Download as pdf or txt
Download as pdf or txt
You are on page 1of 155

ममाध्यममकककमायमायाः पमाठ्यक्रमयाः

ववे द माध्ययनमम् - २४५

पपुस् तकमम् - २

रमाषष ष्ट्री य -मपुक -मवदमालयष्ट्री -मशिकमा-सस स् थमानमम्


ए-२४-२५, ससस्थथागतकक्षेत्रमम , वविभथागगः - ६२
ननोएडथा - २०१ ३०९ (उत्तरप्रदक्षेशगः)
जथालपटप ककटमम - www.nios.ac.in वनमर्मूल्क यगः दरक भथाषगः - १८००१८०९३९३

National Institute of Open Schooling


A-२४-२५, Institutional Area, Sector – ६२
NOIDA – २०१ ३०९ (UP)
©रमाषषष्ट्रीय-मपुक-मवदमालयष्ट्री-मशिकमा-ससस्थमानमम् National Institute of Open Schooling

प्रथमससस्करणमम् २०१७ First Edition २०१७ (Copies )


ISBN (Book १)

ISBN (Book २)

समचिवयाः, रमाषषष्ट्रीय-मपुक-मवदमालयष्ट्री-मशिकमा-ससस्थमानमम्, ए-२४-२५, ससस्थमागतकवेत्रमम् , मवभमागयाः - ६२, ननोएडमा - २०१ ३०९


(उत्तरप्रदवेशियाः) दमारमा प्रकमामशितमम्। ...............दमारमा मपुमद्रितमम्।
ममाध्यममकककमा - ववे द माध्ययनमम् (२४५)

मन्त्रणमामण्डलमम्
आचचाररर्यः चन्द-भभषण-शरचार शश्री ससजर-ककरचार-ससन्हचा डचाड. सन्ध्रचा-ककरचारर्यः
अध्यकगः वनदक्षेशकगः (शशैवकक) उपवनदक्षेशकगः (शशैवकक)
रथाष्टट्रीय-मक
प -वविदथालयट्री-वशकथा-ससस्थथानमम रथा.म.प ववि.वश.ससस्थथानमम रथा.म.प ववि.वश.ससस्थथानमम
ननोएडथा, उत्तरप्रदक्षेशगः - २०१ ३०९ ननोएडथा, उत्तरप्रदक्षेशगः - २०१ ३०९ ननोएडथा, उत्तरप्रदक्षेशगः - २०१ ३०९

पमाठ्यमवषय-मनममर मत-समममतयाः
ससरततर्यः अध्रकर्यः आचचाररर्यः फभलचन्दिर्यः
डथाड. कक्षे . इ. दक्षेविनथाथनम विशैवदकगरुप कपलम,म पतञ्जवल-यनोगपट्रीठमम , हररदथारमम (उत्तरथाखण्डगः)
कपलपवतगः
शट्रीविक्षेङमकटक्षेश्वर-विशैवदक-वविश्ववविदथालयगः आचचाररर्यः प्रदकम्नर्यः
चन्द्रवगररपररमथागर्मूगः, अवलवपरर विशैवदकगरुप कपलमम
वतरुपवतगः - ५१७ ५०२ (आन्ध्रप्रदक्षेशगः) पतञ्जवल-यनोगपट्रीठम,म हररदथारमम (उत्तरथाखण्डगः)

ससरततर्यः उपचाध्रकर्यः शश्रीरचानन सन्तकककरचारपचानर्यः


डचाड. सदिलश्रीपपण्डचार्यः सहथायकप्रथाध्यथापकगः (ससस्कक तवविभथागगः)
सहथायकप्रथाध्यथापकगः (ससस्कक तवविभथागगः) वविजयनथारथायण-महथावविदथालयगः
वहरथालथाल-मजमप दथार-मक्षेमनोररयल-कथालक्षेज पत्रथालयगः - इटथाचपनथा, मण्डलमम - हहगलट्री - ७१२१४७ (प.विङमगम)म
दवकणक्षेश्वरगः, कवलकथातथा - ७०० ०३५ (पवश्चिमविङमगमम)
स्वचारश्री वतदितत्त्वचानन्दिर्यः
डड. रचारनचाथझचा प्रथाचथायर्मूगः
आचथायर्मूगः (ससस्कक तथाध्यनवविशक्षेषकक्षे न्द्रमम) रथामकक ष्ण-मठ-वविविक्षेकथानन्द-विक्षेद-वविदथालयगः
जविथाहरलथाल-नक्षेहर-वविश्ववविदथालयगः, नविदक्षेहलट्री बक्षेलडप -मठगः, मण्डलमम - हथाविडथा - ७११ २०२ (प.विङमगम)म

डचाड. सन्ततोषककरचारशकक्लर्यः डड. रचार-नचारचारण-रश्रीणचा


आचथायर्मूगः (ससस्कक तथाध्यनवविशक्षेषकक्षे न्द्रमम) सहथायक-वनदक्षेशकगः (शशैवकक)
जविथाहरलथाल-नक्षेहर-वविश्ववविदथालयगः, नविदक्षेहलट्री रथाष्टट्रीय-मक
प -वविदथालयट्री-वशकथा-ससस्थथानमम
ननोएडथा, उत्तरप्रदक्षेशगः - २०१ ३०९

पमाठ्यक्रम-समन्वयकयाः
डड. रचार-नचारचारण-रश्रीणचा
सहथायक-वनदक्षेशकगः (शशैवकक)
रथाष्टट्रीय-मक
प -वविदथालयट्री-वशकथा-ससस्थथानमम
ननोएडथा, उत्तरप्रदक्षेशगः - २०१ ३०९
पमाठ्यमवषयसमामगष्ट्री -मनममर म त-समममतयाः

सस प मादकमण्डलमम्
डचाड. सदिलश्रीपपण्डचार्यः स्वचारश्री वतदितत्त्वचानन्दिर्यः
सहथायकप्रथाध्यथापकगः (ससस्कक तवविभथागगः) प्रथाचथायर्मूगः
वहरथालथाल-मजमप दथार-मक्षेमनोररयल-कथालक्षेज फथाडर वविवमन रथामकक ष्ण-मठ-वविविक्षेकथानन्द-विक्षेद-वविदथालयगः
दवकणक्षेश्वरगः, बक्षेलडप -मठगः, मण्डलमम - हथाविडथा - ७११ २०२ (प.विङमगम)म
कवलकथातथा - ७०० ०३५ (पवश्चिमविङमगम)म

पमाठलवे ख कमायाः
(पचाठर्यः १, ५, ६, १७-२४) (पचाठर्यः २, ३, ४, ७, ९-१५)
शश्रीरचानन रचाहहलगचासजर्यः शश्रीरचानन सवष्णकपदिपचालर्यः
अनसप न्धथातथा (ससस्कक तवविभथागगः) अनसप न्धथातथा (ससस्कक तथाध्ययनवविभथागगः)
यथादविपपरवविश्ववविदथालयगः रथामकक ष्ण-वमशन-वविविक्षेकथानन्द-वविश्ववविदथालयगः
कवलकथातथा - ७०० ०३२ (प.विङमगम)म मण्डलमम - हथाविडथा - ७११ २०२ (प.विङमगम)म

(पचाठर्यः ८) (पचाठर्यः १६)


स्वचारश्री वतदितत्त्वचानन्दिर्यः डचाड. सदिलश्रीपपण्डचार्यः
प्रथाचथायर्मूगः सहथायकप्रथाध्यथापकगः (ससस्कक तवविभथागगः)
रथामकक ष्ण-मठ-वविविक्षेकथानन्द-विक्षेद-वविदथालयगः वहरथालथाल-मजमप दथार-मक्षेमनोररयल-कथालक्षेज फथाडर वविवमन
बक्षेलडप -मठगः, मण्डलमम - हथाविडथा - ७११ २०२ (प.विङमगम)म दवकणक्षेश्वरगः,
कवलकथातथा - ७०० ०३५ (पवश्चिमविङमगम)म

रवेख मामचित्रमाङ्कनस मपुख पपृष्ठ मचित्रणस चि


स्वचारश्री हररूपचानन्दिर्यः
रथामकक ष्ण-वमशनम
बक्षेलडप -मठगः
मण्डलमम - हथाविडथा - ७११ २०२ (प.विङमगम)म
अध्यकष्ट्री य याः सन्दवे शि याः

वप्रय वविदथावथर्मूनम

'भथारतट्रीयजथानपरम्परथा' इवत पथाठमयक्रमस्य अध्ययनथाय अध्यक्षेत्रक्षे हथादर्दं स्विथागतस व्यथावह्रियतक्षे।


भथारतमम अवत प्रथाचट्रीनमम अवत वविशथालस च। भथारतस्य विथाङ्मयमवप तथशैवि प्रथाचट्रीनस प्रशस्यतरस समप हतम च। सकवष्टिकतथार्मू भगविथानम एवि
भथारतट्रीयथानथास सकलवविदथानथामम उत्स इवत वसदथान्तगः शथासक्षेष।प भथारतस्य सजप थातक्षे अल्पजथातक्षे अजथातक्षे च इवतहथासक्षे विथावगविवनमयस्य मथाध्यमस
सस्स कक तवमवत सवप विवदतस समक्षेषथाम।म प्रदट्रीरर्घे अवस्मनम भथारतक्षेवतहथासक्षे यथावन शथासथावण समद प क तथावन, यतम वचन्तनस प्रथावितर्मूत, यक्षे भथाविथागः प्रकवटतथागः
तत्सविर्मूमवप सस्स कक तभथाषथाभथाण्डथारक्षे वनबदमवस्त। अस्य भथाण्डथारस्य आकथारगः वकयथान,म तलगः वकयथानम गभट्रीरगः, मल्क यस वकयदम अवधकमम इवत
वनधथार्मूरणक्षे न कनोऽवप समथर्मूगः। परप था वकस वकस पठवन्त स्म भथारतट्रीयथा इवत एकक्षे न शनोकक्षेन कथवञ्चतम ससवकप्य प्रकटमयतक्षे -
अङनगचासन वतदिचाश्चत्वचारतो रश्रीरचाससचा न्रचारसवस्तरर्यः।
पकरचाणस धररशचासस च सवदचा हततचाश्चतकदिरश।। (वचारकपकरचाणरन ६१.७८)
अवस्मनम शनोकक्षे चतदप श र्मू वविदथास्थथानथावन कथ्यन्तक्षे। चत्विथारनो विक्षेदथागः (उपविक्षेदथागः च) षडम विक्षेदथाङमगथावन मट्रीमथासस था (पविक र्वोत्तरमट्रीमथासस क्षे) न्यथायगः
(आन्विट्रीवककक) परप थाणमम (अष्टिथादश मख्प यथावन परप थाणथावन, उपपपरथाणथावन च) धमर्मूशथासमम (स्मकवतगः) इवत चतदप श र्मू वविदथास्थथानथावन कथ्यन्तक्षे।
इतनोऽवप कथाव्यथादट्रीवन बहहवन शथासथावण सवन्त। एतथासथास वविदथानथामम उत्सगः प्रविथाहगः प्रदथानस प्रगवतगः प्रविकवदगः च महतथा कथालक्षेन जथातथा। समथाजस्य
कल्यथाणथाय भथारतस्य पथाठदथानपरम्परथायथास गरुप कपलक्षेषप आध्यथावत्मकथा मननोविशैजथावनकथा शरट्रीरथारनोगयवविषयथा रथाजनट्रीवतगः दण्डनट्रीवतगः कथाव्यथावन
कथाव्यशथासथावण अन्यथावन च बहहवन शथासथावण पथाठमयन्तक्षे पठमयन्तक्षे स्म।
एतथासथामम वविदथानथास वशकणथाय बटपगः वपतकगहक स त्यक्त्विथा गरुप कपलक्षेषप ब्रह्मचयथार्मूशमस यथापयवत स्म। एतथासप वनष्पथाणनो भविवत स्म। एतथासप वविदथासप
वनष्णथातथा जनथा अदथावप कक्षे वचतम सवन्त। नशैसवगर्मूकपररवितर्मूनथावन परदक्षेशट्रीयथावन आक्रमणथावन स्विदक्षेशट्रीयथा वविप्लविथा इत्यथावदवभगः बहहवभगः कथारणशैगः
एतथा वविदथा यथथापविक र्दं न पथाठमयन्तक्षे भथारतक्षे। अवपच यक्षे कक्षे ऽवप पठवन्त तक्षेषथास पथाठमयक्रमगः परट्रीकथा प्रमथाणपत्रमम इत्यथावदकमम आधवप नक-
वशकणपदत्यथा क्विवचतम रथाज्यक्षेषप भविवत, बहहत्र नशैवि भविवत। अतगः एतक्षेषथास प्रथाचट्रीनशथासथाणथामम अध्ययनस परट्रीकणस प्रमथाणट्रीकरणस च भवितप इवत
वधयथा अयस पथाठमयक्रमगः रथावष्टयमक प वविदथालयट्रीवशकथाससस्थथानक्षेन प्रथारब्धगः। जनवहतथाकथारर यदम यथाविदम यथथा च जथानस एतक्षेषप शथासक्षेषप वनवहतस वनभकतमम
चथावस्त तदम जनथानथास परप स्तथातम प्रकवटतस भवितप इवत लक्ष्यम।म तक्षेन सविर्घेऽत्र सवप खनगः सन्त,प सविर्घे सन्तप वनरथामयथागः, सविर्घे भद्रदृवष्टिसम्पनथा भत्क विथा
भद्रथावण पश्यन्त,प मथा कवश्चिदम दगःप खमम आप्नपयथात,म मथा कवश्चिदम दगःप खदथानक्षे प्रवितर्घेत इवत अत्यन्तमम उदथारमम उदक्षेश्यमम 'भथारतट्रीयजथानपरम्परथा' इवत
नथामकस्य अस्य पथाठमयक्रमस्य प्रकल्पनक्षे वितर्मूतक्षे। वविजथानस शरट्रीरथारनोगयस वचन्तयवत। कलथावविषयथा मननोवविजथानमम आध्यथावत्मकवविजथानस मननोरञ्जनस
च वचन्तयवन्त। वविजथानस सथाधनस्विरपस सख प नोपभनोगगः सथाध्यस चथावस्त। अतगः वविजथानथादवप कलथाशथाखथायथागः शक्षेष्ठत्विस वनगःसन्दक्षेहमवस्त। जनगः कलथामम
उपयज्प य वविजथानथातम सख प मम नथाप्ननोवत। अवप तप वविजथानमम उपयज्प य कलथातगः सख प मथाप्ननोवत। नथात्र व्यवतक्रमगः पररलक्ष्यतक्षे।
अयस विक्षेदथाध्ययनस्य पथाठमयक्रमगः छथात्रथानक प क लनो जथानविधर्मूकनो लक्ष्यसथाधकगः परुप षथाथर्मूसथाधकश्चि अवस्त इवत वविश्ववसवम।
अस्य पथाठमयक्रमस्य वनमथार्मूणक्षे यक्षे वहतथावभलथावषणनो वविदथाससगः उपदक्षेष्टिथारगः पथाठलक्षेखकथागः त्रवप टससशनोधकथागः टङमकथायनोजकथागः च सथाकथातम
परनोकरपक्षेण विथा सथाहथाय्यस कक तविन्तगः, तक्षेभ्यगः ससस्थथानपकतनो हथावदर्मूकस कथातर्मूज्ञ्यस व्यथावह्रियतक्षे। रथामकक ष्णवमशन-म वविविक्षेकथानन्द-वविश्ववविदथालयस्य
कपलपवतवियथार्मूगः शट्रीमन्तगः स्विथावमन आत्मवप्रयथानन्दथागः वविशक्षेषतनो धन्यविथादथाहथार्मू यक्षेषथाम म आनक प क ल्यस प्रक्षेरणथास च वविनथा कथायर्मूस्यथास्य पररसमथावपगः
दष्प करथा एवि।
अस्य पथाठमयक्रमस्य अध्यक्षेतथारनो धन्यथा भविन्त,प सफलथा भविन्त,प वविदथाससनो भविन्त,प सज्जनथा भविन्त,प दक्षेशभकथा भविन्त,प समथाजसक्षेविकथा
भविन्तप इवत अवत हथादथार्मू सवदच्छथा अस्मथाकम।म
डथाड. चन्द्रभषक णशमथार्मू
अध्यकगः
रथाष्टट्रीय-मक प -वविदथालयट्री-वशकथा-ससस्थथानमम
मनदवे शि ककीयमा वमाकम्

वप्रय अध्यक्षेतगः

'भथारतट्रीयजथानपरम्परथा' इवत पथाठमयक्रमस पवठतमप म उत्सथावहभ्यनो भथारतट्रीयजथानपरम्परथायथा अनरप थावगभ्य उपथासकक्षे भ्यश्चि हथावदर्मूकस स्विथागतस
वविजथाप्यतक्षे। परमहषर्मूवविषयगः अयस यदम गरुप कपलक्षेषप अधट्रीयथानथा वविषयथा अस्मथाकस रथाष्टट्रीय-मक प -वविदथालयट्री-वशकथा-ससस्थथानस्य पथाठमयक्रमक्षेऽवप
समथावविष्टिथा भविवन्त। आ बहनोगः कथालथादम वविदमथानगः अन्तरथायनो दरक ट्रीभविक्षेवदवत आशथासक्षे। वहन्दजप शैनबबौदथानथास धवमर्मूकमम आध्यथावत्मकस कथाव्यथावदकस च
विथाङ्मयस प्रथायगः सविर्मूमवप सस्स कक तक्षे वनबदमवस्त। एतक्षेषथास शतस्य कनोटट्रीनथास मनजप थानथास वप्रयथाणथामम वविषयथाणथामम भवक मकथायशै प्रस्तत्प यशै प्रविक्षेशयनोगयतथायशै
प्ररनोचनथायशै च मथाध्यवमकस्तरक्षे उच्चमथाध्यवमकस्तरक्षे च कक्षे वचद म वविषयथागः पथाठमयत्विक्षेन यनोज्यन्तक्षे। यथथा आसगल-वहन्दथावदभथाषथाजथानस वविनथा
तत्तदथाषयथा वलवखतथा मथाध्यवमकस्तरट्रीयथा ग्रन्थथागः पवठतसप बनोदसप च न शक्यन्तक्षे तदतम अत्रथावप प्रथारवम्भकस ससस्कक तस न जथानथावत चक्षेतम इमस पथाठमयक्रमस
बनोदसप न पथारयक्षेत।म अतगः प्रथारवम्भकस सस्स कक तस वविदथानम छथात्रगः अत्र अस्य पथाठमयक्रमस्य अध्ययनक्षे अवधकथाररत्विक्षेन इवत गण्यतक्षे।
गरुप कपलक्षेषप अधट्रीयथानथागः छथात्रथा अष्टिमककथास यथावितम कथामस स्विपरम्परथानपसथारमम अध्ययनस करनोत।प नविमदशमककयनोगः तप
एकथादशदथादशककयनोगः च भथारतट्रीयजथानपरम्परथा इवत पथाठमयक्रमस्य वनष्ठयथा वनयवमतमम अध्ययनस करनोत।प अस्य पथाठमयक्रमस्य अध्यक्षेतथा
उच्चवशकथायशै यनोगयनो भवविष्यवत।
सस्स कक तस्य वविवभन्नक्षेषप शथासक्षेषप कक तभरक रपररशमथागः वविदथासस गः प्रथाध्यथापकथागः वशककथागः वशकथावविदगः च अस्य पथाठमयक्रमस्य प्रथारपरचनथायथामम
वविषयवनधथार्मूरणक्षे वविषयपररमथाणवनधथार्मूरणक्षे वविषयप्रकटनभथाषथास्तरवनणर्मूयक्षे वविषयपथाठलक्षेखनक्षे च ससलगनथागः। अतगः अस्य पथाठमयक्रमस्य स्तरगः उन्नत
एवि इवत वकमम उ विकव्यम।म
विक्षेदथाध्ययनस्य एषथा स्विथाध्यथायसथामग्रट्री भवितथास कक तक्षे पयथार्मूपथा सबप नोधथा रुवचरथा आनन्दरसस्यवन्दनट्री सबौभथागयदथावयनट्री
धमथार्मूथर्मूकथाममनोकनोपयनोवगनट्री च स्यथावदवत आशथास्महक्षे। अस्य पथाठमयक्रमस्य प्रधथानस लक्ष्यस यदम भथारतट्रीयजथानपरम्परथायथागः शशैकवणककक्षेत्रक्षेषप वविवशष्टिस
यनोगयस च स्थथानस स्विट्रीककवतगः गविक्षेषणथा च स्यथावदवत। तल्लक्ष्यमम पथाठमयक्रमक्षेणथानक्षेन सक्षेत्सवत इवत दृढवविश्वथावसननो वियम।म
अध्यक्षेतथा अध्ययनकथालक्षे यवद मन्यक्षेत यदम अवस्मनम अध्ययनसम्भथारक्षे पथाठवनचयक्षे यत्र ससशनोधनस पररवितर्मूनस पररविधर्मूनस ससस्कथारगः च
अपक्षेक्ष्यन्तक्षे, तक्षेषथास समक्षेषथास प्रस्तथाविथानथास वियस स्विथागतस कतर्दंप वसदथागः स्मगः। अमसप पथाठमयक्रममम इतनोऽवप अवधकमम प्रभथावविनमम उपयनोवगनस सरलस च
वविधथातसप भविवदगः सह वियस सदथा प्रयत्नपरथा एवि।
अध्यक्षेतणत थास समक्षेषथामवप अध्ययनक्षे सथाफल्यथाय जट्रीविनक्षे च सथाफल्यथाय कक तकक त्यथायशै च आशट्रीविर्मूचगः अस्मथाकम।म
वकस बथाहहनथा वविस्तरक्षे ण। अस्मथाकस गबौरविविथाणणीं जगवत वविरलथामम सविर्मूवविदथायथा लक्ष्यभतक थामम एवि उदरथावम -

सवर्वेऽत्र ससक खिनर्यः सन्तक सवर्वे सन्तक सनरचाररचार्यः।


सवर्वे भदचासण पश्रन्तक रचा कसश्चदिन दिकर्यःखिभचागन भवतत।न ।

दिकजरनर्यः सज्जनतो भभरचातन सज्जनर्यः शचासन्तरचाप्नकरचात।न


शचान्ततो रकच्रतत बन्धतभ्रतो रकक्तश्चचान्रचानन सवरतोचरतत।न ।

स्वस्त्रस्तक सवश्वस्र खिलर्यः प्रसश्रीदितचास ध्रचारन्तक भभतचासन सशवस सरथतो सधरचा।


रनश्च भदस भजतचादिधतोकजत आवतश्रतचास नतो रसतरप्रहहैतकककी।।

शट्री ससजय-कपमथार-वसन्हथा
वनदक्षेशकगः (शशैवककम)म
रथाष्टट्रीय-मक
प -वविदथालयट्री-वशकथा-ससस्थथानमम
समन्वयककीयमामन वचिमासस स

वप्रय वजजथासनो

ॐ सह नचाववतक। सह ननौ भकनक्तक। सह वश्रीरर्यं करवचावहहै। तत जसस्वनचावधश्रीतरस्तक। रचा सवसद्विषचावहहै॥ ॐ शचासन्तर्यः शचासन्तर्यः शचासन्तर्यः॥

परम्परथामम अविलम्ब्य इयस प्रथाथर्मूनथा यदम अस्मथाकमम अध्ययनस वविघ्नरवहतस भवित।प अजथाननथाशकस तक्षेजवस्वि भवित।प वविदक्षेषभथाविनथानथाशकस
भवित।प वविदथालथाभक्षेन सविर्मूवविधतथापथानथास शथावन्तगः भवितप इवत।
भथारतट्रीयजथानपरम्परथा इवत पथाठमयक्रमस्य अङमगभतक नोऽयस पथाठमयवविषयगः। अस्य मथाध्यवमकककथायथागः कक तक्षे वनधथार्मूरणमवस्त।
एतत्पथाठमयक्रमस्य पथाठवनचयथावत्मकथामम इमथामम अध्ययनसथामग्रट्रीमम भवितक्षे दददम अहस परमस हषर्मूमम अनभप विथावम। सरलस ससस्कक तस जथाननम यगः कनोऽवप
अस्य अध्ययनक्षे समथर्वो गण्यतक्षे।
अनन्तथा विशै विक्षेदथागः। भथारतट्रीयथानथास गविर्मूस्थथानस शदथास्पथादस जथानमल
क स जट्रीविनपथप्रदशर्मूकगः इहपरलनोकजथापकगः विक्षेदगः। बहहषप शथाखथासप वभन्नगः।
विक्षेदथाङमगथावन च षटम। उपविक्षेदथागः च सवन्त। विशैवदकशब्दथागः बहहत्र लबौवककशब्दक्षेभ्यनो वभन्नथागः। तत्र व्यथाकरणस्य वविवशष्टिथा वनयमथागः। अतगः
पथाठमयक्रमक्षेऽवस्मनम विशैवदकविथाङ्मयस्य इवतहथासगः, सक क थावन, व्यथाकरणमम चक्षेवत त्रक्षेधथा वविभथागगः पररकवल्पतगः। वक्लष्टिवविषयथा अत्यन्तस सरलयथा वगरथा
अवस्मनम पथाठमयक्रमक्षे वितर्मूतक्षे।
मथाध्यवमकककथायथास प्रदत्तगः विक्षेदथाध्ययनमम इवत वविषयगः अवप अत्यन्तमम उपकथारकगः वितर्मूतक्षे। छथात्रगः तस्य अध्ययनक्षेन जथानक्षेन पररपष्टिप गः भविक्षेत।म
मथाध्यवमकककथायथा विक्षेदथाध्ययनमम इवत वविषयस्य अध्ययनक्षेन विक्षेदक्षे प्रविक्षेशथाय छथात्रस्य यनोगयतथा कल्प्यतक्षे। एतत्सथामग्रट्री विक्षेदथानथास सशदमम अध्ययनक्षे
प्रविक्षेशथाय प्ररनोचनथाय च। अनयथा आकरग्रन्थथा न गतथाथथार्मू न विथा हक्षेयथागः अवप तप गभट्रीरतयथा अध्यक्षेयथागः।
समग्रनोऽवप पथाठमयवविषयगः दयनोगः पस्प तकयनोगः कवल्पतनोऽवस्त।
अध्यक्षेतथा पथाठथानम सम्यकम पवठत्विथा पथाठगतथानथास प्रशथानथामम उत्तरथावण स्वियस वविचथायर्मू अन्तक्षे प्रदत्तथानथामम उत्तरथाणथास दशर्मूनस कपयथार्मूत,म तशैगः उत्तरशै गः
स्विस्य उत्तरस च मक्षेलयक्षेद।म प्रवतपत्रस प्रदत्तक्षे ररकभथागक्षे स्विस्य वटप्पणणीं रचयक्षेद।म पथाठथान्तक्षे प्रदत्तथानथामम उत्तरथावण वनमथार्मूय परट्रीकथायशै सन्नदनो भवित।प
पथाठमयक्रमस्य सवविस्तरस वविविक्षेचनस प्रशपत्रस्य पथारपमम प्रशपत्रस्य प्रवतमथा तदत्तप रथावण च पस्प तकस्य अन्तक्षे द्रष्टिव्यथावन। अध्ययनथारम्भथातम
प्रथाकम ननक मक्षेवि अध्यक्षेतथा तत्र दत्तथानम वबन्दनक म अविलनोकयक्षेत।म तक्षेन अध्ययनस्य वदशथा गवतगः च सष्ठप ह स्यथातथाम।म
अध्ययनसम्भथारक्षे क्विथावप कथावठन्यमम अनपभयक तक्षे चक्षेतम अध्ययनकक्षे न्द्रस यथथाकथालस गत्विथा समस्यथासमथाधथानथाय आचथायर्दं पश्यत।प
रथावष्टयमक प वविदथालयट्रीवशकथाससस्थथानक्षेन सह ई-पत्रदथारथा सम्पकर्दं विथा करनोतप। जथालपटप क्षे अवप ससपकर्मू व्यविस्थथा वितर्मूत एवि। जथालपटप ककटगः
www.nios.ac.in इवत अवस्त।
पथाठमयवविषयनोऽयस भवितगः जथानस विधर्मूयतथातम , परट्रीकथासप सथाफल्यमम आविहतथातम , रुवचस विधर्मूयतथातम , मननोरथथानम परक यतथातम इवत कथामयक्षे।
अजथानथान्धकथारस्य नथाशथाय जथानज्यनोवतषगः दशर्मूनथाय च इयस मक्षे हथावदर्मूकक प्रथाथर्मूनथा -

ॐ असततो रचा सदिन गरर। तरसतो रचा ज्रतोसतगररर। रमत्रतोरचाररमतस गरर॥ ॐ शचासन्त: शचासन्त: शचासन्त:॥

भवित्कल्यथाणकथामट्री

रथाम-नथारथायण-मट्रीणथा
पथाठमयक्रमसमन्वियकगः (शशैवककम)म
रथाष्टट्रीय-मक
प -वविदथालयट्री-वशकथा-ससस्थथानमम
पपुस् तकमम्- १

ववै म दकसमामहित्यवे म तहिमासयाः ववै म दकससूक माध्ययनमम्


1. ववेदमवषयप्रववेशियाः 8. ससूयरससूकस ससजमानससूकस चि
2. ववेदमानमास कमालयाः, पमाठप्रकमारमायाः, 9. पसूषनम्-ससूकमम् उषस्ससूकस चि
मन्त्रमाणमास चि ऋमषच्छन्दनोदवेवतमामवमनयनोगमायाः 10. वरुणससूकमम्
3. ववेदभमाष्यकमारमायाः 11. यमससूकमम्
4. ववेदभमाष्यपद्धमतयाः 12. शिपुनयाःशिवेपनोपमाख्यमानमम्- १
5. ववैमदकमाख्यमानस, दमाशिर मनकमानमास नयवे ववेदमवमशिर याः चि 13. शिपुनयाःशिवेपनोपमाख्यमानमम् - २
6. ववैमदकयमागमायाः 14. शिपुनयाःशिवेपनोपमाख्यमानमम्- ३
7. ववैमदकदवेवतमा 15. मवश्वमाममत्रनदष्ट्रीससवमादयाः

पपुस् तकमम्- २

ववै म दककी प्रमक्रयमा 20. अषमाध्यमाय्यमायाः पञ्चमषष्ठयौ (५,६) अध्यमाययौ


16. अषमाध्यमाय्यमायाः प्रथममदतष्ट्रीययौ (१-२) अध्यमाययौ 21. अषमाध्यमाय्यमायाः षष्ठसप्तमयौ (६, ७) अध्यमाययौ
17. अषमाध्यमाय्यमायाः तपृतष्ट्रीययाः (३) अध्यमाययाः 22. अषमाध्यमाय्यमायाः सप्तमयाः (७) अध्यमाययाः
18. अषमाध्यमाय्यमायाः तपृतष्ट्रीयचितपुथर्थौ (३,४) अध्यमाययौ 23. अषमाध्यमाय्यमायाः अषमयाः (८) अध्यमाययाः- १
19. अषमाध्यमाय्यमायाः चितपुथरयाः (४) अध्यमाययाः 24. अषमाध्यमाय्यमायाः अषमयाः (८) अध्यमाययाः- २
ववे द माध्ययनमम्

ममाध्यममकककमा
मदतष्ट्री यस स्वमाध्यमायपवर

क्रमयाः मवषयससूचि ष्ट्री पपृष्ठ सस ख् यमा

ववै म दककी प्रमक्रयमा


१६. अषमाध्यमाय्यमायाः प्रथममदतष्ट्रीययौ (१-२) अध्यमाययौ १
१७. अषमाध्यमाय्यमायाः तपृतष्ट्रीययाः (३) अध्यमाययाः १३
१८. अषमाध्यमाय्यमायाः तपृतष्ट्रीयचितपुथर्थौ (३,४) अध्यमाययौ २८
१९. अषमाध्यमाय्यमायाः चितपुथरयाः (४) अध्यमाययाः ४५
२०. अषमाध्यमाय्यमायाः पञ्चमषष्ठयौ (५,६) अध्यमाययौ ५८
२१. अषमाध्यमाय्यमायाः षष्ठसप्तमयौ (६, ७) अध्यमाययौ ७२
२२. अषमाध्यमाय्यमायाः सप्तमयाः (७) अध्यमाययाः ८८
२३. अषमाध्यमाय्यमायाः अषमयाः (८) अध्यमाययाः- १ १०२
२४. अषमाध्यमाय्यमायाः अषमयाः (८) अध्यमाययाः- २ ११६
ससूत्रससूचिष्ट्री १३१
पमाठ्यक्रमस्य मववरणमम्
प्रश्नपत्रस्य प्रमारूपमम्
प्रश्नपत्रप्रमतममा
प्रश्नपत्रप्रमतममायमा उत्तरममालमा
ववै म दकव्यमाकरणमम्

1६

16) अषमाध्यमाय्यमायाः प्रथममदतष्ट्री य यौ अध्यमाययौ


प्रस्तमावनमा

ससस्कपृतवमाङ्मयवे शिब्दयाः मदमवधयाः लयौमककयाः ववैमदकश्चिवेमत। तयनोयाः बनोधयाः व्यमाकरणमातम् ऋतवे असम्भवयाः।
तच्चि व्यमाकरणमम् लयौमककमम् ववैमदकमम् चिवेमत दवेधमा मवभकमम्। सनन्त चि लयौमककववैमदकशिब्दजमानमाय नवैकवे
व्यमाकरणगन्थमायाः। तत्र पमामणनष्ट्रीयव्यमाकरणमम् उभयमवषयकस वतर तवे। भगवतमा पमामणनमा अषमाध्यमायष्ट्री रमचितमा। तमामम्
चि आसश्रित्य श्रिष्ट्रीमतमा भटनोजष्ट्रीदष्ट्रीमकतवेन ववैयमाकरणससद्धमान्तकयौमपुदष्ट्री प्रमातन्यत। तस्यमायाः अनन्तममासशिवे ववैमदककी
प्रमक्रयमा प्रदमशिर तमा। इतयाः परमम् पमाठवे षपु समा एव ववैमदककी प्रमक्रयमा प्रदशिर मयष्यतवे। परन्तपु पमाठमवस्तरभयमातम्
मचितमानमामम् एव ससूत्रमाणमामम् आलनोचिनमा मवधमास्यतवे। ससूत्रचिनयस्य क्रमस्तपु अषमाध्यमायष्ट्रीक्रममानपुसमारष्ट्री। अथमारतम्
अषमाध्यमाय्यमामम् यवेन क्रमवेण ववैमदकव्यमाकरणस्य ससूत्रमामण सनन्त तवेन क्रमवेण अत्र उपमात्तमामन। अत एव पमाठस्य
नमाम अमप तदनपुरूपमवेव।
तत्रमादयौ अनस्मनम् प्रथमवे पमाठवे यवे मवषयमायाः आलनोचिमयष्यन्तवे तवेषपु कवेचिन - पपुनवर स्वनोयाः दयनोयाः एकवचिनमम्,
षष्ठ्यन्तस्य पमतशिब्दस्य मघिससजमा, इत यजवेयाः करणवे, छन्दसस बहिह लस षष्ठष्ट्री इत्यमामद। लयौमककप्रयनोगवे तमावतम्
धमातनोयाः पसूवरमम् उपसगमारणमास प्रयनोगनो भवमत। ववेदवे तपु उपसगमारणमास धमातनोयाः परमम् , कदमामचितम् चि व्यवधमानवेन प्रयनोगयाः
सम्भवमत, धमातनोयाः परममप प्रयनोगयाः सम्भवमत। परवमल्लिङस दन्दतत्पपुरुषयनोयाः इत्यमामदमनयमवेन दन्दसममासस्य
परवमल्लिङस प्रससद्धमम्, ववेदवे तमावतम् दन्दस्य पसूवरवमल्लिङममप भवमत। अत्र चि पमाठवे बहिह लशिब्दमाथर्थोऽमप वक्ष्यतवे।
मकञ्च षष्ठष्ट्रीयक
पु श्छन्दसस वमा इत्यस्य यनोगमवभमागवेन सवर मवधयश्छन्दसस मवकल्प्यन्तवे इमत यमा पररभमाषमा
ससध्यमत समानस्मनम् प्रदशिर मयष्यतवे। अत्र चि पमाठवे भवतमास बनोधसयौकयमारय तत्तत्ससूत्रव्यमाख्यमानमावसरवे ववैमदकरूपवैयाः
सहि लयौमककरूपमामण अमप उल्लिवेसखष्यन्तवे।

उदवेश् यमामन
इमस पमाठस पमठत्वमा भवमानम् -
➢ छन्दसस रूपप्रमक्रयमायमामम् लयौमककप्रमक्रयमातयाः कनो भवेदयाः इमत जमास्यमत।
➢ ववेदवे सवर्थोऽमप मवसधयाः मवकल्पवेन भवमत इत्यवेतदथर बनोसधकमामम् पररभमाषमामम् बपुध्यमातम्।
➢ कस्यमचितम् शिब्दस्य लयौमककरूपमम् ववैमदकरूपमम् चि मकमम् भवमत इमत जमास्यमत।
➢ ववेदवे दन्दस्य पसूवरवमल्लिङममप भवमत इत्यवगममष्यमत।

ववेदमाध्ययनमम् 1
मटिप्पणष्ट्री ववे द माध्ययनमम्

➢ ववेदवे उपसगमारणमास कथस प्रयनोगयाः इमत बपुध्यमातम्।


➢ मनपमातमवषमयणष्ट्री चिचिमारमम् अवगच्छवे तम्।
➢ बहिह लशिब्दमाथर जमास्यमत।

पपुनवर सपुशिब्दवेन उदत


सू मावयवस्य ज्यनोमतयाःसमपुदमायस्य अमभधमानमादम् दयनोयाः मदवचिनवे प्रमाप्तवे ससूत्रममदमम्
आरभ्यतवे -

16.1) छन्दसस पपुन वर स्वनोरवेक वचिनमम्॥ (१.२.६१)


ससूत्र माथर याः - छन्दसस पपुनवर स्वनोयाः एकचिनमम् वमा स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् त्रष्ट्रीमण पदमामन सनन्त। छन्दसस पपुनवर स्वनोयाः एकवचिनमम् इमत
ससूत्रगतपदच्छवे दयाः। छन्दसस इमत सप्तम्यन्तस पदमम्, अत्र ववैषमयकसप्तमष्ट्री। छन्दयाः इमत शिब्दस्य ववेदयाः इत्यथर याः।
अतयाः छन्दसस इत्यस्य ववेदवे इत्यथर याः। पपुनवर स्वनोयाः इमत षष्ठ्यन्तस पदमम्। एकवचिनमम् इमत प्रथममान्तस पदमम्।
फल्गपुनष्ट्रीप्रनोष्ठपदमानमास चि नकत्रवे इमत ससूत्रमातम् नकत्रवे इमत पदमनपुवतर तवे। तच्चि षष्ठष्ट्रीमदवचिनमान्ततयमा मवपररणमतवे।
अस्मदनो दयनोश्चि इमत ससूत्रमातम् दयनोयाः इमत पदमनपुवतर तवे। जमात्यमाख्यमायमामवेकनस्मन्बहिह वचिनमन्यतरस्यमामम् इमत
ससूत्रमातम् अन्यतरस्यमामममत पदमत्रमानपुवतर तवे। तच्चि मवकल्पमाथर कमम् सप्तमष्ट्रीमवभमकप्रमतरूपकमव्ययमम्। ससूत्रमाथर्थो
महि ववेदमवषयवे नकत्रवमाचिकमातम् पपुनवर सपुशिब्दमातम् मदत्त्ववे वमाच्यवे मवकल्पवेन एकवचिनमम् भवमत इमत। तवेन पकवे
मदवचिनममप भवमत। लनोकवे तपु मदवचिनममात्रमम् भवमत।
उदमाहिरणमम् - पपुनवर स,पु पपुनवर ससू।
ससूत्र माथर स मन्वययाः - अनश्वनष्ट्रीभरण्यमामदषपु सप्तमवसशिमतससख्यकवेषपु नकत्रवेषपु पपुनवर सपु नकत्रस सप्तममम्।
एवञ्च नकत्रवमाचिकमातम् पपुनवर सपुशिब्दमातम् मदवचिनवे प्रमाप्तवे प्रकपृतससूत्रवेण एकवचिनमवधमानमातम् सपुप्रत्ययवे स्वमनोनर पसपुसकमातम्
इत्यनवेन सनोयाः लपुमक पपुन वर सपु इमत प्रयनोगयाः ससध्यमत। उकससूत्रवेण ववैकनल्पकमदवचिनमवधमानमातम् मदवचिनपकवे
औप्रत्ययवे प्रमक्रययमा पपुन वर ससू इमत मदवचिनमान्तयाः प्रयनोगनोऽमप भवमत। लनोकवे तपु पपुन वर ससू इत्यवेव कवेवलस
मदवचिनमान्तयाः प्रयनोगनो भवमत।
मवशिमाखमाशिब्दवेन उदत
सू मावयवस्य ज्यनोमतयाःसमपुदमायस्य अमभधमानमादम् दयनोयाः मदवचिनवे प्रमाप्तवे ससूत्रममदमम्
आरभ्यतवे -

16.2) मवशिमाखयनोश्चि॥ (१.२.६२)


ससूत्र माथर याः - छन्दसस मवशिमाखयनोयाः मवकल्पवेन एकवचिनमम् स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् दवे पदवे स्तयाः। मवशिमाखयनोयाः चि इमत ससूत्रगतपदच्छवे दयाः। मवशिमाखयनोयाः
इमत षष्ठष्ट्रीमदवचिनमान्तस पदमम्। चि इमत अव्ययपदमम्। छन्दसस पपुनवर स्वनोरवेकवचिनमम् इमत ससूत्रमातम् छन्दसस इमत
एकवचिनस चिवेमत पददयमनपुवतर तवे। जमात्यमाख्यमायमामवेकनस्मन्बहिह वचिनमन्यतरस्यमामम् इमत ससूत्रमातम् अन्यतरस्यमामममत
पदमत्रमानपुवतर तवे। फमाल्गपुनष्ट्रीप्रनोष्ठपदमानमास चि नकत्रवे इमत ससूत्रमातम् नकत्रवे इमत पदमनपुवतर तवे। तच्चि
षष्ठष्ट्रीमदवचिनमान्ततयमा मवपररणमतवे। अस्मदनो दयनोश्चि इमत ससूत्रमातम् दयनोयाः इमत पदमनपुवतर तवे। ससूत्रमाथर्थो महि ववेदवे

2 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः प्रथममदतष्ट्री य यौ अध्यमाययौ मटिप्पणष्ट्री

नकत्रवमाचिकमातम् मवशिमाखशिब्दमातम् मदत्त्ववे वमाच्यवे मवकल्पवेन एकवचिनमम् स्यमातम् इमत। सप्तमवसशिमतससख्यकवेषपु नकत्रवेषपु
‘मवशिमाखमा’ भवमत षनोडरशितमयाः नकत्रमवशिवेषयाः। ‘मवशिमाखमा’ इमत नकत्रनमाम्नमा ‘ववैशिमाख’ इमत ममासस्य
नमामकरणस जमातमम्।
उदमाहिरणमम् - मवशिमाखमा, मवशिमाखवे।
ससूत्र माथर स मन्वययाः - नकत्रवमाचिकमातम् मवशिमाखमाशिब्दमातम् मदवचिनवे प्रमाप्तवे प्रकपृतससूत्रवेण एकवचिनमवधमानमातम्
मवशिमाखमा इमत प्रयनोगनो भवमत। उकससूत्रवेण ववैकनल्पकवैकवचिनमवधमानमातम् मदवचिनपकवे मवशिमाखवे इत्यमप प्रयनोगनो
भवमत। लनोकवे तपु मदवचिनमवेव। तवेन मवशिमाखवे इत्यवेव प्रयनोगयाः।
पमतयाः सममास एव (१.४.८) इमत ससूत्रवेण पमतशिब्दस्य सममासममात्रवे मघिससजमा मवधष्ट्रीयतवे। तवेन असममासवे
पमतशिब्दस्य मघिससजमा न भवमत। एतत्तपु लनोकवे। मकन्तपु ववेदवे असममासवेऽमप मघिससजमा यथमा स्यमातम् तदथर मम्
अमगमससूत्रमम् आरभ्यतवे -

16.3) षष्ठष्ट्री यपु क श्छन्दसस वमा॥ (१.४.९)


ससूत्र माथर याः - षष्ठ्यन्तवेन यपुकयाः पमतशिब्दयाः छन्दसस मघिससजनो वमा स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् त्रष्ट्रीमण पदमामन सनन्त। षष्ठष्ट्रीयपुकयाः छन्दसस वमा इमत
ससूत्रगतपदच्छवे दयाः। षष्ठष्ट्रीयक
पु याः इमत प्रथममान्तस पदमम्। तस्य चि अथर्थो भवमत षष्ठ्यन्तवेन यपुकयाः इमत। छन्दसस
इमत सप्तम्यन्तस पदमम्, अत्र ववैषमयकसप्तमष्ट्री। वमा इमत मवकल्पमाथर कमम् अव्ययमम्। पमतयाः सममास एव इमत ससूत्रमातम्
पमतयाः (१/१) इमत पदमनपुवतर तवे। शिवेषनो घ्यससख इमत ससूत्रमातम् मघि इत्यनपुवतर तवे। (मघि इमत एकमा ससजमा। समा चि
शिवेषनो घ्यससख इमत ससूत्रवेण मवधष्ट्रीयतवे। तदथर याः ह्रस्वयौ ययौ इदत
पु यौ तदन्तस ससखवजर मघिससजमम् भवमत इमत)।
षष्ठष्ट्रीयक
पु श्छन्दसस वमा इत्यस्य यनोगमवभमागयाः मक्रयतवे। यनोगयाः नमाम ससूत्रमम्। षष्ठष्ट्रीयक
पु श्छन्दसस इत्यवेकयाः
यनोगयाः (ससूत्रमम्), वमा इमत अपरयाः यनोगयाः (ससूत्रमम्)। ‘वव’ इमत मदतष्ट्रीयससूत्रवे छन्दसस इमत पदमम् अनपुवतर तवे। तवेन 'वमा
छन्दसस' इमत मदतष्ट्रीयससूत्रस्य आकमारयाः। तत्र प्रथमससूत्रस्य अथर्थो महि ववेदमवषयवे षष्ठ्यन्तवेन यपुकयाः पमतशिब्दयाः
मघिससजकनो भवमत इमत। मदतष्ट्रीयससूत्रमाथर स्तमावतम् - व्यमाकरणशिमासवे यमावतम् कमायर मम् वतर तवे तदम् ववेदवे मवकल्पवेन
भवमत इमत। तवेन प्रथमससूत्रवेण यनो मवसधयाः उकयाः सनोऽमप मवकल्पवेन भवमत इत्यमायमामत। एवञ्च यनोगमवभमागवे कपृ तवे
मदतष्ट्रीययनोगवेन प्रथमससूत्रस्य ययाः अथर याः आयमातयाः स तपु पमामणमनकपृतवेन षष्ठष्ट्रीयक
पु श्छन्दसस वमा इमत मसूलससूत्रवेणवैव
ससद्धयाः। अतयाः अयमम् यनोगमारम्भयाः व्यथर याः भवमत। व्यथर याः सनम् जमापयमत यतम् सवर मवधयश्छन्दसस मवकल्प्यन्तवे
इमत। तवेन यनोगमारम्भवे कपृतवे समत प्रथमससूत्रवेण यनो मवसधयाः उकयाः सयाः मवकल्पवेन भवमत इमत ससध्यमत। एवस
यनोगमवभमागयाः स्वमासशिवे चिररतमाथर याः। अन्यत्रमामप अस्य फलमम् अनस्त। यथमा - प्रतष्ट्रीपमन्य उममर यर द्
पु ध्यमत इमत
आत्मनवेपदप्रयनोगस्थलवे यपुद्ध्यमत इमत परस्मवैपदप्रयनोगनोऽमप भवमत। यनोगमारम्भयाः न मक्रयतवे चिवेतम्
षष्ठष्ट्रीयक
पु श्छन्दसस वमा इमत ससूत्रवे यतम् मवकल्पत्वमम् उच्यतवे ततम् तनस्मनवेव स्यमातम्। अन्यत्र न स्यमातम्। मकन्तपु
अन्यत्रमामप मवकल्पत्वमम् यथमा स्यमातम् तदथर मम् अयमम् यनोगमवभमागयाः कपृतयाः। बहिह लस छन्दसस इत्यमामदयाः तस्यवैव
प्रपञ्चयाः। तवेन प्रथमससूत्रवेण मवधष्ट्रीयममानस कमायर छन्दसस मवकल्पवेन इमत लभ्यतवे।
उदमाहिरणवे ससूत्र माथर स मन्वययाः - “कवेत्रस्य पमतनमा वयमम्“ इतयसससनन पनरययगग ससवसवभवववतन पसतत
ससवस एव इसत ससतरन गण सघससजवयवसन अपनरवपतवयवसन षषषययकतशछनदसस इमत प्रकपृतससूत्रवेण कवेत्रस्य इमत

