֌֟ռֆ֨ ֈ֟ᭅ֣ ᳥֒֞֟֔᭡֑ֆ֧
na sahate saṅgamaṃ֐֧  kṛtāntaḥ..
nau

ᮤ֡֐᳟֑֧֚֞᭜֍֔֊᮫֘֞ո֞զ‫׀‬ ᮓ֢ ֒᭭ֆ֟᭭֐᳖֟֌֊֛֚ֆ֧֚᭑չ֐ե֊֬շ֣ ֆ֞᭠ֆզ‫׀‬


(Bodhicaryāvatāraḥ 2.3) (Kālidāsa: Meghadūtaḥ)

upendravajrā jatajās tato gauḥ.
ի֌֧᭠ᮤ֗ᮚ֞վֆվ֞᭭ֆֆ֫չ֬զ‫׀‬ ֐᭠ֈ֞ᮓ֞᭠ֆ֞᭥֎֡֟։֚֒֊չ֨֐ᲃ֏֊֬ֆ֬չ֑֡
mandākrāntāmbudhirasanagair mo᭏֐֐֭ ‫׀‬
bhanau tau
 gayugmam.
Upendravajrā is composed of ja (⌣ ‒ ⌣), ta (‒ ‒ ⌣), Mandākrāntā is composed of ma (‒ ‒ ‒), bha (‒ ⌣ ⌣),
ja (⌣ ‒ ⌣), ga (‒) and ga (‒)1. na (⌣ ⌣ ⌣), ta (‒ ‒ ⌣), ta (‒ ‒ ⌣), ga (‒) and
ga (‒), with the yati 4 by 6 by 7.
The yati is 5 by 6.

1 The two ga are expressed in the above aphorism (sūtra) by gauḥ


(a ‘cow’), which is a mnemonic device.
14 31
S଑WKYí
S଑WKYí XSDMÃWL
S଑WKYí V\OODEOHV
S଑WKYí XSDMÃWL V\OODEOHV

֔֏֧ֆ֚֟շֆ֚֞֡ֆ֨֔֐֟֌֑᳀ֆզ֌֠փ֑֊֭
ODEKHWDVLNDWÃVXWDLODPDSL\DWQDWD૛SíૃD\DQ ᮩᳬ֞֔֗֞֔ե ֏֡֗֊֨շ֌֞֔ե
EUDKPÃODYÃODૹEKXYDQDLNDSÃODૹ
SLEHFFDP଑JDW଑ଙ૽LNÃVXVDOLODૹSLSÃVÃUGLWD૛ \DĝRYLĝÃODૹĝLĝXSÃODNÃODP
֟֌֎֧ Წ֐֣չֆ֣᭬֟օշ֚֚֞֡֟֔֔ե֟֌֌֚֞֞᳸ֈֆզֿ
EKXMDૻJDPDSLNRSLWDૹĝLUDVLSXଙSDYDGGKÃUD\HW ֑֘֫֟֗֘֞֔ե ֟֘֘֡֌֞֔շ֞֔֐ֿ֭
VDૹVÃUDPÃ\ÃPDWLPRKDMÃODૹ
֏֡ վ᭑չ֐֟֌շ֫֟֌ֆե֚֟֘֒֟֌᭬֡֌֗᳍֑֧֞֒ֆ֭
QDWXSUDWLQLYL૽ଣDPĭUNKDMDQDFLWWDPÃUDGKD\HW ֚ե ֚֞֒֐֑֞֞֐֟ֆ֐֛֫վ֞֔ե
EÃODૹPXNXQGDૹĝLUDVÃQDPÃPL