ववेदमाध्ययनमम् 3
मटिप्पणष्ट्री ववे द माध्ययनमम्

षष्ठ्यन्तवेन यपुकस्य पमतशिब्दस्य मवकल्पवेन मघिससजमायमामम् पमतशिब्दमातम् मवमहितस्य टिमाप्रत्ययस्य स्थमानवे आङनो
नमाससयमामम् इमत यनोगवेन आङयाः नमादवेशिवे पमतनमा इमत रूपमम् ससध्यमत (तपृतष्ट्रीयवैकवचिनस्य टिमामवभकवेयाः आङ्ससजमा
इमत प्रमाचिष्ट्रीनववैयमाकरणयाः)। मघिससजमाभमाववे पत्यमा इमत रूपमम्। लनोकवे तपु सममासवे एव मघिससजमा। यथमा भसूप मतनमा
इमत। असममासस्थलवे तपु पत्यमा इत्यवेव प्रयनोगयाः।

16.4) अयस्मयमादष्ट्री म न च्छन्दसस॥ (१.४.२०)


ससूत्र माथर याः - अयस्ममादष्ट्रीमन छन्दसस समाधसूमन।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् दवे पदवे स्तयाः। अयस्मयमादष्ट्रीमन छन्दसस इमत चि। अयस्मयमादष्ट्रीमन
इमत प्रथममान्तस पदमम्। अयस्मययाः आमदयाः यवेषमास तमामन इममामन अयस्मयमादष्ट्रीमन इमत बहिह वष्ट्रीमहिसममासयाः। च्छन्दसस
इमत सप्तम्यन्तस पदमम्, अत्र ववैषमयकसप्तमष्ट्री। ततश्चि ससूत्रमाथर्थो भवमत अयस्मयमादष्ट्रीमन पदमामन छन्दसस मवषयवे
समाधसूमन भवनन्त। अयस्मयमादययाः शिब्दमायाः ववेदवे समाधपुशिब्दत्ववेन व्यवमह्रयन्तवे अथमारतम् प्रयनोजनमानपुसमारस भससजमा
पदससजमा चि मवधष्ट्रीयवेतवे। अस्यवैव अथर स्य प्रमतपमादकमम् उभयससजमान्यमप इमत वकव्यमम् इमत वमामतर कममप अत्र
पमठतमम्। भससजमायमायाः पदससजमायमायाः चि असधकमारवे अस्य ससूत्रस्य पमाठमातम् ववेदवे अयस्मययाः इत्यमादष्ट्रीनमास शिब्दमानमास
समाधपुत्वमङष्ट्रीमक्रयतवे।
उदमाहिरणमम् - स सपुषपुभमा स ऋक्वतमा गणवेन (ऋ.३-७-२६)।
ससूत्र माथर स मन्वययाः - अयस्मयमामदगणवे ऋक्वतमा इमत शिब्दयाः पमठतयाः अनस्त। ऋचियाः अस्य सनन्त इमत
मवगहिवे ऋचिम्-शिब्दनोत्तरमम् मतपुप्प्रत्ययवे मकमारस्य चि वकमारमादवेशिवे ऋच्वतम् इत्यवस्थमायमामम् , उभयससजमान्यमप इमत
वकव्यमम् इमत वमामतर कबलमातम् पदससजमायमास चिनोयाः कपुयाः इत्यनवेन ससूत्रवेण पदमान्तस्य चिकमारस्य कपुत्ववे ककमारयाः।
तस्ममातम् ऋक्वतम् इमत शिब्दनो मनष्पदतवे। तस्य चि शिब्दस्य तपृतष्ट्रीयवैकवचिनवे ऋक्वतमा इमत रूपमम्। भससजमायमास
सत्यमामम् चि झलमास जशिनोऽन्तवे इत्यनवेन ससूत्रवेण न जश्त्वमम् तवेन न ककमारस्य गकमारयाः। जश्त्वमवधमानमाथमारयमायाः
पदसजमायमायाः भत्वसमामरयरन बमाधमातम्। अन्यथमा जश्त्वमवेव स्यमातम् कपुत्वस न स्यमातम् इमत इषप्रयनोगहिमामनयाः स्यमातम्।
अत एव उकवमाक्यमान्तगर तवे ऋक्वतमा इमत पदवे पदत्वमातम् कपुत्वस भत्वमातम् जश्त्वमाभमाव एव। न चिमात्र अनन्तरस्य
मवसधवमार भवमत प्रमतषवेधनो वमा इमत न्यमायमम् प्रबमाध्य उभयससजमामवधमानवे मकमम् प्रममाणमम् आनन्तयमारतम् एकवैव ससजमा
स्यमातम् इमत वमाच्यमम्। उभयससजमान्यमप इमत वकव्यमम् इमत वमामतर कनोकत्वमातम्। लनोकवे तपु ऋग्वतमा इमत रूपमम्।
अयसनो मवकमारयाः इमत मवगहिवे मयडम् ववैतयनोभमारषमायमामम् इत्यनवेन मयमटि प्रमक्रययमा अयसम् मय इमत
नस्थतवे लनोकवे सकमारस्य रुत्ववे रनोश्चि उत्ववे अयम् अ उ मय इमत जमातवे आद्गपुणयाः इमत गपुणवैकमादवेशिवे ओकमारवे
मवभमककमायर चि अयनोमययाः इमत रूपमम् भवमत इमत लनोकवे। परन्तपु पसूवर्थोकससूत्रवे अयस्मय इत्यवेवस पमाठदशिर नमातम्
छन्दसस सकमारस्य रुत्वमाभमावयाः भससजयमा ससध्यमत। तवेन अयस्मययाः इत्यवेव रूपमम् ववेदवे।

16.5) छन्दसस परवेऽ मप॥ (१.४.८१)


ससूत्र माथर याः -छन्दसस गत्यपुपसगर ससजकमायाः धमातनोयाः परवेऽमप भवनन्त।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् त्रष्ट्रीमण पदमामन सनन्त। छन्दसस परवे अमप इमत ससूत्रगतपदच्छवे दयाः।
परवे अमप इत्यत्र एङयाः पदमान्तमादमत इत्यनवेन पसूवररूपयाः। छन्दसस इमत सप्तम्यन्तस पदमम् , अत्र ववैषमयकसप्तमष्ट्री।

4 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः प्रथममदतष्ट्री य यौ अध्यमाययौ मटिप्पणष्ट्री

परवे इमत प्रथममाबहिह वचिनमान्तमम्। अमप इमत अव्ययपदमम्। तवे प्रमाग्धमातनोयाः इमत ससूत्रमातम् तवे इमत धमातनोयाः चिवेमत
पददयमनपुवतर तवे। तवे इत्यनवेन गमतससजकशिब्दमानमामम् उपसगर ससजकशिब्दमानमास चि गहिणस भवमत। ससूत्रमाथर्थो भवमत -
छन्दनोमवषयवे गमतससजकशिब्दमायाः उपसगर ससजकशिब्दमायाः धमातनोयाः परवे अमप स्यपुयाः इमत।
उदमाहिरणमम् - यमामत मन हिनस्तनमा। मनहिनन्त मपुमषनमा।
ससूत्र माथर स मन्वययाः - यमामत मन हिनस्तनमा इमत छमान्दसयाः प्रयनोगयाः। अत्र मन इमत गमतससजकयाः अनस्त।
प्रकपृतससूत्रवेण गमतससजकस्य मन-इत्यस्य यमामत इमत धमातनोयाः परमम् प्रयनोगयाः ससध्यमत। लनोकवे तपु तवे प्रमाग्धमातनोयाः
इमत मनयमवेन धमातनोयाः पसूवरमवेव गत्यपुपसगर ससजकमायाः शिब्दमायाः प्रयपुज्यन्तवे।

16.6) व्यवमहितमाश्चि॥ (१.४.८२)


ससूत्र माथर याः - छन्दसस गत्यपुपसगर ससजकमायाः व्यवमहितमायाः अमप भवनन्त।
ससूत्र मावतरणमम्- ववेदवे गमतससजकमानमामम् उपसगर ससजकमानमास चि शिब्दमानमामम् व्यवधमानवेनमामप धमातनोयाः परमम्
पसूवर वमा प्रयनोगमाथर ससूत्रममदमम् आरब्धमम्।
ससूत्र व्यमाख्यमा - अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। व्यवमहितमायाः चि इमत ससूत्रगतपदच्छवे दयाः। व्यवमहितमायाः इमत
प्रथममान्तस पदमम्। चिवेमत अव्ययपदमम्। छन्दसस परवेऽमप इमत ससूत्रमातम् छन्दसस इमत पदमनपुपुवतर तवे , अत्र
ववैषमयकसप्तमष्ट्री। तवे प्रमाग्धमातनोयाः इमत ससूत्रमातम् तवे इमत धमातनोयाः चिवेमत पददयमनपुवतर तवे। तवे इत्यनवेन
गमतससजकशिब्दमानमामम् उपसगर ससजकशिब्दमानमास चि गहिणस भवमत। ससूत्रमाथर्थो महि ववेदवे गमतससजकशिब्दमानमामम्
उपसगर ससजकशिब्दमानमामम् चि अपरवेण कवेनमचितम् शिब्दवेन व्यवमहितत्ववेऽमप प्रयपुज्यन्तवे। ततयाः व्यवधमानवेन
गत्यपुपसगर ससजकशिब्दमायाः धमातनोयाः पसूवरमम् परमम् वमा प्रयपुज्यन्तवे इमत ससूत्रस्यमास्य आशिययाः। छन्दसस
गत्यपुपसगर ससजकमायाः परवेऽमप प्रयनोकव्यमायाः इमत ससूत्रस्य भमावयाः।
उदमाहिरणमम् - हिररभ्यमास यमाहनोक आ। आ मन्द्रिवैररन्द्रि हिररमभयमारमहि।
ससूत्र माथर स मन्वययाः - यमामहि ओक आ इत्यत्र अत्र ‘आ’ इत्यपुपसगर स्य तवे प्रमाग्धमातनोयाः इमत ससूत्रमानपुसमारस
यमामहि इत्यस्ममातम् पसूवरमवेव प्रयनोगवे आयमामहि इमत प्रमाप्तवे व्यवमहितमाश्चि इमत प्रकपृतससूत्रबलवेन आ इत्यस्य परवे
प्रयनोगमातम् हिररभ्यमास यमाहनोक आ इमत ससद्ध्यमत। ससूत्रवे अमप-शिब्दसमामरयमारतम् व्यवमहितमाश्चि इमत ससूत्रबलमाच्चि
‘आ’ इत्यस्य व्यवमहितत्ववेन पसूवरप्रयनोगवे समत आ मन्द्रिवैर रन्द्रि हिररमभयमारम हि इमत प्रयनोगयाः ससध्यमत। एवस
छन्दसस उपसगमारनमास व्यवहिमारनो दृश्यतवे। लनोकवे तपु उपसगमारणमास प्रयनोगयाः धमातनोयाः पसूवर मवेव भवमत। धमातसूपसगर यनोयाः
मध्यवे न कनोऽमप व्यवधमानस भवमत।

पमाठगतप्रश्नमायाः- १

1. छन्दसस पपुनवर स्वनोरवेकवचिनमम् इत्यस्य कनोऽथर याः।


2. षष्ठ्यन्तवेन यपुकस्य पमतशिब्दस्य मवकल्पवेन मघिससजमा कवेन भवमत।
3. गमतससजकमानमामम् उपसगर ससजकमानमास चि धमातनोयाः व्यवमहितरूपवेण प्रयनोगयाः कवेन ससूत्रवेण भवमत।
4. मकस नकत्रमम् अनपुसपृत्य ववैशिमाखममासस्य नमामकरणस जमातमम् अनस्त।

ववेदमाध्ययनमम् 5
मटिप्पणष्ट्री ववे द माध्ययनमम्

5. छन्दसस परवेऽमप इमत ससूत्रस्य कयाः अथर याः।


6. षष्ठष्ट्रीयक
पु श्छन्दसस वमा इमत ससूत्रवेण कमा पररभमाषमा जमामपतमा।
7. षष्ठष्ट्रीयक
पु श्छन्दसस वमा इत्यस्य कनोथर याः।
8. लनोकवे असममासवे पमतशिब्दस्य मघिससजमा भवमत न वमा।

16.7) तपृत ष्ट्री य मा चि हिनोश्छन्दसस॥ (२.३.३)


ससूत्र माथर याः - जपुहिनोतवेयाः कमर मण तपृतष्ट्रीयमा स्यमानद्दतष्ट्रीयमा चि।
ससूत्र मावतरणमम्- ववेदवे हिह -धमातनोयाः कमर मण मदतष्ट्रीयमायमायाः तपृतष्ट्रीयमायमाश्चि मवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवधमायकससूत्रममदमम्। अनवेन मदतष्ट्रीयमामवभमकयाः तपृतष्ट्रीयमामवभमकश्चि मवधष्ट्रीयवेतवे। अनस्मनम्
ससूत्रवे चित्वमारर पदमामन सनन्त। तपृतष्ट्रीयमा चि हिनोयाः छन्दसस इमत ससूत्रगतपगच्छवे दयाः। तपृतष्ट्रीयमा इमत प्रथममान्तस पदमम्। चि
इत्यव्ययपदमम्। हिनोयाः इमत षष्ठ्यन्तस पदमम्। हिनोयाः इत्यस्य जपुहिनोतवेयाः धमातनोयाः इत्यथर याः। छन्दसस इमत सप्तम्यन्तस
पदमम्, अत्र ववैषमयकसप्तमष्ट्री, तस्य चि ववेदवे इत्यथर याः। अनमभमहितवे इमत असधकमारयाः। कमर मण मदतष्ट्रीयमा इमत सम्पसूणर
ससूत्रमत्रमानपुवतर तवे। ससूत्रस्थचिकमारवेण मदतष्ट्रीयमामवभमकरमप भवमत इमत बनोद्धव्यमम्। ससूत्रमाथर्थो महि छन्दसस मवषयवे
जपुहिनोतवेयाः धमातनोयाः अनमभमहितवे कमर मण तपृतष्ट्रीयमा मदतष्ट्रीयमा चि भवमत इमत।
उदमाहिरणमम् - यवमाग्वमा/यवमागसूमम् अमग्निहिनोत्रस जपुहिनोमत।
ससूत्र माथर स मन्वययाः - पसूवरनस्मनम् ववैमदकवे वमाक्यवे हिह -धमातनोयाः कमर अनस्त यवमागसूयाः इमत। अतयाः प्रकपृतससूत्रवेण
यवमागसू-शिब्दमातम् तपृतष्ट्रीयमामवभकयौ यवमाग्वमा इमत रूपस ससध्यमत। मवकल्पवेन मदतष्ट्रीयमवभकयौ यवमागसूम म् अमग्निहिनोत्रस
जपुहि नोमत इमत वमाक्यममप ससध्यमत।

16.8) मदतष्ट्री य मा बमाह्मणवे ॥ (२.३.६०)


ससूत्र माथर याः - बमाह्मणमवषयकवे प्रयनोगवे मदवस्तदथर स्य कमर मण मदतष्ट्रीयमा स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् दवे पदवे स्तयाः। मदतष्ट्रीयमा इमत प्रथममान्तस पदमम्। बमाह्मणवे इमत
सप्तम्यन्तस पदमम्। अत्र चि मवषयसप्तमष्ट्री। तवेन बमाह्मणवे इत्यस्य बमाह्मणमवषयवे इत्यथर्थो भवमत। मदवस्तदथर स्य
इमत सम्पसूणर ससूत्रमत्रमानपुवतर तवे। तदथर शिब्दवेन मव-अव-पसूवरकहृधमात्वथर तपुल्यधमातनोयाः पण्धमात्वथर तपुल्यधमातनोयाः चि
गहिणमम्। स चि मदव्धमातपुयाः इमत मदवस्तदथर स्य इमत ससूत्रवे स्पषमम्। अधष्ट्रीगथर दयवेशिमास कमर मण इमत ससूत्रमातम् कमर मण
इमत पदमनपुवतर तवे। ससूत्रमाथर्थो महि बमाह्मणमवषयकप्रयनोगवे मदवस्तदथर स्य कमर मण षष्ठष्ट्री स्यमातम् इमत। मन्त्रव्यमतरवेकनो
ववेदभमागनो बमाह्मणमम्।
मदवस्तदथर स्य इमत ससूत्रवेण दसूतमाथर कस्य क्रयमवक्रयरूपव्यवहिमारमाथर कस्य चि मदव्धमातनोयाः कमर मण षष्ठष्ट्री
भवमत यथमा शितस्य दष्ट्रीव्यमत इत्यत्र दसूतमाथर स्य क्रयमवक्रयरूपव्यवहिमारमाथर स्य चि मदव्धमातनोयाः प्रयनोगयाः अनस्त।
अत्र मदव्धमातनोयाः कमर शितमम् अनस्त। अतयाः मदवस्तदथर स्य इत्यनवेन षष्ठष्ट्रीमवभकयौ शितस्य इमत प्रयनोगयाः भवमत।

६ ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः प्रथममदतष्ट्री य यौ अध्यमाययौ मटिप्पणष्ट्री

मकन्तपु प्रकपृतवे मदवस्तदथर स्य इत्यनवेन कमर मण षष्ठष्ट्रीमवभकवेयाः प्रमाप्तयौ तस्य बमाधकयाः मदतष्ट्रीयमा बमाह्मणवे इत्ययम
यनोगयाः आरभ्यतवे। अतयाः तस्य अपवमादयाः मदतष्ट्रीयमा बमाह्मणवे इत्ययमम् यनोगयाः।
उदमाहिरणवे ससूत्र माथर समन्वययाः - गमामस्य तदहियाः सभमायमास दष्ट्रीव्यवेययाःपु इत्यपुदमाहिरणवे मदवम्-धमातनोयाः कमर णयाः
गनोशिब्दमातम् मदतष्ट्रीयमामवभमकयाः भवमत। न तपु षष्ठष्ट्री। यतनो महि अत्र बमाह्मणमवषयकयाः प्रयनोगयाः अनस्त। अमप चि
पणमाथर कस्य व्यवह्रथर कस्य चि मदवम्-धमातनोयाः प्रयनोगनोऽमप वतर तवे। मकञ्च मदवम्-धमातपुवमाच्यमक्रयमायमायाः कमर गयौयाः वतर तवे।
लनोकवे तपु गनोयाः तदहियाः सभमायमास दष्ट्रीव्यवेययाःपु इमत प्रयनोगयाः।

16.9) चितपुर यर थर बहिह लस छन्दसस॥ (२.३.६३)


ससूत्र माथर याः - छन्दसस चितपुरयर थर बहिह लस षष्ठष्ट्री स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् त्रष्ट्रीमण पदमामन सनन्त, चितपुरयर थर बहिह लस छन्दसस इमत। चितपुरयर थर
इमत सप्तम्यन्तस पदमम्। बहिह लमम् इमत प्रथममान्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। अत्र मवषयसप्तमष्ट्री वतर तवे।
षष्ठष्ट्री शिवेषवे इमत ससूत्रमातम् शिवेषवे इमत पदमनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत ववेदवे चितपुरयर थर बहिह लस षष्ठष्ट्री स्यमातम् इमत।
बहिह लमम् मकमम् इमत उच्यतवे -
“क्वमचित्प्रवपृसत्तयाः क्वमचिदप्रवपृसत्तयाः क्वमचिमदभमाषमा क्वमचिदन्यदवेव।
मवधवेमवर धमानस बहिह धमा समष्ट्रीक्ष्य चिमातपुमवर धस बमाहिह लकस वदनन्त॥“ इमत॥
तदथर याः - ससूत्रनोककमायर स्य कपुत्रमचितम् प्रमामप्तयाः नमानस्त चिवेदमप प्रवपृसत्तयाः स्यमातम्। मकञ्च कपु त्रमचितम् प्रमामप्तयाः
अनस्त चिवेदमप न प्रवतर तवे। अमप चि क्वमचितम् मवकल्पवेन प्रवपृसत्तयाः भवमत। मकञ्च कपु त्रमचिदन्यदवेव भवमत।
उदमाहिरणमम्- गनोधमाकमालकमादमावमारखमाटिस्तवे वनस्पतष्ट्रीनमामम् इमत।
ससूत्र माथर स मन्वययाः - पसूवर्थोकवे उदमाहिरणवे वनस्पतष्ट्रीनमामम् इत्यत्र षष्ठष्ट्री मवभमकयाः वनस्पमतभ्ययाः इमत
चितपुरयर थर। तस्ममातम् गनोधमाकमालकमादमावमारखमाटिस्तवे वनस्पमतभ्ययाः इत्यवेवमम् अथर याः बनोद्धव्ययाः। ससूत्रवे बहिह लगहिणमातम्
ववेदवे षष्ठ्यथर चितपुरयर मप सङच्छतवे। यथमा यमा खवरन मपबमत तस्यवै खवर याः इत्यत्र तस्यवै इमत चितपुरयर न्तमम् पदमम्
तस्यमायाः इमत षष्ठ्यथर प्रयपुकमम्।

16.10) यजवे श् चि करणवे ॥ (२.३.६३)


ससूत्र माथर याः - यजवेयाः करणवे छन्दसस बहिह लस षष्ठष्ट्री स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् त्रष्ट्रीमण पदमामन सनन्त। यजवेयाः चि करणवे इमत ससूत्रगतपदच्छवे दयाः। यजवेयाः
इमत षष्ठ्यन्तस पदमम्। चि इमत अव्ययपदमम्। करणवे इमत सप्तम्यन्तस पदमम्। चितपुरयर थर बहिह लस छन्दसस इमत
ससूत्रमातम् बहिह लमम्, छन्दसस चिवेमत पदवे अनपुवतरतवे। छन्दसस इत्यत्र ववैषमयकसप्तमष्ट्री। षष्ठष्ट्री शिवेषवे इमत ससूत्रमातम् शिवेषवे इमत
पदमनपुवतर तवे। ससूत्रमाथर्थो महि यजवेयाः करणकमारकवे ववेदमवषयवे बहिह लस षष्ठष्ट्री स्यमातम् इमत। बहिह लमम् मकमम् भवतष्ट्रीमत तपु
पसूवरससूत्रवे उकमवेव।
उदमाहिरणमम् - घिपृतस्य घिपृतवेन वमा यजतवे।
ससूत्र माथर स मन्वययाः - पसूवर्थोकवे उदमाहिरणवे यज्धमातनोयाः करणस भवमत घिपृतमम्। तस्ममातम् प्रकपृतससूत्रवेण
घिपृतशिब्दमातम् बमाहिह लकमातम् करणकमारकवे षष्ठष्ट्री मवभमकयाः भवमत। ससूत्रवे ‘बहिह लमम्’ इमत पदस्यमानपुवपृत्तयौ षष्ठ्यभमावपकवे

ववेदमाध्ययनमम् 7
मटिप्पणष्ट्री ववे द माध्ययनमम्

तपृतष्ट्रीयमामवभकयौ घिपृतवेन यजतवे इत्यमप प्रयनोगयाः। तवेन घिपृत स्य घिपृतवे न वमा यजतवे इमत प्रयनोगयाः ससध्यमत। लनोकवे तपु
घिपृतवे न यजतवे इत्यवेक एव प्रयनोगनो भवमत।

16.11) बहिह लस छन्दसस॥ (२.४.३९)


ससूत्र माथर याः - छन्दसस अदनो घिससॢ इत्यमादवेशियाः स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् दवे पदवे स्तयाः। बहिह लमम् इमत प्रथममान्तस पदमम्। छन्दसस इमत
सप्तम्यन्तस पदमम्, अत्र ववैषमयकसप्तमष्ट्री। अदनो जसग्धल्यर मप्त मकमत इमत ससूत्रमातम् अदयाः इमत षष्ठ्यन्तमम्
पदमत्रमानपुवतर तवे। लपुङ्सननोघिर स्लपृ इमत ससूत्रमातम् घिस्लपृ इत्यनपुवतर तवे। आधर धमातपुकवे इमत असधकमारयाः। ससूत्रमाथर स्तमावतम्
ववेदवे अदयाः स्थमानवे घिस्लपृ-आदवेशियाः बहिह लस स्यमातम् आधर धमातपुकवे परवे इमत। बहिह लमाथर याः पसूवर्थोकयाः।
उदमाहिरणमम् - ससग्धयाः।
ससूत्र माथर स मन्वययाः - अदम्-धमातनोयाः ससयमास मकनम् इत्यनवेन मकनम्-प्रत्ययवे अनपुबन्धलनोपवे अदम् मत इमत
नस्थतवे बहिह लमम् छन्दसस इमत प्रकपृतससूत्रवेण अदयाः स्थमानवे घिससॢ इत्यमादवेशिवे अनपुबन्धलनोपवे चि घिसम् मत इमत जमातवे
घिससभसनोहिर सल चि इमत ससूत्रवेण घिसयाः उपधमालनोपवे घिम् सम् मत इमत जमातवे झलनो झसल इत्यनवेन ससूत्रवेण सकमारस्य
लनोपवे घिम् मत इमत जमातवे झषस्तथनोधर्थोऽधयाः इमत ससूत्रवेण तकमारस्य धकमारवे घिम् सध इमत जमातवे झलमास जशिम् झमशि
इत्यनवेन ससूत्रवेण घिकमारस्य स्थमानवे जमशि गकमारवे सग्ध इमत रूपस ससद्ध्यमत। ततयाः सममानशिब्दवेन सहि
पसूवमारपरप्रथमचिरमजघिन्यसममानमध्यमध्यमवष्ट्रीरमाश्चि इत्यनवेन ससूत्रण
वे सममासवे कपृतवे सममानस्य
छन्दस्यमसूधरप्रभपृत्यपुदकरषपु इत्यनवेन ससूत्रवेण सममानस्य स्थमानवे स इत्यमादवेशिवे ससग्धयाः इमत रूपमम् ससद्ध्यमत।

16.12) हिवे म न्तमशिमशिरमावहिनोरमात्रवे चि छन्दसस॥ (२.४.२८)


ससूत्र माथर याः - हिवेमन्तमशिमशिरयौ, अहिनोरमात्रवे इत्यवेतयनोयाः छन्दसस पसूवरवतम् सलङमम् भवमत।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे चित्वमारर पदमामन सनन्त। हिवेमन्तमशिमशिरयौ अहिनोरमात्रवे चि
छन्दसस इमत ससूत्रगतपदच्छवे दयाः। हिवेमन्तमशिमशिरयौ इमत प्रथममान्तस पदमम्। हिवेमन्तश्चि मशिमशिरश्चि हिवेमन्तमशिमशिरयौ।
अहिनोरमात्रवे इमत प्रथममामदवचिनमान्तस पदमम्। चि इमत अव्ययपदमम्। छन्दसस इमत सप्तम्यवेकवचिनमान्तस पदमम्।
पसूवरवदश्ववडवयौ इमत ससूत्रमातम् पसूवरवतम् इमत पदमनपुवतर तवे। परवमल्लिङस दन्दतत्पपुरुषयनोयाः इमत ससूत्रमातम् दन्दयाः इमत
पदमनपुवतर तवे। ससूत्रमाथर्थो भवमत ववेदवे दन्दसममासमनष्पनयनोयाः हिवेमन्तमशिमशिरयौ अहिनोरमात्रवे इमत एतयनोयाः शिब्दयनोयाः
पसूवरवतम् सलङस स्यमातम् इमत। पसूवरवतम् इत्यस्य पसूवरपदवतम् इत्यथर याः।
उदमाहिरणवे ससूत्र माथर समन्वययाः - अहिश्चि रमामत्रश्चि इमत मवगहिवे दन्दसममासवे समत अहियाः
सवरकदवेशिससख्यमातपपुण्यमाच्चि रमात्रवेयाः इमत ससूत्रवेण सममासमान्तवे अच्प्रत्ययवे अहिनोरमामत्र अ इमत नस्थतवे यस्यवेमत चि
इमत ससूत्रवेण इकमारस्य लनोपवे अहिनोरमात्र इमत जमायतवे। ततयाः रमात्रमाहमाहिमायाः पपुससस इमत ससूत्रवेण रमात्रमामदशिब्दमानमास पपुससस
व्यवहिमारनो मवधष्ट्रीयतवे इत्यतयाः अहिनोरमात्रयौ इमत रूपस ससद्ध्यमत इमत ववेदवे। परन्तपु ववेदवे अहिनम् इमत पसूवरपदस्य
नपपुससकसलङकत्वमातम् अहिनोरमात्रवे इमत रूपस भवमत। तथमा चि प्रयनोगयाः अहिनोरमात्रवे इदस बसूमयाः इमत। न कवेवलमम्
मदवचिनवे अयमम् मनयमयाः। अमप तपु बहिह त्वमववकमायमाममप पसूवरपदवतम् सलङस भमवतपुमहिर मत। तददपु माहिरणस महि
अहिनोरमात्रमामण मवदधतम् इमत।

8 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः प्रथममदतष्ट्री य यौ अध्यमाययौ मटिप्पणष्ट्री

हिवेमन्तश्चि मशिमशिरश्चि हिवेमन्तमशिमशिरयौ। हिवेमन्तशिब्दस्य पपुससलङत्वमातम् हिवे म न्तमशिमशिरयौ इमत रूपस जमायतवे
इमत ववेदवे। मकन्तपु लनोकवे हिवे म न्तमशिमशिरवे इमत प्रयनोगयाः। मकन्तपु हिवेमन्तयाः मशिमशिरनोऽससयमामम् इत्यमरवचिनमातम्
मशिमशिरशिब्दस्य अससयमामम् अथमारतम् पपुससस ससयमास चि प्रयनोगनो दृश्यतवे। तथमा चि मशिमशिरशिब्दस्य पपुससलङपकवे
ससूत्रस्य ववैयरयमारपसत्तयाः। नपपुससकवे व्यवमह्रयतवे चिवेतम् समस्तपदस्य परवमल्लिङमम् स्यमातम् अथमारतम् नपपुससकमम् स्यमातम्
तमनवपृत्तयवे प्रकपृतससूत्रमम् आवश्यकमम्।

16.13) बहिह लस छन्दसस॥ (२.४.७३)


ससूत्र माथर याः - छन्दसस अमदप्रभपृमतभ्ययाः मवमहितस्य शिपयाः बहिह लस लपुकम् स्यमातम्।
ससूत्र व्यमाख्यमा - ससूत्रममदमम् मवसधससूत्रमम्। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। बहिह लमम् छन्दसस इमत
ससूत्रगतपदच्छवे दयाः। बहिह लमम् इमत प्रथममान्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्, अत्र ववैषमयकसप्तमष्ट्री।
अमदप्रभपृमतभ्ययाः शिपयाः इमत सम्पसूणर ससूत्रमत्रमानपुवतर तवे। ण्यकमत्रयमाषर मञितनो यसूमन लपुगमणञिनोयाः इमत ससूत्रमातम् लपुकम् इमत
पदमनपुवतर तवे। ससूत्रमाथर स्तमावतम् ववेदवे अमदप्रभपृमतभ्ययाः मवमहितस्य शिपयाः बहिह लस लपुकम् स्यमातम् इमत। बहिह लमाथर याः उकयाः
एवमानस्त।
उदमाहिरणमम् - शियतवे।
ससूत्र माथर स मन्वययाः - शिष्ट्री-धमातनोयाः लटिम् -लकमारवे शिष्ट्री लम् इमत नस्थतवे लस्य स्थमानवे तकमारमादवेशिवे शिष्ट्री त इमत
जमातवे कतर रर शिपम् इत्यनवेन शिपम्-प्रत्ययवे शिष्ट्री अ त इमत जमातवे अमदप्रभपृमतभ्ययाः शिपयाः इत्यनवेन शिपयाः लपुमक प्रमाप्तवे
प्रकपृतससूत्रवेण तमनषवेधवे शिष्ट्री अ त इमत जमातवे शिष्ट्रीङयाः समावर धमातपुकवे गपुणयाः इत्यनवेन ईकमारस्य गपुणवे एकमारवे शिवे अ त
इमत जमातवे एचिनोऽयवमायमावयाः इत्यनवेन एकमारस्य स्थमानवे अयमादवेशिवे शियम् अ त इमत जमातवे मटित आत्मनवेपदमानमास टिवेरवे
इत्यनवेन टिवेयाः तकमारनोत्तरमाकमारस्य एकमारवे सवर वणर सम्मवेलनवे शियतवे इमत रूपमम् ससध्यमत। लनोकवे तपु शिवे तवे इमत
रूपमम्।

16.14) बहिह लस छन्दसस॥ (२.४.७६)


ससूत्र माथर याः - छन्दसस जपुहिनोत्यमामदभ्ययाः मवमहितस्य शिपयाः बहिह लस श्लपुयाः स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् दवे पदवे स्तयाः। बहिह लमम्, छन्दसस इमत ससूत्रगतपदच्छवे दयाः। बहिह लमम्
इमत प्रथममान्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्, अत्र ववैषमयकसप्तमष्ट्री। अमदप्रभपृमतभ्ययाः शिपयाः इमत ससूत्रमातम्
शिपयाः इमत पदमनपुवतर तवे। जपुहिनोत्यमामदभ्ययाः श्लपुयाः इमत सम्पसूणर ससूत्रमत्रमानपुवतर तवे। ससूत्रमाथर्थो महि छन्दसस मवषयवे
जपुहिनोत्यमामदभ्ययाः मवमहितस्य शिपयाः श्लपुयाः बहिह लमम् स्यमातम् इमत। अथमारतम् शिपयाः स्थमानवे मवमहितनोऽमप श्लपुयाः आदवेशियाः
कदमामचितम् न भवमत। कदमामचितम् चि शिपयाः स्थमानवे अमवमहितनोऽमप श्लपुयाः आदवेशिनो भवमत इमत ससूत्रवे बहिह लगहिणस्य
अयमम् आशिययाः।
उदमाहिरणमम् - दमामत मप्रयमामण मचिदसपु (ऋ.७.१६.११)।
ससूत्र माथर स मन्वययाः - दमाधमातनोयाः लटिम् -लकमारवे दमा लम् इमत नस्थतवे लकमारस्य स्थमानवे
मतबमादवेशिवेऽनपुबन्धलनोपवे दमा मत इमत जमातवे शिमप कपृतवे जपुहिनोत्यमामदभ्ययाः श्लपुयाः इत्यनवेन शिपयाः श्लयौ श्लयौ इत्यनवेन दमा
इत्यस्य मदत्ववे दमा दमा मत इमत जमातवे मदरुकस्य पसूवरभमागस्य पसूवर्थोऽभ्यमासयाः इत्यनवेन अभ्यमासससजमायमास ह्रस्वयाः

ववेदमाध्ययनमम् 9
मटिप्पणष्ट्री ववे द माध्ययनमम्

इत्यनवेन अभ्यमासस्य अचियाः ह्रस्ववे द दमा मत इमत जमातवे सवर वणर सम्मवेलनवे ददमामत इमत रूपस ससध्यमत इमत
लनोकवे। प्रकपृतससूत्रवेण शिपयाः श्लपुयाः न भवमत चिवेतम् श्लयौ इमत ससूत्रस्य नवैव अवसरयाः तवेन दमामत इमत रूपमम् ससध्यमत
इमत ववेदवे।

16.15) कपृ मपृद रु


पु महिभ्यश्छन्दसस॥ (३.१.५९)
ससूत्र माथर याः - कपृ-मपृद-पु रुमहिभ्ययाः धमातपुभ्ययाः च्लवेयाः अङम् आदवेशियाः वमा छन्दसस कतर रर।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् दवे पदवे स्तयाः। कपृमपृदरु
पु महिभ्ययाः छन्दसस ससूत्रगतपदच्छवे दयाः।
कपृमपृदरु
पु महिभ्ययाः इमत पञ्चमष्ट्रीबहिह वचिनमान्तमम्। छन्दसस इमत सप्तम्यन्तस पदमम्, अत्र ववैषमयकसप्तमष्ट्री। नच्ल लपुमङ
इत्यतयाः नच्लयाः इमत, अस्यमतवमकख्यमामदभ्यनोऽङम् इत्यतयाः अङम् इमत, इररतनो वमा इत्यतयाः वमा इमत चि
अनपुवतर न्तवे। धमातनोरवेकमाचिनो हिलमादवेयाः मक्रयमासममभहिमारवे यङम् इमत ससूत्रतयाः धमातनोयाः इत्यनपुवतर तवे। तच्चि
पञ्चमष्ट्रीबहिह वचिनमान्ततयमा मवपररणमतवे। च्लवेयाः ससचिम् इत्यतयाः च्लवेयाः इत्यमप अनपुवतर तवे। ससूत्रमाथर्थो महि ववेदवे कत्ररथवे
कपृमपृदरु
पु महिभ्ययाः धमातपुभ्ययाः मवमहितस्य च्लवेयाः स्थमानवे अङम् आदवेशिनो मवकल्पवेन भवमत इमत ससूत्रमाथर याः।
उदमाहिरणमम् - इदस तवेभ्यनोऽकरस नमयाः।
ससूत्र माथर स मन्वययाः - पसूवर्थोकवे उदमाहिरणवे अकरवमम् इत्यत्र कपृधमातनोयाः लपुमङ लपुङयाः स्थमानवे ममपम्-आदवेशिवे
मवेयाः स्थमानवे अमम्-आदवेशिवे कपृ अमम् इमत नस्थतवे धमातनोयाः अटिम् आगमवे अनपुबन्धलनोपवे अ कपृ अमम् इमत जमातवे नच्ल
लपुमङ इमत च्लयौ प्रकपृतससूत्रवेण च्लवेयाः स्थमानवे अङमादवेशिवे अनपुबन्धलनोपवे ऋदृशिनोऽमङ गपुणयाः इत्यनवेन धमातनोयाः
ऋकमारस्य गपुणवे अकमारवे उरणम् रपरयाः इमत रपरत्ववे अकरमम् इमत रूपमम् ससध्यमत। लनोकवे च्लवेयाः ससमचि अकमाषर मम्
इमत रूपमम् जमायतवे। एवमम् मपृधमातनोयाः मतमप ववेदवे अमरतम्, लनोकवे तपु अमपृत इमत रूपमम्। दृधमातनोयाः मतमप ववेदवे
अदरतम्, लनोकवे तपु अदमारष्ट्री त म् इमत रूपमम्। रुहिम् धमातनोयाः मतमप ववेदवे आरुहितम्, लनोकवे तपु अरुकतम् इमत रूपमम्।

पमाठगतप्रश्नमायाः- २

9. जपुहिनोतवेयाः कमर मण तपृतष्ट्रीयमामदतष्ट्रीययनोयाः ववैकनल्पकमवधमानस कवेन ससूत्रवेण भवमत।


10. मदतष्ट्रीयमा बमाह्मणवे इत्यत्र ककीदृशिष्ट्री सप्तमष्ट्री।
11. मदतष्ट्रीयमा बमाह्मणवे इमत कस्य अपवमादयाः।
12. चितपुरयर थर बहिह लस छन्दसस इत्यनस्मनम् ससूत्रवे चितपुरयर थर कस्यमायाः मवभकवेयाः मवधमानस भवमत।
13. घिपृतस्य यजतवे इत्यत्र षष्ठष्ट्रीमवधमायकस ससूत्रस मकमम्।
14. अहिनोरमात्रवे इत्यत्र पसूवरवमल्लिङमवधमायकस ससूत्रस मकमम्।
15. बहिह लस छन्दसस इत्यनवेन कवेषमास शिपयाः बहिह लस लपुकम् भवमत।
16. छन्दसस जपुहिनोत्यमामदभ्ययाः शिपयाः बहिह लस श्लपुमवधमायकस ससूत्रस मकमम्।
17. बहिह लस छन्दसस इत्यनवेन कवेषमास शिपयाः बहिह लस श्लपुयाः भवमत।
18. अमरतम् इत्यस्य लयौमककमम् रूपमम् मकमम्।
19. अकरमम् इत्यस्य लयौमककमम् रूपमम् मकमम्।

10 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः प्रथममदतष्ट्री य यौ अध्यमाययौ मटिप्पणष्ट्री

20. कपृमपृदरु
पु महिभ्यश्छन्दसस इमत ससूत्रवेण च्लवेयाः स्थमानवे मकमम् मवधष्ट्रीयतवे ससचिम् अङम् वमा।

पमाठसमारयाः

एतवतमा भवन्तयाः दृषवन्तयाः यतम् - छन्दसस नकत्रवमाचिकमातम् पपुनवर सपुशिब्दमातम् मवशिमाखशिब्दमातम् चि मदत्त्ववे
वमाच्यवे मवकल्पवेन एकवचिनमम् भवमत, लनोकवे तपु मदवचिनमवेव। छन्दसस अयस्मयमादष्ट्रीमन पदमामन मनपमात्यन्तवे।
गमतससजकमायाः उपसगर ससजकमायाः चि शिब्दमायाः व्यवधमानवेन धमातनोयाः परवे पसूवर वमा भवनन्त। छन्दसस हिह धमातनोयाः कमर मण
तपृतष्ट्रीयमामप भवमत। छन्दसस चितपुरयर थर बहिह लस षष्ठ्यमायाः अमप प्रयनोगनो भवमत। मकञ्च यजम् धमातनोयाः करणवे बहिह लस
षष्ठष्ट्रीमवभमकयाः अमप भवमत। छन्दसस अदम् धमातनोयाः बहिह लस घिस्लसॢ इत्यमादवेशियाः भवमत। छन्दसस अमदप्रभपृमतभ्ययाः
मवमहितस्य शिपयाः बहिह लस लपुकम् भवमत। छन्दसस जपुहिनोत्यमामदभ्ययाः मवमहितस्य शिपयाः बहिह लस लपुकम् भवमत। मकञ्च
षष्ठष्ट्रीयक
पु श्छन्दसस इत्यस्य यनोगमवभमागयाः प्रदमशिर तयाः। तवेन चि यनोगमवभमागवेन सवर मवधयश्छन्दसस मवकल्प्यन्तवे
इमत पररभमाषमा जमामपतमा। ततयाः ववेदवे सवर्थोऽमप मवसधयाः मवकल्पवेन भवमत इमत आयमातमम्।

पमाठमान्तप्रश्नमायाः

1. षष्ठष्ट्रीयक
पु श्छन्दसस इमत ससूत्रस व्यमाख्यमात।
2. अयस्मयमादष्ट्रीमन छन्दसस इमत ससूत्रस व्यमाख्यमात।
3. छन्दसस परवेऽमप व्यवमहितमाश्चि इत्यनयनोयाः व्यमाख्यमा कमायमार।
4. चितपुरयर थर बहिह लस छन्दसस इमत ससूत्रस व्यमाख्यमात।
5. कपृमपृदरु
पु महिभ्यश्छन्दसस इमत ससूत्रस व्यमाख्यमात।
6. ससग्धयाः इमत रूपस समाधयत।
7. शियतवे इमत रूपस समाधयत।
8. दमामत इमत रूपस समाधयत।
9. पमतनमा इत्यत्र कथमम् पमतशिब्दस्य मघिससजमा।
10. मदतष्ट्रीयमा बमाह्मणवे इत्यस्य व्यमाख्यमा कमायमार।

पमाठगतप्रश्नमानमामम् उत्तरमामण
1. छन्दसस पपुनवर स्वनोयाः नकत्रयनोयाः मदत्त्ववे एकवचिनमम् मवकल्पवेन स्यमातम् इत्यथर याः।
2. षष्ठष्ट्रीयक
पु श्छन्दसस वमा।
3. व्यवमहितमाश्चि इत्यनवेन ससूत्रवेण।
4. ‘मवशिमाखमा’ इमत नकत्रस्य नमाममानपुसमारस ‘ववैशिमाख’ इमत ममासस्य नमामकरणस जमातमम्।

ववेदमाध्ययनमम् 11
मटिप्पणष्ट्री ववे द माध्ययनमम्

5. छन्दसस मवषयवे गमतससजकमायाः उपसगर ससजकमायाः चि धमातनोयाः परवे अमप स्यपुयाः इमत।
6. सवर मवधयश्छन्दसस मवकल्प्यन्तवे।
7. षष्ठ्यन्तवेन यपुकयाः पमतशिब्दयाः छन्दसस मघिससजनो वमा स्यमातम्।
8. न भवमत।
9. तपृतष्ट्रीयमा चि हिनोश्छन्दसस।
10. मवषयसप्तमष्ट्री।
11. मदवस्तदथर स्य।
12. षष्ठ्यमायाः।
13. यजवेश्चि करणवे।
14. हिवेमन्तमशिमशिरमावहिनोरमात्रवे चि छन्दसस इत्यनवेन।
15. अमदप्रभपृमतभ्ययाः।
16. बहिह लस छन्दसस।
17. जपुहिनोत्यमामदभ्ययाः शिपयाः बहिह लस श्लपुयाः भवमत।
18. अमपृत।
19. अकमाषर्षीतम्।
20. अङम् ।

इमत षनोडशियाः पमाठयाः

12 ववेदमाध्ययनमम्
17

17) अषमाध्यमाय्यमायाः तपृत ष्ट्री य याः अध्यमाययाः


प्रस्तमावनमा

पसूवरनस्मनम् पमाठवे भवन्तयाः कवेषमाञ्चन ववैमदकशिब्दमानमामम् प्रयनोगमम् प्रमक्रयमामम् चि जमातवन्तयाः। अत्र पमाठवे इनम् ,
नण्व, ञ्यपुटिम्, मवटिम् , मवचिम्, नक्वपम् इत्यमामदप्रत्ययमानमामम् प्रयनोगयाः प्रदशिर मयष्यतवे। मकञ्च कवेमचितम् मनपमातनससद्धशिब्दमायाः
अमप आलनोचिमयष्यन्तवे। दशि लकमारमा भवनन्त। तवेषपु लवेटिम् -लकमास्य प्रयनोगनो ववेदवे भवमत इमत भवन्तयाः जमाननन्त
एव। अस्य पमाठस्य अन्तवे लवेट्लकमारसम्बनन्धनष्ट्री चिचिमार कररष्यतवे।

उदवेश् यमामन
इमस पमाठस पमठत्वमा भवमानम् -
➢ धमातनोयाः परवे इनम्, नण्व, ञ्यपुटिम्, मवटिम् , मवचिम्, नक्वपम् इत्यमामदप्रत्ययमायाः कदमा भवमत तमदषयवे जमास्यमत।
➢ कमासश्चिन मनपमातनवेन ससद्धमानम् शिब्दमानम् जमास्यमत।
➢ लवेटिम्-लकमारस्य मवशिवेषतमामम् अवगममष्यमत।
➢ छन्दसस लवेटिम्-लकमारवे रूपप्रमक्रयमामम् बपुध्यमातम्।।

17.1) छन्दसस मनषक्यर दवे व हिह य -प्रणष्ट्री य नोनष्ट्री य नोनच्छष्य-


मयर स्तयमारध् वयर -खन्यखमान्य-दवे व यज्यमापपृच् छ्यप्रमतषष्ट्री व् य-बह्मवमादभमाव्य-
स्तमाव्यनोपचिमाय्य-पपृड मामन॥ (३.१.१२३)
ससूत्र माथर याः - मनषक्यमारदययाः शिब्दमायाः छन्दसस मनपमात्यन्तवे।
ससूत्र मावतरणमम् - छन्दसस मनषक्यर -दवेवहिह य-प्रणष्ट्रीय-उनष्ट्रीय-उनच्छष्य-मयर -स्तयमार-ध्वयर -खन्य-
खमान्य-दवेवयज्यमा-अपपृच्छ्य-प्रमतषष्ट्रीव्य-बह्मवमाद-भमाव्य-स्तमाव्य-उपचिमाय्य-पपृड शिब्दमानमास मनपमातनमाथर ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण उकपदमामन मनपमात्यन्तवे। अनस्मनम् ससूत्रवे दवे पदवे
स्तयाः। तत्र छन्दसस इमत सप्तम्यवेकवचिनमान्तस पदमम्।
मनषक्यर दवेवहिह यप्रणष्ट्रीयनोनष्ट्रीयनोनच्छष्यमयर स्तयमारध्वयर खन्यखमान्यदवेवयज्यमापपृच्छ्यप्रमतषष्ट्रीव्यबह्मवमाद-
भमाव्यस्तमाव्यनोपचिमाय्यपपृडमामन इमत प्रथममाबहिह वचिनमान्तस पदमम्। मनपमात्यन्तवे इमत अध्यमामह्रयतवे। मनपमातनस नमाम
मकमममत चिवेतम् ससद्धप्रमक्रयस्य मनदरशिनो महि मनपमातयाः। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस मनषक्यर -दवेवहिह य-प्रणष्ट्रीय-

ववेदमाध्ययनमम् 13
मटिप्पणष्ट्री ववे द माध्ययनमम्

उनष्ट्रीय-उनच्छष्य-मयर -स्तयमार-ध्वयर -खन्य-खमान्य-दवेवयज्यमा-अपपृच्छ्य-प्रमतषष्ट्रीव्य-बह्मवमाद-भमाव्य-स्तमाव्य-


उपचिमाय्य-पपृड-शिब्दमायाः मनपमात्यन्तवे इमत।
उदमाहिरणमम् -
एतवेषमामम् उदमाहिरणमामन यथमा "मनषक्यर मचिन्वष्ट्रीत पशिपुकमामयाः"। "स्पधर न्तवे वमा उ दवेवहिह यवे"। "आपपृच्छ्यस
धरुणस वमाज्यषर मत"। इत्यमादष्ट्रीमन।
तत्र मनषक्यर इत्यत्र मनसम्-पसूवरक-कपृतम्-धमातनोयाः क्यप्प्रत्ययवे प्रमाप्तवे मनपमातनमातम् ण्यत्प्रत्ययवे ऋकमारस्य
गपुणवे रपरत्ववेवे मनसम् करम् तम् य इत्यवस्थमायमामम् आदन्तवणर दयस्य मवपयर यवे अथमारतम् ककमारतकमारयनोयाः मवपयर यवे
मनसम् तरम् कम् य इमत जमातवे सस्य षत्ववे तकमारस्य चि टिकमारवे मनषक्यर इमत रूपमम्। लनोकवे मनष्कपृ त्य इमत रूपस
भवमत।
दवे व हिह य याः - दवेवमानमास हमानस हिवनस वमा इमत मवगहिवे दवेवशिब्दपसूवरकमातम् हवे धमातनोयाः हिह धमातनोयाः वमा क्यप्प्रत्ययवे दष्ट्रीघिर
मनपमातनमातम् तपुगभमाववे दवे व हिह य याः इमत रूपस भवमत।
प्रणष्ट्री य याः - प्रपसूवरकमातम् णष्ट्रीधमातनोयाः क्यप्प्रत्ययवे प्रणष्ट्रीय इमत रूपमम्। लनोकवे तपु यत्प्रत्ययवे प्रणवे य इमत रूपस
भवमत।
उनष्ट्री य याः - उत्पसूवरकमातम् नष्ट्रीधमातनोयाः क्यप्प्रत्ययवे रूपममदमम्। लनोकवे तपु उनवेय याः इमत रूपस भवमत।
उनच्छष्यमम्- उत्पसूवरकमातम् मशिषम्-धमातनोयाः क्यप्प्रत्ययवे उनच्छष्यमम् इमत रूपमम्। लनोकवे तपु उच्छवे ष्यमम्
इमत रूपस भवमत।
मयर याः - मपृधमातनोयाः यत्प्रत्ययवे रूपममदमम्। लनोकवे तपु ण्यत्प्रत्ययवे ममायर याः इमत रूपस भवमत।
स्तयमार- स्तपृधमातनोयाः यत्प्रत्ययवे ससयमास टिमामप स्तयमार इमत रूपमम्। इदस रूपस सष्ट्रीसलङमान्ततयमा
मनपमात्यतवे। लनोकवे तपु स्तपृधमातनोयाः ण्यत्प्रत्ययवे स्तमायर याः इमत रूपस भवमत।
ध्वयर याः - ध्वपृधमातनोयाः यत्प्रत्ययवे ध्वमायर याः इमत रूपमम्। लनोकवे तपु ण्यत्प्रत्ययवे ध्वमायर याः इमत रूपस भवमत।
खन्ययाः , खमान्ययाः - खन्धमातनोयाः यत्प्रत्ययवे खन्ययाः इमत रूपमम्। खन्धमातनोयाः ण्यत्प्रत्ययवे खमान्ययाः इमत
रूपमम्। लनोकवे तपु उभयत्र यत्प्रत्ययवे खवे य याः इमत रूपस भवमत।
दवे व यज्यमा - दवेवमानमास यजनमम् इमत व्यपुत्पत्त्यमा दवेवनोपपदक-यज्धमातनोयाः यमत ससयमास टिमामप रूपममदमम्।
लनोकवे इज्यमा इमत रूपस भवमत।
अपपृच् छ्ययाः - आङ्पसूवरक-प्रच्छम्-धमातनोयाः क्यप्प्रत्ययवे रूपममदमम्। लनोकवे तपु ण्यत्प्प्रत्ययवे आप्प्रमाच्छ्ययाः
इमत रूपस भवमत।
प्रमतषष्ट्री व् ययाः - प्रमतपसूवरकससवम्-धमातनोयाः क्यप्प्रत्ययवे सस्य षत्ववे इकमारस्य हिसल चि इत्यनवेन दष्ट्रीघिर
प्रमतषष्ट्रीव्य इमत रूपमम्। लनोकवे तपु प्रमतषवे व् ययाः इमत रूपस भवमत।
बह्मवमादमम्- बह्मणयाः ववेदस्य वदनमम् इमत मवगहिवे बह्मनपुपपदक -वदम्-धमातनोयाः ण्यमत रूपममदमम्। लनोकवे
क्यप्प्रत्ययवे यत्प्रत्ययवे वमा बह्मनोदमम्, बह्मवदस चिवेमत रूपदयस भवमत।
भमाव्ययाः , स्तमाव्ययाः - भसूधमातनोयाः स्तपुधमातनोयाः ण्यमत यथमाक्रमस भमाव्ययाः स्तमाव्ययाः इमत रूपदयस भवमत।
लनोकवे तपु भसूधमातनोयाः यत्प्रत्ययवे भव्ययाः इमत, स्तपुधमातनोयाः क्यप्प्रत्ययवे स्तपुत् ययाः इमत रूपदयस भवमत।

14 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य याः अध्यमाययाः मटिप्पणष्ट्री

उपचिमाय्यपपृड मम्- पपृडयमत सपुखयमत इमत मवगहिवे पपृडम्-धमातनोयाः क्यप्प्रत्ययवे पपृड याः इमत रूपमम्।
उपचिमाय्यस चि ततम् पपृडमम् चि इमत मवगहिवे कमर धमारयसममासवे उपचिमाय्यपपृड मम् इमत रूपमम्। अत्र पपृड इमत उत्तरपदवे
परतयाः उपपसूवरकमचिधमातनोयाः ण्यत्प्रत्ययवे अयमादवेशियाः मनपमात्यतवे।

17.2) छन्दसस वनसनरमकमथमामम्॥ (३.२.२७)


ससूत्र माथर याः - एभ्ययाः कमर ण्यपुपपदवे इनम् स्यमातम्।
ससूत्र मावतरणमम् - छन्दसस वनम्-धमातनोयाः सनम्-धमातनोयाः रकम्-धमातनोयाः मथम्-धमातनोयाः चि कमर मण उपपदवे इनम्-
प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण इनम्-प्रत्यययाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे
स्तयाः। छन्दसस इमत सप्तम्यवेकवचिनमान्तस पदमम्। वनसनरमकमथमामम् इमत षष्ठष्ट्रीबहिह वचिनमान्तस पदमम्। अत्र पञ्चम्यथर
षष्ठष्ट्री बनोद्धव्यमा। स्तम्बशिकपृतनोररनम् इमत ससूत्रमातम् इनम् इमत अनपुवतर तवे। कमर मण भपृतयौ इमत ससूत्रमातम् कमर मण
इत्यनपुवतर तवे। धमातनोयाः प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त। धमातनोयाः इत्यस्य धमातपुभ्ययाः इमत
पञ्चमष्ट्रीबहिह वचिनमान्ततयमा मवपररणमामयाः। तदमा छन्दसस वनसनरमकमथम् इत्यवेतवेभ्ययाः धमातपुभ्ययाः कमर मण इनम् प्रत्यययाः
परयाः इमत वमाक्ययनोजनमा। ससूत्रमाथर्थो महि छन्दसस वनम्-धमातनोयाः सनम्-धमातनोयाः रकम्-धमातनोयाः मथम्-धमातनोयाः चि कमर मण
उपपदवे इनम्-प्रत्यययाः परयाः स्यमामदमत। तत्र वनम्-धमातनोयाः यमाचिनमम् अथर याः। सनम्-धमातपुयाः दमानमाथर कयाः। रकम्-धमातपुयाः
पमालनमाथर वमाचिष्ट्री। मथम्-धमातपुयाः मवलनोडनमाथर कयाः।
उदमाहिरणमम् - बह्मवमनस त्वमा कत्रवमनमम् इमत ववेदवे प्रयनोगयाः। तत्र बह्म वनमत इमत व्यपुत्पत्तयौ
कमर ण्यपुपपदवे प्रकपृतससूत्रवेण यमाचिनमाथर कमातम् वनम्-धमातनोयाः इनम्-प्रत्ययवे प्रमक्रययमा बह्मनम् वनम् इनम् इमत नस्थतवे
अनपुबन्धलनोपवे बह्मनम् वनम् इ इमत नस्थतवे नलनोपयाः प्रमामतपमदकमान्तस्य इत्यनवेन प्रमामतपमदकमान्तस्य बह्मनम्
इत्यस्य नकमारस्य लनोपवे बह्म वनम् इ इमत नस्थतवे सम्पसूणरस्य बह्मवमन इमत जमातवे उपपदसममासवे
प्रमामतपमदकससजमायमास मदतष्ट्रीयवैकवचिनमववकमायमामम् अमम बह्मवमन अमम् इमत नस्थतवे अमम पसूवरयाः इत्यनवेन
पसूवररूपवैकमादवेशिवे बह्मवमनमम् इमत रूपमम्। कत्रवमनममप तथवैव। गनोषमणस पसथरकष्ट्री हिमवमर सथयाः इत्यमादष्ट्रीमन
उदमाहिरणमान्तरमामण।

17.3) छन्दसस सहियाः॥ (३.२.६३)


ससूत्र माथर याः - सपुप्यपुपपदवे सहिवेनण्वर याः स्यमातम्।
ससूत्र मावतरणमम् - सपुबन्तवे उपपदवेवे सहिम् -धमातनोयाः नण्व-प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण नण्वप्रत्यययाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे
स्तयाः। तत्र छन्दसस इमत सप्तम्यवेकवचिनमान्तस पदमम्। सहियाः इमत पञ्चम्यवेकवचिनमान्तस पदमम्। भजनो नण्वयाः इमत
ससूत्रमातम् नण्वयाः इत्यनपुवतर तवे। सपुमप इत्यस्य अनपुवपृसत्तयाः भवमत। धमातनोयाः प्रत्यययाः परयाः चिवेमत असधकपृ तमनस्त।
छन्दसस सहियाः धमातनोयाः नण्वयाः प्रत्यययाः सपुमप इमत वमाक्ययनोजनमा। ससूत्रमाथर्थो महि छन्दसस सहिम् -धमातनोयाः सपुबन्तवे उपपदवे
नण्व-प्रत्यययाः परयाः स्यमातम् इमत। सहिम् -धमातनोयाः चि अथर याः भवमत मषर णमम् इमत।
उदमाहिरणमम् -

ववेदमाध्ययनमम् 15
मटिप्पणष्ट्री ववे द माध्ययनमम्

पपृतनमाषमाटिम् इत्यपुदमाहिरणमम्। पपृतनमास सहितवे इमत व्यपुत्पत्तयौ सपुबन्तनोपपदवे सहिम् -धमातनोयाः प्रकपृतससूत्रवेण नण्व-
प्रत्ययवे पपृतनमा सहिम् नण्व इमत नस्थतवे अनपुबन्धलनोपवे पपृतनमा सहिम् इमत नस्थतवे अत उपधमायमायाः इत्यनवेन
उपधमावपृद्धयौ पपृतनमा समाहिम् इमत नस्थतवे उपपदसममासवे प्रमामतपमदकससजमायमास सयौ अनपुबन्धलनोपवे पपृतनमासमाहिम् सम् इमत
नस्थतवे हिल्ङ्यमाब्भ्यनो दष्ट्रीघिमारतम् सपुमतस्यपपृकस हिलम् इत्यनवेन सकमारलनोपवे हिनो ढयाः इत्यनवेन हिस्य ढकमारवे पपृतनमासमाढम्
इमत नस्थतवे झलमास जशिनोऽन्तवे इत्यनवेन ढकमारस्य डकमारवे अवसमानससजमायमास वमावसमानवे इत्यनवेन डकमारस्य टिकमारवे
पपृत नमाषमाटिम् इमत रूपमम्।

17.4) वहिश्चि॥ (३.२.६४)


ससूत्र माथर याः - छन्दसस सपुप्यपुपपदवे वहियाः नण्वयाः स्यमातम्।
ससूत्र मावतरणमम् - सपुबन्तनोपपदवे वहियाः धमातनोयाः नण्व-प्रत्ययमवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण सपुबन्तनोपपदवे वहियाः धमातनोयाः नण्व -प्रत्यययाः मवधष्ट्रीयतवे।
अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। वहियाः चि इमत ससूत्रगतपदच्छवे दयाः। वहियाः इमत पञ्चम्यवेकवचिनमान्तस पदमम्। चि इमत
अव्ययपदमम्। भजनो नण्वयाः इमत ससूत्रमातम् नण्वयाः इत्यनपुवतर तवे। छन्दसस सहियाः इमत ससूत्रमातम् छन्दसस इत्यनपुवतर तवे।
सपुमप इत्यस्य अनपुवपृसत्तयाः भवमत। धमातनोयाः प्रत्ययश्चिवेमत असधकपृतमनस्त। छन्दसस वहियाः धमातनोयाः नण्वयाः प्रत्यययाः
सपुमप इमत वमाक्ययनोजनमा। ततश्चि ससूत्रथर याः भवमत छन्दसस सपुबन्तनोपपदवे वहिम् -धमातनोयाः नण्व-प्रत्यययाः स्यमातम् इमत।
उदमाहिरणमम् - मदत्यवमाटिम् इत्यपुदमाहिरणमम्।
ससूत्र माथर स मन्वययाः - मदत्यस वषर दयस वहिमत इमत मवगहिवे सपुबन्तनोपपदवे वहिम् -धमातनोयाः प्रकपृतससूत्रवेण नण्व-
प्रत्ययवे अनपुबन्धलनोपवे मदत्य वहिम् इमत नस्थतवे अत उपधमायमायाः इत्यनवेन उपधमावपृद्धयौ मदत्य वमाहिम् इमत जमातवे
उपपदसममासवे प्रमामतपमदकससजमायमास सयौ अनपुबन्धलनोपवे मदत्यवमाहिम् सम् इमत जमातवे हिल्ङ्यमाब्भ्यनो दष्ट्रीघिमारतम्
सपुमतस्यपपृकस हिलम् इत्यनवेन सकमारलनोपवे हिनो ढयाः इत्यनवेन हिस्य ढकमारवे मदत्यवमाढम् इमत जमातवे झलमास जशिनोऽन्तवे
इत्यनवेन ढकमारस्य डकमारवे वमावसमानवे इत्यनवेन डकमारस्य टिकमारवे मदत्यवमाटिम् इमत रूपमम् ससध्यमत।

17.5) हिव्यवे ऽनन्तयाःपमादमम्॥ (३.२.६६)


ससूत्र माथर याः - हिव्यवे सपुमप चिनोपपदवे छन्दसस अनन्तयाःपमादस वहियाः ञ्यपुटिम्।
ससूत्र मावतरणमम् - हिव्यवे उपपदवे सपुबन्तनोपपदवे चि छन्दसस अनन्तयाःपमादस वहियाः ञ्यपुटिम्-प्रत्ययमवधमानमाय
ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण ञ्यपुटिम्-प्रत्यययाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे
स्तयाः। हिव्यवे अनन्तयाःपमादमम् इमत ससूत्रगतपदच्छवे दयाः। हिव्यवे इमत सप्तम्यवेकवचिनमान्तस पदमम्। अनन्तयाःपमादमम् इमत
प्रथमवैकवचिनमान्तस पदमम्। अन्तयाः मध्यवे पमादस्यवेमत अन्तयाःपमादमम् इमत अव्ययष्ट्रीभमावसममासयाः। न अन्तयाःपमादमम्
अनन्तयाःपमादमम् इमत नञ्तत्पपुरुषसममासयाः। वहिश्चि इमत ससूत्रमातम् वहियाः इत्यनपुवतर तवे। छन्दसस सहियाः इमत ससूत्रमातम्
छन्दसस इत्यनपुवतर तवे। कमाव्यपपुरष्ट्रीषपपुरष्ट्रीष्यवेषपु ञ्यपुटिम् इमत ससूत्रमातम् ञ्यपुटिम् इत्यनपुवतर तवे। सपुमप इत्यनपुवतर तवे। धमातनोयाः
प्रत्यययाः परयाः चिवेमत असधकपृतमम्। भवमत इमत अध्यमामह्रयतवे। तदमा चि वमाक्ययनोजनमा भवमत हिव्यवे सपुमप छन्दसस
अनन्तयाःपमादस वहियाः धमातनोयाः ञ्यपुटिम् प्रत्यययाः परयाः इमत। ससूत्रमाथर स्तमावतम् हिव्यवे उपपदवे सपुबन्तनोपपदवे चि छन्दसस

1६ ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य याः अध्यमाययाः मटिप्पणष्ट्री

अनन्तयाःपमादस वहिम् -धमातनोयाः ञ्यपुटिम्-प्रत्यययाः भवमत इमत। अथमारतम् हिव्यवे उपपदवे सपुबन्तनोपपदवे चि छन्दसस वहिम् -धमातनोयाः
ञ्यपुटिम्-प्रत्यययाः भवमत पमादयनोमर ध्यस्थवे तपु न भवमत इमत। अमप तपु पमादमध्यवे वहिश्चि इत्यनवेन नण्वरवेव भवमत।
उदमाहिरणमम् - अमग्निश्चि हिव्यवमाहिनयाः इमत ववैमदकप्रयनोगयाः।
ससूत्र माथर स मन्वययाः - तत्र हिव्यवमाहिनयाः इत्यत्र हिव्यस वहिमत इमत मवगहिवे हिव्यनोपपदवे वहिम् -धमातनोयाः
प्रकपृतससूत्रवेण ञ्यपुटिम्-प्रत्ययवे अनपुबन्धलनोपवे हिव्य वहिम् यपु इमत नस्थतवे अत उपधमायमायाः इत्यनवेन उपधमावपृद्धयौ हिव्य
वमाहिम् यपु इमत जमातवे यपुवनोरनमाकयौ इत्यनवेन यपु इत्यस्य अनमादवेशिवे ससयनोगवे सम्पसूणरस्य हिव्यवमाहिन इत्यस्य
उपपदसममासवे प्रमामतपमदकससजमायमास सयौ मवभमककमायर हिव्यवमाहिनयाः इमत रूपमम् ससध्यमत।

17.6) जनसनखनक्रमगमनो मवटिम् ॥ (३.२.६७)


ससूत्र माथर याः - उपसगर सपुमप चिनोपपदवे एभ्यश्छन्दसस मवटिम् । (शिवेखरयाः)
ससूत्र मावतरणमम् - उपसगर उपपदवे सपुमप उपपदवे चि जनम्-धमातनोयाः सनम्-धमातनोयाः खनम्-धमातनोयाः क्रमम्-धमातनोयाः
गमम्-धमातनोयाः चि मवटिम् -प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण मवटिम् -प्रत्यययाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे
स्तयाः। जनसनखनक्रमगमयाः इमत पञ्चम्यवेकवचिनमान्तस पदमम्। मवटिम् इमत प्रथममान्तस पदमम्। छन्दसस सहियाः इमत
ससूत्रमातम् छन्दसस इत्यनपुवतर तवे। उपसगर सपुमप चिवेत्यमप अनपुवतर तवे। धमातनोयाः प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त।
उपसगर सपुमप जनसनखनक्रमगमयाः धमातनोयाः मवटिम् प्रत्यययाः परयाः इमत वमाक्ययनोजनमा। ततश्चि ससूत्रमाथर याः भवमत
उपसगर उपपदवे सपुबन्तनोपपदवे चि जनम् -धमातनोयाः सनम्-धमातनोयाः खनम्-धमातनोयाः क्रमम्-धमातनोयाः गमम्-धमातनोयाः चि मवटिम् -प्रत्यययाः
परयाः स्यमामदमत।
उदमाहिरणमम् - अब्जयाः।
ससूत्र माथर स मन्वययाः - अप्सपु जमायतवे इमत मवगहिवे अप्सपु इमत सपुबन्तनोपपदवे प्रकपृ तससूत्रवेण मवटिम् -प्रत्ययवे अपम्
जनम् मवटिम् इमत नस्थतवे मवटियाः सवमारपहिमारलनोपवे अपम् जनम् इमत नस्थतवे मवटिम् -वननोरनपुनमाससकस्यमातम् इमत ससूत्रवेण
नकमारस्य आकमारमादवेशिवे अपम् ज आ इमत नस्थतवे सवणर दष्ट्रीघिर अपम् जमा इमत नस्थतवे झलमास जशिनोऽन्तवे इत्यनवेन
पकमारस्य बकमारमादवेशिवे ससयनोगवे मनष्पनस्य अब्जमा इत्यस्य उपपदसममासवे प्रमामतपमदकससजमायमास सयौ मवभमककमायर
अब्जमायाः इमत रूपमम्। एवस गनोजमायाः गनोषमायाः इत्यमादष्ट्रीन्यपुदमाहिरणमामन।

17.7) मन्त्रवे श्ववे त वहिनोक्थशिस्पपुर नोडमाशिनो नण्वनम्॥ (३.२.७१)


ससूत्र माथर याः - मन्त्रवे श्ववेतवहिनोक्थशिस्पपुरनोडमाशिनो नण्वनम् स्यमातम्।
ससूत्र मावतरणमम् - मन्त्रवे श्ववेतवहिम् उक्थशिसम् पपुरनोडमाशिम् इमत ससूत्रपमठतशिब्दवेभ्ययाः नण्वनम् -
प्रत्ययमवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण नण्वनम्-प्रत्यययाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण
पदमामन सनन्त। मन्त्रवे इमत सप्तम्यवेकवचिनमान्तस पदमम्। श्ववेतवहिनोक्थशिस्पपुरनोडमाशियाः इमत पञ्चम्यवेकवचिनमान्तस पदमम्।
नण्वनम् इमत प्रथममान्तस पदमम्। प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त। ततश्चि ससूत्रमाथर्थो भवमत मन्त्रवे
श्ववेतवहिनोक्थशिस्पपुरनोडमाशिनो नण्वनम् प्रत्यययाः परयाः स्यमातम् इमत।

ववेदमाध्ययनमम् 17
मटिप्पणष्ट्री ववे द माध्ययनमम्

उदमाहिरणमम् - श्ववेतवमाहियौ इत्यपुदमाहिरणमम्।


ससूत्र माथर स मन्वययाः - प्रकपृतससूत्रवेण श्ववेतवहिम् -शिब्दमातम् नण्व-प्रत्ययवे अनपुबन्धलनोपवे श्ववेतवहिम् इमत नस्थतवे
अतनो उपधमायमायाः इत्यनवेन उपधमावपृद्धयौ श्ववेतवमाहिम् इमत जमातवे उपपदसममासवे प्रमामतपमदकससजमायमामम् औ-प्रत्ययवे
सवर वणर सम्मवेलनवे श्ववे त वमाहियौ इमत रूपमम्। एवस श्ववे त वमाहियाः इत्यमामद उदमाहिरणमम् स्वयमम् बनोद्धव्यमम्।

पमाठगतप्रश्नमायाः-१

1. मनपमातनस नमाम मकमम्।


2. वनम्-धमातनोयाः अथर याः कयाः।
3. पपृतनमास सहितवे इमत अथर मकस रूपस भवमत।
4. मदत्यवमाढम् इमत नस्थतवे ढकमारस्य डकमारयाः कवेन ससूत्रवेण भवमत।
5. छन्दसस वनसनरमकमथमामम् इत्यस्य कनोऽथर याः।
6. ञ्यपुटिम्-प्रत्यययाः कवेन मवधष्ट्रीयतवे।
7. नण्वप्रत्ययमवधमायकस ससूत्रमवेकस सलखत।
8. वहिश्चि इत्यस्य कनोऽथर याः।

17.8) अववे यजयाः॥ (३.२.७२)


ससूत्र माथर याः - अववे उपपदवे यजम्-धमातनोयाः मन्त्रवे नण्वनम् स्यमातम्।
ससूत्र मावतरणमम् - मन्त्रवे अववे उपपदवे यजम्-धमातनोयाः नण्वनम्-प्रत्ययमवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण अववे उपपदवे यजम् -धमातनोयाः नण्वनम् मवधष्ट्रीयतवे।
अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। अववे इमत सप्तम्यवेकवचिनमान्तस पदमम्। यजयाः इमत पञ्चम्यवेकवचिनमान्तस पदमम्। मन्त्रवे
श्ववेतवहिनोक्थशिस्पपुरनोडमाशिनो नण्वनम् इमत ससूत्रमातम् मन्त्रवे नण्वनम् चिवेमत पददयमनपुवतर तवे। धमातनोयाः प्रत्यययाः परयाः
असधकपृतमनस्त। तदमा चि मन्त्रवे अववे यजयाः धमातनोयाः नण्वनम् प्रत्यययाः परयाः इमत वमाक्ययनोजनमा। ततश्चि ससूत्रमाथर याः
भवमत मन्त्रवे अववे उपपदवे यजम्-धमातनोयाः नण्वनम्-प्रत्यययाः परयाः स्यमातम् इमत।
उदमाहिरणमम् - अवयमाजयौ।
ससूत्र माथर स मन्वययाः - अववे उपपदवे यजम्-धमातनोयाः प्रकपृतससूत्रवेण नण्वन्प्रत्ययवे नण्वनम्-प्रत्ययस्य
सवमारपहिमारलनोपवे अव यजम् इमत नस्थतवे यजम्-धमातनोयाः अकमारस्य अलनोऽन्त्यमात्पसूवर उपधमा इत्यनवेन उपधमाससजमायमामम्
अत उपधमायमायाः इत्यनवेन उपधमायमायाः अकमारस्य वपृद्धयौ स्थमानतयाः आन्तयमारतम् आकमारवे अव यमाजम् इमत नस्थतवे
ससयनोगवे उपपदसममासवे कपृत्तमद्धतसममासमाश्चि इत्यनवेन प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः,
परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम्

18 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य याः अध्यमाययाः मटिप्पणष्ट्री

इमत ससूत्रवेण खलवे कपनोतन्यमायवेन एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथममामदवचिनमववकमायमामम् औ-प्रत्ययवे


सवर वणर सम्मवेलनवे अवयमाजयौ इमत रूपमम्।

17.9) अवयमायाः श्ववे त वमायाः पपुर नोडमाश्चि॥ (८.२.६७)


ससूत्र माथर याः - एतवे सम्बपुद्धयौ कपृतदष्ट्रीघिमारयाः मनपमात्यन्तवे।
ससूत्र मावतरणमम् - ससबपुद्धयौ परवे अवयमायाः श्ववेतवमायाः पपुरनोडमायाः इत्यवेतवेषमास कपृ तदष्ट्रीघिमारणमास शिब्दमानमास मनपमातनमाथर
ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनस्मनम् ससूत्रवे चित्वमारर पदमामन सनन्त। अवयमायाः श्ववेतवमायाः
पपुरनोडमायाः चि इमत ससूत्रगतपदच्छवे दयाः। अवयमायाः श्ववेतवमायाः पपुरनोडमायाः चिवेमत पदत्रयस प्रथमवैकवचिनमान्तमम्। चि इमत
अव्ययपदमम्। ससबद्ध
पु यौ इमत पदस लभ्यतवे। चिकमारबलमातम् उक्थशिमायाः इत्यस्यमामप गहिणस भवमत। तदमा चि अवयमायाः
श्ववेतवमायाः पपुरनोडमायाः उक्थशिमायाः चि ससबद्ध
पु यौ इमत वमाक्ययनोजनमा। ततश्चि ससूत्रमाथर याः भवमत सम्बपुद्धयौ कपृतदष्ट्रीघिमारयाः
अवयमायाः श्ववेतवमायाः पपुरनोडमायाः उक्थशिमायाः इत्यवेतवे शिब्दमायाः मनपमात्यन्तवे इमत।
उदमाहिरणमम् - अवपसूवरकयजम्-धमातनोयाः, श्ववेतपसूवरकवहिम् -धमातनोयाः, पपुरस्पसूवरकदमासम्-धमातनोयाः "मन्त्रवे
श्ववेतवहिनोक्थशिस्पपुरनोडमाशिनो नण्वनम्" तथमा "अववे यजयाः" इमत ससूत्रवेण नण्वन्प्रत्ययवे प्रमाप्तयौ "श्ववेतवहिमादष्ट्रीनमास डसम्
पदस्यवेमत वकव्यमम्" इमत वमामतर कवेन डस्प्रत्ययवे एतमामन रूपमामण भवनन्त। अत्र सम्बनोधनवैकवचिनवे दष्ट्रीघिरयाः
मनपमात्यतवे।

17.10) मवजपुपवे छन्दसस॥ (३.२.७३)


ससूत्र माथर याः - उपवे उपपदवे यजवेमवर चिम्।
ससूत्र मावतरणमम् - उपवे उपपदवे यजम्-धमातनोयाः मवचिम्-प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण यजम्-धमातनोयाः मवचिम्-प्रत्यययाः मवधष्ट्रीयतवे। अनस्मनम्
ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। मवचिम् उपवे छन्दसस इमत ससूत्रगतपदच्छवे दयाः। मवचिम् इमत प्रथममान्तस पदमम्। उपवे इमत
सप्तम्यवेकवचिनमान्तस पदमम्। छन्दसस इमत अमप सप्तम्यन्तस पदमम्। अववे यजयाः इमत ससूत्रमातम् यजयाः इत्यनपुवतर तवे।
धमातनोयाः प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त। ततश्चि ससूत्रमाथर याः भवमत उपवे उपपदवे यजम्-धमातनोयाः मवचिम्-प्रत्यययाः
स्यमातम् इमत।
उदमाहिरणमम् - उपयटिम् ।
ससूत्र माथर स मन्वययाः - उपपसूवरक-यजम्-धमातनोयाः मवचिम्-प्रत्ययवे उप यजम् मवचिम् इमत नस्थतवे मवचियाः
सवमारपहिमारलनोपवे उप यजम् इमत जमातवे ससयनोगवे उपपदवे सममासवे मनष्पनस्य उपयजम् इमत जमातवे उपपदसममासवे
प्रमामतपमदकससजमायमास कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्,
प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सयौ अनपुनमाससकत्ववेन पमामणनष्ट्रीयवैयाः प्रमतजमातस्य
सपुप्रत्ययस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इमत ससूत्रवेण तस्य

ववेदमाध्ययनमम् 19
मटिप्पणष्ट्री ववे द माध्ययनमम्

इत्ससजकस्य उकमारस्य चि लनोपवे उपयजम् सम् इमत जमातवे हिल्ङ्यमाब्भ्यनो दष्ट्रीघिमारतम् सपुमतस्यपपृकस हिलम् इत्यनवेन
सकमारलनोपवे वश्चिभ्रस्जसपृजमपृजयजरमाजभ्रमाजच्छशिमास षयाः इत्यनवेन जकमारस्य षकमारवे उपयषम् इमत जमातवे झलमास
जशिनोऽन्तवे इत्यनवेन षकमारस्य जश्त्ववे स्थमानत आन्तयमारतम् डकमारवे डकमारमात्परस्य वणमारभमावस्य मवरमामनोऽवसमानमम्
इमत ससूत्रवेण अवसमानससजमायमामम् अवसमानपरकत्वमातम् चि वमावसमानवे इत्यनवेन डकमारस्य टिकमारवे उपयटिम् इमत
रूपमम्।

17.11) आतनो ममनन्क्वमनब्वमनपश्चि॥ (३.२.७४)


ससूत्र माथर याः - सपुप्यपुपसगर चिनोपपदवे आदन्तवेभ्यनो धमातपुभ्ययाः छन्दसस मवषयवे ममननमादयसययाः प्रत्ययमायाः
स्यपुयाः। चिमामदचिम्।
ससूत्र मावतरणमम् - सपुबन्तनोपपदवे उपसगर्थोपपदवे चि छन्दसस मवषयवे आदन्तवेभ्यनो धमातपुभ्ययाः ममननम् -
क्वमनपम्-वमनपम्-मवचिम् प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण ममननम्, क्वमनपम्, वमनपम्, मवचिम् इमत एतवे प्रत्ययमायाः
मवधष्ट्रीयन्तवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। आतयाः ममनन्क्वमनब्वमनपयाः चि इमत ससूत्रगतपदच्छवे दयाः। आतयाः
इमत पञ्चम्यन्तस पदमम्। ममनन्क्वमनब्वमनपयाः इमत प्रथममाबहिह वचिनमान्तस पदमम्। चि इमत अव्ययपदमम्। मवजपुपवे
छन्दसस इमत ससूत्रमातम् मवचिम् छन्दसस चिवेमत पददयमनपुवतर तवे। सपुमप उपसगर इत्यमप अनपुवतर तवे। धमातनोयाः प्रत्यययाः
परयाः चिवेमत असधकपृतमनस्त। अत्र आतयाः इमत मवशिवेषणमम् , धमातनोयाः इमत मवशिवेष्यमम्। ततयाः तदन्तमवधयौ आदन्तमातम्
धमातनोयाः इत्यथर लमाभयाः। ततश्चि ससूत्रमाथर्थो भवमत सपुबन्तनोपपदवे उपसगर्थोपपदवे चि छन्दसस मवषयवे आदन्तवेभ्यनो
धमातपुभ्ययाः ममननम्-क्वमनपम्-वमनपम्-मवचिम्-प्रत्ययमायाः परमायाः स्यपुयाः इमत।
उदमाहिरणमम् - सपुदमाममा इत्यपुदमाहिरणमम्।
ससूत्र माथर स मन्वययाः - शिनोभनस ददमामत इमत मवगहिवे शिनोभनमम् इमत सपुबन्तनोपपदवे दमा -धमातनोयाः आदन्तत्वमातम्
प्रकपृतससूत्रवेण ममननम्-प्रत्ययवे अनपुबन्धलनोपवे सपु दमा मनम् इमत नस्थतवे उपपदसममासवे प्रमामतपमदकससजमायमास सयौ
अनपुबन्धलनोपवे सपुदमामनम् सम् इमत जमातवे सवर नमामस्थमानवे चिमासम्बपुद्धयौ इत्यनवेन उपधमावपृद्धयौ सलनोपवे नकमारलनोपवे चि
सपुद माममा इमत रूपमम्।

17.12) बहिह लस छन्दसस॥ (३.२.८८)


ससूत्र माथर याः - उपपदमान्तरवेऽमप हिन्तवेबरहिहलस नक्वपम् स्यमातम्।
ससूत्र मावतरणमम् - उपपदमान्तरवेऽमप हिनम्-धमातनोयाः बहिह लस नक्वपम्-प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण हिनम्-धमातनोयाः बहिह लस नक्वपम्-प्रत्यययाः मवधष्ट्रीयतवे।
अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। बहिह लमम् इमत प्रथममान्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। बह्मभ्रसूणवपृत्रवेषपु नक्वपम्
इत्यस्ममातम् ससूत्रमातम् नक्वपम् इत्यनपुवतर तवे। कमर मण हिनयाः इमत सम्पसूणर ससूत्रमत्र अनपुवतर तवे। भसूतवे इमत ससूत्रममप
अनपुवतर तवे। धमातनोयाः प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त। ततश्चि ससूत्रमाथर याः भवमत कमर मण उपपदवे हिनम्-धमातनोयाः भसूतवे
नक्वपम्-प्रत्यययाः परयाः स्यमातम् इमत।
उदमाहिरणमम् - ममातपृहिमा इत्यपुदमाहिरणमम्।

20 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य याः अध्यमाययाः मटिप्पणष्ट्री

ससूत्र माथर स मन्वययाः - ममातरस हितवमानम् इमत मवगहिवे कमर मण उपपदवे भसूतवे हिनम् -धमातनोयाः प्रकपृतससूत्रवेण नक्वपम्-
प्रत्ययवे ममातपृ हिनम् नक्वपम् इमत नस्थतवे नक्वपयाः सवमारपहिमारलनोपवे उपपदसममासवे प्रमामतपमदकससजमायमास सयौ
अनपुबन्धलनोपवे ममातपृहिनम् सम् इमत नस्थतवे सयौ चि इत्यनवेन उपधमादष्ट्रीघिर सकमारलनोपवे नकमारलनोपवे चि ममातपृहि मा इमत
रूपमम्।

17.13) छन्दसस गत्यथर भ् ययाः॥ (३.३.१२६)


ससूत्र माथर याः - ईषदमामदषसूपपदवेषपु गत्यथरभ्यनो धमातपुभ्यश्छन्दसस यपुचिम् स्यमातम्।
ससूत्र मावतरणमम् - छन्दसस ईषदमामदषपु उपपदवेषपु गत्यथर कवेभ्ययाः धमातपुभ्ययाः यपुचिम्-प्रत्ययमवधमानमाय ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण गत्यथर कवेभ्ययाः धमातपुभ्ययाः यपुचिम् -प्रत्यययाः मवधष्ट्रीयतवे।
अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। छन्दसस इमत सप्तम्यन्तस पदमम्। गत्यथरभ्ययाः इमत पञ्चम्यन्तस पदमम्। गमतयाः अथर याः
यवेषमास तवेभ्ययाः गत्यथरभ्ययाः। आतनो यपुचिम् इमत ससूत्रमातम् यपुचिम् इमत अनपुवतर तवे। ईषदम्-दयाःपु सपुषपु कपृच्छषमाकपृच्छषमाथरषपु खलम्
इमत ससूत्रमातम् ईषदम्-दयाःपु सपुषपु कपृच्छषमाकपृच्छषमाथरषपु इमत पददयमनपुवतर तवे। धमातनोयाः प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त।
ततश्चि ससूत्रमाथर्थो भवमत छन्दसस कपृच्छषमाकपृच्छषमाथरषपु ईषदम्-दयाःपु सपुषपु उपपदवेषपु गत्यथर कवेभ्ययाः धमातपुभ्ययाः यपुचिम्-प्रत्यययाः
परयाः स्यमातम् इमत।
उदमाहिरणमम् - ससूपसदनयाः।
ससूत्र माथर स मन्वययाः - सपु-उपपदपसूवरस्य उप-उपपदपसूवरस्य चि सदम्-धमातनोयाः गत्यथर कत्वमातम् प्रकपृतससूत्रवेण
यपुचिम्-प्रत्ययवे अनपुबन्धलनोपवे सपु उप सदम् यपु इमत नस्थतवे यपुवनोरनमाकयौ इत्यनवेन यपु इत्यस्य स्थमानवे अनमादवेशिवे सपु उप
सदम् अन इमत जमातवे सवणर दष्ट्रीघिर ससयनोगवे मनष्पनस्य ससूपसदन इत्यस्य उपपदवे सममासवे प्रमामतपमदकससजमायमास सयौ
अनपुबन्धलनोपवे ससूप सदनयाः इमत रूपमम्।

17.14) अन्यवे भ् यनोऽमप दृश्यतवे ॥ (३.३.१३०)


ससूत्र माथर याः - गत्यथरभ्यनो यवेऽन्यवे धमातवस्तवेभ्यनोऽमप छन्दसस यपुचिम् स्यमातम्।
ससूत्र मावतरणमम् - गत्यथर कमायाः यवे अन्यवे धमातवयाः सनन्त तवेभ्यनोऽमप छन्दसस यपुचिम्-प्रत्ययमवधमानमाय
ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण यपुचिम्-प्रत्यययाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण
पदमामन सनन्त। अन्यवेभ्ययाः अमप दृश्यतवे इमत ससूत्रगतपदच्छवे दयाः।अन्यवेभ्ययाः इमत पञ्चम्यन्तस पदमम्। अमप इमत
अव्ययपदमम्। दृश्यतवे इमत मक्रयमापदमम्। आतनो यपुचिम् इमत ससूत्रमातम् यपुचिम् इमत अनपुवतर तवे। ईषदम्-दयाःपु सपुषपु
कपृच्छषमाकपृच्छषमाथरषपु खलम् इमत ससूत्रमातम् ईषदम्-दयाःपु सपुषपु कपृच्छषमाकपृच्छषमाथरषपु इमत पददयमनपुवतर तवे। छन्दसस गत्यथरभ्ययाः
इमत ससूत्रमातम् छन्दसस इमत पदमनपुवतर तवे। धमातनोयाः प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त। ततश्चि ससूत्रमाथर्थो भवमत
छन्दसस कपृच्छषमाकपृच्छषमाथरषपु ईषदम्-दयाःपु सपुषपु उपपदवेषपु गत्यथर कवेभ्ययाः अन्यवेभ्यनो धमातपुभ्ययाः यपुचिम्-प्रत्यययाः परयाः स्यमातम्
इमत।
उदमाहिरणमम् - सपुववेदनमामम्।

ववेदमाध्ययनमम् 21
मटिप्पणष्ट्री ववे द माध्ययनमम्

ससूत्र माथर स मन्वययाः - सपु-उपपदपसूवरकस्य मवदम्-धमातनोयाः गत्यथर मभनमाथर कत्वमातम् प्रकपृतससूत्रवेण यपुमचि
अनपुबन्धलनोपवे सपुमवदम् यपु इमत नस्थतवे यपुवनोरनमाकयौ इत्यनवेन यपु-इत्यस्य अनमादवेशिवे सपुमवदम् अन इमत जमातवे मवदयाः
इकमास्य गपुणवे एकमारवे सपु ववेद म् अन इमत नस्थतवे ससयनोगवे उपपदसममासवे प्रमामतपमदकससजमायमास सष्ट्रीत्वमववकमायमास टिमामप
मवभमककमायर सपुववे द नमामम् इमत रूपमम्।

17.15) सलङथर लवे टिम् ॥ (३.४.७)


ससूत्र माथर याः - मवध्यमादयौ हिवेतपुहिवेतपुमदमावमादयौ चि धमातनोलरटिम् स्यमाच्छन्दसस।
ससूत्र मावतरणमम् - छन्दसस मवध्यमामदषपु हिवेतपुहिवेतपुमदमावमामदषपु चि धमातनोयाः लवेटिम् -मवधमानमाय ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण छन्दसस मवध्यमामदषपु हिवेतपुहिवेतपुमदमावमामदषपु चि धमातनोयाः
लवेटिम् लकमारयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। सलङथर इमत सप्तम्यन्तस पदमम्। लवेटिम् इमत प्रथममान्तस पदमम्।
छन्दसस लपुङम्-लङम् -सलटियाः इत्यस्ममातम् ससूत्रमातम् छन्दसस इत्यनपुवतर तवे। अन्यतरस्यमाममत्यमप पसूवरससूत्रमातम्
अनपुवतर तवे। धमातनोयाः प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त। तदमा चि छन्दसस सलङथर धमातनोयाः लवेटिम् प्रत्यययाः परयाः इमत
वमाक्ययनोजनमा। सलङथर्थो नमाम मवध्यमामदयाः हिवेतपुहिवेतपुमदमावमामदयाः चि। ततश्चि ससूत्रमाथर याः भवमत छन्दसस मवध्यमादयौ
हिवेतपुहिवेतपुमदमावमादयौ चि धमातनोलरटिम् स्यमातम् इमत।
उदमाहिरणमम् - जनोमषषतम्। तमाररषतम्।
ससूत्र माथर स मन्वययाः - जपुषम्-धमातनोयाः सलङथर प्रकपृतससूत्रवेण लवेमटि प्रथमपपुरुषवैकवचिनवे मतमप "ससब्बहिह लस
लवेमटि" इमत ससूत्रवेण ससप्प्रत्ययवे अनपुबन्धलनोपवे जपुषम् सम् मत इमत जमातवे "लवेटिनोऽडमाटियौ" इमत सपुत्रवेण अडमागमवे
"आधर धमातपुकस्यवेड्वलमादवेयाः" इमत ससूत्रवेण इडमागमवे अनपुबन्धलनोपवे जपुषम् इ सम् अ मत इमत जमातवे "इतश्चि लनोपयाः
परस्मवैपदवेषपु" इमत ससूत्रवेण मतपयाः इकमारस्य लनोपवे "पपुगन्तलघिसूपधस्य चि" इमत ससूत्रवेण उपधमागपुणवे
"आदवेशिप्रत्यययनोयाः" इत्यनवेन सस्य षत्ववे जनोमषषतम् इमत रूपमम्।
तत-धमातनोयाः सलङथर प्रकपृतससूत्रवेण लवेमटि मतमप ससप्प्रत्ययवे अडमागमवे अनपुबन्धलनोपवे तत सम् अ मत इमत
जमातवे "समावर धमातपुकमाधर धमातपुकयनोयाः" इमत ससूत्रवेण ऋकमारस्य गपुणवे अकमारवे रपरत्ववेवे इडमागमवे अनपुबन्धलनोपवे तरम् इ सम्
अमत इमत जमातवे "व्यत्ययनो बहिह लमम्" इमत ससूत्रवेण तकमारनोत्तरस्यमाकमारस्य आकमारवे "इतश्चि लनोपयाः परस्मवैपदवेषपु"
इत्यनवेन इकमारस्य लनोपवे सस्य षत्ववे तमाररषतम् इमत रूपमम्।