ᮧ֟ֆ֟֊֟֗᭛ց֐֢ոոᭅվվ
֊ֆ֡ᮧ֟ֆ֟֊᳥֟֗֐֢ ᭅ ֊֟ռᱫ֐֞֒֞։֑֧
֊֟ռᱫ֐֞֒ा։֑֧ֆֆ֭‫׀֭׀‬ ֎֞֔ե ֐֡շ֡᭠ֈե֚֟֘֒֞֊֐֞֟֐‫׀‬
DQDQWDURGíULWDODNଙPDEKÃMDX
SÃGDX\DGí\ÃYXSDMÃWD\DVWÃ૛
%KDUW଑KDUL1íWLĝDWDNDP LWWKDૹNLOÃQ\ÃVYDSLPLĝULWÃVX
է֊᭠ֆ֒֫ֈ֠ᳯ֒ֆ֔᭯֐֏֞վ֬
YDGDQWLMÃWLଙYLGDPHYDQÃPD
MDVDXMDVD\DOÃYDVXJUDKD\DWLĝFDS଑WKYíJXUX૛
վ֚֬վ֑֚֚֔֞֗֡ᮕ֛֑֟ֆ᳟֌֣᭝֗֠չ֡ᱧզ‫׀‬
֌֞ֈ֑֬ֈ֑֠֞֗֡֌վ֞ֆ֑᭭ֆ֞զֿ
3଑WKYíLVFRPSRVHGRIMD ໧ಥ໧ VD ໧໧ಥ MD ໧ಥ໧  թ᭜ևեᳰշ֔֞᭠֑֞᭭֗֟֌֟֐֟᮰ֆ֚֞֡
 VD ໧໧ಥ \D ໧ಥಥ ,OD ໧ DQGJD ಥ ZLWKWKH
 \DWLE\ ֗ֈ֟᭠ֆվ֞֟ֆ᭬֟֗ֈ֐֧֗֊֞֐‫׀‬
8SDMÃWLLVDFRPELQDWLRQRIXSHQGUDYDMUDDQGLQGUDYDMUD.2

)RULQGUDYDMUDDQGXSHQGUDYDMUDVHHDERYH
30 15
ĝLNKDUL૽í
ĝÃOLQí
ĝÃOLQí ĝLNKDUL૽í
8. śālinī (11 syllables) 21. śikhariṇī (17 syllables)

֌֡ Ჳ֠֏֢ֆեᮧ֧֐prema
puñjībhūtaṃ չ֫֌֞᭑չ֊֞֊֞ե 
gopāṅganānāṃ է֊֞ᮖ֞ֆե
anāghrātaṃ֌֡puṣpaṃ
᭬֌եᳰշ֑֚֔֐֢֔
kisalayam֊alūnaṃ
եշ֒ᱧ֛֨kararuhair
֭֒
mūrtībhūtaṃ bhāgadheyaṃ yadūnām. anāviddhaṃ ratnaṃ madhu navam anāsvāditarasam.
֐֢ ֆᱮ֏֢ֆե֏֞չ։֧
ekībhūtaṃ ֑ե֑ֈ֢śrutīnām
guptavittaṃ ֊֞֐ֿ֭ է֊֞֟֗᳍ե
akhaṇḍaṃ puṇyānāṃ
֒᳀ե֐։֡֊֗֐֊֞᭭֗֞ᳰֈֆ֚֒֐֭
phalam iva ca tadrūpam ֿ
ձշᳱ֏֢ ֆեչ᳙֡brahma
śyāmībhūtaṃ ֟֗ᱫե᮰֡me
ֆ֠֊֞֐֭ 
sannidhattām.. էո᭛փե֌֡᭛֑֞֊֞ե֍֔֟֐֗ռֆᮤ֢֌֐֊պե 
anaghaṃ
na jāne bhoktāraṃ kam iha samupasthāsyati vidhiḥ..
֑᭫֞֐֠֏֢ֆեᮩᳬ֐֧᳖֚֟։ᱫ֞֐֭‫׀‬ ֊վ֞֊֧֏֫Ღ֞֒ե շ֟֐֛֚֐֡֌᭭և֑֞᭭֟ֆ֟֗֟։զ‫׀‬
(Śakuntalābhijñānam)
֐֞ᱫ֬չ֬ռ֧
māt tau gauֆ֭ ֘֞֟֔֊֧֠֗ ֈ֔֫շ֨ զ‫׀‬
cet śālinī vedalokaiḥ.
֚֒֨ᱧᮤ֨rudraiś
rasai ֟᭫ս᳖֑֞֐֊֚֏֔֞չզ֟֘ոᳯ֒օ֠‫׀‬
chinnā yamanasabhalā gaḥ
 śikhariṇī.
If ma (‒ ‒ ‒) is followed by two ta (‒ ‒ ⌣) and two ga (‒),
the metre is śālinī, with the yati 4 by 7. Śikhariṇī has the yati 6 by 11, and is composed of
ya (⌣ ‒ ‒), ma (‒ ‒ ‒), na (⌣ ⌣ ⌣), sa (⌣ ⌣ ‒),
bha (‒ ⌣ ⌣), la (⌣) and ga (‒).