17.16) इतश्चि लनोपयाः परस्मवै प दवे ष पु॥ (३.४.९७)


ससूत्र माथर याः - लवेटिनस्तङमाममतनो लनोपनो वमा स्यमात्परस्मवैपदवेषपु।
ससूत्र मावतरणमम् - परस्मवैपदवेषपु मवकल्पवेन लवेटियाः मतङमाममतनो लनोपमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। ससूत्रवेणमानवेन लवेटियाः इकमारस्य परस्मवैपदवेषपु वमा लनोपनो मवधष्ट्रीयतवे।
अनस्मनम् ससूत्रवे चित्वमारर पदमामन सनन्त। इतयाः चि लनोपयाः परस्मवैपदवेषपु इमत ससूत्रगतपदच्छवे दयाः। इतयाः इमत षष्ठ्यन्तस
पदमम्। चि इमत अव्ययपदमम्। लनोपयाः इमत प्रथममान्तस पदमम्। परस्मवैपदवेषपु इमत सप्तम्यन्तस पदमम्। लवेटिनोऽडमाटियौ इमत
ससूत्रमातम् लवेटियाः इमत अनपुवतर तवे। वमा इत्यमप ववैतनोऽन्यत्र इत्यस्ममातम् पसूवरससूत्रमातम् अनपुवतर तवे। तदमा चि लवेटियाः इतयाः वमा

22 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य याः अध्यमाययाः मटिप्पणष्ट्री

लनोपयाः परस्मवैपदवेषपु इमत वमाक्ययनोजनमा। ततश्चि ससूत्रमाथर याः भवमत लवेटियाः मतङमामम् ह्रस्व-इकमारस्य मवकल्पवेन लनोपयाः
स्यमातम् परस्मवैपदवेषपु इमत।
उदमाहिरणवे ससूत्र माथर स मन्वययाः - जनोमषषतम्-जपुषम्-धमातनोयाः सलङथर प्रकपृतससूत्रवेण लवेमटि प्रथमपपुरुषवैकवचिनवे
मतमप "ससब्बहिह लस लवेमटि" इमत ससूत्रवेण ससप्प्रत्ययवे अनपुबन्धलनोपवे जपुषम् सम् मत इमत जमातवे "लवेटिनोऽडमाटियौ" इमत
सपुत्रवेण अडमागमवे "आधर धमातपुकस्यवेड्वलमादवेयाः" इमत ससूत्रवेण इडमागमवे चि अनपुबन्धलनोपवे जपुषम् इ सम् अ मत इमत जमातवे
"इतश्चि लनोपयाः परस्मवैपदवेषपु" इमत ससूत्रवेण मतपयाः इकमारस्य लनोपवे "पपुगन्तलघिसूपधस्य चि" इमत ससूत्रवेण उपधमागपुणवे
"आदवेशिप्रत्यययनोयाः" इमत सस्य षत्ववे जनोमषषतम् इमत रूपमम्।

17.17) लवे टि नोऽडमाटियौ॥ (३.४.६४)


ससूत्र माथर याः - लवेटियाः अटिम् आटिम् एतमावमागमयौ स्तयाः तयौ चि मपतयौ।
ससूत्र मावतरणमम् - लवेटिम्-लकमारस्य अटिम् आटिम् इमत आगममवधमानमाथर तवेषमास मपत्त्वमवधमानमाय चि ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण लवेटिम्-लकमारस्य अटिम् आटिम् इमत आगमयौ
मवधष्ट्रीयवेतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। लवेटियाः अडमाटियौ इमत ससूत्रगतपदच्छवे दयाः। लवेटियाः इमत षष्ठ्यन्तस पदमम्।
अडमाटियौ इमत प्रथममान्तस पदमम्। अटिम् चि आटिम् चि अडमाटियौ। आडपु त्तमस्य मपच्चि इमत ससूत्रमातम् मपतम् इत्यनपुवतर तवे,
तच्चि मदवचिनमान्ततयमा मवपररणमतवे। ततश्चि ससूत्रमाथर्थो भवमत लवेटियाः अडमाटियौ आगमयौ स्तयाः तयौ चि मपतयौ इमत।
उदमाहिरणमम् - तमाररषतम्।
ससूत्र माथर स मन्वययाः - तत-धमातनोयाः लवेमटि अनपुबन्धलनोपवे तत लम् इमत नस्थतवे लस्य स्थमानवे मतमप
अनपुबन्धलनोपवे तत मत इमत नस्थतवे पसूवर्थोकससूत्रवेण अडमागमवे अनपुबन्धलनोपवे तत अ मत इमत जमातवे ससब्बहिह लस लवेमटि
इत्यनवेन ससपम्-प्रत्ययवे अनपुबन्धलनोपवे तत सम् अ मत इमत जमातवे ससब्बहिह लस मणदकव्ययाः इत्यनवेन वमामतर कवेन सस्य
मणददमावमम् अङष्ट्रीकपृत्य तनस्मनम् परतयाः ॠकमारस्य अचिनो नञ्णमत इत्यनवेन वपृद्धयौ तमारम् सम् अ मत इमत जमातवे
इडमागमवे अनपुबन्धलनोपवे तमारम् इ सम् अ मत इमत जमातवे इतश्चि लनोपयाः परस्मवैपदवेषपु इत्यनवेन मवकल्पवेन इकमारस्य
लनोपमवधमानमादम् आदवेशिप्रत्यययनोयाः इत्यनवेन सकमारस्य षकमारवे तमाररषतम् इमत रूपमम् ससध्यमत।

17.18) स उत्तमस्य॥ (३.४.६८)


ससूत्र माथर याः - लवेडपुत्तमसकमारस्य वमा लनोपयाः स्यमातम्।
ससूत्र मावतरणमम् - लवेडपुत्तमस्य सकमारस्य मवकल्पवेन लनोपमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण लवेडपुत्तमस्य सकमारस्य मवकल्पवेन लनोपयाः
मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। स इमत प्रथममान्तस पदमम्। उत्तमस्य इमत षष्ठ्यन्तस पदमम्। इतश्चि लनोपयाः
परस्मवैपदवेषपु इत्यस्ममातम् ससूत्रमातम् लनोपयाः इत्यनपुवतर तवे। लवेटिनोऽडमाटियौ इमत ससूत्रमातम् लवेटियाः इमत अनपुवतर तवे। वमा इत्यमप
ववैतनोऽन्यत्र इत्यस्ममातम् पसूवरससूत्रमातम् अनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत लवेटियाः उत्तमस्य सकमारस्य मवकल्पवेन
लनोपयाः स्यमातम् इमत।
उदमाहिरणमम् - करवमाव।

ववेदमाध्ययनमम् 23
मटिप्पणष्ट्री ववे द माध्ययनमम्

ससूत्र माथर स मन्वययाः - कपृ-धमातनोयाः लवेमटि अनपुबन्धलनोपवे कपृ लम् इमत नस्थतवे लस्य स्थमानवे वसस कपृ वसम्
इमत जमातवे तनमामदकपृञ्भ्य उयाः इत्यनवेन उप्रत्ययवे कपृ उ वसम् इमत जमातवे ऋकमारस्य गपुणवे करम् उ वसम् इमत जमातवे
लवेटिनोऽडमाटियौ इत्यनवेन (मपमत) आडमागमवे अनपुबन्धलनोपवे करम् उ आ वसम् इमत जमातवे उकमारस्य गपुणवे अवमादवेशिवे चि
करम् अवम् आ वसम् इमत जमातवे पसूवर्थोकससूत्रवेण मवकल्पवेन सकमारलनोपवे सवर वणर सम्मवेलनवे करवमाव इमत रूपमम्।
सकमारलनोपमाभमावपकवे करवमावयाः इमत रूपमम्।

17.19) आत ऐ॥ (३.४.९५)
ससूत्र माथर याः - लवेटियाः आकमारस्य ऐ स्यमातम्।
ससूत्र मावतरणमम् - लवेटिम्-लकमारस्य आकमारस्य ऐकमारमवधनमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण लवेटिम् -लकमारस्य आकमारस्य ऐकमारयाः मवधष्ट्रीयतवे।
अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। आत इमत षष्ठ्यवेकवचिनमान्तस पदमम्। ऐ इमत लपुप्तप्रथममान्तमम्। लवेटिनोऽडमाटियौ इमत
ससूत्रमातम् लवेटियाः इमत अनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत लवेटियाः आकमारस्य ऐकमारयाः स्यमातम् इमत।
उदमाहिरणमम् - ममादयवैतवे इत्यपुदमाहिरणमम्।
ससूत्र माथर स मन्वययाः - ममामद-धमातनोयाः लवेमटि अनपुबन्धलनोपवे ममामद लम् इमत नस्थतवे लस्य स्थमानवे आतमामम् -
प्रत्ययवे ममामद आतमामम् इमत जमातवे लवेटिनोऽडमाटियौ इत्यनवेन आडमागमवे अनपुबन्धलनोपवे ममामद आ आतमामम् इमत जमातवे
इकमारस्य गपुणवे एकमारवे अयमादवेशिवे चि ममादम् अयम् आ आतमामम् इमत जमातवे पसूवर्थोकससूत्रवेण आतमामयाः आकमारस्य ऐकमारवे
ममादयम् आ ऐतमामम् इमत जमातवे मटित आत्मनवेपदमानमास टिवेरवे इत्यनवेन टिवेयाः एत्ववे ममादयम् आ ऐ तम् ए इमत आटिश्चि इमत
वपृद्धयौ एकमादवेशिवे ऐकमारवे ममादयम् ऐ तम् ए इमत जमातवे सवर वणर सम्मवेलनवे ममादयवै तवे इमत रूपमम्।

17.20) ससब्बहिह लस लवे म टि॥ (३.१.३४)


ससूत्र माथर याः - लवेमटि धमातनोयाः ससपम्-प्रत्यययाः बहिह लस स्यमातम्।
ससूत्र मावतरणमम् - लवेमटि धमातनोयाः बमाहिह ल्यवेन ससपम्-प्रत्ययमवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससूत्रममदस मवसधससूत्रमम्। अनवेन ससूत्रवेण लवेटिम्-लकमारवे धमातनोयाः बमाहिह ल्यवेन ससपम्-प्रत्यययाः
मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। ससपम् बहिह लस लवेमटि इमत ससूत्रगतपदच्छवे दयाः। ससपम् इमत प्रथममान्तस
पदमम्। बहिह लमम् इमत अमप प्रथममान्तस पदमम्। लवेमटि इमत सप्तम्यन्तस पदमम्। धमातनोयाः प्रत्यययाः परयाः चिवेमत
असधकपृतमनस्त। ततश्चि ससूत्रमाथर्थो भवमत लवेमटि धमातनोयाः ससपम्-प्रत्यययाः बहिह लस स्यमातम् इमत।
उदमाहिरणमम् - जनोमषषतम्।
ससूत्र माथर स मन्वययाः -जपुषम्-धमातनोयाः सलङथर प्रकपृतससूत्रवेण लवेमटि प्रथमपपुरुषवैकवचिनवे मतमप "ससब्बहिह लस
लवेमटि" इमत प्रकपृतससूत्रवेण ससप्प्रत्ययवे अनपुबन्धलनोपवे जपुषम् सम् मत इमत जमातवे "लवेटिनोऽडमाटियौ" इमत सपुत्रवेण अडमागमवे
"आधर धमातपुकस्यवेड्वलमादवेयाः" इमत ससूत्रवेण इडमागमवे चि अनपुबन्धलनोपवे जपुषम् इ सम् अ मत इमत जमातवे "इतश्चि लनोपयाः
परस्मवैपदवेषपु" इमत ससूत्रवेण मतपयाः इकमारस्य लनोपवे "पपुगन्तलघिसूपधस्य चि" इमत ससूत्रवेण उपधमागपुणवे ओकमारवे
"आदवेशिप्रत्यययनोयाः" इत्यनवेन सस्य षत्ववे जनोमषषतम् इमत रूपमम् ससद्ध्यमत।

24 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य याः अध्यमाययाः मटिप्पणष्ट्री

पमाठगतप्रश्नमायाः-२

9. अवयमायाः श्ववेतवमायाः पपुरनोडमाश्चि इत्यस्य कनोऽथर याः।


10. मवजपुपवे च्छन्दसस इमत ससूत्रस्य पदच्छवे दयाः दशिर नष्ट्रीययाः।
11. मवजपुपवे च्छन्दसस इमत ससूत्रवेण कस्ममाद्धमातनोयाः कयाः प्रत्यययाः मवधष्ट्रीयतवे।
12. उपयजम्-इमत शिब्दस्वरूपस्य प्रमामतपमदकससजमामवधमायकस ससूत्रस मकमम्।
13. आतनो ममनन्क्वमनब्वमनपश्चि इमत ससूत्रवे चिकमारगहिणवेन मकस ससद्ध्यमत।
14. हिन्तवेबरहिहलस नक्वपम् कवेन मवधष्ट्रीयतवे।
15. गत्यथरभ्यनो धमातपुभ्यश्छन्दसस यपुचिम् कवेन भवमत।
16. गत्यथरभ्यनो यवेऽन्यवे धमातवस्तवेभ्यनोऽमप छन्दसस यपुचिम् कवेन भवमत।
17. मवध्यमादयौ हिवेतपुहिवेतपुमदमावमादयौ चि धमातनोलरटिम् कवेन भवमत।
18. इतश्चि लनोपयाः परस्मवैपदवेषपु इत्यस्य कनोऽथर याः।
19. लवेटियाः अटिम् आटिम् एतयौ आगमयौ कवेन ससूत्रवेण भवतयाः।
20. स उत्तमस्य इमत ससूत्रण
वे मकस मवधष्ट्रीयतवे।
21. सपुदमाममा इत्यस्य कनोऽथर याः।
22. आत ऐ इमत ससूत्रवेण मकस मवधष्ट्रीयतवे।
23. छन्दसस मवध्यमादयौ हिवेतपुहिवेतपुमदमावमादयौ चि धमातनोलरटिम् कवेन मवधष्ट्रीयतवे।
24. अन्यवेभ्यनोऽमप दृश्यतवे इत्यस्य कनोऽथर याः।
25. सलङथर याः कयाः।
26. ममातरस हितवमानम् इत्यथर मकस रूपमम्।

पमाठसमारयाः

पमाठवे ऽनस्मनम् इनम्, नण्व, ञ्यपुटिम्, मवटिम् , मवचिम्, नक्वपम् इत्यमादष्ट्रीनमामम् कवेषमासञ्चतम् प्रत्ययमानमामम् सससूत्रमम् प्रयनोगयाः
प्रदमशिर तयाः। तत्र चि कवेषमासञ्चतम् ववैमदकशिब्दमानमामम् लयौमककरूपमामण अमप प्रदमशिर तमामन। तथमामप पमाठमवस्तरभयमातम्
न सवमारमण रूपमामण सससूत्रमम् प्रदमशिर तमामन। तमामन चि स्वयस बनोद्धव्यमामन। कवेमचितम् मनपमातनससद्धशिब्दमायाः अमप
आलनोमचितमायाः। अन्तवे चि लवेट्लकमारसम्बनन्धनष्ट्री चिचिमार अमप मवमहितमा।

ववेदमाध्ययनमम् 25
मटिप्पणष्ट्री ववे द माध्ययनमम्

पमाठमान्तप्रश्नमायाः

1. छन्दसस गत्यथरभ्ययाः इमत ससूत्रस व्यमाख्यमात।


2. अन्यवेभ्यनोऽमप दृश्यतवे इमत ससूत्रस व्यमाख्यमात।
3. बहिह लस छन्दसस इमत ससूत्रस व्यमाख्यमात।
4. हिव्यवेऽनन्तयाःपमादमम् इमत ससूत्रस व्यमाख्यमात।
5. छन्दसस सहियाः इमत ससूत्रस्य व्यमाख्यमानस कपुरुत।
6. उपयटिम् सपुदमाममा इमत रूपदयस चि यथमाससूत्रस समाधयत।

पमाठगतप्रश्नमानमामपुत्त रमामण
उत्तरकसू टियाः -१
1. ससद्धप्रमक्रयस्य मनदरशिनो महि मनपमातयाः।
2. यमाचिनमम्।
3. पपृतनमाषमाटिम् ।
4. झलमास जशिनोऽन्तवे।
5. छन्दसस वनम्-धमातनोयाः सनम्-धमातनोयाः रकम्-धमातनोयाः मथम्-धमातनोयाः चि कमर मण नमाम कमर ण्यपुपपदवे इनम्-प्रत्यययाः
स्यमामदमत।
6. हिव्यवेऽनन्तयाःपमादमम्।
7. मन्त्रवे श्ववेतवहिनोक्थशिस्पपुरनोडमाशिनो नण्वनम्।
8. छन्दसस सप्यपुपपदवे वहियाः नण्वयाः स्यमातम्।
उत्तरकसू टियाः -२
9. सम्बपुद्धयौ कपृतदष्ट्रीघिमारयाः अवयमायाः श्ववेतवमायाः पपुरनोडमायाः उक्थशिमायाः इत्यवेतवे शिब्दमायाः मनपमात्यन्तवे इमत।
10. मवचिम् उपवे छन्दसस इमत ससूत्रगतपदच्छवे दयाः।
11. यज्धमातनोयाः मवच्प्रत्यययाः मवजपुपवे च्छन्दसस इमत ससूत्रवेण मवधष्ट्रीयतवे।
12. कपृत्तमद्धतसममासमाश्चि इमत अत्र प्रमामतपमदकससजमामवधमायकस ससूत्रमम्।
13. मवच्प्रत्यययाः ससद्ध्यमत।
14. बहिह लस च्छन्दसस इत्यनवेन।
15. च्छन्दसस गत्यथरभ्ययाः इत्यनवेन।
16. अन्यवेभ्यनोऽमप दृश्यतवे इमत ससूत्रवेण।
17. सलङथर लवेटिम् इमत ससूत्रवेण।
18. लवेटिनस्तङमाममतनो लनोपनो वमा स्यमात्परस्मवैपदवेषपु।
19. लवेटिनोऽडमाटियौ इमत ससूत्रवेण।

2६ ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य याः अध्यमाययाः मटिप्पणष्ट्री

20. लवेडपुत्तमसकमारस्य ववैकनल्पकलनोपयाः मवधष्ट्रीयतवे।


21. शिनोभनस ददमामत इत्यथर याः।
22. लवेटियाः आकमारस्य ऐकमारयाः मवधष्ट्रीयतवे।
23. सलङथर लवेटिम्।
24. गत्यथरभ्यनो यवेऽन्यवे धमातवस्तवेभ्यनो छन्दसस यपुचिम् स्यमातम् इमत।
25. हिवेतपुहिवेतपुमदमावमामदयाः मवध्यमामदयाः चि।
26. ममातपृहिमा।

इमत सप्तदशियाः पमाठयाः

ववेदमाध्ययनमम् 27
18

18) अषमाध्यमाय्यमायाः तपृत ष्ट्री य चितपुथ र्थौ अध्यमाययौ


प्रस्तमावनमा

अनस्मनम् तपृतष्ट्रीयवे पमाठवे अषमाध्यमाय्यमायाः तपृतष्ट्रीयचितपुथमारध्यमाययनोयाः ससूत्रमामण व्यमाख्यमास्यन्तवे। अत्र छन्दसस


शिमायजमप, छन्दस्यपुभयथमा, दृशिवे मवख्यवे चि, शिमक णमपुल्कमपुलयौ चिवेमत ससूत्रमाणमास व्यमाख्यमानस कररष्यतवे। तवेषपु
मवमवधशिब्दमानमास मनपमातमवषयवे मवशिवेषरूपवेण आलनोचिनमा मवधमास्यतवे , यवे चि शिब्दमायाः कवेवलस ववेदवे एव भवनन्त। ततयाः
अत्र मवमवधप्रत्ययमवषयवे अमप आलनोचिनमा कररष्यतवे , यवेषपु कवेचिन कवेवलस ववेदवे एव भवनन्त, कवेचिन लनोकवे अमप
भवनन्त। तवे चि प्रत्ययमायाः मवमवधवेषपु अथरषपु मवमभनशिब्दवेभ्ययाः भवनन्त। तवेषमास चि मवमशिषरूपमाणमामम् प्रमक्रयमामप
प्रदशिर मयष्यतवे।

उदवेश् यमामन
इमस पमाठस पमठत्वमा भवमानम् -
➢ ववेदवे लवेटिम्- लकमारयाः कनस्मनथर भवतष्ट्रीमत जमास्यमत।
➢ मवकरणप्रत्ययमानमास छन्दसस बहिह लमाथर व्यत्यययाः भवतष्ट्रीमत जमास्यमत।
➢ छन्दसस धमात्वसधकमारवे उकमायाः प्रत्ययमायाः समावर धमातपुकमाधर धमातपुकनोभयससजकमायाः भवनन्त इमत जमास्यमत।
➢ छन्दसस तपुमथर कवे मवमशिषमायाः प्रत्ययमायाः भवनन्त तज्जमास्यमत।
➢ छन्दसस कवे मवमशिषमायाः शिब्दमायाः मनपमात्यन्तवे तदवगममष्यमत।

18.1) उपसस व मादमाशिङ्कयनोश्चि॥ (३.४.८)


ससूत्र माथर याः - पणबन्धवे आशिङ्कमायमास चि लवेटिम् स्यमातम्।
ससूत्र मावतरणमम् - उपससवमादवे आशिङ्कमायमास चि लवेटिम्-लकमारमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन लवेटिम्- लकमारयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
उपससवमादमाशिङ्कयनोयाः चि इमत ससूत्रगतपदच्छवे दयाः। उपससवमादमाशिङ्कयनोयाः इमत सप्तम्यन्तस पदमम्। चि इमत अव्ययपदमम्।
छन्दसस लपुङम्-लङम् -सलटियाः इत्यस्ममातम् ससूत्रमातम् छन्दसस इत्यनपुवतर तवे। सलङथर लवेटिम् इमत ससूत्रमातम् लवेटिम्
इत्यनपुवतर तवे। ततयाः पदयनोजनमा - छन्दसस उपससवमादमाशिङ्कयनोयाः लवेटिम् इमत। उपससवमादश्चि आशिङ्कमा चि
उपससवमादमाशिङ्कवे तयनोयाः उपससवमादमाशिङ्कयनोयाः इमत इतरवेतरयनोगयाः। उपससवमादनो नमाम पणबन्धयाः। यमद भवमानम् मम इदस

28 व्यमाकरणमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य चितपुथ र्थौ अध्यमाययौ मटिप्पणष्ट्री

कपुयमारतम् तमहिर इदमहिस दमास्यमामम इमत समयकरणस पणबन्धयाः। आशिङ्कमाथर याः सम्भमावनमा। प्रमाययाः इदस भमवष्यतष्ट्रीमत
मचिन्तनस सम्भमावनमम्। ससूत्रमाथर्थो महि उपससवमादवे आशिङ्कमायमास चि लवेटिम्-प्रत्यययाः स्यमातम् इमत।
उदमाहिरणमम् - उपससवमादस्य उदमाहिरणमम् - अहिमवेव पशिसूनमामष्ट्रीशिवै इमत। आशिङ्कमायमायाः उदमाहिरणमम्
अनस्त - नवेनज्जह्ममायन्त्यनो नरकस पतमाम इमत।

18.2) छन्दसस शिमायजमप॥ (३.१.८४)


ससूत्र माथर याः - छन्दसस हिल उत्तरस्य श्नयाः शिमायचिम् अमप भवमत हियौ परवे।
ससूत्र मावतरणमम् - छन्दसस हिल उत्तरस्य हियौ परवे श्नयाः शिमायनज्वधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण श्नमाप्रत्ययस्य स्थमानवे शिमायचिम्-शिमानचियौ आदवेशियौ
मवधष्ट्रीयवेतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। छन्दसस शिमायचिम् अमप इमत ससूत्रगतपदच्छवे दयाः। छन्दसस इमत
सप्तम्यन्तस पदमम्। शिमायचिम् इमत प्रथममान्तस पदमम्। अमप इमत अव्ययमम्। हिलयाः श्नयाः शिमानज्झयौ इमत ससूत्रमातम् हिलयाः
श्नयाः हियौ चिवेमत पदत्रयमनपुवतर तवे। छन्दसस हिलयाः श्नयाः शिमायचिम् अमप हियौ इमत पदयनोजनमा। ससूत्रवे अमपशिब्दगहिणमम्
शिमानजमादवेशिस्यमामप मवधमानमाथर मम्। ववेदमवषयवे हिलयाः उत्तरस्य श्नयाः स्थमानवे शिमायचिम् शिमानचिम् चिवेमत आदवेशियौ स्यमातमामम्
हियौ परतयाः इमत। शिमायचियाः शिकमारयाः लशिक्वतमद्धतवे इत्यनवेन इत्ससजकयाः, चिकमारस्तपु हिलन्त्यमम् इत्यनवेन। तवेन
आय इत्यवेव मशिष्यतवे।
उदमाहिरणमम् - गपृभमाय।
ससूत्र माथर स मन्वययाः - गहिम् (गहि उपमादमानवे) इमत धमातनोयाः लनोमटि अनपुबन्धलनोपवे गहिम् लम् इमत नस्थतवे लस्य
स्थमानवे ससमप अनपुबन्धलनोपवे गहिम् सस इमत नस्थतवे क्षयमामदभ्ययाः श्नमा इमत श्नमाप्रत्ययवे अनपुबन्धलनोपवे गहिम् नमा सस
इमत जमातवे सवेहरमपच्चि इत्यनवेन ससस्थमानवे महि इमत सवमारदवेशिवे गहिम् नमा महि इमत जमातवे प्रकपृतससूत्रवेण श्नमास्थमानवे
शिमायचिम्-आदवेशिवे अनपुबन्धलनोपवे गहिम् आय महि इमत जमायतवे। ततयाः अतनो हिवेयाः इमत ससूत्रवेण हिवेयाः लनोपवे
गमहिज्यमावमयव्यसधवमषमवचिमतवपृश्चिमतपपृच्छमतभपृज्जतष्ट्रीनमास मङमत चि इत्यनवेन गकमारनोत्तरवमतर नयाः रवेफस्य
सम्प्रसमारणवे ऋकमारवे गपृ अ हिम् आय इमत जमातवे सम्प्रसमारणमाच्चि इत्यनवेन पसूवररूपवैकमादवेशिवे गपृहिम् आय इमत जमातवे
हृगहिनोभर श्छन्दसस इमत वमामतर कवेन हिकमारस्य स्थमानवे भकमारमादवेशिवे सवर वणर सम्मवेलनवे मवभमककमायर चि गपृभ माय इमत
रूपमम्।

18.3) व्यत्ययनो बहिह लमम्॥ (३.१.८५)


ससूत्र माथर याः - मवकरणमानमास बहिह लस व्यत्यययाः स्यमातम् छन्दसस।
ससूत्र मावतरणमम् - छन्दसस मवकरणमानमास बहिह लस व्यत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन शिबमादष्ट्रीनमास मवकरणप्रत्ययमानमास व्यत्ययनो मवधष्ट्रीयतवे।अनस्मनम्
ससूत्रवे दवे पदवे स्तयाः। व्यत्यययाः इमत प्रथममान्तस पदमम्। बहिह लमम् इमत अव्ययपदमम्। छन्दसस शिमायजमप इत्यस्ममातम्
ससूत्रमातम् छन्दसस इमत पदमनपुवतर तवे। मवकरणमानमामम् इमत आकवेपमाल्लिभ्यतवे। मवकरणमानमास बहिह लस व्यत्यययाः छन्दसस
इमत पदयनोजनमा। व्यमतगमनमम् व्यमतहिमारयाः व्यमतक्रमनो वमा व्यत्यययाः। ससूत्रमाथर्थो महि छन्दसस मवकरणमानमास बहिह लस
व्यत्यययाः स्यमातम् इमत।

ववेदमाध्ययनमम् 29
मटिप्पणष्ट्री ववे द माध्ययनमम्

उदमाहिरणमम् - भवेदमत।
ससूत्र माथर स मन्वययाः - मभदम् (मभमदरम् आवरणवे) इमत धमातनोयाः लमटि अनपुबन्धलनोपवे मभदम् लम् इमत नस्थतवे
लस्य स्थमानवे मतमप अनपुबन्धलनोपवे मभदम् मत इमत नस्थतवे मभदम्-धमातनोयाः रुधमामदगणवे पमठतत्वमातम् रुधमामदभ्यनो श्नमम्
इत्यनवेन प्रमाप्तस श्नमम्-मवकरणस बमासधत्वमा प्रकपृतससूत्रवेण व्यत्ययवेन शिपम्-प्रत्ययवे अनपुबन्धलनोपवे मभदम् अ मत इमत
नस्थतवे शिपयाः समावर धमातपुकत्वमातम् पपुगन्तलघिसूपधस्य चि इत्यनवेन मभदम् इत्यस्य लघिसूपधस्य इकमारस्य गपुणवे एकमारवे
सवर वणर सम्मवेलनवे भवे द मत इमत रूपमम् ससध्यमत। श्नमम कपृतवे तपु मभनसत्त इमत रूपमम् भवमत।

18.4) छन्दस्यपु भ यथमा॥ (३.४.११७)


ससूत्र माथर याः - धमात्वसधकमारवे उकयाः प्रत्यययाः समावर धमातपुकमाधर धमातपुकनोभयससजयाः स्यमातम्।
ससूत्र मावतरणमम् - धमात्वसधकमारवे उकमानमास प्रत्ययमानमास समावर धमातपुकमाधर धमातपुकनोभयससजमामवधमानमाय ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - ससजमाससूत्रममदमम्। अनवेन समावर धमातपुकससजमा आधर धमातपुकससजमा चि मवधष्ट्रीयवेतवे। अनस्मनम्
ससूत्रवे दवे पदवे स्तयाः। छन्दसस उभयथमा इमत ससूत्रगतपदच्छवे दयाः। छन्दसस इमत सप्तम्यन्तस पदमम्। उभयथमा इमत
अव्ययमम्। समावर धमातपुकमम् आधर धमातपुकस चि इमत उभयथमाशिब्दस्य तमात्पयर मम्। धमातनोयाः प्रत्यययाः परयाः इमत त्रयमम्
असधकपृतमम्। छन्दसस धमातनोयाः परयाः प्रत्यययाः उभयथमा इमत पदयनोजनमा। ससूत्रमाथर्थो महि छन्दसस धमात्वसधकमारनोकमायाः
प्रत्ययमायाः समावर धमातपुकमाधर धमातपुकनोभयससजकमायाः स्यपुयाः इमत।
उदमाहिरणमम् - वधर न्तपु।
ससूत्र माथर स मन्वययाः - मणजन्तमातम् वपृधम्-धमातनोयाः लनोमटि अनपुबन्धलनोपवे वपृधम् इ लम् इमत नस्थतवे लस्य स्थमानवे
प्रथमपपुरुषबहिह वचिनमववकमायमास सझ-प्रत्ययवे वपृधम् इ सझ इमत जमातवे कतर रर शिपम् इमत शिमप अनपुबन्धलनोपवे वपृधम् इ अ
सझ इमत जमायतवे। ततयाः झकमारस्य स्थमानवे अन्तमादवेशिवे वपृधम् इ अ अन्तम् इ इमत जमातवे एरुयाः इत्यनवेन इकमारस्य
उकमारवे वपृधम् इ अ अन्तम् उ इमत जमायतवे। अत्र मतनङ्शित्समावर धमातपुकमम् इत्यनवेन शिपयाः समावर धमातपुकससजमा अनस्त।
मकन्तपु प्रकपृतससूत्रवेण शिपयाः आधर धमातपुकससजमामप भवमत। ततयाः आधर धमातपुकशिप्परत्वमातम् णवेरमनमटि इत्यनवेन णवेयाः
इकमारस्य लनोपनो भवमत। ततयाः (अ अन्तम्) इमत दशिमायमामम् अतनो गपुणवे इत्यनवेन पररूपवैकमादवेशिवे अकमारवे वपृधम् अन्तम्
उ इमत जमातवे सवर वणर सम्मवेलनवे वधर न्तपु इमत रूपमम्। लनोकवे तपु वधर यन्तपु इमत रूपमम्। यतनो महि अत्र शिपम्
समावर धमातपुकमवेव भवमत। तवेन शिपयाः आधर धमातपुकत्वमाभमावमातम् णवेरमनमटि इत्यस्य अप्रवपृसत्तयाः। तवेन चि न मणलनोपयाः।

18.5) तपुम थर सवे -सवे न सवे -असवे न् क्सवे -कसवे न ध्यवै -अध्यवै न् कध्यवै -
कध्यवै न् शिध्यवै -शिध्यवै न् तववै त ववे ङ् तववे न याः॥ (३.४.९)
ससूत्र माथर याः - छन्दसस तपुमथर सवेसवेनसवेअसवेन्क्सवेकसवेनध्यवैअध्यवैन्कध्यवै-
कध्यवैन्शिध्यवैशिध्यवैन्तववैतववेङ्तववेनयाः प्रत्ययमायाः स्यपुयाः।
ससूत्र मावतरणमम् - छन्दसस तपुमथर सवेसवेनसवेअसवेन्क्सवेकसवेनध्यवैअध्यवैन्कध्यवै-
कध्यवैन्शिध्यवैशिध्यवैन्तववैतववेङ्तववेनम्-प्रत्ययमानमास मवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।

30 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य चितपुथ र्थौ अध्यमाययौ मटिप्पणष्ट्री

ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन सवे सवेनम् असवे इत्यमादययाः प्रत्ययमायाः मवधष्ट्रीयन्तवे। अनस्मनम् ससूत्रवे
दवे पदवे स्तयाः। तपुमथर इमत सप्तम्यन्तस पदमम्। सवे -सवेनसवे-असवेन्क्सवे-कसवेनध्यवै-अध्यवैन्कध्यवै-कध्यवैन्शिध्यवै-
शिध्यवैन्त-ववैतववेङ्तववेनयाः इमत प्रथममान्तस पदमम्। छन्दसस लपुङम् -लङम् -सलटियाः इत्यस्ममातम् ससूत्रमातम् छन्दसस
इत्यनपुवतर तवे। धमातनोयाः प्रत्यययाः परश्चि इमत ससूत्रत्रयमम् असधकपृतमम् अनस्त। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस तपुमथर
धमातनोयाः सवेसवेनसवेअसवेन्क्सवेकसवेनध्यवैअध्यवैन्कध्यवैकध्यवैन्शिध्यवैशिध्यवैन्तववैतववेङ्तववेनयाः प्रत्ययमायाः स्यपुयाः इमत।
उदमाहिरणमम् - वकवे इत्यपुदमाहिरणमम्।
ससूत्र माथर स मन्वययाः - वचिम्-धमातनोयाः तपुमथर पसूवर्थोकससूत्रवेण सवे -प्रत्ययवे वचिम् सवे इमत नस्थतवे चिनोयाः कपुयाः
इत्यनवेन चिकमारस्य ककमारवे वकम् सवे इमत नस्थतवे आदवेशिप्रत्यययनोयाः इत्यनवेन सकमारस्य षकमारवे वकवे इमत
एजन्तकपृदन्तसमपुदमायनो भवमत। ततयाः कपृदन्तत्वमातम् प्रमामतपमदकससजमायमामम् औत्समगर कवे एकवचिनवे सपुमवभकयौ वकवे
सम् इमत जमायतवे। ततयाः वकवे इत्यस्य एजन्तकपृदन्तसमपुदमायत्वमातम् कपृन्मवेजन्तयाः इत्यनवेन अव्ययससजमायमामम्
अव्ययमादमाप्सपुपयाः इत्यनवेन सनोयाः लपुमक वकवे इमत रूपमम्। लनोकवे तपु वकपु मम् इमत रूपमम् भवमत। एवमवेव जष्ट्री व सवे
(जष्ट्रीम वतपुम म्) इत्यमादष्ट्रीन्यमप उदमाहिरणमामन।

18.6) दृशिवे मवख्यवे चि॥ (३.४.११)


ससूत्र माथर याः - छन्दसस दृशिवे मवख्यवे चिवेमत तपुमथर मनपमात्यवेतवे।
ससूत्र मावतरणमम् - छन्दसस द्रिषपु ममत्यथर दृशिवे मवख्यमातपुममत्यथर मवख्यवे इत्यस्य मनपमातनमाथर ससूत्रममदस
प्रणष्ट्रीतमम्। तपुमथर सवेसवेनसवेअसवेन्क्सवेकसवेनध्यवैअध्यवैन्कध्यवैकध्यवैन्शिध्यवैशिध्यवैन्तववैतववेङ्तववेनयाः इत्यस्ममातम् ससूत्रमातम्
तपुमथर इत्यनपुवतर तवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन दृशिवे मवख्यवे चिवेमत दयनोयाः रूपयनोयाः मनपमातनस मवधष्ट्रीयतवे।
अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। दृशिवे मवख्यवे चिवेमत पददयस प्रथममान्तमम्। चिवेमत अव्ययपदमम्। छन्दसस लपुङम् -
लङम्-सलटियाः इत्यस्ममातम् ससूत्रमातम् छन्दसस इत्यनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस तपुमथर दृशिवे मवख्यवे
इत्यवेतयौ मनपमात्यवेतवे इमत।
उदमाहिरणमम्- दृशिवे। मवख्यवे।
ससूत्र माथर स मन्वययाः - ववेदवे दृशिम्- धमातनोयाः तपुमथर कवे कवे-प्रत्ययवे अनपुबन्धलनोपवे चि दृशिम् ए इमत जमातवे पसूवरवतम्
मवभमककमायर चि दृशिवे इमत रूपस ससध्यमत। मव-पसूवरकमातम् ख्यमा-धमातनोयाः कवे- प्रत्ययवे अनपुबन्धलनोपवे चि मव ख्यमा ए
इमत जमायतवे। ततयाः ओतनो लनोप इमटि चि इत्यनवेन ख्यमा इत्यस्य आकमारलनोपवे मव ख्यम् ए इमत जमातवे
सवर वणर सम्मवेलनवे पसूवरवतम् मवभमककमायर चि मवख्यवे इमत रूपस ससध्यमत।

18.7) शिमक णमपुल् कमपुल यौ॥ (३.४.१२)


ससूत्र माथर याः - शिक्ननोतमावपुपपदवे तपुमथर एतयौ स्तयाः।
ससूत्र मावतरणमम् - शिक्ननोतमावपुपपदवे तपुमथर णमपुलम्-कमपुलम्-प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन णमपुलम्, कमपुलम् चिवेमत प्रत्यययौ मवधष्ट्रीयवेतवे। अनस्मनम् ससूत्रवे दवे पदवे
स्तयाः। शिमक इमत सप्तम्यन्तस पदमम्। णमपुल्कमपुलयौ इमत प्रथममान्तस पदमम्। धमातनोयाः प्रत्यययाः परश्चि इमत ससूत्रत्रयमम्

ववेदमाध्ययनमम् 31
मटिप्पणष्ट्री ववे द माध्ययनमम्

असधकपृतमम् अनस्त। ततश्चि ससूत्रमाथर्थो भवमत शिक्ननोतमावपुपपदवे तपुमथर धमातनोयाः परस णमपुलम्-कमपुलम्-प्रत्यययौ स्तयाः
इमत। णमपुलयाः णकमारयाः चिपुटिसू इत्यनवेन इत्ससजकयाः, लकमारश्चि हिलन्त्यमम् इत्यनवेन। उकमारश्चि उच्चिमारणमाथर याः। तवेन
अमम् इत्यवेव मशिष्यतवे। णमपुलयाः मणत्त्वमातम् वपृमद्धयाः भवमत।कमपुलयाः ककमारयाः लशिक्वतमद्धतवे इत्यनवेन इत्ससजकयाः।
लकमारश्चि हिलन्त्यमम् इत्यनवेन। उकमारश्चि उच्चिमारणमाथर याः। तवेन अमम् इत्यवेव मशिष्यतवे। कमपुलयाः मकत्त्वमातम्
गपुणमनषवेधयाः।
उदमाहिरणमम् - मवभमाजस नमाशिकतम्। अपलपुपस नमाशिकतम्।
ससूत्र माथर स मन्वययाः - पसूवर्थोकवे प्रथमवे उदमाहिरणवे अशिकतम् इमत शिक्धमातनोयाः लपुमङ प्रथमवैकवचिनमान्तमम्
रूपमम्। तच्चि उपपदमम् अनस्त। अतयाः मवपसूवरकमातम् भजम्-धमातनोयाः प्रकपृतससूत्रवेण णमपुलम्-प्रत्ययवे अनपुबन्धलनोपवे मव
भजम् अमम् इमत नस्थतवे अत उपधमायमायाः इमत उपधमावपृद्धयौ मवभमाजमम् इमत ममान्तकपृदन्तसमपुदमायनो जमायतवे। ततयाः
अस्य समपुदमायस्य कपृदन्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन प्रमामतपमदकससजमा। ततयाः कपृन्मवेजन्तयाः इत्यनवेन
अव्ययससजमायमामम् औत्समगर कवे एकवचिनवे सपुप्रत्ययवे अव्ययमादमाप्सपुपयाः इत्यनवेन सनोयाः लपुमक मवभमाजमम् इमत रूपमम्।
लनोकवे तपु मवभकपु मम् इमत रूपमम्।
मदतष्ट्रीयवे उदमाहिरणवे अशिकतम् इमत उपपदमम् अनस्त। तस्ममातम् प्रकपृ तससूत्रवेण अप- पसूवरकमातम् लपुप-म् धमातनोयाः
कमपुलम्- प्रत्ययनो भवमत। ततयाः धमातनोयाः उकमारस्य गपुणवे प्रमाप्तवे कमपुलम्- प्रत्ययस्य मकत्त्वमातम् गपुणमनषवेधवे पसूवरवतम्
मवभमककमायर चि अपलपुप मम् इमत रूपस ससध्यमत। लनोकवे तपु अपलनोप्तपुम म् इमत रूपमम्।

पमाठगतप्रश्नमायाः-१

1. मवभमाजमम् इत्यत्र कयाः प्रत्यययाः।


2. शिक्ननोतमावपुपपदवे णमपुलम्-कमपुलम्-प्रत्यययौ कनस्मनम् अथर भवतयाः।
3. छन्दसस मवख्यवे इमत पदस समाधपु न वमा।
4. छन्दस्यपुभयथमा इत्यस्य कनोऽथर याः।
5. गपृभमाय इत्यत्र कवेन ससूत्रवेण कयाः प्रत्ययनो मवधष्ट्रीयतवे।

18.8) ईश्वरवे तनोसपुन् कसपुन यौ॥ (३.४.१३)


ससूत्र माथर याः - छन्दसस ईश्वरवे उपपदवे तपुमथर धमातनोयाः तनोसपुनम्-कसपुनयौ स्तयाः।
ससूत्र मावतरणमम् - ईश्वरवे उपपदवे छन्दसस तपुमथर धमातनोयाः तनोसपुन्प्रत्ययस्य कसपुन्प्रत्ययस्य चि
मवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन तनोसपुनम् कसपुनम् चिवेमत प्रत्यययौ मवधष्ट्रीयवेतवे। अनस्मनम् ससूत्रवे दवे पदवे
स्तयाः। ईश्वरवे इमत सप्तम्यन्तस पदमम्। तनोसपुन्कसपुनयौ इमत प्रथममान्तस पदमम्। छन्दसस लपुङम् -लङम् -सलटियाः इत्यस्ममातम्
ससूत्रमातम् छन्दसस इत्यनपुवतर तवे। तपुमथर सवेसवेनसवेअसवेन्क्सवेकसवेनध्यवैअध्यवैन्कध्यवैकध्यवैन्शिध्यवैशिध्यवैन्तववैतववेङ्तववेनयाः

32 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य चितपुथ र्थौ अध्यमाययौ मटिप्पणष्ट्री

इत्यस्ममातम् ससूत्रमातम् तपुमथर इत्यनपुवतर तवे। धमातनोयाः प्रत्यययाः परश्चि इमत ससूत्रत्रयमम् असधकपृतमम् अनस्त। ततश्चि
ससूत्रमाथर्थो भवमत छन्दसस ईश्वरशिब्दवे उपपदवे तपुमथर धमातनोयाः तनोसपुनम्-कसपुनयौ स्तयाः इमत।
उदमाहिरणमम् - ईश्वरनो मवचिररतनोयाः। मवचिररतनोयाः इत्यस्य मवचिररतपुममत्यथर याः।
ससूत्र माथर स मन्वययाः - ईश्वरनोपपदवे मवपसूवरकचिरम्-धमातनोयाः प्रकपृतससूत्रवेण तनोसपुनम्-प्रत्ययवे अनपुबन्धलनोपवे मव
चिरम् तनोसम् इमत नस्थतवे आधर धमातपुकस्यवेड्वलमादवेयाः इत्यनवेन इडमागमवे मवचिररतनोसम् इमत समपुदमायनो भवमत। अस्य
समपुदमायस्य कपृदन्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन प्रमामतपमदकससजमा। ततयाः क्त्वमातनोसपुन्कसपुनयाः इत्यनवेन
मवचिररतनोसम् इत्यस्य अव्ययससजमायमामम् औत्समगर कवे एकवचिनवे सपुप्रत्ययवे मवचिररतनोसम् सम् इमत जमातवे
अव्ययमादमाप्सपुपयाः इमत मवभमकससजकस्य सनोयाः सकमारस्य लपुमक मवचिररतनोसम् इत्यस्य सकमारस्य रुत्ववे मवसगर
मवचिररतनोयाः इमत रूपमम् ससध्यमत। लनोकवे तपु मवचिररतपुम म् इमत रूपमम् भवमत।

18.9) सपृम पतपृद नोयाः कसपुन म्॥ (३.१.१७)