16 29
SD³FDFÃPDUD
SD³FDFÃPDUD UDWKRGGKDWÃ
UDWKRGGKDWÃ
20. pañcacāmara (16 syllables) 9. rathoddhatā (11 syllables)


jaṭāṭavin… ֊᭠ֈ֊᭠ֈ֊֌ֈ֞֒֟֗᭠ֈ֑֫զ
nandanandanapadāravindayoḥ
syandamānamakarandabindavaḥ.
֏վ֧ᮯվ֨
bhaje շ֊᭠ֈ֊ե֚֐᭭ֆ֌֞֌ո᭛փ֊ե
vrajaikanandanaṃ 
samastapāpakhaṇḍanaṃ ֑᭭᭠ֈ֐֞֊֐շ֒᭠ֈ֟֎᭠ֈ֗զֿ
sindhavaḥ paramasaukhyasampadām
svabhaktacittarañjanaṃ sadaiva nandanandanam.
᭭֗֏Ღ֟ռᱫ֒Ჳ֊ե֚ֈ֨֗֊᭠ֈ֊᭠ֈ֊֐ֿ֭ ֚֟᭠։֗զ֌֒֐֚֬᭎֑֚᭥֌ֈ֞֐֭ 
nandayantu hṛdayaṃ mamāniśam..
supicchagucchamālakaṃ sunādaveṇuhastakam
֚֡֟֌᭒սչ֡᭒ս֐֞֔շե ֚֡
anaṅgaraṅgasāgaraṃ ֊֞ֈ֧֗kṛṣṇanāgaram..
namāmi օ֛֡ ᭭ֆշ֐֭ ֊᭠ֈ֑᭠ֆ֡ᱡֈ֑ե֐֐֞֟֊֘֐֭‫׀‬
է֊᭑չ֒᭑չ֚֞չ֒ե ֊֐֞֟֐շ֣ ᭬օ֊֞չ֒֐֭‫׀‬
֒֞᭜֌֒֨
rāt ֊ᭅ֒֔չ֨
parair ֒և֫᳍ֆ֞‫׀‬
naralagai 
rathoddhatā.
վ֒֬վ֒֬ֆֆ֫վչ֬ռ֌Ჱռ֞֐֒ե ֗ֈ֧ֆ‫׀‬
֭ 
jarau jarau tato jagau ca pañcacāmaraṃ vadet.
With na (⌣ ⌣ ⌣), ra (‒ ⌣ ‒ ), la (⌣) and ga (‒) following
One should recite pañcacāmara as consisting of after ra (‒ ⌣ ‒ ), the metre is rathoddhatā.
ja (⌣ ‒ ⌣), ra (‒ ⌣ ‒ ), ja (⌣ ‒ ⌣), ra (‒ ⌣ ‒ ),
then ja (⌣ ‒ ⌣) and ga (‒). The yati is 7 by 4.

The yati is 8 by 8.