ससूत्र माथर याः - छन्दसस भमावलकणवे तपुमथर सपृमपतपृदनोयाः कसपुनम् स्यमातम्।
ससूत्र मावतरणमम् - छन्दसस भमावलकणवे वतर ममानमातम् सपृपम्-धमातनोयाः तपृद-म् धमातनोयाः चि तपुमथर कसपुनम्-
प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन सपृपम्-धमातनोयाः तपृद-म् धमातनोयाः चि तपुमथर कसपुनम्-प्रत्ययनो मवधष्ट्रीयतवे।
अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। सपृमपतपृदनोयाः इमत षष्ठ्यन्तस पदमम्। कसपुनम् इमत प्रथममान्तस पदमम्। छन्दसस लपुङम्-लङम् -
सलटियाः इत्यस्ममातम् ससूत्रमातम् छन्दसस इत्यनपुवतर तवे। तपुमथर
सवेसवेनसवेअसवेन्क्सवेकसवेनध्यवैअध्यवैन्कध्यवैकध्यवैन्शिध्यवैशिध्यवैन्तववैतववेङ्तववेनयाः इत्यस्ममातम् ससूत्रमातम् तपुमथर
इत्यनपुवतर तवे। भमावलकणवे स्थवेणम्-कपृञिम्-वमद-चिरर-हिह -तमम-जमनभ्यस्तनोसपुनम् इमत ससूत्रमातम् भमावलकणवे इत्यनपुवतर तवे।
धमातनोयाः प्रत्यययाः परश्चि इमत ससूत्रत्रयमम् असधकपृतमम् अनस्त। ततश्चि ससूत्रमाथर याः भवमत छन्दसस भमावलकणवे सपृपम्-
धमातनोयाः तपृद-म् धमातनोयाः चि तपुमथर कसपुनम्-प्रत्यययाः स्यमामदमत। कसपुनयाः ककमारयाः लशिक्वतमद्धतवे इत्यनवेन इत्ससजकयाः,
नकमारश्चि हिलन्त्यमम् इत्यनवेन। उकमारश्चि उच्चिमारणमाथर याः। तवेन असम् इत्यवेव मशिष्यतवे। मकत्त्वमातम् गपुणमाभमावयाः।
उदमाहिरणमम् - मवसपृपयाः। आतपृदयाः।
ससूत्र माथर स मन्वययाः - मवपसूवरकसपृपम्-धमातनोयाः भमावलकणवे तपुमथर प्रकपृतससूत्रवेण कसपुनम्-प्रत्ययवे अनपुबन्धलनोपवे
मव सपृपम् असम् इमत नस्थतवे मकत्त्वमातम् गपुणमनषवेधवे मवसपृपसम् इमत कसपुन्प्रत्ययमान्तसमपुदमायनो जमायतवे। ततयाः अस्य
समपुदमायस्य कपृदन्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन प्रमामतपमदकससजमा। ततयाः क्त्वमातनोसपुन्कसपुनयाः इत्यनवेन
मवसपृपम् असम् इत्यस्य अव्ययससजमायमामम् औत्समगर कवे एकवचिनवे सपुप्रत्ययवे मवसपृपसम् सम् इमत जमातवे अव्ययमादमाप्सपुपयाः
इमत मवभमकससजकस्य सनोयाः सकमारस्य लपुमक पसूवरवतम् प्रमक्रययमा मवसपृप याः इमत रूपमम् ससध्यमत।
आ-पसूवरकमातम् तपृद-म् धमातनोयाः प्रकपृतससूत्रवेण कसपुनम्- प्रत्ययवे पसूवरवतम् मवभमककमायर आतपृद याः इमत रूपस
ससध्यमत।

18.10) रमात्रवेश् चिमाजसयौ॥ (४.१.३१)


ससूत्र माथर याः - रमामत्रशिब्दमान्ङष्ट्रीप्स्यमातम् अजनस्वषयवे छन्दसस।

ववेदमाध्ययनमम् 33
मटिप्पणष्ट्री ववे द माध्ययनमम्

ससूत्र मावतरणमम्- जसम्-मभनप्रत्ययवे परवे समत रमामत्रशिब्दमातम् ङष्ट्रीपम्-प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।


ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन रमामत्र- शिब्दमातम् ङष्ट्रीपम्-प्रत्ययनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण
पदमामन सनन्त। रमात्रवेयाः चि अजसयौ इमत ससूत्रगतपदच्छवे दयाः। रमात्रवेयाः इमत पञ्चम्यन्तस पदमम्। चि इमत अव्ययपदमम्।
अजसयौ इमत सप्तम्यन्तस पदमम्। न जससयाः अजससयाः तनस्मनम् अजसयौ। इकमारयाः उच्चिमारणमाथर याः। मनत्यस
ससजमाछन्दसनोयाः इत्यस्ममातम् ससूत्रमातम् ससजमाछन्दसनोयाः इमत पदमनपुवतर तवे। ससख्यमाव्ययमादवेङर्षीपम् इत्यस्ममातम् ससूत्रमातम्
ङष्ट्रीपम् इत्यनपुवतर तवे। ससयमामम्, प्रत्यययाः इमत एतवे असधमक्रयवेतवे। ससयमामम् ससजमाछन्दसनोयाः रमात्रवेयाः चि ङष्ट्रीपम् अजसयौ
इमत वमाक्ययनोजनमा। ततश्चि ससूत्रमाथर्थो भवमत सष्ट्रीत्वमववकमायमास ससजमाछन्दसनोयाः मवषयवे रमामत्रशिब्दमातम् ङष्ट्रीपम् -प्रत्यययाः
स्यमातम् न तपु जसयौ इमत।
उदमाहिरणमम्- रमात्रष्ट्री।
ससूत्र माथर स मन्वययाः - रमामत्रशिब्दमातम् प्रकपृतससूत्रवेण ङष्ट्री प -म् प्रत्ययवे अनपुबन्धलनोपवे रमामत्र ई इमत नस्थतवे यमचि
भमम् इमत भससजमायमास यस्यवेमत चि इत्यनवेन इकमारलनोपवे रमात्रष्ट्री इमत ङ्यन्तसमपुदमायनो भवमत। ततयाः सपुप्रत्ययवे रमात्रष्ट्री
सपु इमत नस्थतवे उकमारलनोपवे हिल्ङ्यमाब्भ्यनो दष्ट्रीघिमारत्सपुमतस्यपपृकस हिलम् इत्यनवेन सलनोपवे रमात्रष्ट्री इमत रूपस ससद्धमम्।
अस्य चि ववेदवे प्रयनोगयाः यथमा रमात्रष्ट्री व्यख्यदमायतष्ट्री इमत। लनोकवे तपु कपृमदकमारमादमकनयाः इमत गणससूत्रवेण ङष्ट्री ष् प्रत्यययाः
भवमत। लनोकवे ङष्ट्रीमष आदपुदमात्तश्चि इत्यनवेन रमात्रष्ट्रीशिब्दयाः अन्तनोदमात्तमान्तनो भवमत। ववेदवे ङष्ट्रीमप रमात्रष्ट्रीशिब्दयाः
अनपुदमात्तयौ सपुनप्पतयौ इत्यनवेन अनपुदमात्तमान्तनो भवमत।
मवशिवे ष याः -इदमत्रवधवेयस यतम् ससूत्रवे अजसयौ इत्यपुकमम्। तथमा चि जस्प्रत्ययवे परवे अस्य ससूत्रस्य प्रवपृसत्तयाः न
भवमत। अत एव यमास्तमायाः रमात्रययाः इत्यत्र रमामत्रशिब्दमातम् परवे जसम् प्रत्ययवे प्रकपृतससूत्रवेण ङष्ट्रीपम्-प्रत्ययनो न भवमत।

18.11) मनत्यस छन्दसस॥ (४.१.४६)


ससूत्र माथर याः - बहमामदभ्यश्छन्दसस मवषयवे मनत्यस ङष्ट्रीषम्।
ससूत्र मावतरणमम्- छन्दसस बहिह प्रभपृमतशिब्दवेभ्ययाः मनत्यस ङष्ट्रीषम्-प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ङष्ट्रीषम्- प्रत्ययनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
मनत्यमममत प्रथममान्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। बहमामदभ्यश्चि इत्यस्ममातम् ससूत्रमातम् बहमामदभ्ययाः इमत
पदमनपुवतर तवे। अन्यतनो ङष्ट्रीषम् इत्यस्ममातम् ससूत्रमातम् ङष्ट्रीषम् इमत पदमनपुवतर तवे। ससयमामममत असधमक्रयतवे। प्रत्यययाः
परयाः इत्यपुभयमम् असधमक्रयतवे। प्रमामतपमदकमातम् इत्यसधकमारयाः। अनपुपसजर नमातम् इत्यसधकमारयाः। असधकपृतस्य
प्रमामतपमदकमातम् इत्यस्य प्रमामतपमदकवेभ्ययाः इमत पञ्चमष्ट्रीबहिह वचिनमान्ततयमा मवपररणमामयाः। असधकपृतस्य
अनपुपसजर नमातम् इत्यस्य अनपुपसजर नवेभ्ययाः इमत पञ्चमष्ट्रीबहिह वचिनमान्ततयमा मवपररणमामयाः। अनपुपसजर नशिब्दमाथर याः
मपुख्ययाः प्रधमानमम् वमा।बहिह शिब्दयाः आमदयाः यवेषमास तवे बहमादययाः इमत बहिह वष्ट्रीमहिसममासयाः, तवेभ्ययाः बहमामदभ्ययाः। ससूत्रमाथर्थो महि
सष्ट्रीत्वमववकमायमास छन्दसस बहमामदगणपमठतवेभ्ययाः अनपुपसजर नवेभ्ययाः प्रमामतपमदकवेभ्ययाः मनत्यस ङष्ट्रीषम् स्यमामदमत।
उदमाहिरणमम्- बहष्ट्री।
ससूत्र माथर स मन्वययाः - बहिह शिब्दमातम् प्रकपृतससूत्रवेण ङष्ट्रीषम्-प्रत्ययवे अनपुबन्धलनोपवे बहिह ई इमत नस्थतवे इकनो
यणमचि इत्यनवेन इकयाः उकमारस्य स्थमानवे यणम् -आदवेशिवे वकमारवे बहष्ट्री इमत ङ्यन्तसमपुदमायनो भवमत। ततयाः

34 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य चितपुथ र्थौ अध्यमाययौ मटिप्पणष्ट्री

सपुमवभकयौ पसूवरवतम् प्रमक्रययमा बहष्ट्री इमत रूपस ससद्धमम्। लनोकवे तपु वनोतनो गपुणवचिनमातम् इत्यनवेन ववैकनल्पकवे
ङष्ट्रीष्प्रत्ययवे बहष्ट्री , बहिह इमत रूपदयमम् भवमत।

18.12) भपुव श्चि॥ (४.१.४७)


ससूत्र माथर याः - ङष्ट्रीषम् स्यमातम् छन्दसस।
ससूत्र मावतरणमम्- ववेदवे मवभ्वष्ट्री प्रभ्वष्ट्री इत्यमामदरूपसमाधनमाय भसू-धमातनोयाः मनत्यस ङष्ट्रीषम्-प्रत्ययमवधमानमाय
ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन भसू- धमातनोयाः ङष्ट्रीषम्- प्रत्ययनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे
स्तयाः। भपुवयाः चि इमत ससूत्रगतपदच्छवे दयाः। चि इमत अव्ययपदमम्। मनत्यस छन्दसस इत्यस्ममातम् ससूत्रमातम् छन्दसस इमत
पदमनपुवतर तवे। अन्यतनो ङष्ट्रीषम् इत्यस्ममातम् ससूत्रमातम् ङष्ट्रीषम् इमत पदमनपुवतर तवे। ससयमामममत असधकमारयाः। प्रत्यययाः परयाः
इत्यपुभयमम् असधमक्रयतवे। तवे चि प्रथममान्तवे पदवे , अनपुपसजर नमातम् इमत पञ्चम्यन्तमम् पदस, प्रमामतपमदकमातम् इमत
पञ्चम्यन्तस पदस चि असधमक्रयवेतवे। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस सष्ट्रीत्वमववकमायमामम् अनपुपसजर नमातम् भपुवयाः
प्रमामतपमदकमातम् मनत्यस ङष्ट्रीष्प्रत्यययाः परयाः स्यमातम् इमत।
उदमाहिरणमम्- मवभ्वष्ट्री। प्रभ्वष्ट्री।
ससूत्र माथर स मन्वययाः - मवपसूवरकमातम् भसू-धमातनोयाः मवप्रससभ्यनो ड्वससजमायमामम् इमत ससूत्रवेण डपु प्रत्ययवे
अनपुबन्धलनोपवे भसू उ इमत जमातवे। ततयाः भसू -धमातनोयाः ऊकमारस्य चि लनोपवे डपु प्रत्ययमान्तमातम् मवभपु- इत्यस्ममातम्
प्रकपृतससूत्रवेण ङष्ट्रीषम्-प्रत्ययवे मवभपु ई इमत नस्थतवे इकनो यणमचि इमत ससूत्रवेण इकयाः उकमारस्य स्थमानवे यमण वकमारवे
मवभ्वष्ट्री इमत ङ्यन्तसमपुदमायनो भवमत। ततयाः पसूवरवतम् मवभमककमायर मवभ्वष्ट्री इमत रूपस ससद्धमम्। (चिपुटिसू इत्यनवेन
डपु प्रत्ययस्य डकमारयाः इत्ससजकयाः। तवेन उकमारममात्रमम् मशिष्यतवे।)
एवस प्र- पसूवरकमातम् भसू- धमातनोयाः मवप्रससभ्यनो ड्वससजमायमामम् इत्यनवेन डपु - प्रत्ययवे अनपुबन्धलनोपवे चि प्रभसू उ
इमत नस्थतवे धमातनोयाः ऊकमास्य लनोपवे वणर सम्मवेलनवे चि प्रभपु इमत जमायतवे। ततयाः प्रकपृतससूत्रवेण ङष्ट्रीषम् - प्रत्ययवे
अनपुबन्धलनोपवे चि प्रभपु ई इमत जमातवे यमण प्रभ्वष्ट्री इमत ङ्यन्तसमपुदमायनो भवमत। ततयाः पसूवर वतम् मवभमककमायर
प्रभ्वष्ट्री इमत रूपस ससध्यमत।

18.13) दष्ट्री घिर सजहष्ट्री चि छन्दसस॥ (४.१.५९)


ससूत्र माथर याः - ससयनोगनोपधत्वमादप्रमाप्तयौ ङष्ट्रीषम् मवधष्ट्रीयतवे।
ससूत्र मावतरणमम्- दष्ट्रीघिरसजह इमत नस्थतवे स्वमाङमाच्चिनोपसजर नमादससयनोगनोपधमातम् इत्यनवेन ङष्ट्रीषम्-
प्रत्ययप्रमाप्त्यभमाववे ङष्ट्रीषम्-प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ङष्ट्रीषम्- प्रत्ययनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त।
दष्ट्रीघिरसजहष्ट्री इमत प्रथमवैकवचिनमान्तस पदमम्। चि इमत अव्ययपदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। अन्यतनो ङष्ट्रीषम्
इत्यस्ममातम् ससूत्रमातम् ङष्ट्रीषम् इमत पदमनपुवतर तवे। ससयमामममत असधकमारयाः। प्रत्यययाः परयाः इत्यपुभयमम् असधकपृतमम्। तवे
चि प्रथममान्तवे। प्रमामतपमदकमातम् इत्यसधकपृतमम्। तच्चि पञ्चम्यन्तमम्। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस
सष्ट्रीत्वमववकमायमास ङष्ट्रीषम्-प्रत्यययाः स्यमातम्।

ववेदमाध्ययनमम् 35
मटिप्पणष्ट्री ववे द माध्ययनमम्

उदमाहिरणमम्- दष्ट्रीघिरसजहष्ट्री।
ससूत्र माथर स मन्वययाः - दष्ट्रीघिमार सजहमा यस्यमायाः इमत बहिह वष्ट्रीमहिसममासवे स्वमाङमाच्चिनोपसजर नमादम् अससयनोगनोपधमातम्
इत्यनवेन ङष्ट्रीषम्-प्रत्ययस्य मवधमानस न सम्भवमत। यतनो महि उपधमायमास ससयनोगयाः अनस्त। स्वमाङमाच्चिनोपसजर नमादम्
अससयनोगनोपधमातम् इत्यनवेन अससयनोगनोपधमातम् एव ङष्ट्रीषम्-प्रत्यययाः मवधष्ट्रीयतवे। अतयाः ङष्ट्रीषम्-प्रत्ययमवधमानमाय प्रकपृतस
ससूत्रस प्रणष्ट्रीतमम्। तवेन ङष्ट्रीषम्-प्रत्ययवे अनपुबन्धलनोपवे दष्ट्रीघिरसजह ई इमत नस्थतवे यस्यवेमत चि इत्यनवेन भससजकस्य
अकमारस्य लनोपवे सवर वणर सम्मवेलनवे दष्ट्रीघिरसजहष्ट्री इमत ङ्यन्तसमपुदमायनो जमायतवे। ततयाः पसूवरवतम् मवभमककमायर
दष्ट्री घिर स जहष्ट्री इमत रूपमम् ससध्यमत।

18.14) कद्रिपुक मण्डल्वनोश्छन्दसस॥ (४.१.७१)


ससूत्र माथर याः - ऊङम् स्यमातम्।
ससूत्र मावतरणमम्- कद्रिपुशिब्दमातम् कमण्डलपुशिब्दमातम् चि सष्ट्रीत्वमववकमायमामम् ऊङम् -प्रत्ययमवधमानमाय ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ऊङम् - प्रत्ययनो मवधष्ट्रीयतवे। मदपदमात्मकममदस ससूत्रमम्।
कद्रिपुकमण्डल्वनोयाः छन्दसस इमत ससूत्रगतपदच्छवे दयाः। कद्रिपुकमण्डल्वनोयाः इमत षष्ठष्ट्रीमदवचिनमान्तस पदमम्। छन्दसस इमत
सप्तम्यन्तस पदमम्। ऊङपु तयाः इत्यस्ममातम् ससूत्रमातम् ऊङम् इमत अनपुवतर तवे। ससयमामममत असधकमारयाः। प्रत्यययाः, परयाः
इत्यपुभयमम् असधकपृतमम्। तवे चि प्रथममान्तवे। प्रमामतपमदकमातम् इत्यसधकपृतमम्। तच्चि पञ्चम्यन्तमम्। ततश्चि ससूत्रमाथर्थो
भवमत छन्दसस सष्ट्रीत्वमववकमायमामम् कद्रिपु -कमण्डलपुशिब्दमाभ्यमामम् प्रमामतपमदकमाभ्यमामम् परयाः ऊङम् -प्रत्यययाः स्यमातम्
इमत। ऊङयाः ङकमारयाः हिलन्त्यमम् इत्यनवेन इत्ससजकयाः। तवेन ऊममात्रमम् मशिष्यतवे।
उदमाहिरणमम्-कद्रिसूयाः।
ससूत्र माथर स मन्वययाः - कद्रिपुशिब्दमातम् सष्ट्रीत्वमववकमायमास प्रकपृतससूत्रवेण ऊङम् -प्रत्ययवे अनपुबन्धलनोपवे कद्रिपु ऊ
इमत नस्थतवे सवणर दष्ट्रीघिर कद्रिसू इमत ऊङन्तसमपुदमायनो जमायतवे। ततयाः प्रमामतपमदकगहिणवे सलङमवमशिषस्यमामप गहिणमम्
इमत पररभमाषमासहियनोगवेन सयौ रुत्ववे मवसगर कद्रिसूयाः इमत रूपमम्। एवस कमण्डलसूयाः इत्यमप बनोध्यमम्।

18.15) छन्दसस ठञिम्॥ (४.३.१९)


ससूत्र माथर याः - छन्दसस वषमारभ्ययाः ठञिम् स्यमातम्।
ससूत्र मावतरणमम्- लनोकवे वषमारशिब्दमातम् ठकम्-प्रत्ययनो मवधष्ट्रीयतवे। परन्तपु ववेदवे वषमारशिब्दमातम् ठञिम्-
प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ठकम्- प्रत्ययनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। ससूत्रममदस
वषमारभ्यष्ठकम् इमत ससूत्रस्य अपवमादयाः। छन्दसस इमत सप्तम्यन्तस पदमम्। ठञिम् इमत प्रथममान्तस पदमम्। वषमारभ्यष्ठकम्
इत्यस्ममातम् ससूत्रमातम् वषमारभ्ययाः इत्यनपुवतर तवे। प्रत्यययाः, परयाः इत्यपुभयमम् असधकपृतमम्। तवे चि प्रथममान्तवे। शिवेषवे,
तमद्धतमायाः इत्यपुभयममप असधकपृतमम्। प्रमामतपमदकमातम् इत्यसधकपृतमम्। तस्य पञ्चमष्ट्रीबहिह वचिनमान्ततयमा मवपररणमामयाः।
ततश्चि ससूत्रमाथर्थो भवमत ववेदवे वषमारमदभ्ययाः प्रमामतपमदकवेभ्ययाः शिवैमषकयाः तमद्धतससजकयाः ठञिम् -प्रत्यययाः परयाः स्यमातम्
इमत।

3६ ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य चितपुथ र्थौ अध्यमाययौ मटिप्पणष्ट्री

उदमाहिरणमम्- वमामषर कमम्।


ससूत्र माथर स मन्वययाः - वषमारसपु भवमम् इमत मवगहिवे वषमारशिब्दमातम् प्रकपृतससूत्रवेण ठञिम्-प्रत्ययवे वषमार ठञिम् इमत
नस्थतवे ञिकमारस्य हिलन्त्यमम् इमत इत्ससजमायमामम् इत्ससजकस्य ञिकमारस्य तस्य लनोपयाः इमत लनोपवे वषमार ठ इमत
नस्थतवे ठस्यवेकयाः इत्यनवेन ठस्य इक-आदवेशिवे वषमार इक इमत नस्थतवे यमचि भमम् इत्यनवेन वषमार इत्यस्य भससजमायमास
यस्यवेमत चि इत्यनवेन आकमारस्य लनोपवे वषम्र इक इमत नस्थतवे अकमारस्य तमद्धतवेष्वचिमाममादवेयाः इमत ससूत्रवेण वपृद्धयौ
आकमारवे वमाषम्र इक इमत नस्थतवे सपु-प्रत्ययवे सपु-इत्यस्य स्थमानवे अमम वमाषम्र इक अमम् इमत नस्थतवे अमम पसूवरयाः
इत्यनवेन पसूवररूपवैकमादवेशिवे वमामषर कमम् इमत रूपस ससद्धमम्। लनोकवेऽमप ठक्प्रत्ययवे वमामषर कमम् इमत रूपमम् भवमत। तमहिर
कनो भवेदयाः इमत चिवेतम् ठमञि नञ्नत्यमामदमनर त्यमम् इमत आदपुदमात्तयाः। ठमक तपु मकतयाः इमत अन्तनोदमात्तयाः। इमत स्वरवे
भवेदयाः। ठमञि तमद्धतवेष्वचिमाममादवेयाः इमत आदचियाः वपृमद्धयाः। ठमक तपु मकमत चि इत्यनवेन आदचियाः वपृमद्धयाः।

18.16) वसन्तमाच्चि॥ (४.३.२०)


ससूत्र माथर याः - ठञिम् स्यमातम् छन्दसस।
ससूत्र मावतरणमम्- ववेदवे ऋतपुवमामचिवसन्तशिब्दमातम् ठञिम्-प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ठञिम्- प्रत्ययनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
वसन्तमातम् चि इमत ससूत्रगतपदच्छवे दयाः। वसन्तमातम् इमत पञ्चम्यन्तस पदमम्। चि इमत अव्ययपदमम्। छन्दसस ठञिम्
इमत सम्पसूणर ससूत्रमत्रमानपुवतर तवे। कमालमाट्ठञिम् इत्यस्ममातम् ससूत्रमातम् कमालमातम् इत्यनपुवतर तवे। प्रत्यययाः, परयाः इत्यपुभयमम्
असधकपृतमम्। तवे चि प्रथममान्तवे पदवे। प्रमामतपमदकमातम् इत्यसधकपृतमम्। तच्चि पञ्चम्यन्तमम्। शिवेषवे , तमद्धतमायाः
इत्यपुभयममप असधकपृतमम्। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस (कमाल) ऋतपुवमाचिकमातम् वसन्तशिब्दमातम् शिवैमषकयाः
तमद्धतससजकयाः ठञिम्-प्रत्यययाः परयाः स्यमातम् इमत।
उदमाहिरणमम्- वमासनन्तकमम्।
ससूत्र माथर स मन्वययाः - वसन्ततर्थौ भवमम् इमत व्यपुत्पत्त्यमा ऋतपुवमामचिवसन्तशिब्दमातम् प्रकपृतससूत्रवेण ठञिम्-
प्रत्ययवे वसन्त ठञिम् इमत नस्थतवे ञिकमारस्य हिलन्त्यमम् इमत इत्ससजमायमामम् इत्ससजकस्य ञिकमारस्य तस्य लनोपयाः
इमत लनोपवे वसन्त ठ इमत नस्थतवे ठस्यवेकयाः इत्यनवेन ठस्य इक -आदवेशिवे वसन्त इक इमत नस्थतवे यमचि भमम्
इत्यनवेन भससजमायमास यस्यवेमत चि इत्यनवेन अकमारस्य लनोपवे वसन्तम् इक इमत नस्थतवे वकमारनोत्तरवमतर नयाः
अकमारस्य तमद्धतवेष्वचिमाममादवेयाः इत्यनवेन वपृद्धयौ आकमारवे वमासन्तम् इक इमत नस्थतवे तमद्धतमान्तत्वमातम्
कपृत्तमद्धतसममासमाश्चि इमत ससूत्रवेण प्रमामतपमदकससजमायमास सपु-प्रत्ययवे सपु-इत्यस्य स्थमानवे अमम वमासन्तम् इक अमम्
इमत नस्थतवे अमम पसूवरयाः इत्यनवेन पसूवररूपवैकमादवेशिवे वमासनन्तकमम् इमत रूपस ससद्धमम्।

18.17) हिवे म न्तमाच्चि॥ (४.३.२१)


ससूत्र माथर याः - छन्दसस ठञिम्।
ससूत्र मावतरणमम्- ववेदवे हिवेमन्तशिब्दमातम् ठञिम्-प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ठञिम्- प्रत्ययनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
हिवेमन्तमातम् चि इमत ससूत्रगतपदच्छवे दयाः। हिवेमन्तमातम् इमत पञ्चम्यन्तस पदमम्। चि इमत अव्ययपदमम्। छन्दसस ठञिम् इमत

ववेदमाध्ययनमम् 37
मटिप्पणष्ट्री ववे द माध्ययनमम्

सम्पसूणर ससूत्रमत्रमानपुवतर तवे। कमालमाट्ठञिम् इत्यस्ममातम् ससूत्रमातम् कमालमातम् इत्यनपुवतर तवे। प्रत्यययाः, परयाः इत्यपुभयमम्
असधकपृतमम्। तवे चि प्रथममान्तवे पदवे। प्रमामतपमदकमातम् इत्यसधकपृतमम्। तच्चि पञ्चम्यन्तमम्। शिवेषवे , तमद्धतमायाः
इत्यपुभयममप असधकपृतमम्। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस कमालवमाचिकमातम् हिवेमन्तशिब्दमातम् शिवैमषकयाः
तमद्धतससजकयाः ठञिम्-प्रत्यययाः परयाः स्यमातम् इमत।
उदमाहिरणमम्- हिवैमनन्तकमम्।
ससूत्र माथर स मन्वययाः - हिवेमन्तवे भवमम् इमत व्यपुत्पत्त्यमा हिवेमन्तशिब्दमातम् प्रकपृतससूत्रवेण ठञिम्-प्रत्ययवे हिवेमन्त ठञिम्
इमत नस्थतवे ञिकमारस्य हिलन्त्यमम् इमत इत्ससजमायमामम् इत्ससजकस्य ञिकमारस्य तस्य लनोपयाः इमत लनोपवे हिवेमन्त ठ
इमत नस्थतवे ठस्यवेकयाः इत्यनवेन ठस्य इक-आदवेशिवे हिवेमन्त इक इमत नस्थतवे यमचि भमम् इत्यनवेन भससजमायमास
यस्यवेमत चि इत्यनवेन तकमारनोत्तरवमतर नयाः अकमारस्य लनोपवे हिवेमन्तम् इक इमत नस्थतवे एकमारस्य तमद्धतवेष्वचिमाममादवेयाः
इत्यनवेन वपृद्धयौ ऐकमारवे हिवैमन्तम् इक इमत नस्थतवे सपु -प्रत्ययवे सपु-इत्यस्य स्थमानवे अमम हिवैमन्तम् इक अमम् इमत नस्थतवे
अमम पसूवरयाः इत्यनवेन पसूवररूपवैकमादवेशिवे हिवै म नन्तकमम् इमत रूपस ससद्धमम्।

18.18) द्व्यचिश्छन्दसस॥ (४.३.१५०)


ससूत्र माथर याः - मवकमारवे मयटिम् स्यमातम्।
ससूत्र मावतरणमम्- शिरस्य (तपृणमवशिवेषस्य) मवकमारयाः इमत मवगहिवे मयटिम् -प्रत्ययमवधमानमाय ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन मयटिम् - प्रत्ययनो मवधष्ट्रीयतवे। मदपदमात्मकममदस ससूत्रमम्। द्व्यचियाः
छन्दसस इमत ससूत्रगतपदच्छवे दयाः। द्व्यचियाः इमत पञ्चम्यन्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्।
मयड्ववैतयनोभमारषमायमामभक्ष्यमाच्छमादनयनोयाः इत्यस्ममातम् ससूत्रमातम् मयटिम् इत्यनपुवतर तवे। तस्य मवकमारयाः इमत ससूत्रमातम्
मवकमारयाः इत्यनपुवतर तवे। मवकमारयाः इत्यस्य सप्तम्यन्ततयमा मवपररणमामयाः। अवयववे चि प्रमाण्यनोषसधवपृकवेभ्ययाः
इत्यस्ममातम् ससूत्रमातम् अवयववे इमत अनपुवतर तवे। प्रत्यययाः, परयाः इत्यपुभयमम् असधकपृतमम्। तवे चि प्रथममान्तवे पदवे।
प्रमामतपमदकमातम् इत्यसधकपृतमम्। तच्चि पञ्चम्यन्तमम्। तमद्धतमायाः इमत असधकपृतमम्। समथमारनमास प्रथममादमा इत्यतयाः
समथमारनमामम् इत्यस्य अनपुवसपृ त्तरनस्त। तस्य चि समथमारतम् इमत पञ्चम्यवेकवचिनमान्ततयमा मवपररणमामयाः। ततश्चि
ससूत्रमाथर्थो भवमत छन्दसस द्व्यचियाः समथमारतम् प्रमामतपमदकमातम् मवकमारवे अवयववे चिमाथर तमद्धतससजकयाः मयटिम् -प्रत्यययाः
परयाः स्यमातम् इमत। मयटियाः टिकमारयाः हिलन्त्यमम् इत्यनवेन इत्ससजकयाः। तवेन मय इत्यवेव मशिष्यतवे।
उदमाहिरणमम्- शिरमयमम्।
ससूत्र माथर स मन्वययाः - शिरस्य (तपृणमवशिवेषस्य) मवकमारयाः इमत मवगहिवे प्रकपृतससूत्रवेण मयटिम् -प्रत्ययवे
अनपुबन्धलनोपवे शिर मय इमत नस्थतवे शिरमय इमत तमद्धतमान्तसमपुदमायनो भवमत। ततयाः सयौ मवभमककमायर शिरमयमम्
इमत रूपमम्।

18.19) ननोत्वदररम बल्वमातम्॥ (४.३.१५१)


ससूत्र माथर याः - ववेदवे द्व्यचियाः उत्वमातम् वररमबल्वशिब्दमातम् मवकमारमाथर मयटिम् न।

38 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य चितपुथ र्थौ अध्यमाययौ मटिप्पणष्ट्री

ससूत्र मावतरणमम्- ववेदवे द्व्यचियाः उकमारवतयाः प्रमामतपमदकमातम् वररमबल्वशिब्दमातम् मवकमारमाथर मयटिम् -


प्रत्ययमनषवेधमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन मयटिम् - प्रत्ययस्य मनषवेधनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे
स्तयाः। न इमत अव्ययपदमम्। उत्वदम्-वरर-मबल्वमातम् इमत पञ्चम्यन्तस पदमम्। द्व्यचिश्छन्दसस इमत सम्पसूणर
ससूत्रमनपुवतर तवे। मयड्ववैतयनोभमारषमायमामभक्ष्यमाच्छमादनयनोयाः इत्यस्ममातम् ससूत्रमातम् मयटिम् इत्यनपुवतर तवे। तस्य मवकमारयाः
इमत ससूत्रमातम् मवकमारयाः इत्यनपुवतर तवे। तस्य चि मवकमारवे इमत सप्तम्यन्ततयमा मवपररणमामयाः। अवयववे चि
प्रमाण्यनोषसधवपृकवेभ्ययाः इत्यस्ममातम् ससूत्रमातम् अवयववे इमत अनपुवतर तवे। प्रत्यययाः, परयाः इत्यपुभयमम् असधकपृतमम्। तवे चि
प्रथममान्तवे पदवे। प्रमामतपमदकमातम् इत्यसधकपृतमम्। तच्चि पञ्चम्यन्तमम्। तमद्धतमायाः इत्यसधकपृतमम्। ततश्चि ससूत्रमाथर्थो
भवमत छन्दसस द्व्यचियाः ह्रस्व-उकमारवतयाः प्रमामतपमदकमातम् वररमबल्वशिब्दमातम् मवकमारवे अवयववे चिमाथर
तमद्धतससजकयाः मयटिम् -प्रत्यययाः परनो न स्यमातम् इमत।
उदमाहिरणमम्-वमारर्षी।
ससूत्र माथर स मन्वययाः - वररस्य मवकमारयाः इमत मवगहिवे द्व्यचिश्छन्दसस इत्यनवेन प्रमाप्तस्य मयटिम् -प्रत्ययस्य
मनषवेधवे अणम्-प्रत्ययवे अनपुबन्धलनोपवे वरर अ इमत नस्थतवे अणयाः अकमारमातम् पसूवरवमतर नयाः भससजकस्य अकमारस्य
लनोपवे वरर इमत जमायतवे। ततयाः तमद्धतवेष्वचिमाममादवेयाः इत्यनवेन वकमारनोत्तरवमतर नयाः अकमारस्य वपृद्धयौ आकमारवे
वणर सम्मवेलनवे वमारर इमत जमातवे मटिडमाणञ्दयसज्दघ्नञ्ममात्रच्तयप्ठक्ठञ्कञ्क्वरपयाः इत्यनवेन ङष्ट्रीपम् -प्रत्ययवे
अनपुबन्धलनोपवे वमारर ई इमत जमातवे ईकमारमातम् पसूवर वमतर नयाः भससजकस्य अकमारस्य लनोपवे वणर सम्मवेलनवे वमारर्षी इमत
जमायतवे। ततयाः मवभमककमायर वमारर्षी इमत रूपमम् ससध्यमत।

18.20) ढश्छन्दसस॥ (४.४.१०६)


ससूत्र माथर याः - सप्तम्यन्तमातम् समथमारतम् सभमाप्रमामतपमदकमातम् समाध्वथर ढयाः स्यमातम्।
ससूत्र मावतरणमम्- सभमाप्रमामतपमदकमातम् समाध्वथर ढ- प्रत्ययस्य मवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ढ- प्रत्ययनो मवधष्ट्रीयतवे। मदपदमम् ससूत्रमम्। ढयाः छन्दसस इमत
ससूत्रगतपदच्छवे दयाः। ढयाः इमत प्रथममान्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। सभमायमा ययाः इत्यस्ममातम् ससूत्रमातम्
सभमायमायाः इत्यनपुवतर तवे। तत्र समाधपुयाः इत्यस्ममातम् ससूत्रमातम् समाधपुयाः इत्यनपुवतर तवे। तच्चि सप्तम्यन्ततयमा मवपररणमतवे।
प्रत्यययाः, परयाः इत्यपुभयमम् असधकपृतमम्। तवे चि प्रथममान्तवे पदवे। प्रमामतपमदकमातम् इत्यसधकपृतमम्। तच्चि पञ्चम्यन्तमम्।
तमद्धतमायाः इत्यसधकपृतमम्। ततश्चि ससूत्रमाथर्थो भवमत समाध्वथर छन्दसस सभमाप्रमामतपमदकमातम् तमद्धतससजकयाः
ढप्रत्यययाः परयाः स्यमातम् इमत।
उदमाहिरणमम्- सभवेययाः।
ससूत्र माथर स मन्वययाः - सभमायमास समाधपुयाः इमत मवगहिवे सभमाशिब्दमातम् प्रकपृतससूत्रवेण ढप्रत्ययवे सभमा ढ इमत
नस्थतवे आयनवेयष्ट्रीनष्ट्रीमयययाः फढखछघिमास प्रत्ययमादष्ट्रीनमामम् इत्यनवेन ढस्य स्थमानवे एयमादवेशिवे सभमा एय इमत नस्थतवे
यमचि भमम् इत्यनवेन भससजमायमास यस्यवेमत चि इत्यनवेन आकमारलनोपवे सभम् एय इमत नस्थतवे वणर ससयनोगवे मनष्पनमातम्
सभवेयशिब्दमातम् सयौ मवभमककमायर सभवे य याः इमत रूपमम्। लनोकवे तपु यत्प्रत्ययवे सभ्ययाः इमत रूपमम्।

ववेदमाध्ययनमम् 39
मटिप्पणष्ट्री ववे द माध्ययनमम्

18.21) भववे छन्दसस॥ (४.४.११०)


ससूत्र माथर याः - सप्तम्यन्तमातम् भवमाथर यतम्।
ससूत्र मावतरणमम्- मवेघिवे भवयाः इमत मवगहिवे मवेघिप्रमामतपमदकमातम् यतम्-प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन यतम्- प्रत्ययनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। भववे इमत
सप्तम्यन्तस पदमम्। छन्दसस इत्यमप सप्तम्यन्तस पदमम्। प्रमासग्घितमादतम् इमत ससूत्रमातम् यतम् इत्यनपुवतर तवे। प्रत्यययाः, परयाः
इत्यपुभयमम् असधकपृतमम्। तवे चि प्रथममान्तवे पदवे। प्रमामतपमदकमातम् इत्यसधकपृतमम्। तच्चि पञ्चम्यन्तमम्। तमद्धतमायाः
इत्यसधकपृतमम्। तत्र भवयाः इत्यस्ममातम् ससूत्रमातम् तत्र इत्यनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत सप्तम्यन्तमातम् भववे अथर
मवदममानमातम् प्रमामतपमदकमातम् तमद्धतससजकयाः यतम्-प्रत्यययाः परयाः स्यमातम् छन्दसस इमत।
उदमाहिरणमम्- मवेघ्ययाः।
ससूत्र माथर स मन्वययाः - मवेघिवे भवयाः इमत मवगहिवे सप्तम्यन्तमातम् भववे अथर मवदममानमातम् मवेघिप्रमामतपमदकमातम्
प्रकपृतससूत्रवेण यतम्-प्रत्ययवे मवेघि यतम् इमत नस्थतवे अनपुबन्धलनोपवे मवेघि य इमत नस्थतवे यमचि भमम् इत्यनवेन भससजमायमास
यस्यवेमत चि इत्यनवेन अकमारलनोपवे सवर वणर सम्मवेलनवेन मनष्पनमातम् मवेघ्य इमत प्रमामतपमदकमातम् सयौ मवभमककमायर
मवे घ् ययाः इमत रूपमम्।

18.22) पमाथनोनदष्ट्री भ् यमास ड्यणम् ॥ (४.४.१११)


ससूत्र माथर याः - पमाथनोनदष्ट्रीभ्यमास प्रमामतपमदकमाभ्यमास छन्दसस भववेऽथर ड्यणम्-प्रत्यययाः स्यमातम्।
ससूत्र मावतरणमम्- पमाथसम्-प्रमामतपमदकमातम् नदष्ट्रीप्रमामतपमदकमातम् चि छन्दसस भववे अथर ड्यणम्-
प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ड्यणम् - प्रत्ययनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
पमाथनोनदष्ट्रीभ्यमामम् इमत पञ्चमष्ट्रीबहिह वचिनमान्तस पदमम्। ड्यणम् इमत प्रथममान्तस पदमम्। भववे छन्दसस इमत सम्पसूणर
ससूत्रमत्रमानपुवतर तवे। प्रत्यययाः, परयाः इत्यपुभयमम् असधकपृतमम्। तवे चि प्रथममान्तवे पदवे। प्रमामतपमदकमातम् इत्यसधकपृतमम्।
तच्चि पञ्चम्यन्तमम्। तमद्धतमायाः इत्यसधकपृतमम्। तत्र भवयाः इत्यस्ममातम् ससूत्रमातम् तत्र इत्यनपुवतर तवे। ततश्चि ससूत्रमाथर्थो
भवमत तत्र भवयाः इत्यथर मवदममानमाभ्यमास पमाथनोनदष्ट्रीभ्यमास प्रमामतपमदकमाभ्यमास तमद्धतससजकयाः ड्यणम् -प्रत्यययाः परयाः
स्यमातम् छन्दसस इमत।
उदमाहिरणमम्- पमारययाः।
ससूत्र माथर स मन्वययाः - पमाथसस भवयाः इमत मवगहिवे भववे अथर मवदममानमातम् पमाथसम् इमत प्रमामतपमदकमातम्
प्रकपृतससूत्रवेण ड्यणम् -प्रत्ययवे पमाथसम् ड्यणम् इमत नस्थतवे अनपुबन्धलनोपवे पमाथसम् य इमत नस्थतवे मडत्त्वसमामरयमारतम्
टिवेयाः लनोपवे पमाथम् य इमत नस्थतवे सयौ रुत्ववे मवसगर पमारययाः इमत रूपमम्।

18.23) सगभर सयसू थ सनपुत मादनम्॥ (४.४.११४)


ससूत्र माथर याः - सप्तम्यन्तमातम् सगभर सयसूथसनपुतमादम् प्रमामतपमदकमातम् भवमाथर यनम् भवमत।

40 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य चितपुथ र्थौ अध्यमाययौ मटिप्पणष्ट्री

ससूत्र मावतरणमम्- छन्दसस सगभर सयसूथसनपुतमातम् प्रमामतपमदकमातम् भववेऽथर मवदममानमातम् यनम्-


प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन यनम्- प्रत्ययनो मवधष्ट्रीयतवे। मदपदमम् ससूत्रमम्। सगभर सयसूथसनपुतमातम्
यनम् इमत ससूत्रगतपदच्छवे दयाः। सगभर सयसूथसनपुतमातम् इमत पञ्चम्यन्तस पदमम्। यनम् इमत प्रथममान्तस पदमम्। भववे
छन्दसस इमत सम्पसूणर ससूत्रमत्रमानपुवतर तवे। प्रत्यययाः, परयाः इत्यपुभयमम् असधकपृतमम्। तवे चि प्रथममान्तवे पदवे।
प्रमामतपमदकमातम् इत्यसधकपृतमम्। तच्चि पञ्चमष्ट्रीबहिह वचिनमान्ततयमा मवपररणमतवे। तमद्धतमायाः इत्यसधकपृतमम्। तत्र भवयाः
इत्यस्ममातम् ससूत्रमातम् तत्र इत्यनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत भववे अथर मवदममानवेभ्ययाः सप्तम्यन्तवेभ्ययाः सगभर -
सयसूथ-सनपुतप्रमामतपमदकवेभ्ययाः तमद्धतससजकयाः यनम्-प्रत्यययाः परयाः स्यमातम् छन्दसस इमत।
उदमाहिरणमम्- सगभ्यर याः। सयपुरययाः। सनपुत्ययाः।
ससूत्र माथर स मन्वययाः - सगभर भवयाः इमत मवगहिवे भववे अथर मवदममानमातम् प्रकपृतससूत्रवेण यनम् -प्रत्ययवे सगभर
यनम् इमत नस्थतवे अनपुबन्धलनोपवे सगभर य इमत नस्थतवे यमचि भमम् इत्यनवेन भससजमायमास यस्यवेमत चि इत्यनवेन
अकमारलनोपवे सगभम्र य इमत नस्थतवे ससयनोगवे मनष्पनमातम् सगभ्यर शिब्दमातम् सयौ मवभमककमायर सगभ्यर याः इमत रूपमम्।
एवमवेव सयपु र ययाः , सनपुत् ययाः चि इमत रूपवे ससध्यतयाः।

18.24) बमहिर मष दत्तमम्॥ (४.४.११९)


ससूत्र माथर याः - छन्दसस बमहिर षम्-प्रमामतपमदकमातम् दत्तमाथर यतम् स्यमातम्।
ससूत्र मावतरणमम्- बमहिर याःषपु दत्तमा इमत मवगहिवे बमहिर षम्-प्रमामतपमदकमातम् यतम्-प्रत्ययमवधमानमाय ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन यतम्- प्रत्ययनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। बमहिर मष
इमत सप्तम्यन्तस पदमम्। दत्तमममत प्रथममान्तस पदमम्। भववे छन्दसस इत्यस्ममातम् ससूत्रमातम् छन्दसस इमत पदमनपुवतर तवे।
प्रमासग्घितमादतम् इमत ससूत्रमातम् यतम् इमत अनपुवतर तवे। प्रत्यययाः, परयाः इत्यपुभयमम् असधकपृतमम्। तवे चि प्रथममान्तवे पदवे।
प्रमामतपमदकमातम् इत्यसधकपृतमम्। तच्चि पञ्चम्यन्तमम्। तमद्धतमायाः इत्यसधकपृतमम्। तत्र भवयाः इत्यस्ममातम् ससूत्रमातम् तत्र
इत्यनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत सप्तम्यन्तमातम् समथमारतम् बमहिर षम्-प्रमामतपमदकमातम् दत्तमाथर तमद्धतससजकयाः यतम्-
प्रत्यययाः परयाः स्यमातम् इमत।
उदमाहिरणमम्- वमहिर ष्यवेषपु।
ससूत्र माथर स मन्वययाः - बमहिर याःषपु दत्तमा इमत मवगहिवे दत्तमाथर मवदममानमातम् बमहिर षम्-प्रमामतपमदकमातम् प्रकपृतससूत्रवेण
यतम्-प्रत्ययवे बमहिर सम् यतम् इमत नस्थतवे अनपुबन्धलनोपवे बमहिर सम् य इमत नस्थतवे सकमारस्य षकमारवे बमहिर षम् य इमत
नस्थतवे वणर ससयनोगवे मनष्पनमातम् बमहिर षम्-प्रमामतपमदकमातम् सपुपम्-प्रत्ययवे मवभमककमायर बमहिर ष् यवे ष पु इमत रूपमम्।

18.25) द सूत स्य भमागकमर णष्ट्री ॥ (४.४.१२०)


सू प्रमामतपमदकमातम् भमागकममारथर छन्दसस यतम् प्रत्यययाः स्यमातम्।
ससूत्र माथर याः - षष्ठष्ट्रीसमथमारतम् दत
ससूत्र मावतरणमम्- दत
सू स्य भमागयाः कमर वमा इमत मवगहिवे दत
सू शिब्दमातम् यतम्-प्रत्ययमवधमानमाय ससूत्रममदस
प्रणष्ट्रीतमम्।

ववेदमाध्ययनमम् 41
मटिप्पणष्ट्री ववे द माध्ययनमम्

ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन यतम्- प्रत्ययनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। दत
सू स्य
इमत षष्ठ्यन्तस पदमम्। भमागकमर णष्ट्री इमत प्रथममान्तस पदमम्। भववे छन्दसस इत्यस्ममातम् ससूत्रमातम् छन्दसस इमत
पदमनपुवतर तवे। प्रमासग्घितमादतम् इमत ससूत्रमातम् यतम् इमत अनपुवतर तवे। प्रत्यययाः, परयाः इत्यपुभयमम् असधकपृतमम्। तवे चि
प्रथममान्तवे पदवे। प्रमामतपमदकमातम् इत्यसधकपृतमम्। तच्चि पञ्चम्यन्तमम्। तमद्धतमायाः इत्यसधकपृतमम्। ततश्चि ससूत्रमाथर्थो
सू -प्रमामतपमदकमातम् भमागकममारथर छन्दसस तमद्धतससजकयाः यतम्-प्रत्यययाः परयाः स्यमातम्
भवमत षष्ठ्यन्तमातम् समथमारतम् दत
इमत।
उदमाहिरणमम्- दत्सू यमम्।
ससूत्र माथर स मन्वययाः - दत
सू स्य भमागयाः कमर वमा इमत मवगहिवे दत
सू शिब्दमातम् प्रकपृतससूत्रवेण यतम्-प्रत्ययवे तकमारस्य
इत्ससजमायमास तस्य लनोपयाः इत्यनवेन तस्य लनोपवे दत
सू यतम् इमत नस्थतवे दत
सू य इमत नस्थतवे यमचि भमम् इत्यनवेन
भससजमायमास यस्यवेमत चि इत्यनवेन अकमारलनोपवे ससयनोगवे मनष्पनमातम् दत्सू य-प्रमामतपमदकमातम् सयौ मवभमककमायर द त्सू यमम्
इमत रूपमम्।

18.26) रवेव तष्ट्री ज गतष्ट्री हि मवष्यमाभ्ययाः प्रशिस्यवे ॥ (४.४.१२२)


ससूत्र माथर याः - प्रशिससनवे यत्स्यमातम्।
ससूत्र मावतरणमम्- रवेवत्यमायाः प्रशिस्यमम् इमत मवगहिवे रवेवतष्ट्रीशिब्दमातम् यतम्-प्रत्ययमवधमानमाय ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन यतम्- प्रत्ययनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
रवेवतष्ट्रीजगतष्ट्रीहिमवष्यमाभ्ययाः इमत पञ्चम्यन्तस पदमम्। प्रशिस्यवे इमत सप्तम्यन्तस पदमम्। भववे छन्दसस इत्यस्ममातम्
ससूत्रमातम् छन्दसस इमत पदमनपुवतर तवे। प्रमासग्घितमादतम् इमत ससूत्रमातम् यतम् इमत अनपुवतर तवे। प्रत्यययाः, परयाः इत्यपुभयमम्
असधकपृतमम्। तवे चि प्रथममान्तवे पदवे। प्रमामतपमदकमातम् इत्यसधकपृतमम्। तच्चि बहिह वचिनमान्ततयमा मवपररणमतवे।
तमद्धतमायाः इत्यसधकपृतमम्। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस रवेवतष्ट्रीजगतष्ट्रीहिमवष्यमाभ्ययाः प्रमामतपमदकवेभ्ययाः
तमद्धतससजकयाः यतम्-प्रत्यययाः परयाः स्यमातम् इमत।
उदमाहिरणमम्- रवेवत्यमम्।
ससूत्र माथर स मन्वययाः - रवेवत्यमायाः प्रशिस्यमम् इमत मवगहिवे रवेवतष्ट्रीशिब्दमातम् प्रकपृतससूत्रवेण यतम्-प्रत्ययवे तकमारस्य
हिलन्त्यमम् इत्यनवेन इत्ससजमायमास तस्य लनोपयाः इत्यनवेन तस्य लनोपवे रवेवतष्ट्री य इमत नस्थतवे यमचि भमम् इत्यनवेन
भससजमायमास यस्यवेमत चि इत्यनवेन ईकमारलनोपवे रवेवतम् य इमत नस्थतवे ससयनोगवे मनष्पनमातम् रवेवत्यप्रमामतपमदकमातम् सयौ
मवभमककमायर रवे व त्यमम् इमत रूपमम्।

पमाठगतप्रश्नमायाः-२

6. रमात्रवेश्चिमाजसयौ अनवेन कयाः प्रत्ययनो मवधष्ट्रीयतवे।


7. हिवैमनन्तकमम् इत्यत्र कयाः प्रत्यययाः।
8. वषमारषपु भवमम् इत्यथर मकस रूपमम्। कश्चि प्रत्यययाः।

42 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः तपृत ष्ट्री य चितपुथ र्थौ अध्यमाययौ मटिप्पणष्ट्री

9. ववेदवे ङष्ट्रीषम्-प्रत्ययमवधमायकस ससूत्रमवेकस सलखत।


10. मनत्यस छन्दसस इत्यस्य कनोऽथर याः।
11. दत्सू यममत्यत्र कवेन ससूत्रण
वे यतम् प्रत्यययाः।
12. सगभ्यर याः इत्यस्य मवगहिस सलखत।
13. भससजमामवधमायकस ससूत्रमवेकस सलखत।
14. पमाथनोनदष्ट्रीभ्यमास ड्यणम् इमत ससूत्रस्य अथर सलखत।
15. मवेघ्ययाः इत्यत्र यतम्-प्रत्ययमवधमायकस ससूत्रस मकमम्।
16. हिवैमनन्तकस वमासमानन्तकमम् इत्यत्र चि यथमाक्रमस ठञिम्-प्रत्ययमवधमायकस ससूत्रस सलखत।
17. रवेवत्यममत्यत्र कयाः प्रत्यययाः। कवेन चि मवधष्ट्रीयतवे।

पमाठसमारयाः

पमाठवे ऽनस्मनम् एतवे मवषयमा आलनोमचितमायाः सनन्त। छन्दसस पणबन्धवे आशिङ्कमायमास चि लवेटिम् - लकमारनो
भवमत। छन्दसस हियौ परवे हिल उत्तरस्य श्नमा -प्रत्ययस्तपु भवत्यवेव तवेन सहि शिमायचिम्- प्रत्यययाः अमप भवमत।
व्यत्ययनो बहिह लमम् इमत ससूत्रवेण छन्दसस मवकरणप्रत्ययमानमास बहिह लस व्यत्ययनो भवमत। छन्दस्यपुभयथमा इमत ससूत्रवेण
धमात्वसधकमारवे उकमायाः प्रत्ययमायाः समावर धमातपुकससजकमायाः अमप भवनन्त , आधर धमातपुकससजमाकमायाः अमप भवनन्त। तपुमथर
सवे.... इत्यमामदससूत्रवेण सवे, सवेनम्, असवे- इत्यमादययाः प्रत्ययमायाः मवधष्ट्रीयन्तवे। दृशिवे मवख्यवे चि इमत ससूत्रवेण छन्दसस दृशिवे
मवख्यवे इत्यवेतवे रपवे मनपमात्यवेतवे। शिमक णमपुल्कमपुलयौ इत्यमामदमभयाः ससूत्रवैयाः छन्दसस णमपुलम् , कमपुलम्, तनोसपुनम् कसपुनम्-
इत्यमादययाः प्रत्ययमायाः मवधष्ट्रीयन्तवे। छन्दसस जसम् -मभनवे प्रत्ययवे परवे रमात्रवेश्चिमाजसयौ इमत ससूत्रवेण रमामत्र -शिब्दमातम् ङष्ट्रीप-म्
प्रत्ययनो मवधष्ट्रीयतवे। मनत्यस छन्दसस इमत ससूत्रवेण बहमामदभ्यश्छन्दसस मवषयवे मनत्यस ङष्ट्रीषम् -प्रत्ययनो भवमत। भपुवश्चि
इत्यमामदमभयाः ससूत्रवैयाः मवमभनवेभ्ययाः प्रमामतपमदकवेभ्ययाः छन्दसस मवशिवेषरूपवेण ङष्ट्रीषमामदप्रत्ययमायाः मवधष्ट्रीयन्तवे। छन्दसस
ठञिम् इत्यमामदमभयाः ससूत्रवैयाः वषमार इत्यमामदभ्ययाः प्रमामतपमदकवेभ्ययाः मवमभनवेषपु अथरषपु ठञिमादययाः तमद्धतप्रत्ययमायाः
मवधष्ट्रीयन्तवे।

पमाठमान्तप्रश्नमायाः

1. गपृभमाय इमत रूपस समाधयत।


2. छन्दस्यपुभयथमा इमत ससूत्रस व्यमाख्यमात।
3. दृशिवे मवख्यवे चि इमत रूपस समाधयत।
4. अपलपुम्प, मवभमाजस चिवेमत रूपदयस सससूत्रस समाधयत।
5. ईश्वरवे तनोसपुन्कसपुनयौ इमत ससूत्रस व्यमाख्यमात।
6. रमात्रष्ट्री इमत रूपस सससूत्रस समाधयत।

ववेदमाध्ययनमम् 43
मटिप्पणष्ट्री ववे द माध्ययनमम्

7. मवभ्वष्ट्री, प्रभ्वष्ट्री चिवेमत रूपदयस सससूत्रस समाधयत।


8. दष्ट्रीघिरसजहष्ट्री इमत रूपस सससूत्रस समाधयत।
9. वमासनन्तकमम् इमत रूपस सससूत्रस समाधयत।
10. हिवैमनन्तकमम् इमत रूपस सससूत्रस समाधयत।
11. वमारर्षी इमत रूपमम् सससूत्रस समाधयत।
12. ढश्छन्दसस इमत ससूत्रस व्यमाख्यमात।
13. पमारययाः इमत रूपस सससूत्रस समाधयत।
14. रवैवत्यमम् इमत रूपस समाधयत।

पमाठगतप्रश्नमानमामम् उत्तरमामण
उत्तरकसू टियाः -१
1. णमपुलम्-प्रत्यययाः।
2. तपुमथर।
3. समाधपु।
4. धमात्वसधकमारवे उकयाः प्रत्यययाः समावर धमातपुकमाधर धमातपुकनोभयससजयाः स्यमातम्।
5. छन्दसस शिमायजमप इत्यनवेन शिमायचिम्-प्रत्यययाः।
उत्तरकसू टियाः -२
6. ङष्ट्रीपम्।
7. ठञिम्।
8. वमामषर कमम्। ठञिम्।
9. दष्ट्रीघिरसजहष्ट्री चि छन्दसस।
10. बहमामदभ्यश्छन्दसस मवषयवे मनत्यस ङष्ट्रीषम्।
11. दत
सू स्य भमागकमर णष्ट्री।
12. सगभर भवयाः इमत।
13. यमचि भमम्।
14. पमाथनोनदष्ट्रीभ्यमास प्रमामतपमदकमाभ्यमास छन्दसस भववेऽथर ड्यणम्-प्रत्यययाः स्यमातम् इमत।
15. भववे छन्दसस।
16. हिवेमन्तमाच्चि, वसन्तमाच्चि चिवेमत।
17. यत्प्रत्यययाः, रवेवतष्ट्रीजगतष्ट्रीहिमवष्यमाभ्ययाः प्रशिस्यवे इमत ससूत्रवेण।

इमत अषमादशियाः पमाठयाः

44 ववेदमाध्ययनमम्
19

19) अषमाध्यमाय्यमायाः चितपुथर याः अध्यमाययाः


प्रस्तमावनमा

अनस्मनम् पमाठवे अषमाध्यमाय्यमायाः चितपुथमारध्यमायस्य मचितमामन ससूत्रमामण प्रमामपुख्यवेन व्यमाखमास्यन्तवे। मदत्रमामण चि


पञ्चममाध्यमायस्यमामप। पसूवरनस्मनम् पमाठवे भवमानम् लवेटिम् -लकमारस्य अमप चि कसपुनम्-ङष्ट्रीपम्-ङष्ट्रीषम्-ऊङम् -ठञिम्-मयटिम् -ढ-
ड्यणम्-यतम् इत्यमामदप्रत्ययमानमामम् प्रयनोगमानम् जमातवमानम्। अनस्मनम् पमाठवे यतम् -ञि-यलम्-घि-तमामतलम्-अञिम्-वमत
इत्यवेषमामम् मवमशिषमानमामम् तमद्धतप्रत्ययमानमामम् मवषयवे आलनोचिनमा कररष्यतवे। तवेषमास कस्ममातम् शिब्दमातम् कनस्मनथर
प्रयनोगयाः भवमत इत्यत्र प्रमतपमादमयष्यतवे। अत्र मत्वथर ममासतन्वनोयाः, मधनोञिर चि, ओजसनोऽहिमन यत्खयौ,
ववेशिनोयशिआदवेभरगमादलम्, ख चि, सनोममहिर मत ययाः चिवेत्यमादष्ट्रीमन मवशिवेषससूत्रमामण व्यमाख्यमास्यन्तवे। ववैमदकशिब्दमानमामम्
लयौमककरूपमामण अमप अत्र प्रदशिर मयष्यन्तवे।

उदवेश् यमामन
इमस पमाठस पमठत्वमा भवमानम् -
➢ ववेदवे मत्वथर प्रमामतपमदकवेभ्ययाः कवे प्रत्ययमायाः मवधष्ट्रीयन्तवे इमत जमास्यमत।
➢ ममासतन्त्वनोयाः अथर यनोयाः प्रमामतपमदकवेभ्ययाः कवे प्रत्ययमायाः भवनन्त इमत अवगममष्यमत।
➢ मवमशिषमानमामम् तमद्धतप्रत्ययमानमामम् पररचियस प्रमाप्नपुयमातम्।
➢ तमद्धतमान्तशिब्दमानमामम् प्रमक्रयमास जमास्यमत।

19.1) मत्वथर ममासतन्वनोयाः॥ (४.४.१२८)


ससूत्र माथर याः - ममासतन्वनोयाः प्रमामतपमदकमातम् मत्वथर यतम् स्यमाच्छन्दसस।
ससूत्र मावतरणमम्- नभयाः अनस्त अनस्मनम् इमत मवगहिवे यतम्-प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। मत्वथर इमत सप्तम्यन्तस पदमम्।
ममासतन्वनोयाः इमत सप्तमष्ट्रीमदवचिनमान्तस पदमम्। भववे छन्दसस इत्यस्ममातम् ससूत्रमातम् छन्दसस इमत पदमनपुवतर तवे।
प्रमासग्घितमादतम् इमत ससूत्रमातम् यतम् इमत अनपुवतर तवे। ङ्यमाप्प्रमामतपमदकमातम् इमत ससूत्रमातम् प्रमामतपमदकमातम् इमत
पञ्चम्यन्तस पदमम् अनपुवतर तवे। प्रत्यययाः परयाः चिवेमत पददयमम् अत्र असधकपृतमनस्त। तमद्धतमायाः इत्यसधमक्रयतवे। तस्य
चि प्रथमवैकवचिनमान्ततयमा मवपररणमामयाः। छन्दसस ममासतन्वनोयाः प्रमामतपमदकमातम् तमद्धतयाः यतम् प्रत्यययाः परयाः इमत
पदयनोजनमा। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस मवषयवे ममासतन्वनोयाः अथर यनोयाः वतर ममानमातम् प्रमामतपमदकमातम् मत्वथर
यतम्-प्रत्यययाः स्यमातम् छन्दसस मवषयवे इमत।

ववेदमाध्ययनमम् 45
मटिप्पणष्ट्री ववे द माध्ययनमम्

उदमाहिरणमम्- नभस्ययाः (भमाद्रिपसदयाः)। अनोजस्यमा (तनसूयाः)।


ससूत्र माथर स मन्वययाः - नभसम्- शिब्दस्य अथर वदधमातपुरप्रत्यययाः प्रमामतपमदकमम् इमत ससूत्रवेण
प्रमामतपमदकससजमायमास तस्ममाच्चि नभसम्- प्रमामतपमदकमातम् नभयाः अनस्मनम् अनस्त इमत मवगहिवे प्रकपृतससूत्रवेण यतम्-
प्रत्ययवे नभसम् यतम् इमत नस्थतवे यतम् - प्रत्ययमान्त्यस्य तकमारस्य हिलन्त्यमम् इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः
इमत ससूत्रवेण चि तस्य इत्ससजकस्य तकमारस्य लनोपवे नभसम् य इमत नस्थतवे ससयनोगवे मनष्पनस्य नभस्य इमत
शिब्दस्वरूपस्य कपृत्प्रत्ययमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य प्रमामतपमदकससजमा। ततयाः
ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे नभस्य सपु इमत नस्थतवे अनपुनमाससकत्ववेन
पमामणनष्ट्रीयवैयाः प्रमतजमातस्य सपुप्रत्ययमान्त्यस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य
लनोपयाः इत्यनवेन चि तस्य इत्ससजकस्य उकमारस्य लनोपवे नभस्य सम् इमत जमातवे समपुदमायस्य सपुबन्तत्वमातम्
सपुमप्तङन्तसस पदमम् इत्यनवेन तस्य पदससजमायमास तदन्त्यस्य सकमारस्य स्थमानवे ससजपुषनो रुयाः इत्यनवेन रु- इत्यमादवेशिवे
अनपुबन्धलनोपवे चि नभस्य रम् इमत जमातवे समपुदमायस्य अन्त्यस्य रवेफस्य स्थमानवे खरवसमानयनोमवर सजर नष्ट्रीययाः
इत्यनवेन मवसगमारदवेशिवे सवर वणर सम्मवेलनवे नभस्ययाः इमत रूपस ससध्यमत।

19.2) मधनोञिर चि॥ (४.४.१२९)


ससूत्र माथर याः - मधपुप्रमामतपमदकमातम् मत्वथर ममासतन्वनोयाः ञियाः यच्चि स्यमातम्।
ससूत्र मावतरणमम्- मधपु अनस्त अनस्मनम् इमत मवगहिवे मधपुशिब्दमातम् ञिप्रत्ययमवधमानमाय यतम्-
प्रत्ययमवधमानमाय चि ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। मधनोयाः इमत पञ्चम्यन्तस पदमम्।
ञियाः इमत प्रथममान्तमम् पदमम्। चिवेमत अव्ययपदमम्। मत्वथर ममासतन्वनोयाः इमत सम्पसूणर ससूत्रमत्रमानपुवतर तवे। भववे
छन्दसस इत्यस्ममातम् ससूत्रमातम् छन्दसस इमत पदमनपुवतर तवे। प्रमासग्घितमादतम् इमत ससूत्रमातम् यतम् इमत अनपुवतर तवे।
प्रमामतपमदकमातम् प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त। तमद्धतमायाः इत्यसधमक्रयतवे। एवञ्च अत्र पदयनोजनमा - छन्दसस
मत्वथर ममासतन्वनोयाः मधनोयाः ञि यतम् चि तमद्धतयाः प्रत्यययाः परयाः इमत। अत्र ममासतन्वनोयाः इमत पदवेन तदनोधकयौ अथर्थौ
अवगन्तव्ययौ। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस मवषयवे मधपुप्रमामतपमदकमातम् परस मत्वथर्षीययाः तमद्धतयाः ञिप्रत्यययाः
यत्प्रत्ययश्चि परयाः स्यमातम् ममासतन्वनोयाः अथर यनोयाः इमत।
उदमाहिरणमम्- ममाधवयाः मधव्ययाः चिवेमत।
ससूत्र माथर स मन्वययाः - मधपु- शिब्दस्य अथर वदधमातपुरप्रत्यययाः प्रमामतपमदकमम् इत्यनवेन प्रमामतपमदकससजमायमास
ततश्चि मधपु अनस्मनम् अनस्त इमत मवगहिवे प्रकपृतससूत्रवेण ञि - प्रत्ययवे ञि- प्रत्ययमादवेयाः ञिकमारस्य चि चिपुटिसू इमत ससूत्रवेण
इत्ससजमायमास तस्य लनोपयाः इमत ससूत्रवेण चि तस्य इत्ससजकस्य ञिकमारस्य लनोपवे मधपु अ इमत जमातवे
तमद्धतवेष्वचिमाममादवेयाः इमत ससूत्रण
वे मधपु- शिब्दस्यमादवेयाः अचियाः अकमारस्य वपृद्धयौ स्थमानत आन्तयमारतम् आकमारवे ममाधपु अ
इमत जमातवे ओगपुरणयाः इमत ससूत्रवेण उकमारस्य गपुणवे स्थमानत आन्तयमारतम् ओकमारवे ममाधनो अ इमत जमातवे
एचिनोऽयवमायमावयाः इमत ससूत्रवेण ओकमारस्य चि स्थमानवे अवमादवेशिवे ममाधवम् अ इमत जमातवे सवर वणर सम्मवेलनवेन

4६ ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः चितपुथर याः अध्यमाययाः मटिप्पणष्ट्री

मनष्पनस्य ममाधव इमत शिब्दस्वरूपस्य तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य


प्रमामतपमदकससजमा। ततयाः ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे ममाधव सपु इमत नस्थतवे अनपुनमाससकत्ववेन
पमामणनष्ट्रीयवैयाः प्रमतजमातस्य सपुप्रत्ययमान्त्यस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य
लनोपयाः इत्यनवेन चि तस्य इत्ससजकस्य उकमारस्य लनोपवे ममाधव सम् इमत जमातवे समपुदमायस्य सपुबन्तत्वमातम्
सपुमप्तङन्तसस पदमम् इत्यनवेन तस्य पदससजमायमास तदन्त्यस्य सकमारस्य स्थमानवे ससजपुषनो रुयाः इत्यनवेन रु- इत्यमादवेशिवे
अनपुबन्धलनोपवे चि ममाधव रम् इमत जमातवे समपुदमायस्य अन्त्यस्य रवेफस्य स्थमानवे खरवसमानयनोमवर सजर नष्ट्रीययाः इत्यनवेन
मवसगमारदवेशिवे सवर वणर सम्मवेलनवे ममाधवयाः इमत रूपस ससध्यमत।
मधपु- शिब्दस्य अथर वदधमातपुरप्रत्यययाः प्रमामतपमदकमम् इत्यनवेन प्रमामतपमदकससजमा। ततयाः मधपु अनस्त
अनस्मनम् इमत मवगहिवे मधपुशिब्दमातम् प्रकपृतससूत्रवेण यतम्- प्रत्ययवे मधपु यतम् इमत नस्थतवे यतम् - प्रत्ययमान्त्यस्य
तकमारस्य हिलन्त्यमम् इमत ससूत्रवेण इत्यसजमायमास तस्य लनोपयाः इमत ससूत्रवेण चि तस्य इत्ससजकस्य तकमारस्य लनोपवे
मधपु य इमत नस्थतवे उकमारस्य चि गपुणवे ओकमारवे मधनो य इमत नस्थतवे वमान्तनो मय प्रत्ययवे इमत ससूत्रवेण ओकमारस्य
स्थमानवे अवमादवेशिवे ससयनोगवे मनष्पनस्य मधव्यशिब्दस्य तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य
प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे मधव्य सपु इमत नस्थतवे अनपुनमाससकत्ववेन
पमामणनष्ट्रीयवैयाः प्रमतजमातस्य सपुप्रत्ययमान्त्यस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य
लनोपयाः इत्यनवेन चि तस्य इत्ससजकस्य उकमारस्य लनोपवे मधव्य सम् इमत जमातवे समपुदमायस्य सपुबन्तत्वमातम्
सपुमप्तङन्तसस पदमम् इत्यनवेन तस्य पदससजमायमास तदन्त्यस्य सकमारस्य स्थमानवे ससजपुषनो रुयाः इत्यनवेन रु- इत्यमादवेशिवे
अनपुबन्धलनोपवे चि मधव्य रम् इमत जमातवे समपुदमायस्य अन्त्यस्य रवेफस्य स्थमानवे खरवसमानयनोमवर सजर नष्ट्रीययाः
इत्यनवेन मवसगमारदवेशिवे सवर वणर सम्मवेलनवे मधव्ययाः इमत रूपस ससध्यमत।

19.3) ओजसनोऽहिमन यत्खयौ॥ (४.४.१३०)


ससूत्र माथर याः - ओजसम्-प्रमामतपमदकमातम् मत्वथर अहिमन यतम्-खयौ प्रत्यययौ स्तयाः।
ससूत्र मावतरणमम्- ओजयाः प्रकमाशियाः अनस्त अनस्मनम् इमत मवगहिवे यतम् -प्रत्ययमवधमानमाय
खप्रत्ययमवधमानमाय चि ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण यतम्-प्रत्यययाः ख-प्रत्ययश्चि मवधष्ट्रीयवेतवे। अनस्मनम् ससूत्रवे
त्रष्ट्रीमण पदमामन सनन्त। ओजसयाः इमत पञ्चम्यन्तस पदमम्। अहिमन इमत सप्तम्यन्तस पदमम्। मत्वथर ममासतन्वनोयाः इमत
ससूत्रमातम् मत्वथर इमत सप्तम्यन्तस पदमनपुवतर तवे। यत्खयौ इमत प्रथममान्तस पदमम्। भववे छन्दसस इत्यस्ममातम् ससूत्रमातम्
छन्दसस इमत मवषयसप्तम्यन्तस पदमनपुवतर तवे। प्रमामतपमदकमातम् प्रत्यययाः परयाः चिवेमत ससूत्रत्रयमम् अत्र असधकपृतमनस्त।
एवञ्च अत्र पदयनोजनमा- छन्दसस मत्वथर अहिमन ओजसयाः प्रमामतपमदकमातम् यत्खयौ प्रत्यययाः परयाः इमत। ततश्चि

ववेदमाध्ययनमम् 47
मटिप्पणष्ट्री ववे द माध्ययनमम्

ससूत्रमाथर्थो भवमत छन्दसस मवषयवे अहिमन अथर ओजस्प्रमामतपमदकमातम् यतम्-खयौ मत्वथर्षीययौ प्रत्यययौ परयौ भवतयाः
इमत।
उदमाहिरणमम्- ओजस्यमम्, ओजसष्ट्रीनमम् चिवेमत।
ससूत्र माथर स मन्वययाः - ओजसम्- शिब्दस्य अथर वदधमातपुरप्रत्यययाः प्रमामतपमदकमम् इमत ससूत्रवेण
प्रमामतपमदकससजमायमास ततश्चि ओजयाः (प्रकमाशियाः) अनस्त अनस्मनम् इमत मवगहिवे प्रकपृतससूत्रवेण यतम्-प्रत्ययवे ओजसम्
यतम् इमत नस्थतवे हिलन्त्यमम् इमत ससूत्रवेण यतम्- प्रत्ययमान्त्यस्य तकमारस्य इत्ससजमायमास तस्य लनोपयाः इत्यनवेन चि
तस्य इत्यसजकस्य तकमारस्य लनोपवे ओजसम् य इमत नस्थतवे ससयनोगवे मनष्पनस्य ओजस्यशिब्दस्य
तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्,
प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन स्वयौजसमयौट्छषमा-भ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङसस-
भ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु
प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे ओजस्य सपु इमत नस्थतवे ओजसम् - शिब्दस्य नपपुससकसलङवे प्रवतर ममानत्वमातम्
अदन्तत्वमातम् चि अतनोऽमम् इमत ससूत्रवेण ओजस्य अमम् इमत जमातवे अमम् -इत्यस्य मवभमकश्चि इत्यनवेन
मवभमकससजकत्वमातम् न मवभकयौ तपुस्ममायाः इमत मनषवेधससूत्रस्य जमागरुकत्वमातम् हिलन्त्यमम् इमत ससूत्रवेण तस्य
मकमारस्य इत्ससजमाभमाववे ओजस्य अमम् इमत जमातवे अमम पसूवरयाः इत्यनवेन पसूवररूपवैकमादवेशिवे अकमारवे सवर वणर सम्मवेलनवे
चि ओजस्यमम् इमत रूपस ससध्यमत।
ओजसम्- शिब्दस्य अथर वदधमातपुरप्रत्यययाः प्रमामतपमदकमम् इमत ससूत्रवेण प्रमामतपमदकससजमायमास ततश्चि
ओजयाः प्रकमाशियाः अनस्त अनस्मनम् इमत मवगहिवे प्रकपृतससूत्रवेण ततयाः ख - प्रत्ययवे ओजसम् ख इमत जमातवे
आयनवेयष्ट्रीनष्ट्रीमयययाः फढखछघिमास प्रत्ययमादष्ट्रीनमामम् इमत ससूत्रवेण खकमारस्य स्थमानवे ईनम् इत्यमादवेशिवे ओजसम् ईनम् अ
इमत जमातवे वणर सम्मवेलनवेन मनष्पनस्य ओजसष्ट्रीन इमत शिब्दस्वरूपस्य तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि
इत्यनवेन तस्य प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे ओजसष्ट्रीन सपु इमत नस्थतवे ओजसम् शिब्दस्य
क्लष्ट्रीबसलङवे प्रवतर ममानत्वमातम् अदन्तत्वमातम् चि अतनोऽमम् इमत ससूत्रवेण ओजसष्ट्रीन अमम् इमत जमातवे अमम् -इत्यस्य
मवभमकश्चि इत्यनवेन स्थमामनवदमादवेशिनोऽननल्वधयौ इमत पररभमाषयमा चि मवभमकससजकत्वमातम् न मवभकयौ तपुस्ममायाः
इमत मनषवेधससूत्रस्य जमागरुकत्वमातम् हिलन्त्यमम् इमत ससूत्रवेण तस्य मकमारस्य इत्ससजमाभमाववे ओजसष्ट्रीन अमम् इमत
जमातवे अमम पसूवरयाः इत्यनवेन पसूवररूपवैकमादवेशिवे अकमारवे सवर वणर सम्मवेलनवे चि ओजसष्ट्री न मम् इमत रूपस ससध्यमत।

19.4) ववे शि नोयशिआदवे भर गमादलम्॥ (४.४.१३१)


ससूत्र माथर याः - ववेशिनो-यशि-आदवेयाः भगमातम् प्रमामतपमदकमातम् मत्वथर यलम् स्यमातम्।
ससूत्र मावतरणमम्- ववेशिनोभगप्रमामतपमदकमातम् यशिनोभगप्रमामतपमदकमातम् चि यलम्-प्रत्ययमवधमानमाय ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। ववेशिनोयशिआदवेयाः इमत पञ्चम्यन्तस
पदमम्। भगमातम् इमत पञ्चम्यन्तस पदमम्। भग इमत पदस्य श्रिष्ट्रीकमामममाहिमात्म्यवष्ट्रीयरयत्नमाऽकरककीमतर रूपमाथमारयाः। यलम् इमत

48 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः चितपुथर याः अध्यमाययाः मटिप्पणष्ट्री

प्रथममान्तस पदमम्। ववेशिश्चि यशिश्चि ववेशियशिसष्ट्री, तवे आदयौ यस्य स वनोशिनोयशिआमदयाः, तस्ममातम् ववेशिनोयशिआदवेयाः। भववे
छन्दसस इत्यस्ममातम् ससूत्रमातम् छन्दसस इमत पदमनपुवतर तवे। मत्वथर ममासतन्वनोयाः इमत ससूत्रमातम् मत्वथर इमत
पदमनपुवतर तवे। प्रमामतपमदकमातम् इमत पञ्चम्यन्तस पदमत्र अनपुवतर तवे। प्रत्यययाः , परश्चि चिवेमत अत्र असधकपृतमनस्त।
तवेन पदमान्वयनो भवमत- छन्दसस मत्वथर ववेशिनोयशिआदवेयाः भगमातम् प्रमामतपमदकमातम् यलम् प्रत्यययाः परयाः इमत। ततश्चि
ससूत्रमाथर्थो भवमत छन्दसस मत्वथर ववेशिनोयशिआदवेयाः भगप्रमामतपमदकमातम् यलम्-प्रत्यययाः परयाः स्यमामदमत।
उदमाहिरणवे ससूत्र माथर स मन्वययाः - ववेशिनोभग- शिब्दस्य सममासमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इमत ससूत्रवेण
प्रमामतपमदकससजमायमास ततश्चि ववेशिनोभगनो मवदतवे यस्य स इमत मवगहिवे प्रकपृतससूत्रवेण यलम्-प्रत्ययवे ववेशिनोभग यलम् इमत
नस्थतवे हिलन्त्यमम् इमत ससूत्रवेण यलम्- प्रत्ययमान्त्यस्य लकमारस्य इत्ससजमायमास तस्य लनोपयाः इत्यनवेन तस्य चि
इत्ससजकस्य लकमारस्य लनोपवे ववेशिनोभग य इमत नस्थतवे यमचि भमम् इत्यनवेन ववेशिनोभग इत्यस्य भससजमायमास
तदन्त्यस्य अकमारस्य यस्यवेमत चि इत्यनवेन लनोपवे ववेशिनोभगम् य इमत नस्थतवे ससयनोगवे मनष्पनस्य ववेशिनोभग्य इमत
शिब्दस्वरूपस्य तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य प्रमामतपमदकससजमायमास ततश्चि
ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन स्वयौजसमयौट्छषमा-
भ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङसस-भ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे ववेशिनोभग्य सपु इमत नस्थतवे अनपुनमाससकत्ववेन
पमामणनष्ट्रीयवैयाः प्रमतजमातस्य सपुप्रत्ययमान्त्यस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य
लनोपयाः इत्यनवेन चि तस्य इत्ससजकस्य उकमारस्य लनोपवे ववेशिनोभग्य सम् इमत जमातवे समपुदमायस्य सपुबन्तत्वमातम्
सपुमप्तङन्तसस पदमम् इत्यनवेन तस्य पदससजमायमास तदन्त्यस्य सकमारस्य स्थमानवे ससजपुषनो रुयाः इत्यनवेन रु- इत्यमादवेशिवे
अनपुबन्धलनोपवे चि ववेशिनोभग्य रम् इमत जमातवे समपुदमायस्य अन्त्यस्य रवेफस्य स्थमानवे खरवसमानयनोमवर सजर नष्ट्रीययाः
इत्यनवेन मवसगमारदवेशिवे सवर वणर सम्मवेलनवे ववे शि नोभग्ययाः इमत रूपस ससध्यमत।
यशिनोभग- इमत शिब्दस्य सममासमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इमत ससूत्रण
वे प्रमामतपमदकससजमायमास
ततश्चि यशिनोभगनो मवदतवे यस्य स इमत मवगहिवे प्रकपृ तससूत्रवेण यलम् -प्रत्ययवे यशिनोभग यलम् इमत नस्थतवे हिलन्त्यमम्
इमत ससूत्रवेण यलम्- प्रत्ययमान्त्यस्य लकमारस्य इत्ससजमायमास तस्य लनोपयाः इत्यनवेन तस्य चि इत्ससजकस्य लकमारस्य
लनोपवे यशिनोभग य इमत नस्थतवे यमचि भमम् इत्यनवेन यशिनोभग इत्यस्य भससजमायमास तदन्त्यस्य अकमारस्य यस्यवेमत
चि इत्यनवेन लनोपवे यशिनोभगम् य इमत नस्थतवे ससयनोगवे मनष्पनस्य यशिनोभग्य इमत शिब्दस्वरूपस्य तमद्धतमान्तत्वमातम्
कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि
चिवेत्यसधकपृत्य प्रवतर ममानवेन स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत
ससूत्रवेण खलवे कपनोतन्यमायवेन एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे यशिनोभग्य सपु
इमत नस्थतवे अनपुनमाससकत्ववेन पमामणनष्ट्रीयवैयाः प्रमतजमातस्य सपुप्रत्ययमान्त्यस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम्
इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इत्यनवेन चि तस्य इत्ससजकस्य उकमारस्य लनोपवे यशिनोभग्य सम् इमत जमातवे
समपुदमायस्य सपुबन्तत्वमातम् सपुमप्तङन्तसस पदमम् इत्यनवेन तस्य पदससजमायमास तदन्त्यस्य सकमारस्य स्थमानवे ससजपुषनो
रुयाः इत्यनवेन रु- इत्यमादवेशिवे अनपुबन्धलनोपवे चि यशिनोभग्य रम् इमत जमातवे समपुदमायस्य अन्त्यस्य रवेफस्य स्थमानवे
खरवसमानयनोमवर सजर नष्ट्रीययाः इत्यनवेन मवसगमारदवेशिवे सवर वणर सम्मवेलनवे यशिनोभग्ययाः इमत रूपस ससध्यमत।

ववेदमाध्ययनमम् 49
मटिप्पणष्ट्री ववे द माध्ययनमम्

19.5) ख चि॥ (४.४.१३२)


ससूत्र माथर याः - ववेशिनोयशिआदवेयाः प्रमामतपमदकमातम् मत्वथर ख-प्रत्यययाः स्यमातम्।
ससूत्र मावतरणमम्- ववेशिनोभगनो मवदतवे यस्य स इमत मवगहिवे मवदममानमातम् ववेशिनोभगप्रमामतपमदकमातम्
खप्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। ससूत्रवेऽनस्मनम् दवे पदवे स्तयाः। ख इमत अव्ययपदमम्। चिवेमत अव्ययपदमम्।
ववेशिनोयशिआदवेभरगमादलम् इमत सम्पसूणर ससूत्रमत्रमानपुवतर तवे। प्रमामतपमदकमातम् प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त। भववे
छन्दसस इत्यस्ममातम् ससूत्रमातम् छन्दसस इमत पदमनपुवतर तवे। मत्वथर ममासतन्वनोयाः इमत ससूत्रमातम् मत्वथर इमत
पदमनपुवतर तवे। तमद्धतमायाः इत्यनपुवतर तवे। ससूत्रमाथर्थो महि ववेशिनोयशिआदवेयाः प्रमामतपमदकमातम् भगमातम् तमद्धतयाः ख -प्रत्यययाः
परयाः स्यमातम् छन्दसस इमत।
उदमाहिरणमम्- ववेशिनोभगष्ट्रीनयाः, यशिनोभगष्ट्रीनयाः चिवेमत।
ससूत्र माथर स मन्वययाः - ववेशिनोभग- शिब्दस्य सममासमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इमत ससूत्रवेण
प्रमामतपमदकससजमायमास ततश्चि ववेशिनोभगनो मवदतवे यस्य स इमत मवगहिवे प्रकपृतससूत्रवेण ततयाः खप्रत्ययवे ववेशिनोभग ख
इमत जमातवे आयनवेयष्ट्रीनष्ट्रीमयययाः फढखछघिमास प्रत्ययमादष्ट्रीनमामम् इमत ससूत्रवेण खकमारस्य स्थमानवे ईनम् - इत्यमादवेशिवे ववेशिनोभग
ईनम् अ इमत जमातवे यमचि भमम् इमत ससूत्रवेण ववेवेशिनोभगशिब्दस्य अन्त्यस्य अकमारस्य भससजमायमास यस्यवेमत चि इमत
ससूत्रवेण तस्य लनोपवे वणर सम्मवेलनवेन मनष्पनस्य ववेशिनोभगष्ट्रीन इमत शिब्दस्वरूपस्य तमद्धतमान्तत्वमातम्
कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि
चिवेत्यसधकपृत्य प्रवतर ममानवेन स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत
ससूत्रवेण खलवे कपनोतन्यमायवेन एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे ववेशिष्ट्रीभगष्ट्रीन सपु
इमत नस्थतवे अनपुनमाससकत्ववेन पमामणनष्ट्रीयवैयाः प्रमतजमातस्य सपुप्रत्ययमान्त्यस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम्
इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इत्यनवेन चि तस्य इत्ससजकस्य उकमारस्य लनोपवे ववेशिनोभगष्ट्रीन सम् इमत जमातवे
समपुदमायस्य सपुबन्तत्वमातम् सपुमप्तङन्तसस पदमम् इत्यनवेन तस्य पदससजमायमास तदन्त्यस्य सकमारस्य स्थमानवे ससजपुषनो
रुयाः इत्यनवेन रु- इत्यमादवेशिवे अनपुबन्धलनोपवे चि ववेशिनोभगष्ट्रीन रम् इमत जमातवे समपुदमायस्य अन्त्यस्य रवेफस्य स्थमानवे
खरवसमानयनोमवर सजर नष्ट्रीययाः इत्यनवेन मवसगमारदवेशिवे सवर वणर सम्मवेलनवे ववे शि नोभगष्ट्री न याः इमत रूपस ससध्यमत।
एवस यशिनोभगष्ट्री न याः इत्यमादयौ अमप बनोद्धव्यमम्।

19.6) सनोममहिर मत ययाः॥ (४.४.१३७)


ससूत्र माथर याः - मदतष्ट्रीयमान्तमातम् समथमारतम् सनोमप्रमामतपमदकमातम् अहिर मत इत्यथर ययाः स्यमातम्।
ससूत्र मावतरणमम्- सनोममम् अहिर मत इमत मवगहिवे सनोमशिब्दमातम् यप्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। सनोममम् इमत मदतष्ट्रीयमान्तस पदमम्।
अहिर मत इमत मक्रयमापदमम्। ययाः इमत प्रथममान्तस पदमम्। भववे छन्दसस इत्यस्ममातम् ससूत्रमातम् छन्दसस इमत
पदमनपुवतर तवे। प्रमामतपमदकमातम् इमत पञ्चम्यन्तस पदमत्र अनपुवतर तवे। प्रत्यययाः परश्चि चिवेमत पददयमम् अत्र
असधकपृतमनस्त। मत्वथर ममासतन्वनोयाः इमत ससूत्रमातम् मत्वथर इमत पदमनपुवतर तवे। तमद्धतमायाः इत्यनपुवतर तवे। एवञ्च अत्र

50 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः चितपुथर याः अध्यमाययाः मटिप्पणष्ट्री

पदयनोजनमा- छन्दसस सनोममहिर मत प्रमामतपमदकमातम् ययाः तमद्धतयाः प्रत्यययाः परयाः इमत। ततश्चि ससूत्रमाथर्थो भवमत
सनोममम् अहिर मत इत्यथर मदतष्ट्रीयमान्तमातम् समथमारतम् सनोमप्रमामतपमदकमातम् तमद्धतससजकयाः यप्रत्यययाः परनो भवतष्ट्रीमत।
उदमाहिरणवे ससूत्र माथर समन्वययाः - सनोमशिब्दस्य अथर वदधमातपुरप्रत्यययाः प्रमामतपमदकमम् इत्यनवेन
प्रमामतपमदकससजमायमास ततश्चि सनोममहिर मत इमत मवगहिवे मदतष्ट्रीयमान्तमातम् सनोमप्रमामतपमदकमातम् अहिर मत अथर प्रकपृतससूत्रवेण
यप्रत्ययवे सनोम य इमत नस्थतवे यमचि भमम् इत्यनवेन सनोमशिब्दस्य भससजमायमास यस्यवेमत चि इत्यनवेन सनोमशिब्दस्य
अन्त्यस्य अकमारस्य लनोपवे ससयनोगवे मनष्पनस्य सनोम्यप्रमामतपमदकस्य तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि
इत्यनवेन तस्य प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे सनोम्य सपु इमत नस्थतवे अनपुनमाससकत्ववेन
पमामणनष्ट्रीयवैयाः प्रमतजमातस्य सपुप्रत्ययमान्त्यस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य
लनोपयाः इत्यनवेन चि तस्य इत्ससजकस्य उकमारस्य लनोपवे सनोम्य सम् इमत जमातवे समपुदमायस्य सपुबन्तत्वमातम्
सपुमप्तङन्तसस पदमम् इत्यनवेन तस्य पदससजमायमास तदन्त्यस्य सकमारस्य स्थमानवे ससजपुषनो रुयाः इत्यनवेन रु इत्यमादवेशिवे
अनपुबन्धलनोपवे चि सनोम्य रम् इमत जमातवे समपुदमायस्य अन्त्यस्य रवेफस्य स्थमानवे खरवसमानयनोमवर सजर नष्ट्रीययाः इत्यनवेन
मवसगमारदवेशिवे सवर वणर सम्मवेलनवे सनोम्ययाः इमत रूपस ससध्यमत।

19.7) वसनोयाः समसूहिवे चि॥ (४.४.१४०)


ससूत्र माथर याः - वसनोयाः प्रमामतपमदकमातम् समसूहिवे मयवे चि यतम् स्यमातम्।
ससूत्र मावतरणमम्- वसनोयाः प्रमतपमदकमातम् समसूहिवे अथर मयवे अथर चि यतम्-प्रत्ययमवधमानमाथर ससूत्रममदस
प्रणष्ट्रीतममाचिमायरण भगवतमा पमामणमननमा।
ससूत्र व्यमाख्यमा - मत्रपदमात्मकममदस मवसधससूत्रमम् अनस्त। ससूत्रमम्। वसनोयाः इमत पञ्चम्यन्तस पदमम्। समसूहिवे इमत
सप्तम्यन्तस पदमम्। चिवेमत अव्ययपदमम्। चिकमारबलमातम् मयडथरऽमप यतम्-प्रत्ययनो भवमत इत्यथर्थो लभ्यतवे।
प्रमामतपमदकमातम् प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त। मयवे चि इत्यस्ममातम् ससूत्रमातम् मयवे इत्यनपुवतर तवे। भववे छन्दसस
इत्यस्ममातम् ससूत्रमातम् छन्दसस इमत पदमनपुवतर तवे। मत्वथर ममासतन्वनोयाः इमत ससूत्रमातम् मत्वथर इमत पदमनपुवतर तवे।
तमद्धतमायाः इत्यनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत वसपुप्रमामतपमदकमातम् समसूहिवे अथर मयडथर चि तमद्धतससजकयाः यतम्-
प्रत्ययनो भवतष्ट्रीमत।
उदमाहिरणमम्- वसव्ययाः।
ससूत्र माथर स मन्वययाः - वसपुशिब्दयाः दवेवतमावमाचिष्ट्री भवमत धनवमाचिष्ट्री अमप भवमत। दवेववमाचिकमातम् वसपुशिब्दमातम्
समसूहिमाथर स्य मववकमायमामम् अण्प्रत्ययवे प्रमाप्तवे मकञ्च धनवमाचिकमातम् वसपुशिब्दमातम् समसूहिमाथर स्य मववकमायमामम्
अमचित्तहिनस्तधवेननोष्ठकम् इमत ससूत्रवेण ठक्प्रत्ययवे प्रमाप्तवे प्रकपृतससूत्रवेण उभयौ बमासधत्वमा यतम् -प्रत्ययवे वसपु यतम् इमत
नस्थतवे अनपुबन्धलनोपवे वसपु य इमत नस्थतवे ओगपुरणयाः इत्यनवेन उकमारस्य गपुणवे ओकमारवे वसनो य इमत नस्थतवे वमान्तनो
मय प्रत्ययवे इत्यनवेन ओकमारस्य अवमादवेशिवे वसवम् य इमत नस्थतवे ससयनोगवे मनष्पनमातम् वसव्यप्रमामतपमदकमातम्
सपुप्रत्ययवे मवभमककमायर वसव्ययाः इमत रूपमम्।

ववेदमाध्ययनमम् 51
मटिप्पणष्ट्री ववे द माध्ययनमम्

पमाठगतप्रश्नमायाः-१

1. मत्वथर ममासतन्त्वनोयाः इत्यनवेन कनस्मनम् अथर यतम्-प्रत्ययनो मवधष्ट्रीयतवे।


2. मधनोञिर इमत ससूत्रवेण कयाः प्रत्यययाः भवमत।
3. मधपुशिब्दस्य प्रमामतपमदकससजमामवधमायकस ससूत्रस मकमम्।
4. नभस्ययाः इत्यस्य कनोऽथर याः।
5. नभस्य इमत नस्थतवे प्रमामतपमदकससजमामवधमायकस ससूत्रस सलखत।
6. नभस्ययाः इत्यत्र सपुप्प्रत्ययमवधमायकस ससूत्रस सलखत।
7. मधपुशिब्दमातम् मत्वथर ञिप्रत्ययमवधमायकस ससूत्रस मकमम्।
8. ओजस्यममत्यस्य कनोऽथर याः।
9. मत्वथर यल्प्रत्यमवधमायकस ससूत्रस मकमम्।
10. ववेशिनोभगष्ट्रीनयाः इत्यत्र कवेन ससूत्रवेण कयाः प्रत्यययाः।
11. सनोममहिर मत ययाः इत्यनवेन कस्ममातम् ययाः प्रत्यययाः मवमहितयाः।
12. वसनोयाः समसूहिवे चि इत्यनस्मनम् ससूत्रवे चिकमारबलवेन मकस ससध्यमत।

19.8) नकत्रमादयाः॥ (४.४.१४१)