28 17
PÃOLQí
VYÃJDWÃ
VYÃJDWÃ PÃOLQí
10. svāgatā (11 syllables) 19. mālinī (15 syllables)

֘֞ֆշ֡ ᭥֏ᱧ֟ռ֛֞ᳯ֒ֈ֡շ֢֔զ
śātakumbharucihāridukūlaḥ ֐֊֚֟֗ռ֚֟շ֑֧֞ ֌֡᭛֑֌֑֢֠֙֌֢օ֞ᭅ֚֭
manasi vacasi kāye puṇyapīyūṣapūrṇās
kekicandrakavirājitacūlaḥ. tribhuvanam upakāraśreṇibhiḥ prīṇayantaḥ.
շ֧ ᳰշռ᭠ᮤշ֟֗֒֞֟վֆռ֢֔զֿ
navyayauvanalasadbrajanārī- ֟ᮢ֏֡ ֗֊֐֡֌շ֞֒᮰֧֟օ֟֏զᮧ֠օ֑᭠ֆզֿ
paraguṇaparamāṇūn parvatīkṛtya nityam
֊᳞֑֬֗֊֚֔᭞ᮩվ֊֞֒֠ nijahṛdi vikasantaḥ santi santaḥ kiyantaḥ..
rañjano jayati kuñjavihārī.. ֌֒չ֡օ֌֒֐֞օ֢᭠֌֗ᭅֆ֠շ֣ ᭜֑֟֊᭜֑ե
֒Ჳ֊֫վ֑֟ֆշ֡ Ჳ֛֟֗֞֒֠‫׀‬

֟֊վᱡᳰֈ֟֗շ֚᭠ֆզ֚֟᭠ֆ֚᭠ֆզᳰշ֑᭠ֆզ‫׀‬
᭭֗֞չֆ֞֒֊֏չ֬չ֡
svāgatā ᭅᱧօ֞ռ‫ ׀‬ca.
ranabhagaurguruṇā (from the Nitiśatakam)

Svāgatā consists of ra (‒ ⌣ ‒ ), na (⌣ ⌣ ⌣), nanamayayayuteyaṃ mālinī bhogilokaiḥ.
֊֊֐֑֑֑֡ֆ֧֑ե֐֞֟֔֊֠֏֫֟չ֔֫շ֨ զ‫׀‬
bha (‒ ⌣ ⌣) and two ‘heavy’ ga (‒).
Mālinī is composed of na (⌣ ⌣ ⌣), na (⌣ ⌣ ⌣), ma (‒ ‒ ‒),
The yati is 7 by 4. ya (⌣ ‒ ‒) and ya (⌣ ‒ ‒), with the yati 8 by 7.

18 27
YDVDQWDWLODNÃ LQGLUÃ
YDVDQWDWLODNÃ LQGLUÃ
18. vasantatilakā (14 syllables) 11. indirā (11 syllables)

֒᳀֞շ֒᭭ֆ֗չ֣
ratnākaras ֛ե չ֣֛֟օ֠ռ֌᳑֞
tava gṛhaṃ gṛhiṇī ca padmā վ֑֟ֆֆ֧ ֝֟։շեjanmanā
jayati te ‘dhikaṃ վ᭠֐֊֞ᮯվզ
vrajaḥ
kiṃ deyamasti bhavate jagadīśvarāya. śrayata indirā śaśvad atra hi.
᳴շֈ֧֑֐֟᭭ֆ֏֗ֆ֧վչֈ֠᳡ֿ֑֒֞
ābhīravāmanayanāhṛtamānasāya ᮰֑ֆթ֟᭠ֈ֒֞֘᳡ֈᮢֿ֛֟
dayita dṛśyatāṃ dikṣu tāvakās
ը֏֠֒֗֞֐֊֑֊֞ᱡֆ֐֞֊֑֚֞
dattaṃ mano yadupate kṛpayā gṛhāṇa.. ֈ֑֟ֆֈ֣ ֑᭫ֆ֞եᳰֈᭃ֡
tvayi dhṛtāsavas tvāṃvicinvate..
ֆ֞֗շ֚֭֞
ֈᱫե֐֊֑֫ֈ֡֌ֆ֧շ֣ ֌֑֞չ֣֛֞օ‫׀‬ ᭜֑֗֟։֣ֆ֚֞֗᭭᭜֗֞ե֟֗֟ռ᭠֗ֆ֧‫׀‬
᭄֧֑֚֞֗᭠ֆ֟ֆ֔շ֞ֆ֏վ֞վչ֬չզ‫׀‬
jñeyā  gaḥ.
vasantatilakā tabhajā jagau ֊֒֒֔֨ չ֡ᭅ֒֞֟֗֟᭠ֈ֒֞֐ֆ֞‫׀‬
nararalair gurāv indirā matā.

Vasantatilakā should be known as consisting of When a long syllable is preceded by na (⌣ ⌣ ⌣),


ta (‒ ‒ ⌣), bha (‒ ⌣ ⌣), ja (⌣ ‒ ⌣), ja (⌣ ‒ ⌣), ra (‒ ⌣ ‒ ), ra (‒ ⌣ ‒ ) and la (⌣),
ga (‒) and ga (‒). the metre is indirā.

The yati is 8 by 6. The yati is 6 by 5.

26 19
YDૹĝDVWKD SUDKDUଙL૽í
YDૹĝDVWKD SUDKDUଙL૽í
12. vaṃśastha (12 syllables) 17. praharṣiṇī (13 syllables)

֒վ֫վ֡
rajojuṣe֙janmani
֧վ᭠֐֟֊֚ᱬ֣֗֗ ᱫ֑֧
sattvavṛttaye չ֫֌֠֊֞֐։֚֒֡ ։֑֚֞֒᭭֌֞֊֨
gopīnām adharasudhārasasya ֭֒
pānair
sthitau prajānāṃ pralaye tamaḥ spṛśe. uttuṅgastanakalaśopagūhanaiś ca.
֟᭭ևֆ֬ᮧվ֞֊֞ե ᮧ֑֧֔ֆ֐զ᭭֌ֿ֣֧֘
ajāya sargasthitināśahetave իᱫ֡ ᭑չ᭭ֆ֊շ֔֘֫֌չ֢
āścaryair ֛֊֨murāreḥ
api rativibhramair ֿ᳟
էվ֑֚֞չᭅ
trayīmayāya ֟triguṇātmane
᭭և֟ֆ֊֛֧֞֘namaḥ..
ֆ֧֗ ը᳟֑ᱺ
saṃsāre֒֟֌֒֟ֆ᮪֟֗֐֨ ֐֡ᭅ֧֒֞֒ զ
matir abhavat prahārṣiṇīhaḥ..


ᮢ֑֠֐֑֑֞֟ᮢչ֡օ֞᭜֐֊֧֊֐զ‫׀‬ 
֚ե֧֚֞֒ ֐֟ֆ֒֏֗᭜ᮧ֛ᳶ֙օ֛֠զ‫׀‬
վֆ֬ֆ֡tu֗եvaṃśastham
jatau ֘᭭և֐֡ֈ֠ᳯ֒ֆեվ֒֬‫׀‬ 
udīritaṃ jarau. ᯦֑֞֘֞֟֏֐ᭅ֊manajaragāḥ
tryāśābhir վ֒չ֞զᮧ֛ᳶ֙օ֑֠֐֭ ‫׀‬
praharṣiṇīyam.

Vaṃśastha is described as composed of ja (⌣ ‒ ⌣), Praharṣiṇī is composed of ma (‒ ‒ ‒), na (⌣ ⌣ ⌣),


ta (‒ ‒ ⌣), ja (⌣ ‒ ⌣) and ra (‒ ⌣ ‒). ja (⌣ ‒ ⌣), ra (‒ ⌣ ‒ ) and ga (‒),
with the yati 3 by10.
The yati is 5 by 7.

20 25
GUXWDYLODPELWD EKXMDૻJDSUD\ÃWD
GUXWDYLODPELWD EKXMDૻJDSUD\ÃWD
16. drutavilambita (12 syllables) 13. bhujaṅgaprayāta (12 syllables)