ससूत्र माथर याः - नकत्रमातम् प्रमामतपमदकमातम् घियाः स्यमाच्छन्दसस स्वमाथर।
ससूत्र मावतरणमम्- नकत्रमातम् प्रमामतपमदकमातम् छन्दसस घि-प्रत्ययमवधनमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम् पददयमात्मकमम् अनस्त। नकत्रमातम् घियाः इमत ससूत्रगतपदच्छवे दयाः।
नकत्रमातम् इमत पञ्चम्यन्तस पदमम्। घियाः इमत प्रथममान्तस पदमम्। प्रमामतपमदकमातम् , प्रत्यययाः, परयाः इमत असधकपृतमम्। भववे
छन्दसस इमत ससूत्रमातम् छन्दसस इमत पदमनपुवतर तवे। नकत्रमातम् इत्यत्र पञ्चमष्ट्रीश्रिवणमातम् तस्ममामदत्यपुत्तरस्य इमत
पररभमाषयमा परस्य इत्यथर याः लभ्यतवे। अत्र कनस्मनम् अथर घि-प्रत्यययाः भववेतम् इमत मनमदर षस नमानस्त। अतयाः अयस
प्रत्यययाः अमनमदर षयाः अनस्त। तवेन अमनमदर षमायाः प्रत्ययमायाः स्वमाथर भवनन्त इमत मनयमवेन घिप्रत्यययाः अत्र स्वमाथर
मवधष्ट्रीयतवे। अथमारतम् घिप्रत्यययाः यस्ममातम् प्रमामतपमदकमातम् मवधष्ट्रीयतवे तस्य प्रमामतपमदकस्य अथर एव स भवमत।
तमद्धतमायाः इत्यनपुवतर तवे। अतयाः अस्य ससूत्रस्य अथर याः भवमत छन्दसस नकत्रप्रमामतपमदकमातम् परयाः तमद्धतससजकयाः घियाः
प्रत्यययाः स्वमाथर भवमत इमत।
उदमाहिरणमम्- नकमत्रययाः।
ससूत्र माथर स मन्वययाः - नकत्रप्रमामतपमदकमातम् प्रकपृतससूत्रवेण घि-प्रत्ययवे नकत्र घि इमत नस्थमतयाः भवमत।
ततयाः यथमाससख्यमनपुदवेशियाः सममानमामम् इमत पररभमाषयमा पररष्कपृतवेन आयनवेयष्ट्रीनष्ट्रीमयययाः फढखछघिमास प्रत्ययमादष्ट्रीनमामम्
इत्यनवेन ससूत्रवेण घिकमारस्य स्थमानवे इयम् इमत आदवेशिवे नकत्र इयम् अ इमत नस्थतवे यमचि भमम् इत्यनवेन ससूत्रवेण
नकत्रशिब्दस्य भससजमायमास यस्यवेमत चि इत्यनवेन ससूत्रवेण रकमारनोत्तरमाकमारस्य लनोपवे ससयनोगवे मनष्पनस्य नकमत्रय-

52 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः चितपुथर याः अध्यमाययाः मटिप्पणष्ट्री

शिब्दस्वरूपस्य तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य प्रमामतपमदकससजमायमास ततश्चि


ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे नकमत्रय सपु इमत नस्थतवे अनपुनमाससकत्ववेन
पमामणनष्ट्रीयवैयाः प्रमतजमातस्य सपुप्रत्ययमान्त्यस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य
लनोपयाः इत्यनवेन चि तस्य इत्ससजकस्य उकमारस्य लनोपवे नकमत्रय सम् इमत जमातवे समपुदमायस्य सपुबन्तत्वमातम्
सपुमप्तङन्तसस पदमम् इत्यनवेन तस्य पदससजमायमास तदन्त्यस्य सकमारस्य स्थमानवे ससजपुषनो रुयाः इत्यनवेन रु- इत्यमादवेशिवे
अनपुबन्धलनोपवे चि नकमत्रय रम् इमत जमातवे समपुदमायस्य अन्त्यस्य रवेफस्य स्थमानवे खरवसमानयनोमवर सजर नष्ट्रीययाः
इत्यनवेन मवसगमारदवेशिवे सवर वणर सम्मवेलनवे नकमत्रययाः इमत रूपस ससध्यमत।

19.9) सवर दवे व मात्तमामतलम्॥ (४.४.१४२)


ससूत्र माथर याः - सवर दवेवप्रमामतपमदकमाभ्यमास छन्दसस तमामतलम्-प्रत्यययाः स्यमातम्।
ससूत्र मावतरणमम्- सवर प्रमामतपमदकमातम् दवेवप्रमामतपमदकमातम् चि तमामतलम्-प्रत्ययमवधमानमाय ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। सवर दवेवमातम् तमामतलम् इमत ससूत्रगतपदच्छवे दयाः। सवर दवेवमातम् इमत
पञ्चम्यन्तस पदमम्। सवर श्चि दवेवश्चि इमत सवर दवेवमम् तस्ममातम् सवर दवेवमातम् इमत सममाहिमारदन्दसममासयाः। तमामतलम् इमत
प्रथममान्तस पदमम्। ङ्यमाप्प्रमामतपमदकमातम् इमत ससूत्रमातम् प्रमामतपमदकमातम् इमत पञ्चम्यन्तस पदमम् अनपुवतर तवे। प्रत्यययाः,
परयाः इत्यपुभयमम् असधकपृतमम् अनस्त। तमद्धतमायाः इत्यनपुवतर तवे। भववे छन्दसस इमत ससूत्रमातम् छन्दसस इमत
पदमनपुवतर तवे। अत्र कनस्मनम् अथर तमामतल्प्रत्यययाः भववेतम् इमत मनमदर षस नमानस्त। अतयाः अयस प्रत्यययाः अमनमदर षयाः
अनस्त। तवेन अमनमदर षमायाः प्रत्ययमायाः स्वमाथर भवनन्त इमत मनयमवेन तमामतल्प्रत्यययाः अत्र स्वमाथर मवधष्ट्रीयतवे। ततश्चि
ससूत्रमाथर्थो भवमत छन्दसस सवर प्रमामतपमदकमातम् दवेवप्रमामतपमदकमातम् चि तमद्धतससजकयाः तमामतलम्-प्रत्यययाः स्यमातम् स्वमाथर
इमत।
उदमाहिरणमम्- सवर तमामतमम्, दवेवतमामतमम्।
ससूत्र माथर स मन्वययाः -सवमारमदगणवे पमठतस्य सवमारदष्ट्रीमन सवर नमाममामन इमत ससूत्रवेण सवर नमामससजकस्य
सवर - शिब्दस्य अथर वदधमातपुरप्रत्यययाः प्रमामतपमदकमम् इमत ससूत्रवेण प्रमामतपमदकससजमायमास ततयाः प्रकपृतससूत्रवेण स्वमाथर
तमामतलम्-प्रत्ययवे सवर तमामतलम् इमत नस्थतवे तमामतलम्-प्रत्ययमान्त्यस्य लकमारस्य हिलन्त्यमम् इमत ससूत्रवेण इत्ससजमायमास
तस्य लनोपयाः इमत ससूत्रवेण चि तस्य लकमारस्य लनोपवे सवर तमामत इमत नस्थतवे ससयनोगवे मनष्पनस्य सवर तमामत
शिब्दस्वरूपस्य तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य प्रमामतपमदकससजमायमास ततश्चि
ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु मदतष्ट्रीयवैकवचिनमववकमायमामम् अमम सवर तमामत अमम् इमत नस्थतवे इकमारस्य
अकमारस्य चि स्थमानवे अमम पसूवरयाः इत्यनवेन पसूवररूपवैकमादवेशिवे इकमारवे सवर वणर सम्मवेलनवे सवर तमामतमम् इमत रूपमम्
ससद्धमम्।

ववेदमाध्ययनमम् 53
मटिप्पणष्ट्री ववे द माध्ययनमम्

एवस दवे व तमामतमम् इत्यत्रमामप पसूवरवतम् प्रमक्रयमा बनोध्यमा।

19.10) सप्तननोऽञ्छन्दसस॥ (४.१.६१)


ससूत्र माथर याः - सप्तनयाः प्रमामतपमदकमातम् छन्दसस तदस्य पररममाणमम् इत्यथर अञिम् स्यमातम्।
ससूत्र मावतरणमम्- छन्दसस सप्त पररममाणस वगर याः वमा एषमामममत मवगहिवे सप्तनयाः प्रमामतपमदकमातम् अञिम् -
प्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। सप्तनयाः अञिम् छन्दसस इमत
ससूत्रगतपदच्छवे दयाः। सप्तनयाः इमत पञ्चम्यन्तस पदमम्। अञिम् इमत प्रथममान्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्।
पञ्चदशितयौ वगर चि इत्यस्ममातम् ससूत्रमातम् वगर इमत प्रथममान्तस पदमनपुवतर तवे। तदस्य पररममाणमम् इमत सम्पसूणर
ससूत्रमत्रमानपुवतर तवे। ङ्यमाप्प्रमामतपमदकमातम् इमत ससूत्रमातम् प्रमामतपमदकमातम् इमत पञ्चम्यन्तस पदमम् अनपुवतर तवे। प्रत्यययाः,
परयाः इत्यपुभयमम् असधकपृतमम् अनस्त। तमद्धतमायाः इत्यनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस सप्तनम् -
प्रमामतपमदकमातम् तदस्य पररममाणमम् इत्यथर वगरऽथर चि तमद्धतससजकयाः अञिम्-प्रत्यययाः स्यमामदमत।
उदमाहिरणमम्- समाप्तमामन।
ससूत्र माथर स मन्वययाः - छन्दसस सप्त पररममाणस वगर्थो वमा एषमामममत मवगहिवे सप्तनम् इमत प्रमामतपमदकमातम्
प्रकपृतससूत्रवेण अञिम्-प्रत्ययवे सप्तनम् अञिम् इमत नस्थतवे ञिकमारस्य हिलन्त्यमम् इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः
इत्यनवेन तल्लिनोपवे चि कपृतवे सप्तनम् अ इमत नस्थतवे अचिनोऽन्त्यमामद मटि इत्यनवेन सप्तनयाः अन्भमागस्य मटिससजमायमास
नस्तमद्धतवे इत्यनवेन चि टिवेयाः अनम्-इत्यस्य लनोपवे सप्तम् अ इमत नस्थतवे तमद्धतवेष्वचिमाममादवेयाः इत्यनवेन ससूत्रवेण आदवेयाः
अचियाः अकमारस्य वपृद्धयौ आकमारवे समाप्तम् अ इमत नस्थतवे ससयनोगवे मनष्पनस्य समाप्तम् अ इमत शिब्दस्वरूपस्य
तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः,
परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम्
इमत ससूत्रवेण एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथममाबहिह वचिनमववकमायमास जसस समाप्त जसम् इमत नस्थतवे जशिम् -
शिसनोयाः मशियाः इत्यनवेन सम्पसूणरस्य जसम्- प्रत्ययस्य स्थमानवे मशि- इमत आदवेशिवे मशि-प्रत्ययमादवेयाः शिकमारस्य
लशिक्वतमद्धतवे इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इमत ससूत्रवेण चि तस्य शिकमारस्य लनोपवे समाप्त इ इमत नस्थतवे
मशि- इत्यस्य मशि सवर नमामस्थमानमम् इत्यनवेन सवर नमामस्थमानससजमायमास नपपुससकस्य झलचियाः इत्यनवेन ससूत्रवेण समाप्त-
शिब्दस्य अन्त्यस्यमाकमारस्य नपुममागमवे नपुमम्-इत्यस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण
इत्ससजयमामम्, मकमारस्य हिलन्त्यमम् इमत ससूत्रवेण चि इत्ससजमायमास तस्य लनोपयाः इमत ससूत्रवेण तयनोयाः मकमारनोकमारयनोयाः
लनोपवे समाप्तनम् इ इमत नस्थतवे सवर नमामस्थमानवे चिमासम्बपुद्धयौ इत्यनवेन नमान्तस्य समाप्तनम् -शिब्दस्य उपधमायमायाः
अकमारस्य दष्ट्रीघिर ततश्चि सवर वणर सम्मवेलनवे समाप्तमामन इमत रूपस ससध्यमत।

19.11) सस प ररपसूव मारत म् ख चि॥ (५.१.६२)


ससूत्र माथर याः - ससपररपसूवमारतम् वत्सरमान्तमातम् प्रमामतपमदकमातम् छन्दसस अधष्ट्रीषमामदष्वथरषपु खयाः स्यमातम् छश्चि।

ससूत्र मावतरणमम्- ससवत्सरवेण मनवपृरत्तयाः ससवत्सरस व्यमाप्य अधष्ट्रीषनो भपृतनो भसूतनो भमावष्ट्री वमा इमत मवगहिवे
ससवत्सरप्रमामतपमदकमातम् ख-प्रत्ययमवधमानमाय छ-प्रत्ययमवधमानमाय चि ससूत्रममदस प्रणष्ट्रीतमम्।

54 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः चितपुथर याः अध्यमाययाः मटिप्पणष्ट्री

ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। ससपररपसूवमारतम् इमत पञ्चम्यन्तस
पदमम्। ख इमत प्रथममान्तस पदमम्। चि इत्यव्ययपदमम्। वत्सरमान्तमाच्छश्छन्दसस इमत ससूत्रमातम् वत्सरमातम् इमत
पञ्चम्यन्तस छन्दसस इमत सप्तम्यन्तस चिमानपुवतर तवे। तमधष्ट्रीषनो भपृतनो भसूतनो भमावष्ट्री इमत सम्पसूणर ससूत्रमत्रमानपुवतर तवे।
ङ्यमाप्प्रमामतपमदकमातम् इमत ससूत्रमातम् प्रमामतपमदकमातम् इमत पञ्चम्यन्तस पदमम् अनपुवतर तवे। प्रत्यययाः , परयाः इत्यपुभयमम्
असधकपृतमम् अनस्त। ससूत्रस्थचिकमारबलमातम् छ-प्रत्ययनोऽमप अनवेन मवधष्ट्रीयतवे। ततश्चि ससूत्रमाथर्थो भवमत
अधष्ट्रीषप्रभपृत्यथरषपु छन्दसस वत्सरमान्तमातम् प्रमामतपमदकमातम् खप्रत्ययनो भवमत छप्रत्ययश्चि इमत।

उदमाहिरणमम्- ससवत्सरष्ट्रीणयाः इमत उदमाहिरणमम्। ससवत्सरवेण मनवपृरत्तयाः ससवत्सरस व्यमाप्य अधष्ट्रीषनो भपृतनो
भसूतनो भमावष्ट्री वमा इमत मवगहिवे प्रकपृतससूत्रवेण ख-प्रत्ययवे खस्य स्थमानवे ईनम्-आदवेशिवे ससवत्सर ईनम् अ इमत नस्थतवे
यमचि भमम् इत्यनवेन भससजमायमास यस्यवेमत चि इत्यनवेन अकमारस्य लनोपवे ससवत्सरम् ईनम् अ इमत नस्थतवे नकमारस्य
अट्कपुप्वमाङ्नपुम्व्यवमायवेऽमप इत्यनवेन णकमारवे ससयनोगवे मनष्पनमातम् ससवत्सरष्ट्रीणप्रमामतपमदकमातम् सपुमवभकयौ
मवभमककमायर सस व त्सरष्ट्री ण याः इमत रूपमम्।

19.12) उपसगमारच् छन्दसस धमात्वथर ॥ (५.१.११८)


ससूत्र माथर याः - धमात्वथर मवमशिषवे समाधनवे वतर ममानमात्स्वमाथर वमतयाः स्यमातम्।

ससूत्र मावतरणमम्- धमात्वथर मक्रयमामवमशिषसमाधनवे वतर ममानमातम् उपसगमारतम् वमत-प्रत्ययमवधमानमाय ससूत्रममदस


प्रणष्ट्रीतमम्।

ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। मत्रपदमात्मकममदस ससूत्रमम्। उपसगमारतम् छन्दसस धमात्वथर इमत


ससूत्रगतपदच्छवे दयाः। उपसगमारतम् इमत पञ्चम्यन्तस पदमम् अतयाः तस्ममामदत्यपुत्तरस्य इमत पररभमाषयमा उत्तरस्य इमत
पदस लभ्यतवे। छन्दसस इमत सप्तम्यन्तस पदमम् अत्र ववैषमयकसप्तमष्ट्री। धमात्वथर इमत सप्तम्यन्तस पदमम्। धमात्वथर याः
मक्रयमा। तवेन तपुल्यस मक्रयमा चिवेदमतयाः इत्यस्ममातम् ससूत्रमातम् वमतयाः इमत पदमनपुवतर तवे। प्रमामतपमदकमातम् प्रत्यययाः परयाः
चिवेमत असधकपृतमनस्त। तमद्धतमायाः इत्यनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस मवषयवे धमात्वथर मक्रयमायमायाः
अथर मवमशिषसमाधनवे उपसगमारतम् परस तमद्धतससजकयाः वमतप्रत्यययाः स्यमातम् इमत। अयमम् प्रत्यययाः स्वमासथर कयाः, यतनो महि
अत्र कनस्मनम् अथर मवधष्ट्रीयतवे इमत मनमदर षमम् नमानस्त। अतयाः स्वमाथर एव वमतप्रत्ययनो भवमत। ततश्चि ससूत्रमाथर्थो
भवमत छन्दसस मवषयवे धमात्वथर मक्रयमामवमशिषसमाधनवे उपसगमारतम् परस तमद्धतससजकयाः वमतप्रत्यययाः स्यमातम् स्वमाथर
इमत।

उदमाहिरणमम्- यदम् उदतनो मनवतयाः इत्यपुदमाहिरणमम्।

ससूत्र माथर स मन्वययाः - धमात्वथर मक्रयमामवमशिषसमाधनवे प्रकपृतससूत्रवेण वतर ममानमातम् उतम्-उपसगमारतम् वमतप्रत्ययवे
अनपुबन्धलनोपवे उदतम् इमत नस्थतवे प्रमामतपमदकमातम् ङसम् -प्रत्ययवेऽनपुबन्धलनोपवे उदतम् असम् इमत नस्थतवे सकमारस्य
ससजपुषनो रुयाः इमत रुत्ववेऽनपुबन्धलनोपवे उदतरम् इमत नस्थतवे अस्य सपुबन्तसमपुदमायस्य सपुमप्तङन्तसस पदमम् इत्यनवेन
पदससजमासत्त्वमातम् पदमान्त्यस्य रवेफस्य खरवसमानयनोमवर सजर नष्ट्रीययाः इमत मवसगर उदतयाः इमत रूपस ससध्यमत।

ववेदमाध्ययनमम् 55
मटिप्पणष्ट्री ववे द माध्ययनमम्

पमाठगतप्रश्नमायाः-२

13. नकत्रमादयाः इत्यनस्मनम् ससूत्रवे नकत्रशिब्दमातम् घियाः प्रत्यययाः कनस्मनम् अथर भवमत।
14. सवर दवेवमात्तमामतलम् इत्यनवेन तमामतल्प्रत्यययाः कस्ममातम् भवमत।
15. सप्तननोऽञ्छन्दसस इत्यनवेन अञ्प्रत्यययाः कनस्मनम् अथर भवमत।
16. सप्तननोऽञ्छन्दसस इमत ससूत्रस्य पदच्छवे दस दशिर यत।
17. समाप्तमन इत्यस्य मवगहियाः कयाः।
18. सम्पसूवमारतम् ख चि इत्यनस्मनम् ससूत्रवे चिकमारवेण कस्य प्रत्ययस्य गहिणमम्।
19. उपसगमारच्छन्दसस धमात्वथर इत्यनवेन कयाः प्रत्यययाः।
20. उपसगमारच्छन्दसस धमात्वथर इमत ससूत्रस्य पदच्छवे दस दशिर यत।

पमाठसमारयाः

अनस्मनम् पमाठवे भवमानम् मत्वथर यवे प्रत्ययमायाः भवनन्त तमदषयवे जमातवमानम् स्यमातम्। अत्र यतम् -ञि-ख-यलम्-
घि-तमामतलम्-अञिम्-वमत इत्यवेतवेषमास प्रत्ययमानमास मवषयवे आलनोचिनमा मवदतवे। अत्र एतवेषमास प्रत्ययमानमास मवधमायकमामन
यमामन ससूत्रमामण तमान्यमप मवशिवेषवेण आलनोमचितमामन। तत्तत्प्रत्ययवैयाः यमामन रूपमामण भवनन्त तवेषमास मध्यवे प्रससद्धमानमास
प्रमक्रयमा अमप अत्र प्रदमशिर तमा अनस्त।

पमाठमान्तप्रश्नमायाः

1. नभस्ययाः इमत रूपस सससूत्रस समाधयत।


2. ममाधवयाः इमत रूपस सससूत्रस समाधयत।
3. ओजसष्ट्रीनमम् इमत रूपस सससूत्रस समाधयत।
4. ववेशिनोभग्ययाः इमत रूपस सससूत्रस समाधयत।
5. यशिनोभगष्ट्रीनयाः इमत रूपस सससूत्रस समाधयत।
6. सनोममहिर मत ययाः इमत ससूत्रस व्यमाख्यमात।
7. वसव्ययाः इमत रूपस सससूत्रस समाधयत।
8. नकत्रमादयाः इमत ससूत्रस व्यमाख्यमात।
9. समाप्तमामन इमत रूपस सससूत्रस समाधयत।

पमाठगतप्रश्नमानमामम् उत्तरमामण
उत्तरकसू टियाः -१

5६ ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः चितपुथर याः अध्यमाययाः मटिप्पणष्ट्री

1. मत्वथर।
2. मत्वथर ममासतन्वनोयाः ञियाः यतम् प्रत्ययश्चि भवमत।
3. कपृत्तमद्धतसममासमाश्चि इमत मधपुशिब्दस्य प्रमामतपमदकससजमामवधमायकस ससूत्रमम्।
4. नभस्य शिब्दस्य मवेघियपुकममास इत्यथर याः।
5. स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत अत्र
सपुप्प्रत्ययमवधमायकस ससूत्रमम्।
6. कपृत्तमद्धतसममासमाश्चि इमत नभस्य इत्यस्य प्रमामतपमदकससजमामवधमायकस ससूत्रमम्।
7. मधनोञिर चि इमत ससूत्रवेण।
8. मदनमम् इत्यथर याः।
9. ववेशिनोयशिआदवेभरगमादलम् इमत ससूत्रमम्।
10. ख चि इत्यनवेन ससूत्रवेण खप्रत्यययाः।
11. मदतष्ट्रीयमान्तमातम् सनोमशिब्दमातम्।
12. चिकमारबलमातम् मयडथरऽमप यतम्-प्रत्यययाः ससध्यमत।
उत्तरकसू टियाः -२

13. स्वमाथर।
14. सवर प्रमामतपमदकमातम् दवेवप्रमामतपमदकमातम् चि।
15. पररममाणमम् इत्यथर
16. सप्तननोऽञ्छन्दसस इत्यस्य सप्तनयाः अञिम् छन्दसस इमत ससूत्रगतपदच्छवे दयाः
17. समाप्तमन इत्यस्य छन्दसस सप्त पररममाणस वगर वमा एषमामममत मवगहियाः।
18. छप्रत्ययस्य गहिणमम्।
19. वमतप्रत्यययाः।
20. उपसगमारतम् छन्दसस धमात्वथर इमत ससूत्रगतपदच्छवे दयाः

इमत नवदशियाः पमाठयाः

ववेदमाध्ययनमम् 57
20

20) अषमाध्यमाय्यमायाः पञ्चषष्ठयौ अध्यमाययौ


प्रस्तमावनमा

अनस्मनम् पञ्चमवे पमाठवे अषमाध्यमाय्यमायाः पञ्चमषष्ठमाध्यमाययनोयाः मचितमामन ससूत्रमामण व्यमाख्यमास्यन्तवे। पसूवर नस्मनम्
पमाठवे भवमानम् ववैमदकव्यमाकरणवे घि -तमामतलम्-वमत इत्यमामदप्रत्ययमानमास प्रयनोगमानम् जमातवमानम्। प्रस्तपुतपमाठवे कवेषमाञ्चन
डटिम् , मटिम् इत्यमादमागममानमास मववरणस कररष्यतवे। तज्जमास्यतवे। छन्दसस बहिह वष्ट्रीमहिमवषयवे नसूतनमायाः मनयममायाः
ससूत्रव्यमाख्यमानपपुरस्सरमम् प्रमतपमादमयष्यन्तवे।

उदवेश् यमामन
इमस पमाठस पमठत्वमा भवमानम् -
➢ बहिह वष्ट्रीमहिसम्बनन्धमनयममानम् जमास्यमत।
➢ सखदम्-धमातनोयाः मवकल्पवेन एचियाः आकमारमवधमानस जमास्यमत।
➢ दष्ट्रीघिमारज्जसस इमचि चि पसूवरसवणर दष्ट्रीघिरस्य ववैकनल्पकत्वस जमास्यमत।
➢ छन्दसस दन्तशिब्दस्य बहिह वष्ट्रीहियौ दतपृ-आदवेशिमवधमानमम् अवगममष्यमत।
➢ स्य इत्यत्र कदमा सलनोपनो भवमत तज्जमास्यमत।

20.1) थटिम् चि छन्दसस॥ (५.२.५०)


ससूत्र माथर याः - नमान्तमादससख्यमादवेयाः परस्य डटिस्थटिम् स्यमातम् मटिम् चि।
ससूत्र मावतरणमम्- छन्दसस ससख्यमावमामचिप्रमामतपमदकमातम् डटियाः थटिम् -मटिम् इत्यवेतयौ आगमयौ मवधमातपुमम्
ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। थटिम् इमत प्रथममान्तस पदमम्। चि
इत्यव्ययपदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। तस्य पसूरणवे डटिम् इमत ससूत्रमातम् डटिम् इमत पदमनपुवतर तवे। तच्चि
षष्ठ्यन्ततयमा मवपररणमतवे। नमान्तमादससख्यमादवेमरटिम् इमत सम्पसूणर ससूत्रमनपुवतर तवे। ससख्यमायमायाः गपुणस्य मनममानवे मयटिम्
इमत ससूत्रमातम् ससख्यमायमायाः इमत पदमत्रमानपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत अससख्यमादवेयाः नमान्तमातम् ससख्यमावमाचिकमातम्
प्रमामतपमदकमातम् परस्य डटियाः थटिम् -मटिम् आगमयौ भवतयाः।
उदमाहिरणमम्- पञ्चममम् पञ्चथमम् चिवेत्यमादष्ट्रीन्यपुदमाहिरणमामन।

58 व्यमाकरणमम्
अषमाध्यमाय्यमायाः पञ्चषष्ठयौ अध्यमाययौ मटिप्पणष्ट्री

ससूत्र माथर स मन्वययाः - लनोकवे ससख्यमावमामचिप्रमामतपमदकमातम् मवमहितस्य डटियाः स्थमानवे नमान्तमादससख्यमादवेमरटिम्


इत्यनवेन मटिम् -आगमनो मवधष्ट्रीयतवे। छन्दसस तपु प्रकपृतससूत्रवेण तपु थटिम् -आगमयाः मटिम् -आगमश्चि मवधष्ट्रीयतवे। तथमा चि
पञ्चनम् शिब्दमातम् डट्प्रत्ययवे पञ्चनम् अ इमत दशिमायमामम् प्रकपृतससूत्रवेण डटियाः थटिम् -आगमवे थटिम् - प्रत्ययमान्त्यस्य
टिकमारस्य हिलन्त्यमम् इमत ससूत्रवेण इत्ससजमायमास तस्य लनोप इत्यनवेन ससूत्रवेण चि तस्य लनोपवे पञ्चनम् थम् अ इमत
नस्थतवे न लनोपयाः प्रमामतपमदकमान्तस्य इमत ससूत्रवेण पञ्चनम् शिब्दस्य अन्त्यस्य नकमारस्य लनोपवे पञ्च थम् अ इमत
नस्थतवे ससयनोगवे मनष्पनस्य पञ्चथ इमत शिब्दस्वरूपस्य तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य
प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे पञ्चथ सपु इमत नस्थतवे पञ्चथ शिब्दस्य
क्लष्ट्रीबसलङवे प्रवतर ममानत्वमातम् अतनोऽमम् इमत ससूत्रवेण सपुप्रत्यस्य स्थमानवे अममादवेशिवे पञ्चथ अमम् इमत जमातवे अमम्
इत्यस्य मवभमकश्चि इत्यनवेन मवभमकससजकत्वमातम् न मवभकयौ तपुस्ममायाः इमत मनषवेधससूत्रस्य जमागरूकत्वमातम्
हिलन्त्यमम् इमत ससूत्रवेण तस्य मकमारस्य इत्ससजमाभमाववे पञ्चथ अमम् इमत जमातवे अमम पसूवरयाः इत्यनवेन पसूवररूपवे
एकमादवेशिवे अकमारवे सवर वणर सम्मवेलनवे चि पञ्चथमम् इमत रूपस ससध्यमत।
एवस चि पञ्चनम् अ इमत दशिमायमामम् प्रकपृतससूत्रवेण मटिम् -आगमवे मटिम् - प्रत्ययमान्त्यस्य टिकमारस्य हिलन्त्यमम्
इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इत्यनवेन ससूत्रण
वे चि तस्य लनोपवे पञ्चनम् मम् अ इमत नस्थतवे न लनोपयाः
प्रमामतपमदकमान्तस्य इमत ससूत्रवेण पञ्चनम्-शिब्दस्य अन्त्यस्य नकमारस्य लनोपवे पञ्च मम् अ इमत नस्थतवे ससयनोगवे
मनष्पनस्य पञ्चम इमत शिब्दस्वरूपस्य तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य
प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे पञ्चम सपु इमत नस्थतवे पञ्चथ -शिब्दस्य
क्लष्ट्रीबसलङवे प्रवतर ममानत्वमातम् अतनोऽमम् इमत ससूत्रवेण सपुप्रत्ययस्य स्थमानवे अममादवेशिवे पञ्चम अमम् इमत जमातवे अमम्
इत्यस्य मवभमकश्चि इत्यनवेन मवभमकससजकत्वमातम् न मवभकयौ तपुस्ममायाः इमत मनषवेधससूत्रस्य जमागरूकत्वमातम्
हिलन्त्यमम् इमत ससूत्रवेण तस्य मकमारस्य इत्ससजमाभमाववे पञ्चम अमम् इमत जमातवे अमम पसूवरयाः इत्यनवेन पसूवररूपवे
एकमादवेशिवे अकमारवे सवर वणर सम्मवेलनवे चि पञ्चममम् इमत रूपस ससध्यमत।

20.2) बहिह लस छन्दसस॥ (५.२.१२२)


ससूत्र माथर याः - मत्वथर मवमनयाः स्यमातम्।
ससूत्र मावतरणमम्- असम्-ममायमा-मवेधमा-स्रजनो मवमनयाः इमत ससूत्रपमठतप्रमामतपमदकमभनप्रमामतपमदकवेभ्ययाः
बहिह लस मवमनप्रत्ययमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मदपदमात्मकस मवसधससूत्रममदमम्। बहिह लमममत प्रथममान्तस पदमम्। छन्दसस इमत सप्तम्यन्तस
पदमम्। असम्-ममायमा-मवेधमा-स्रजनो मवमनयाः इत्यस्ममातम् ससूत्रमातम् मवमनयाः इमत प्रथममान्तस पदमनपुवतर तवे।
तदस्यमास्त्यनस्ममनमत ससूत्रमत्रमानपुवतर तवे। प्रमामतपमदकमातम् प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त। ततश्चि ससूत्रमाथर्थो
भवमत छन्दसस तदस्यमास्त्यनस्ममनमत अथर प्रमामतपमदकमातम् बहिह लस मवमनयाः प्रत्यययाः स्यमातम् इमत।

ववेदमाध्ययनमम् 59
मटिप्पणष्ट्री ववे द माध्ययनमम्

मवशिवे ष याः - असम्-ममायमा-मवेधमा-स्रजनो मवमनयाः इत्यनवेन ससूत्रवेण ससूत्रनोकवेभ्ययाः असम्-प्रभपृमतभ्ययाः शिब्दवेभ्ययाः एव


मवमनप्रत्ययनो मवधष्ट्रीयतवे। तदमतररकमातम् प्रमामतपमदकमातम् न मवधष्ट्रीयतवे। परन्तपु अनवेन ससूत्रवेण तदमतररकमातम्
प्रमामतपमदकमातम् बहिह लस मवमनप्रत्ययनो मवधष्ट्रीयतवे। ननपु मकस नमाम बहिह लमम् इमत चिवेदच्पु यतवे-
क्वमचित्प्रवपृसत्तयाः क्वमचिदप्रवपृसत्तयाः क्वमचिमदभमाषमा क्वमचिदन्यदवेव।
मवधवेमवर धमानस बहिह धमा समष्ट्रीक्ष्य चितपुमवर धस बमाहिह लकस वदनन्त॥इमत॥
कमाररकमाथर याः - ससूत्रप्रनोकस्य कमायर स्य कपुत्रमचितम् प्रमामप्तयाः नमानस्त तथमामप तत्र प्रवपृसत्तयाः स्यमातम्। मकञ्च
कपुत्रमचितम् प्रमामप्तयाः अनस्त मकन्तपु प्रवपृसत्तयाः न भवमत। अमप चि क्वमचितम् मवकल्पवेन प्रवपृसत्तयाः भवमत। मकञ्च
कपुत्रमचिदन्यदवेव भवमत इमत।
उदमाहिरणमम्- तवेजस्वष्ट्री इत्यपुदमाहिरणमम्।
ससूत्र माथर स मन्वययाः - तवेजसम्-शिब्दमातम् असम्-ममायमा-मवेधमा-स्रजनो मवमनयाः इत्यनवेन मवमनप्रत्ययनो न
मवधष्ट्रीयतवे। यतनो महि नमायस शिब्दयाः ससूत्रवे पमठतयाः। परन्तपु अनवेन ससूत्रवेण तवेजनस्वनम् -शिब्दमातम् मवमनप्रत्यययाः मवधष्ट्रीयतवे।
अत्र बहिह लमम्-शिब्दस्य प्रथममाथर याः गमाहयाः। तवेजसम् मवमन इमत नस्थतवे मवमन -प्रत्ययस्य अन्त्यस्य इकमारस्य
अनपुनमाससकत्ववेन पमामणनष्ट्रीयवैयाः प्रमतजमातस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इमत
ससूत्रवेण चि तस्य लनोपवे ससयनोगवे मनष्पनस्य तवेजनस्वनम्-शिब्दस्वरूस्य तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि
इत्यनवेन तस्य प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे सपुप्रत्ययस्य उकमारस्य चि
उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इमत ससूत्रवेण तस्य लनोपवे तवेजनस्वनम् सम् इमत
नस्थतवे सवर नमामस्थमानवे चिमासम्बपुद्धयौ इमत ससूत्रवेण इकमारस्य दष्ट्रीघिर ईकमारवे तवेजस्वष्ट्रीनम् सम् इमत जमातवे हिल्ङ्यमाब्भ्यनो
दष्ट्रीघिमारतम् सपुमतस्यपपृकस हिलम् इमत ससूत्रवेण सकमारस्य लनोपवे तवेजस्वष्ट्रीनम् इमत जमातवे नलनोपयाः प्रमामतपमदकमान्तस्य
इत्यनवेन नकमारस्य लनोपवे तवे ज स्वष्ट्री इमत रूपमम्।

20.3) अमपु चि छन्दसस॥ (५.४.१२)


ससूत्र माथर याः - मकमवेसत्तङव्ययघिमादमाम्वद्रिव्यप्रकषर प्रमामतपमदकमातम् अमपुयाः प्रत्यययाः स्यमातम्।
ससूत्र मावतरणमम्- मकमवेसत्तङव्ययघिमादमाम्वद्रिव्यप्रकषर अथर प्रमामतपमदकमातम् अमपुप्रत्ययमवधमानमाय ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - पदत्रयमात्मकमम् मवसधससूत्रममदमम्। अमपु इमत लपुप्तप्रथममान्तस पदमम्। चि इत्यव्ययपदमम्।
छन्दसस इमत सप्तम्यन्तस पदमम्। मकमवेसत्तङव्ययघिमादमाम्वद्रिव्यप्रकषर इमत सम्पसूणर ससूत्रमम् अत्रमानपुवतर तवे।
प्रमामतपदकमातम् प्रत्यययाः चिवेमत असधकपृतमनस्त। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस
मकमवेसत्तङव्ययघिमादमाम्वद्रिव्यप्रकषर अथर अमपुयाः प्रत्ययनो भवतष्ट्रीमत।
उदमाहिरणमम्- प्रतरमम् इत्यपुदमाहिरणमम्। तत्र प्र-उपसगमारतम् तरपम्-प्रत्ययवे तरपम्-प्रत्ययमान्त्यस्य पकमारस्य
हिलन्त्यमम् इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इत्यनवेन चि तल्लिनोपवे ससयनोगवे मनष्पनस्य प्रतरशिब्दस्य
तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन ससूत्रवेण प्रमामतपमदकससजमायमास ततयाः प्रकषर अथर छन्दसस

६0 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः पञ्चषष्ठयौ अध्यमाययौ मटिप्पणष्ट्री

प्रकपृतससूत्रवेण अमपुप्रत्ययवे अनपुनमाससकत्ववेन पमामणनष्ट्रीयवैयाः प्रमतजमातस्य अमपुप्रत्ययस्य उकमारस्य इत्ससजमायमास तस्य


लनोपयाः इमत ससूत्रवेण चि तस्य इत्ससजकस्य उकमारस्य लनोपवे प्रतर अमम् इमत नस्थतवे यमचि भमम् इत्यनवेन प्रतर
इत्यस्य भससजमायमास यस्यवेमत चि इमत ससूत्रवेण चि रवेफनोत्तरमाकमारस्य लनोपवे ससयनोगवे प्रतरमम् इमत रूपमम्। लनोकवे तपु
प्रतरमामम्।

20.4) बहिह प्रजमाश्छन्दसस चि॥ (५.४.१२३)


ससूत्र माथर याः - छन्दसस बहिह वष्ट्रीहियौ बहिह प्रजमायाः अससचिम्-प्रत्ययमान्तयाः मनपमात्यतवे।
ससूत्र मावतरणमम्- ववेदवे बहिह प्रजमायाः इमत अससचिम्-प्रत्ययमान्तपदस्य मनपमातनमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। बहिह प्रजमायाः इमत प्रथममान्तस पदमम्। छन्दसस
इमत सप्तम्यन्तस पदमम्। चि इमत अव्ययपदमम्। मनत्यमससच्प्रजमा -मवेधयनोयाः इत्यस्ममातम् ससूत्रमातम् अससचिम् इमत
अनपुवतर तवे। बहिह वष्ट्रीहियौ सक्रयक्ष्णनोयाः स्वमाङमात्षचिम् इत्यस्ममातम् ससूत्रमातम् बहिह वष्ट्रीहियौ इमत पदमनपुवतर तवे। प्रमामतपमदकमातम्
प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त। मनपमात्यतवे इमत आकवेपमातम् लभ्यतवे। मनपमातनस नमाम मकमममत चिवेतम्
ससद्धप्रमक्रयस्य मनदरशिनो महि मनपमातयाः। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस बहिह वष्ट्रीहियौ बहिह प्रजमायाः इमत शिब्दयाः अससचिम्-
प्रत्ययमान्तयाः सममासमान्तयाः चि मनपमात्यतवे इमत।
उदमाहिरणमम्- अस्य अससचिम्-प्रत्ययमान्तस्य मनपमामततस्य बहिह प्रजमा-शिब्दस्य प्रयनोगयाः ववेदवे उपलभ्यतवे।
तथमा चि अस्य प्रयनोगयाः बहिह प्रजमायाः मनॠरमतममामवववेश्चि इमत। लनोकवे तपु बहिह प्रजयाः।

20.5) छन्दसस चि॥ (५.४.१४२)


ससूत्र माथर याः - दन्तस्य दतपृशिब्दयाः स्यमादम् बहिह वष्ट्रीहियौ।
ससूत्र मावतरणमम्- छन्दसस दन्तशिब्दस्य बहिह वष्ट्रीहियौ दतपृ-आदवेशिमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् ससूत्रवे दवे पदवे स्तयाः। छन्दसस इमत सप्तम्यन्तस पदमम्। चि
इत्यव्ययपदमम्। वयसस दन्तस्य दतपृ इमत ससूत्रमातम् दन्तस्य दतपृ चिवेमत पददयमत्रमानपुवतर तवे। बहिह वष्ट्रीहियौ
सक्रयक्ष्णनोयाः स्वमाङमात्षचिम् इत्यस्ममातम् ससूत्रमातम् बहिह वष्ट्रीहियौ इमत पदमनपुवतर तवे। प्रमामतपमदकमातम् प्रत्यययाः परयाः चिवेमत
असधकपृतमनस्त। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस बहिह वष्ट्रीहियौ दन्तस्य दतपृ आदवेशियाः स्यमामदमत।
उदमाहिरणमम्- उभयतनोदतयाः।
ससूत्र माथर स मन्वययाः - उभयतयाः दन्तमायाः यवेषमामममत मवगहिवे बहिह वष्ट्रीमहिसममासवे उभयतसम् दन्त इमत नस्थतवे
प्रकपृतससूत्रवेण अनवेकमानल्शित्सवर स्य इमत पररभमाषयमा पररष्कपृतवेन दन्त इत्यस्य दतपृ इत्यमादवेशिवे उभयतसम् दतम् इमत
नस्थतवे सकमारस्य रुत्ववे उकमारवे उभयत उ दतम् इमत नस्थतवे ससयनोगवे मनष्पनमातम् उभयतनोदतम्-प्रमामतपमदकमातम् सयौ
मवभमककमायर उभयतनोदतयाः इमत रूपमम्।

20.6) ऋतश्छन्दसस॥ (५.४.१५८)


ससूत्र माथर याः - ऋदन्तमातम् बहिह वष्ट्रीहिवेनर कपम्।
ससूत्र मावतरणमम्- छन्दसस बहिह वष्ट्रीहियौ ऋदन्तमातम् प्रमामतपमदकमातम् कपम्-प्रत्ययमनषवेधमाथर ससूत्रममदस प्रणष्ट्रीतमम्।

ववेदमाध्ययनमम् ६1
मटिप्पणष्ट्री ववे द माध्ययनमम्

ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् दवे पदवे स्तयाः। ऋतयाः छन्दसस इमत ससूत्रगतपदच्छवे दयाः। ऋतयाः इमत
पञ्चम्यन्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। न ससजमायमामम् इत्यस्ममातम् ससूत्रमातम् न इमत पदमत्रमानपुवतर तवे।
उरयाः प्रभपृमतभ्ययाः कपम् इमत ससूत्रमातम् कपम् इत्यनपुवतर तवे। बहिह वष्ट्रीहियौ सक्रयक्ष्णनोयाः स्वमाङमात्षचिम् इत्यस्ममातम् ससूत्रमातम्
बहिह वष्ट्रीहियौ इमत पदमनपुवतर तवे। प्रमामतपमदकमातम् प्रत्यययाः परयाः चिवेमत असधकपृतमनस्त। अत्र ऋतयाः प्रमामतपदकमातम् चिवेमत
दयस सममानमवभमककस पदमम्। ऋतयाः इमत मवशिवेषणमम्। प्रमामतपमदकमातम् इमत मवशिवेष्यमम्। अतयाः यवेन
मवसधस्तदन्तस्य इत्यनवेन तदन्तमवधयौ ऋदन्तमातम् प्रमामतपमदकमातम् इत्यथर्थो लभ्यतवे। ततश्चि ससूत्रमाथर्थो भवमत
छन्दसस बहिह वष्ट्रीहियौ ऋदन्तमातम् प्रमामतपमदकमातम् कपम्-प्रत्ययनो न भवतष्ट्रीमत।
उदमाहिरणमम्- उभयतनोदतयाः प्रमतगपृहमामत।
ससूत्र माथर स मन्वययाः - उभयतयाः दन्तमायाः सनन्त अस्य इमत मवगहिवे बहिह वष्ट्रीमहिसममासवे कपृतवे उत्तरपदस्य
दन्तशिब्दस्य दतपृ इत्यनस्मनम् आदवेशिवे प्रमकयमाकमायर उभयतनोदतयाः इमत रूपस ससद्ध्यमत।

20.7) तपुज मादष्ट्री न मास दष्ट्री घि र्थोऽभ्यमासस्य॥ (६.१.७)


ससूत्र माथर याः - तपुजमादष्ट्रीनमामम् अभ्यमासस्य दष्ट्रीघिरयाः स्यमातम्।
ससूत्र मावतरणमम्- तपुजम्-प्रभपृमतधमातसूनमामम् अभ्यमासस्य दष्ट्रीघिरमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् त्रष्ट्रीमण पदमामन सनन्त। तपुजमादष्ट्रीनमामम् दष्ट्रीघिरयाः अभ्यमासस्य इमत
ससूत्रगतपदच्छवे दयाः। तपुजमादष्ट्रीनमामम् इमत षष्ठ्यन्तस पदमम्। दष्ट्रीघिरयाः इमत प्रथममान्तस पदमम्। अभ्यमासस्य इमत षष्ठ्यन्तस
पदमम्। अभ्यमासयाः इमत एकमा ससजमा। मदरुकस्य पसूवरस्य पसूवर्थोऽभ्यमासयाः इत्यनवेन अभ्यमासससजमा मवधष्ट्रीयतवे। धमातनोयाः
इमत पदमनपुवतर तवे। तच्चि षष्ठष्ट्रीबहिह वचिनमान्ततयमा मवपररणमतवे। ततश्चि ससूत्रमाथर्थो भवमत तपुजमादष्ट्रीनमास धमातसूनमामम्
अभ्यमासस्य दष्ट्रीघिरयाः स्यमामदमत।
उदमाहिरणमम्- तपुजम्-धमातनोयाः सलटिम् -लकमारवे कमानचिम्-प्रत्ययवे अनपुबन्धलनोपवे तपुजम् आन इमत नस्थतवे मदत्ववे
तपुजम् तपुजम् आन इमत नस्थतवे पसूवर्थोऽभ्यमासयाः इमत ससूत्रवेण मदरुकस्य पसूवरस्य तपुजम्-इत्यस्य अभ्यमासससजमायमास
हिलमामदयाः शिवेषयाः इत्यनवेन ससूत्रवेण अभ्यमासस्य आदवेयाः हिलयाः शिवेषवे तपु तपुजम् आन इमत नस्थतवे प्रकपृ तससूत्रवेण अभ्यमास्य
उकमारस्य ह्रस्वस्य दष्ट्रीघिर तसू तपुजम् आन इमत नस्थतवे ससयमागवे मनष्पनस्य तसूतपुजमान इमत शिब्दस्वरूपस्य
कपृदन्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम् , प्रत्यययाः,
परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम्
इमत ससूत्रवेण खलवे कपनोतन्यमायवेन एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे
सपुप्रत्ययस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इमत ससूत्रवेण तस्य लनोपवे
तसूतपुजमान सम् इमत जमातवे समपुदमायस्य सपुबन्तत्वमातम् सपुमप्तङन्तसस पदमम् इत्यनवेन तस्य पदससजमायमास तदन्त्यस्य
सकमारस्य स्थमानवे ससजपुषनो रुयाः इत्यनवेन रु इत्यमादवेशिवे अनपुबन्धलनोपवे चि तसूतपुजमान रम् इमत जमातवे रवेफमातम् परस्य
वणमारभमावस्य मवरमामनोऽवसमानमम् इमत ससूत्रण
वे अवसमानससजमायमास अवसमानपरकत्वमाच्चिम् समपुदमायस्य अन्त्यस्य
रवेफस्य स्थमानवे खरवसमानयनोमवर सजर नष्ट्रीययाः इत्यनवेन मवसगमारदवेशिवे सवर वणर सम्मवेलनवे तसूतपुजमानयाः इमत रूपस ससध्यमत।