է֘֊֐֞ռ֒շ֞Ჱ֊֏֞վ֊֧
aśanam ācara kāñcanabhājane  չ֧֔
gale ᱧ᭛փ֐֞֔եtanau
ruṇḍamālaṃ ֆ֊֚֬֌ᭅ վ֞֔ե
sarpajālaṃ
tvam api kukkura mā kuru vismayam. mahākālakālaṃ gaṇeśādhipālam.
᭜֗֐֟֌շ֡ ᭍շ֡ ֒֐֞շ֡ ᱧ֟֗᭭֐֑֐ֿ֭
iha hi pāmaranāyakamandire ֐֛֞շ֞֔շ֞֔եչօ֧֘viśālam
jaṭājūṭabhaṅgottaraṅgair ֞֟։֌֞֔֐ֿ֭
թ֛֛֟֌֞֐֒֊֑֞շ֐֟᭠ֈ֧֒ 
na hi satām asatāṃ ca vivecanam.. վց֞վ֢
śivaṃ ց֏᭑չ֫ᱫ֒᭑չ֨
śaṅkaraṃ śambhumᳶīśānam
֗֘֞֔֐֭ 
īḍe..

֊֛֚֟ֆ֞֐֚ֆ֞եռ֧֟֗֗ռ֊֐֭‫׀‬ ֟֘֗ե֘᭑շ֒ե ֘᭥֏֡֐֠֘֞֊֐֠փ֧‫׀‬


ᮤ֡
ֆ֟֗֔֟᭥֎ֆ֐֛֞֊֏֬֏֒֬‫׀‬
drutavilambitam  bharau.
āha nabhau ֏֡վ᭑չᮧ֑֞ֆեռֆ֡ᳶ֏֑ᭅշ
bhujaṅgaprayātaṃ ֞֒֨ զ‫ ׀‬yakāraiḥ.
caturbhir

Drutavilambita is composed of na (⌣ ⌣ ⌣), bha (‒ ⌣ ⌣), Bhujaṅgaprayāta is composed of four ya (⌣ ‒ ‒).


bha (‒ ⌣ ⌣) and ra (‒ ⌣ ‒ ).
The yati is 6 by 6.
The yati is 7 by 5.

24 21
WRଣDND VUDJYL૽í
WRଣDND VUDJYL૽í
14. toṭaka (12 syllables) 15. sragviṇī (12 syllables)

է։֒ե madhuraṃ
adharaṃ ֐։֡֒ե֗ֈ֊եvadanaṃ
֐։֡֒ե madhuraṃ է᭒֑֡ ֆեշ֧keśavaṃ
acyutaṃ ֘֗ե֒֞֐֊֑֞֒֞օե 
rāmanārāyaṇam
nayanaṃ madhuraṃ hasitaṃ madhuram. kṛṣṇadāmodaraṃ vāsudevaṃ harim.
֊֑֊եmadhuraṃ
hṛdayaṃ ֐։֡֒ե֛֚֟ֆե ֐։֡֒֐֭madhuram
gamanaṃ ֿ շ֣ ᭬օֈ֞֐֫ֈ֒ե
śrīdharaṃ ֚֗֞֡ֈgopikāvallabham
mādhavaṃ ֗
֧ ե֛ᳯ֒֐ֿ֭
ᱡֈ֑ե֐։֡֒եչ֐֊ե
madhurādhipater ֐։֡madhuram..
akhilaṃ ֒ե ᮰֠։֒ե ֐֞։֗եrāmacandraṃ
jānakīnāyakaṃ չ֫֟֌շ֞֗᭨֔֏ե 
bhaje..

֐։֡֒֞֟։֌ֆ֧֒֟ո֔ե֐։֡֒֐֭‫׀‬ վ֞֊շᳱ֊֑֞շե ֒֞֐ռ᭠ᮤե֏վ֧‫׀‬


֗ֈֆ֫ցշ֐֟᭣։֚շ֑֞֒֡ ֆ֐֭‫׀‬
vada toṭakam abdhisakārayutam . շᳱᳶֆֆ֨֙֞ռֆ֢
kīrtitaiṣā ֧֒ᳰ֍շ֞᮲֟᭏֗օ֠‫׀‬
catūrephikā sragviṇī.

You should recite toṭaka as consisting of four sa (⌣ ⌣ ‒). Sragviṇī is described as composed of four ra (‒ ⌣ ‒ ).

The yati is 6 by 6.

22 23

You might also like