६2 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः पञ्चषष्ठयौ अध्यमाययौ मटिप्पणष्ट्री

20.8) बहिह लस छन्दसस॥ (६.१.३४)


ससूत्र माथर याः - हयाः सम्प्रसमारणस स्यमातम्।
ससूत्र मावतरणमम्- छन्दसस हयाः बहिह लस सम्प्रसमारणमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मदपदमात्मकस मवसधससूत्रममदमम्। बहिह लमममत प्रथममान्तस पदमम्। छन्दसस इमत सप्तम्यन्तस
पदमम्। हयाः सम्प्रसमारणमम् इमत सम्पसूणर ससूत्रमत्रमानपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस हवे ञिम् स्पधमारयमामम् इमत
धमातनोयाः बहिह लस सम्प्रसमारणस स्यमातम् इमत।
मवशिवे ष याः - ननपु मकस नमाम बहिह लमम् इमत चिवेदच्पु यतवे-
क्वमचित्प्रवपृसत्तयाः क्वमचिदप्रवपृसत्तयाः क्वमचिमदभमाषमा क्वमचिदन्यदवेव।
मवधवेमवर धमानस बहिह धमा समष्ट्रीक्ष्य चितपुमवर धस बमाहिह लकस वदनन्त।। इमत।
कमाररकमाथर याः पसूवर्थोकयाः एव।
उदमाहिरणवे ससूत्र माथर स मन्वययाः - आङ्पसूवरकमातम् हवे धमातनोयाः लटिम् -लकमारवे लस्य स्थमानवे लस्य इमत
ससूत्रमसधकपृत्य प्रवतर ममानवेन मतप्तनस्झससप्थस्थममब्वस्मस्तमातमासझथमासमाथमासध्वममड्वमहिममहिङम् इमत ससूत्रण
वे खलवे
कपनोतन्यमायवेन अषमादशिसपु मतबमामदप्रत्ययवेषपु प्रमाप्तवेषपु उत्तमपपुरुषवैकवचिनमववकमायमामम् इडमागमवे अनपुबन्धलनोपवे आ हवे
इ इमत जमातवे इकमारस्य अचिनोऽन्त्यमामद मटि इमत ससूत्रवेण मटिससजमायमास मटित आत्मनवेपदमानमास टिवेरवे इत्यनवेन
मटिससजकस्य इकमारस्य एत्ववे एकमारवे आ हवे ए इमत नस्थतवे कतर रर शिपम् इमत ससूत्रवेण धमातनोयाः शिप्प्रत्ययवे बहिह लस
छन्दसस (२.४.७३) इत्यनवेन चि शिपयाः लपुमक प्रकपृतससूत्रवेण बहिह लमम् सम्प्रसमारणवे वकमारस्य उकमारवे आ हिम् उ ए ए
इमत नस्थतवे उकमारस्य प्रथम-एकमारस्य चि स्थमानवे ससप्रसमारणमाच्चि इमत ससूत्रवेण पसूवररूपवैकमादवेशिवे उकमारवे आ हिम् उ
ए इमत जमातवे अमचि श्नपुधमातपुभ्रपुवमास य्वनोररयङपु वङयौ इत्यनवेन उकमारस्य स्थमानवे उवङमादवेशिवे हिलन्त्यमम् इमत ससूत्रवेण
उवङम्-प्रत्ययमान्त्यस्य ङकमारस्य इत्ससजमायमास तस्य लनोपयाः इत्यनवेन चि इत्ससजकस्य ङकमारस्य लनोपवे
वणर सम्मवेलनवे आहिह ववे इमत रूपस ससध्यमत।
बहिह लमम् छन्दसस (६.१.३४) इमत पसूवर्थोकससूत्रवेण बहिह लमम् सम्प्रसमारणमम् मवधष्ट्रीयतवे। तस्ममातम्
बहिह लगहिणमातम् क्वमचितम् सम्प्रसमारणमम् न भवमत। यथमा हयमामम मरुतयाः मशिवमानम् , हयमामम मवश्वमानम् दवेवमानम् इत्यमादयौ
सम्प्रसमारणमाभमावयाः।

20.9) सखदवे श् छन्दसस॥ (६.१.५२)


ससूत्र माथर याः - छन्दसस सखदवेयाः मवभमाषमा एचियाः आतम्।
ससूत्र मावतरणमम्- सखदम्-धमातनोयाः मवकल्पवेन एचियाः आकमारमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मदपदमात्मकममदस मवसधससूत्रमम्। सखदवेयाः छन्दसस इमत ससूत्रगतपदच्छवे दयाः। सखदवेयाः इमत
षष्ठ्यन्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। मवभमाषमा लष्ट्रीयतवेयाः इमत ससूत्रमातम् मवभमाषमा इमत पदमनपुवतर तवे।
आदवेचि उपदवेशिवेऽमशिमत इमत ससूत्रमातम् अमातम् एचियाः इमत पददयमनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस सखदवेयाः
एचियाः मवभमाषमा आतम् स्यमातम् इमत।
उदमाहिरणमम्- सखदम्-धमातनोयाः सलटिम् -लकमारवे लस्य स्थमानवे मतमप मतपयाः स्थमानवे णलमादवेशिवे अनपुबन्धलनोपवे
सखदम् अ इमत नस्थतवे सखदम् इत्यस्य मदत्ववे सखदम् सखदम् अ इमत नस्थतवे मदरुकस्य पसूवरभमागस्य पसूवर्थोऽभ्यमासयाः

ववेदमाध्ययनमम् ६3
मटिप्पणष्ट्री ववे द माध्ययनमम्

इत्यनवेन अभ्यमासससजमायमास हिलमामदयाः शिवेषयाः इत्यनवेन अभ्यमासमामदहिल्शिवेषवे सख सखदम् अ इमत नस्थतवे अभ्यमासवे चिचिर
इत्यनवेन खकमारस्य चिकमारवे मचि सखदम् अ इमत नस्थतवे खकमारनोत्तरस्य इकमारस्य गपुणवे एकमारवे मचि खवेद म् अ इमत
नस्थतवे प्रकपृतससूत्रवेण खवेद म् इत्यस्य एचियाः एकमारस्य आकमारवे सवर वणर सम्मवेलनवे मचिखमाद इमत रूपमम्। लनोवेकवे तपु
मचिसखदवे इमत रूपमम्।

20.10) शिष्ट्री षर श् छन्दसस॥ (६.१.६०)


ससूत्र माथर याः - मशिरसम् शिब्दस्य शिष्ट्रीषरनम् स्यमातम्।
ससूत्र मावतरणमम्- मशिरसम् शिब्दस्य शिष्ट्रीषरनम् इमत मनपमातनमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् दवे पदवे स्तयाः। शिष्ट्रीषरनम् इमत प्रथममान्तस पदमम्। छन्दसस इमत सप्तम्यन्तस
पदमम्। मनपमात्यतवे इमत आकवेपमातम् लभ्यतवे। ससद्धप्रमक्रयस्य मनदरशिनो महि मनपमातयाः। एवञ्च शिष्ट्रीषरनम् इमत छन्दसस
मनपमात्यतवे इमत। ननपु कस्य इमत चिवेदच्पु यतवे मशिरयाःशिब्दस्य। ततश्चि ससूत्रमाथर्थो भवमत मशिरसम् शिब्दस्य शिष्ट्रीषरनम् इमत
छन्दसस मनपमात्यतवे इमत।
उदमाहिरणमम्- अस्य शिब्दस्य चि ववेदवे प्रयनोगयाः यथमा शिष्ट्रीष्णर याः शिष्ट्रीष्णर्थो जगतयाः इमत।

20.11) वमा छन्दसस॥ (६.१.१०६)


ससूत्र माथर याः - दष्ट्रीघिमारज्जसस इमचि चि पसूवरसवणर दष्ट्रीघिर्थो वमा स्यमातम्।
ससूत्र मावतरणमम्- छन्दसस दष्ट्रीघिमारतम् पसूवरसवणर स्य जसस इमचि चि परवे दष्ट्रीघिरमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मदपदमात्मकममदस मवसधससूत्रमम्। वमा इमत अव्ययपदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्।
नमामदमचि इमत ससूत्रमातम् इमचि इमत पदमनपुवतर तवे। दष्ट्रीघिमारज्जसस चि इमत सम्पसूणर ससूत्रमत्रमानपुवतर तवे। प्रथमयनोयाः
पसूवरसवणर याः इमत ससूत्रमातम् पसूवरसवणर याः इमत पदमत्रमानपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस दष्ट्रीघिमारतम्
पसूवरसवणर दष्ट्रीघिर्थो वमा स्यमातम् जसस इमचि चि इमत।
उदमाहिरणमम्- वमारमाहयौ इत्यपुदमाहिरणमम्। वमारमाहिष्ट्रीशिब्दमातम् प्रथममायमायाः मदतष्ट्रीयमायमायाः मदवचिनवे अयौप्रत्ययवे
वमारमाहिष्ट्री औ इमत नस्थतवे दष्ट्रीघिमारतम् ईकमारमातम् परमम् इच्प्रत्यमाहिमारस्थयाः औकमारयाः अनस्त अतयाः प्रकपृ तससूत्रवेण
पसूवरसवणर दष्ट्रीघिर वमारमाहिष्ट्री इमत रूपमम् भवमत। पसूवरसवणमारभमाववे वमारमाहिष्ट्री औ इमत नस्थतवे इकनो यणमचि इत्यनवेन
ईकमारस्य स्थमानवे यकमारवे सवर वणर सम्मवेलनवे वमारमाहयौ इमत रूपमम्। लनोकवे तपु पसूवरसवणर मनषवेधयाः तवेन वमारमाहयौ इत्यवेव
रूपमम्।

20.12) शिवे श् छन्दसस बहिह लमम्॥ (६.१.७०)


ससूत्र माथर याः - छन्दसस शिवेयाः बहिलस लनोपयाः स्यमातम्।
ससूत्र मावतरणमम्- छन्दसस शिवेयाः बमाहिह ल्यवेन लनोपमवधमानमाय ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मत्रपदमात्मकस मवसधससूत्रममदमम्। शिवेयाः छन्दसस बहिह लमम् इमत ससूत्रगतपदच्छवे दयाः। शिवेयाः इमत
षष्ठ्यन्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। बहिह लमममत अव्ययपदमम्। लनोपनो व्यनोवर सल इत्यस्ममातम् ससूत्रमातम्

६4 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः पञ्चषष्ठयौ अध्यमाययौ मटिप्पणष्ट्री

लनोपयाः इमत पदमनपुवतर तवे। भवमत इमत पदमध्यमामह्रयतवे। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस शिवेयाः बहिह लस लनोपयाः
स्यमातम् इमत। बहिह लशिब्दमाथर याः पसूवर्थोक एव।
उदमाहिरणमम्- यतम्-शिब्दस्य क्लष्ट्रीवसलङवे जसम्-प्रत्ययवे यतम् जसम् इमत नस्थतवे जश्शिसनोयाः मशियाः इत्यनवेन
जसयाः स्थमानवे मशि-प्रत्ययमादवेशिवे यतम् मशि इमत नस्थतवे प्रकपृतससूत्रवेण बमाहिह ल्यवेन शिवेयाः लनोपवे त्यदमादष्ट्रीनमामयाः इत्यनवेन
तकमारस्य स्थमानवे अकमारवे य अ इमत नस्थतवे अतनो गपुणवे इत्यनवेन पररूपवैकमादवेशिवे य इमत नस्थतवे नपपु ससकस्य
झलचियाः इत्यनवेन नपुममागमवे अनपुबन्धलनोपवे यनम् इमत नस्थतवे सवर नमामस्थमानवे चिमासम्बपुद्धयौ इत्यनवेन उपधमादष्ट्रीघिर
नकमारस्य लनोपवे यमा इमत रूपमम् ससध्यमत। लनोवेकवे तपु यमामन इमत रूपमम्।

पमाठगतप्रश्नमायाः-१

1. नमान्तमादससख्यमादवेयाः परस्य डटियाः कवे आगममा भवनन्त।।


2. मत्वथर मवमनयाः कवेन भवमत।
3. बहिह प्रजमायाः इत्यस्य मनपमातमवधमानमाथर ससूत्रस मकमम्।
4. छन्दसस चि इमत ससूत्रवेण मकस भवमत।
5. ऋतश्छन्दसस इमत ससूत्रवेण मकस भवमत।
6. छन्दसस सखदवेयाः एचियाः आतम्-आदवेशिनो ववैकनल्पकनो न वमा।
7. मशिरसम्-शिब्दस्य शिष्ट्रीषरनम् इमत कवेन मनपमात्यतवे।

20.13) अङ इत्यमादयौ चि॥ (६.१.११९)


ससूत्र माथर याः - अङशिब्दवे ययाः एङम् तदमादयौ चि अकमारवे ययाः एङम् पसूवरयाः सनोऽमत प्रकपृत्यमा यजपुमष।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण प्रकपृमतवदमावनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन
सनन्त। अङ इमत सप्तम्यन्तस पदमम् (अत्र लनोपयाः शिमाकल्यस्य इमत ससूत्रवेण यकमारलनोपयाः)। चि इमत अव्ययपदमम्।
एङयाः पदमान्तमादमत इमत ससूत्रमातम् एङयाः इमत अमत चिवेमत पददयमनपुवतर तवे। प्रकपृत्यमान्तयाः पमादमव्यपरवेवे इमत ससूत्रमातम्
प्रकपृत्यमा इमत अनपुवतर तवे। यजपुष्यपुरयाः इमत ससूत्रमातम् यजपुमष इत्यनपुवतर तवे। ससमहितमायमाममत्यसधकमारयाः। ततश्चि ससूत्रमाथर्थो
भवमत यजपुमष मवषयवे अङशिब्दस्य य एङम् सयाः अमत परवे प्रकपृत्यमा स्यमातम् ससमहितमायमामम् इमत।
उदमाहिरणमम् - प्रमाणनो अङवे अङवे अदष्ट्रीव्यतम् इत्यपुदमाहिरणमम्।
ससूत्र माथर स मन्वययाः - प्रमाणनो अङवे अङवे अदष्ट्रीव्यतम् इत्यपुदमाहिरणवे प्रमाणनो अङवे इत्यत्र अङवे इमत एङयाः
परमनस्त अतयाः प्रकपृतससूत्रवेण प्रकपृमतवदमावनो भवमत। अङवे अङवे इत्यत्र अङवे -पदमातम् परस यमद अकमारयाः मतष्ठमत
तमहिर अङवे इत्यस्य एङयाःयाः प्रकपृमतवदमावनो भवमत इत्यथरन प्रकपृमतवदमावनो भवमत।

20.14) अवपथमासस चि॥ (६.१.१२१)


ससूत्र माथर याः - अनपुदमात्तवे अकमारमादयौ अवपथमायाःशिब्दवे परवे यजपुमष एङम् प्रकपृत्यमा।

ववेदमाध्ययनमम् ६5
मटिप्पणष्ट्री ववे द माध्ययनमम्

ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण प्रकपृमतवदमावनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
अवपथमासस इमत सप्तम्यन्तस पदमम्। चि इमत अव्ययपदमम्। एङयाः पदमान्तमादमत इमत ससूत्रमातम् एङयाः , अमत चिवेमत
पददयमनपुवतर तवे। प्रकपृत्यमान्तयाः पमादमव्यपरवेवे इमत ससूत्रमातम् प्रकपृत्यमा इमत अनपुवतर तवे। यजपुष्यपुरयाः इमत ससूत्रमातम् यजपुमष
इत्यनपुवतर तवे। अनपुदमात्तवे चि कपुधपरवे इमत ससूत्रमातम् अनपुदमात्तवे इमत पदमनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत अनपुदमात्तवे
अमत चि अवपथमासम्-शिब्दवे परतयाः एङम् प्रकपृत्यमा भवमत यजपुमष इमत।
उदमाहिरणमम् - त्रष्ट्रीरुद्रिवेभ्यनो अवपथमायाः।
ससूत्र माथर स मन्वययाः - पसूवर्थोकवे उदमाहिरणवे त्रष्ट्रीरुद्रिवेभ्यनो इत्यत्र यकमारनोत्तरवमतर नयाः ओकमारस्य
प्रकपृमतवदमावयाः। यतनो महि अवपथमायाः (वप्धमातनोयाः लमङ मध्यमपपुरुषवैकवचिनमान्तमम् रूपमम्) इत्यत्र वकमारमातम्
पसूवरवमतर नयाः अकमारयाः अनपुदमात्तयाः। मकञ्च ह्रस्वयाः अकमारनोऽमप वतर तवे।

20.15) स्यश्छन्दसस बहिह लमम्॥ (६.१.१३३)


ससूत्र माथर याः - स्य इत्यस्य सनोलर्थोपयाः स्यमाद्धसल।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण सपुलनोपनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन
सनन्त। स्ययाः छन्दसस बहिह लमम् इमत ससूत्रगतपदच्छवे दयाः। स्ययाः इमत लपुप्तषष्ठ्यन्तस पदमम्। छन्दसस इमत सप्तम्यन्तस
पदमम्। बहिह लमममत प्रथममान्तस पदमम्। एतत्तदनोयाः सपुलनोपनोऽकनोरनञ्सममासवे हिसल इमत ससूत्रमातम् हिसल इमत सपुलनोपयाः
चिवेमत पददयमनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत स्य-इत्यस्य सपुलनोपयाः स्यमातम् हिसल इमत।
उदमाहिरणमम् - एष स्य भमानपुयाः इत्यपुदमाहिरणमम्।
ससूत्र माथर स मन्वययाः - स्य भमानपुयाः इत्यत्र त्यदम्-शिब्दमातम् सपुमवभकयौ त्यदमादष्ट्रीनमामयाः इत्यनवेन दकमारस्य
स्थमानवे अकमारमादवेशिवे त्य अ सम् इमत जमातवे पररूपवैकमादवेशिवे त्य सम् इमत नस्थतवे तदनोयाः सयाः समावनन्त्ययनोयाः इमत
ससूत्रवेण तकमारस्य सकमारवे स्य सम् इमत नस्थतवे हिसल भकमारवे परतयाः प्रकपृ तससूत्रवेण सनोयाः सकमारस्य लनोपवे स्य भमानपुयाः
इमत रूपमम्। एवमम् अगवेऽमप बनोध्यमम्।

20.16) ह्रस्वमाच्चिन्द्रिनोत्तरपदवे मन्त्रवे॥ (६.१.१५१)


ससूत्र माथर याः - हस्वमात्परस्य चिन्द्रिशिब्दस्यनोत्तरपदस्य सपुडमागमयाः स्यमान्मन्त्रवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण सपुडमागमनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन
सनन्त। ह्रस्वमातम् चिन्द्रिनोत्तरपदवे मन्त्रवे इमत ससूत्रगतपदच्छवे दयाः। ह्रस्वमातम् इमत पञ्चम्यन्तस पदमम्। चिन्द्रिनोत्तरपदवे इमत
सप्तम्यन्तस पदमम्। चिन्द्रि उत्तरपदस यस्य ततम् चिन्द्रिनोत्तरपदमम् तनस्मनम् चिन्द्रिनोत्तरपदवे इमत बहिह वष्ट्रीमहिसममासयाः। मन्त्रवे
इमत सप्तम्यन्तस पदमम्। सपुटिम्-कमातम् पसूवरयाः इमत ससूत्रमातम् सपुटिम् इमत पदमनपुवतर तवे। ततश्चि ससूत्रमाथर्थो भवमत ह्रस्वमातम्
परस्य चिन्द्रिशिब्दनोत्तरपदस्य सपुडमागमयाः स्यमातम् मन्त्रवे इमत।
उदमाहिरणमम् - हिररश्चिन्द्रियाः इत्यपुदमाहिरणमम्।
ससूत्र माथर स मन्वययाः - हिररश्चिन्द्रिनो यनस्मनम् इमत मवगहिवे प्रमक्रययमा हिरर चिन्द्रि इमत नस्थतवे प्रकपृ तससूत्रवेण
ह्रस्वमातम् परस्य चिन्द्रिनोत्तरपदस्य सपुडमागमवे सपुटियाः मटित्त्वमातम् आदन्तयौ टिमकतयौ इमत पररभमाषयमा पररष्कपृ तवेन हिरर

६६ ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः पञ्चषष्ठयौ अध्यमाययौ मटिप्पणष्ट्री

सपुटिम् चिन्द्रि इमत नस्थतवे स्तनोयाः श्चिपुनमा श्चिपुयाः इत्यनवेन सकमारस्य शिकमारवे ससयनोगवे मनष्पनमातम्
हिररश्चिन्द्रिप्रमामतपमदकमातम् सयौ मवभमककमायर हिररश्चिन्द्रियाः इमत रूपमम्।

20.17) मपतरमाममातरमा चि छन्दसस॥ (६.३.३३)


ससूत्र माथर याः - दन्दवे मनपमातयाः।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् त्रष्ट्रीमण पदमामन सनन्त। मपतरमाममातरमा इमत प्रथममान्तस पदमम्। चि इमत
अव्ययपदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। दवेवतमादन्दवे चि इमत ससूत्रमातम् दन्दवे इमत पदमनपुवतर तवे। मनपमात्यतवे
इत्यमामकप्यतवे। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस दन्दवे मपतरमाममातरमा मनपमात्यतवे इमत।
उदमाहिरणमम् - आ ममा गन्तमास मपतरमाममातरमा चि इमत।
ससूत्र माथर स मन्वययाः - मपतमा चि ममातमा चि इमत मवगहिवे प्रमक्रययमा मपतपृ ममातपृ इमत नस्थतवे प्रकपृतससूत्रवेण
मपतरमाममातरमाशिब्दयाः मनपमात्यतवे। लनोकवे मपतरयौ , ममातमामपतरयौ चिवेमत रूपदयस भवमत।

20.18) सध ममादस्थयनोश्छन्दसस॥ (६.३.९६)


ससूत्र माथर याः - सहिस्य सध-आदवेशियाः स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् त्रष्ट्रीमण पदमामन सनन्त। सध इमत अमवभमककस पदमम्। ममादस्थयनोयाः
इमत सप्तम्यन्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। सहिस्य ससर इमत ससूत्रमातम् सहिस्य इमत पदमनपुवतर तवे।
ततश्चि ससूत्रमाथर्थो भवमत सहिस्य सध इत्यमादवेशियाः स्यमातम् ममादस्थयनोयाः परयनोयाः छन्दसस इमत।
उदमाहिरणमम् - सधस्थमम् इत्यपुदमाहिरणमम्।
ससूत्र माथर स मन्वययाः - सहि मतष्ठमत इमत मवगहिवे सहि स्थमा इमत नस्थतवे आतनोऽनपुपसगर कयाः इमत ससूत्रवेण
कप्रत्ययवे सहि स्थमा क इमत नस्थतवे अनपुबन्धलनोपवे सहि स्थमा अ इमत नस्थतवे कप्रत्ययस्य मकत्त्वमातम् आतनो लनोप
इमटि चि इमत ससूत्रवेण स्थमा इत्यस्य आकमारस्य लनोपवे सहि स्थम् अ इमत जमातवे प्रकपृ तससूत्रवेण सहिस्य सधमादवेशिवे सध
स्थम् अ इमत जमातवे ससयनोगवे मनष्पनमातम् सधस्थ-प्रमामतपमदकमातम् सयौ मवभमककमायर सधस्थयाः इमत रूपमम्। अमम्-
मवभकयौ सधस्थमम् इमत रूपमम् ससध्यमत।

20.19) छन्दसस चि॥ (६.३.१२६)


ससूत्र माथर याः - अषन आत्वस स्यमादत्त
पु रपदवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् दवे पदवे स्तयाः। छन्दसस इमत सप्तम्यन्तस पदमम्। चि इमत अव्ययपदमम्।
अषनयाः ससजमायमामम् इमत ससूत्रमातम् अषनयाः इमत पदमनपुवतर तवे। ढष लनोपवे पसूवरस्य दष्ट्रीघिर्थोऽणयाः इमत ससूत्रमातम् दष्ट्रीघिरयाः इमत
पदमनपुवतर तवे। ततयाः अचिश्चि इमत पररभमाषयमा अचियाः इमत षष्ठ्यन्तमम् पदमम् लभ्यतवे। ततश्चि ससूत्रमाथर्थो भवमत
छन्दसस अषनयाः अचियाः दष्ट्रीघिरयाः (आत्त्वमवेव स्यमातम् उत्तरपदवे )। अचियाः आदस्य अन्त्यस्य वमा कस्य स्थमानवे दष्ट्रीघिरयाः
इमत पपृच्छमायमामम् उच्यतवे अलनोऽन्त्यस्य इमत पररभमाषयमा अन्त्यस्यवैव अलयाः स्थमानवे इत्यथर लमाभमातम् अषनयाः
अन्त्यस्यवैव अचियाः स्थमानवे दष्ट्रीघिर्थो भवमत उत्तरपदवे परतयाः ववेदमवषयवे इमत सम्पसूणमारथर याः लभ्यतवे।
उदमाहिरणमम् - अषमापदष्ट्री इत्यपुदमारहिणमम्।

ववेदमाध्ययनमम् ६7
मटिप्पणष्ट्री ववे द माध्ययनमम्

ससूत्र माथर स मन्वययाः - अषयौ पमादमायाः यस्यमायाः इमत मवगहिवे प्रमक्रययमा अषनम् पमाद इमत नस्थतवे नलनोपयाः
प्रमामतपमदकस्य इमत ससूत्रवेण नकमारस्य लनोवेपवे अष पमाद इमत जमातवे प्रकपृतससूत्रवेण पमाद इमत उत्तरपदवे परतयाः
अषनयाः टिकमारनोत्तरवमतर नयाः अकमारस्य दष्ट्रीघिर आत्त्ववे अषमापमाद इमत जमातवे अलनोऽन्त्यस्य इमत पररभमाषयमा
पररष्कपृतवेन ससख्यमा सपुपसूवरस्य इत्यनवेन दकमारनोत्तरमाकमारलनोपवे सष्ट्रीत्वमववकमायमास पमादनोऽन्यतरस्यमामम् इत्यनवेन
मवकल्पवेन ङष्ट्रीपम्-प्रत्ययवे अषमापमादष्ट्री इमत नस्थतवे सयौ मवभमककमायर अषमापमादष्ट्री इमत रूपमम्।

20.20) मन्त्रवे सनोममाश्ववे न न्द्रियमवश्वदवे व् यस्य मतयौ॥ (६.३.१३१)


ससूत्र माथर याः - मन्त्रवे सनोम-अश्व-इनन्द्रिय-मवश्वदवेव्य इत्यवेतवेषमामम् दष्ट्रीघिरयाः स्यमातम् मतपुपम्-प्रत्ययवे परवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण दष्ट्रीघिरयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त।
मन्त्रवे इमत सप्तम्यन्तस पदमम्। सनोममाश्ववेनन्द्रियमवश्वदवेव्यस्य इमत षष्ठ्यन्तस पदमम्। मतयौ इमत सप्तम्यन्तस पदमम्।
मतयौ इत्यस्य मतपुपम्-प्रत्ययवे इत्यथर याः। ढष लनोपवे पसूवरस्य दष्ट्रीघिर्थोऽणयाः इमत ससूत्रमातम् दष्ट्रीघिरयाः इमत पदमनपुवतर तवे। ततश्चि
ससूत्रमाथर्थो भवमत मन्त्रवे सनोम-अश्व-इनन्द्रिय-मवश्वदवेव्य इत्यवेतवेषमामम् मतपुपम्-प्रत्ययवे दष्ट्रीघिरयाः स्यमातम् इमत। कस्य दष्ट्रीघिरयाः
इमत आकमाङमायमामपुच्यतवे - अचिश्चि इमत पररभमाषयमा अचियाः इमत षष्ठ्यन्तमम् पदमम् लभ्यतवे। अचियाः आदस्य
अन्त्यस्य वमा कस्य स्थमानवे दष्ट्रीघिरयाः इमत पपृच्छमायमामम् उच्यतवे अलनोऽन्त्यस्य इमत पररभमाषयमा अन्त्यस्यवैव अलयाः
स्थमानवे इत्यथर लमाभमातम् मन्त्रवे सनोम-अश्व-इनन्द्रिय-मवश्वदवेव्य इत्यवेतवेषमामम् अन्त्यस्य अचियाः दष्ट्रीघिरयाः स्यमातम् मतपुपम्-
प्रत्ययवे इमत सम्पसूणमारथरयाः लभ्यतवे।
उदमाहिरणमम् - सनोममावतष्ट्री इत्यपुदमाहिरणमम्।
ससूत्र माथर स मन्वययाः - सनोमयाः अस्यमामम् अनस्त इमत मवगहिवे सनोमशिब्दमातम् तदस्यमास्त्यनस्ममनमत मतपुपम्
इमत ससूत्रवेण मतपुपम्-प्रत्ययवे सनोम मतम् इमत नस्थतवे ममादपपु धमायमाश्चि मतनोवर्थोऽयवमामदभ्ययाः इत्यनवेन मकमारस्य वकमारवे
सनोम वतम् इमत नस्थतवे मतपुपयाः उमगत्त्वमातम् उमगतश्चि इत्यनवेन ङष्ट्रीपम् -प्रत्ययवे अनपुबन्धलनोपवे सनोमवतम् ई इमत नस्थतवे
प्रकपृतससूत्रवेण मकमारनोत्तरमाकमारस्य दष्ट्रीघिर आकमारवे ससयनोगवे मनष्पनमातम् सनोममावतष्ट्रीशिब्दमातम् सयौ मवभमककमायर सनोममावतष्ट्री
इमत रूपमम्।

20.21) ओषधवे श् चि मवभकमावप्रथममायमामम्॥ (६.३.१३२)


ससूत्र माथर याः - मन्त्रवे ओषसधशिब्दस्य दष्ट्रीघिरयाः स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण दष्ट्रीघिरयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे चित्वमारर पदमामन
सनन्त। ओषधवेयाः चि मवभकयौ अप्रथममायमामम् इमत ससूत्रगतपदच्छवे दयाः। न प्रथममा अप्रथममा। अथमारतम् प्रथममा -मभनमा
इत्यथर याः। तच्चि मवभकयौ इत्यस्य मवशिवेषणमम् अनस्त। तवेन प्रथममा -मभनमदतष्ट्रीयमामदमवभकयौ इमत लभ्यतवे।
ओषधवेयाः इमत षष्ठ्यन्तस पदमम्। चि इमत अव्ययपदमम्। मवभकयौ इमत सप्तम्यन्तस पदमम्। अप्रथममायमामम् इमत
सप्तम्यन्तस पदमम्। तच्चि मवभकयौ इत्यस्य मवशिवेषणमम्। मन्त्रवे सनोममाश्ववेनन्द्रियमवश्वदवेव्यस्य मतयौ इमत ससूत्रमातम् मन्त्रवे
इमत पदमनपुवतर तवे। ढष लनोपवे पसूवरस्य दष्ट्रीघिर्थोऽणयाः इमत ससूत्रमातम् दष्ट्रीघिरयाः इमत पदमनपुवतर तवे। अचिश्चि अलनोऽन्त्यस्य
इमत पररभमाषमाभ्यमामम् अन्त्यस्य अचियाः दष्ट्रीघिरयाः इत्यथर लमाभयाः। तथमा चि ससूत्रमाथर स्तमावतम् - मन्त्रवे ओषसधशिब्दस्य
अन्त्यस्य अचियाः दष्ट्रीघिरयाः स्यमातम् इमत।

६8 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः पञ्चषष्ठयौ अध्यमाययौ मटिप्पणष्ट्री

उदमाहिरणमम् - ओषधष्ट्रीभ्ययाः इत्यपुदमाहिरणमम्।


ससूत्र माथर स मन्वययाः - ओषसधशिब्दमातम् भ्यसम्-प्रत्ययवे ओषसध भ्यसम् इमत नस्थतवे प्रकपृतससूत्रवेण
ओषसधशिब्दस्य अन्त्यस्य अचियाः इकमारस्य दष्ट्रीघिर ओषधष्ट्री भ्यसम् इमत नस्थतवे सकमारस्य रुत्ववे मवसगर
ओषधष्ट्रीभ्ययाः इमत रूपमम् ससध्यमत।

20.22) इकयाः सपुम ञि॥ (६.३.१३४)


ससूत्र माथर याः - ऋमचि दष्ट्रीघिर इत्यवेव।
ससूत्र मावतरणमम् - ऋमचि मवषयवे इकयाः सपुमञि परवे दष्ट्रीघिरमवधमानमाथर ससूत्रममदस मवरमचितमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण दष्ट्रीघिरयाः मवधष्ट्रीयतवे। मदपदमात्मकवे अनस्मनम् ससूत्रवे इकयाः
इमत षष्ठ्यन्तस पदमम्। सपुमञि इमत सप्तम्यन्तस मनपमातससजकस पदमम्। ऋमचि तपु-नपु-घि-मकपु-तङम् -कपुत्रनो-रुष्यमाणमामम्
इमत ससूत्रमातम् ऋमचि इमत मवषयसप्तम्यन्तस पदमम् अनपुवतर तवे। ढष लनोपवे पसूवरस्य दष्ट्रीघिर्थोऽणयाः इमत ससूत्रमातम् अत्र दष्ट्रीघिरयाः
इमत पदमम् अनपुवतर तवे। एवमत्र पदयनोजनमा ऋमचि सपुमञि इकयाः दष्ट्रीघिरयाः इमत। ततश्चि ससूत्रमाथर्थो भवमत - ऋसग्वषयवे
इकयाः दष्ट्रीघिरयाः स्यमातम् सपुमञि परवे इमत। अतयाः अनवेन ससूत्रण
वे ऋग्ववेदवे सपुमञि परतयाः इकयाः दष्ट्रीघिर्थो भवमत।
उदमाहिरणमम् - अभष्ट्रीषपुणयाः।
ससूत्र माथर स मन्वययाः - ऋग्ववेदवे अभष्ट्रीषपुणयाः इमत पदस वतर तवे। एवञ्च अत्र ऋमचि मवषयवे अमभ इत्यस्य इकयाः
इकमारमातम् परवे सपुञिम् इमत मनपमातयाः वतर तवे। तस्ममातम् अनवेन ससूत्रवेण तस्य इकयाः इकमारस्य स्थमानवे दष्ट्रीघिर ईकमारवे ससूञियाः
इमत ससूत्रवेण सकमारस्य स्थमानवे षकमारवे नश्चि धमातपुस्थनोरुषपुभ्ययाः इमत ससूत्रवेण चि नकमारस्य णकमारवे अभष्ट्रीषपुणयाः इमत
रूपस ससध्यमत।

20.23) द्व्यचिनोऽतनस्तङयाः॥ (६.३.१३५)


ससूत्र माथर याः - मन्त्रवे दष्ट्रीघिरयाः।
ससूत्र मावतरणमम्- ऋमचि मन्त्रवे द्व्यचियाः मतङन्तस्य अतयाः दष्ट्रीघिरमवधमानमाथर ससूत्रममदमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण दष्ट्रीघिरयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे द्व्यचियाः अतयाः मतङयाः
इमत पदच्छवे दयाः। मत्रपदमात्मकवे अनस्मनम् ससूत्रवे द्व्यचियाः , अतयाः, मतङयाः चिवेमत त्रष्ट्रीमण पदमामन षष्ठ्यवेकवचिनमान्तमामन।
अनस्मनम् ससूत्रवे ऋमचि तपु-नपु-घि-मकपु-तङम् -कपुत्रनो-रुष्यमाणमामम् इमत ससूत्रमातम् ऋमचि इमत मवषयसप्तम्यन्तस पदमम्
अनपुवतर तवे। ढष लनोपवे पसूवरस्य दष्ट्रीघिर्थोऽणयाः इमत ससूत्रमातम् अत्र दष्ट्रीघिरयाः इमत पदमम् अनपुवतर तवे। मकञ्च मन्त्रवे सनोममाश्ववेनन्द्रिय-
मवश्व-दवेव्यस्य मतयौ इमत ससूत्रमातम् मन्त्रवे इमत सप्तम्यन्तस पदमम् अनपुवतर तवे। एवञ्च अत्र पदयनोजनमा इत्थमम् - ऋमचि
मन्त्रवे द्व्यचियाः मतङयाः अतयाः दष्ट्रीघिरयाः इमत। ततश्चि ससूत्रमाथर्थो भवमत - ऋसग्वषयवे मन्त्रवे द्व्यचियाः मतङन्तस्य अतयाः
स्थमानवे दष्ट्रीघिरयाः स्यमातम् इमत।
उदमाहिरणमम् - मवदमा।
ससूत्र माथर स मन्वययाः - मवद जमानवे इमत अदमामदगणवे पमठतमातम् मवदम्-धमातनोयाः कतर रर लमटि मसस शिमप शिपनो
लपुमक मवदम् मसम् इमत नस्थतवे मवदनो लटिनो वमा इमत ससूत्रवेण मसयाः स्थमानवे म -इत्यमादवेशिवे मवद इमत रूपस भवमत। अत्र

ववेदमाध्ययनमम् ६9
मटिप्पणष्ट्री ववे द माध्ययनमम्

मवद इमत मतङन्तस पदस द्व्यच्कमम्। अतयाः ऋसग्वषयवे मन्त्रवे मवद इमत मतङन्तस्य पदस्य अन्त्यस्य अकमारस्य
स्थमानवे प्रकपृतससूत्रवेण दष्ट्रीघिर आकमारवे मवदमा इमत रूपस ससध्यमत।

पमाठगतप्रश्नमायाः-२

8. प्रमाणनो अङवे इत्यमादयौ सनन्धयाः कपुतनो न भवमत।


9. अङ इत्यमादयौ चि इमत ससूत्रवे अङ इत्यत्र कमा मवभमकयाः।
10. स्ययाः इमत ककीदृशिस पदमम्।
11. एष स्य भमानपुयाः इमत वमाक्यवे स्य-इत्यपुत्तरसपुलनोपयाः कवेन।
12. मपतरमाममातरमा इमत शिब्दयाः समाधपु न वमा।
13. सध इमत ककीदृशिस पदमम्।
14. ओषधष्ट्रीभ्ययाः इत्यत्र ईकमार कपुतयाः।
15. कनस्मनम् ववेदवे सपुमञि परवे इकयाः दष्ट्रीघिरयाः भवमत।
16. मवदमा इत्यत्र अकमारस्य दष्ट्रीघिरयाः कवेन ससूत्रवेण।

पमाठसमारयाः

पमाठवे ऽनस्मनम् यवे मवषयमा एतमावतमा आलनोमचितमायाः तवे अधपुनमा ससकवेपवेण उच्यन्तवे। यथमा नमान्तमादससख्यमादवेयाः
परस्य डटियाः थटिम् मटिम् चि आगमयौ भवतयाः। मत्वथर मवमनप्रत्ययनो भवमत बहिह लस छन्दसस इमत ससूत्रवेण।
छन्दसस बहिह वष्ट्रीहियौ बहिह प्रजमायाः इमत शिब्दयाः मनपमात्यतवे। बहिह वष्ट्रीहियौ दन्तस्य दतपृ-आदवेशियाः भवमत छन्दसस चि
इमत ससूत्रवेण। छन्दसस ऋदन्तमातम् प्रमामतपमदकमातम् बहिह वष्ट्रीहिवेयाः कपम्-प्रत्यययाः न भवमत। तपुजमादष्ट्रीनमामम्
दष्ट्रीघिर्थोऽभ्यमासस्य इमत ससूत्रवेण तपुजमादष्ट्रीनमामम् अभ्यमासस्य दष्ट्रीघिर्थो भवमत। छन्दसस सखदवेयाः मवकल्पवेन एचियाः
आकमारनो भवमत सखदवेश्छन्दसस इमत ससूत्रवेण। शिष्ट्रीषरश्छन्दसस इमत ससूत्रवेण मशिरसम् शिब्दस्य शिष्ट्रीषरनम् इमत
मनपमातनो भवमत। पपुनयाः दष्ट्रीघिमारज्जसस इमचि चि पसूवरसवणर दष्ट्रीघिर्थो भवमत मवकल्पवेन। सहिस्य सधमादवेशियाः सध
ममादस्थयनोश्छन्दसस इमत ससूत्रवेण भवमत। ऋमचि मवषयवे इकयाः सपुमञि परवे दष्ट्रीघिरयाः भवमत इकयाः सपुमञि इमत
ससूत्रवेण। छन्दसस बमाहिह ल्यवेन शिवेयाः लनोपयाः भवमत। ऋमचि मवषयवे इकयाः सपुमञि परवे दष्ट्रीघिर्थो भवमत इकयाः सपुमञि
इमत ससूत्रवेण। इत्यवेतवे मवषयमायाः अनस्मनम् पमाठवे अतष्ट्रीव समारल्यवेन आलनोमचितमायाः।

पमाठमान्तप्रश्नमायाः

1. वमा छन्दसस इमत ससूत्रस व्यमाख्यमात।


2. ऋचिश्छन्दसस इमत ससूत्रस व्यमाख्यमात।

70 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः पञ्चषष्ठयौ अध्यमाययौ मटिप्पणष्ट्री

3. हिररश्चिन्द्रियाः इमत रूपस समाधयत।


4. अङ इत्यमादयौ चि इमत ससूत्रस व्यमाख्यमात।
5. मवदमा इमत रूपस समाधयत।

पमाठगतप्रश्नमानमामम् उत्तरमामण
उत्तरकसू टियाः -१

1. स्थटिम् इमत मटिम् इमत चि।


2. बहिह लस छन्दसस इत्यनवेन।
3. बहिह प्रजमाश्छन्दसस चि इमत ससूत्रवेण।
4. दन्तशिब्दस्य दतपृ इमत आदवेशिनो मवधष्ट्रीयतवे।
5. ऋदन्तमातम् बहिह वष्ट्रीहिवेयाः कपम् मनमषध्यतवे।
6. ववैकनल्पकयाः।
7. शिष्ट्रीषरश्छन्दसस इमत ससूत्रवेण।
उत्तरकसू टियाः -२

8. अङ इत्यमादयौ चि इमत ससूत्रकपृतमनयममातम्।


9. अङ इत्यमादयौ चि इमत ससूत्रवे अङ इत्यत्र सप्तमष्ट्रीमवभमकयाः।
10. स्ययाः इमत लपुप्तषष्ठ्यन्तस पदमम्।
11. स्यश्छन्दसस बहिह लमम् इमत ससूत्रवेण।
12. समाधपु रूपमम् एततम्।
13. अमवभमककस पदमम्।
14. ओषधवेश्चि मवभकमावप्रथममायमामम् इमत ससूत्रवेण भवमत।
15. ऋग्ववेदवे।
16. द्व्यचिनोऽतनस्तङयाः इमत ससूत्रवेण।

इमत मवसशियाः पमाठयाः

ववेदमाध्ययनमम् 71
21

21) अषमाध्यमाय्यमायाः षष्ठसप्तमयौ अध्यमाययौ


प्रस्तमावनमा

पसूवरतनपमाठवतम् अनस्मनम् पमाठवे अमप दष्ट्रीघिमारमदमवसधमवषयवे कवेचिन मवमशिषमायाः मनयममायाः आलनोचिमयष्यन्तवे।


तवेन ववेदवे दष्ट्रीघिरमवसधयाः कपुत्रमचितम् मनत्यमम्, कपुत्रमामप वमा मवकल्पवेन, क्वमचिच्चि तस्य मनषवेधयाः भवमत। तवे चि मनयममायाः
लयौमककमनयमतयाः मभनमा एव। ततश्चि अत्र धमातसूनमामम् अडमागममवषयवे आडमागममवषयवे चि मवशिवेषरूपवेण
आलनोचिनमा कररष्यतवे। लनोकवे यथमा लपुङम् -लङम् -लपृङपु परवेषपु हिलमादष्ट्रीनमास धमातसूनमामम् अडमागमयाः, अजमादष्ट्रीनमास चि
धमातसूनमामम् आडमागमयाः भवमत तथवैव अत्रमामप अडमागमयाः आडमागमश्चि भवतयाः परन्तपु ववेदवे तवे मनयममायाः मकसञ्चदम्
मभनमा एव। तवे एव मनयममायाः अत्र ससकवेपवेण आलनोचिमयष्यन्तवे। तवेन चि अडमाटियौ क्वमचितम् मनत्यस , कपुत्रमचितम् चि
मवकल्पवेन भवतयाः। ततयाः मतङन्तप्रकरणवे हिवेयाः अमपत्त्वमवषयवे आलनोचिनमा कररष्यतवे। लनोकवे सवेहर मपच्चि इमत ससूत्रवेण
सवेयाः स्थमानवे महियाः आदवेशियाः मवधष्ट्रीयतवे , तनस्मनम् चि हियौ अमपत्त्वमम् अमतमदश्यतवे। ववेदवे तपु हमादवेशिमवषयवे
अमपत्त्वधमर वषयवे चि मवलकणमायाः कवेचिन मनयममायाः सनन्त। तवे चि मनयममायाः अनस्मनम् पमाठवे ससकवेपवेण प्रस्तनोष्यन्तवे।
ततयाः यणमादवेशिमवषयवे , इयङपु वङमादवेशिमवषयवे, रुडमागममामदमवषयवे चि ससकवेपवेण कमतपयवे मनयममायाः कमतषपुचिन ससूत्रवेषपु
आलनोचिमयष्यन्तवे।

उदवेश् यमामन
इमस पमाठस पमठत्वमा भवमानम् -
➢ ववैमदकवे दष्ट्रीघिरमवसधमवषयवे मवमशिषमानम् मनयममानम् जमातपुस शिक्ननोमत।
➢ ववेदवे मतङन्तप्रकरणवे लपुङम्-लङम् -लपृङपु परवेषपु धमातसूनमास कथमम् अडमागममाडमागमयौ भवतयाः इमत जमातपुस
प्रभवमत।
➢ ववैमदकवे मतङन्तप्रकरणवे अमपत्त्वधमर स्य प्रयनोजनस तथमा हिवेयाः स्थमानवे ध्यमादवेशिमवषयवे तथमा
रुडमागममामदवषयवे मवमशिषमानम् मनयममानम् जमास्यमत।
➢ ववेदवे नञ्सममासमभनसममासवे क्त्वयाः क्त्वमादवेशिस जमास्यमत।

21.1) मनपमातस्य चि॥ (६.३.१३६)


ससूत्र माथर याः - मनपमातस्य चि ऋसग्वषयवे दष्ट्रीघिर आदवेशिनो भवमत।

72 व्यमाकरणमम्
अषमाध्यमाय्यमायाः षष्ठसप्तमयौ अध्यमाययौ मटिप्पणष्ट्री

ससूत्र मावतरणमम्- पसूवरससूत्रवैयाः ऋमचि मनपमातमानमास दष्ट्रीघिर्थो न भवमत। अतयाः तत्र दष्ट्रीघिरमवधमानमाथर ससूत्रममदस
प्रस्तपुतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण दष्ट्रीघिरयाः मवधष्ट्रीयतवे। मदपदमात्मकवे अनस्मनम् ससूत्रवे
मनपमातस्य इमत षष्ठ्यवेकवचिनमान्तस पदमम्, चि इमत अव्ययपदमम्। अत्र ऋमचि तपु-नपु-घि-मकपु-तङम् -कपुत्रनो-रुष्यमाणमामम्
इमत ससूत्रमातम् ऋमचि इमत मवषयसप्तम्यन्तस पदमम्, ढष लनोपवे पसूवरस्य दष्ट्रीघिर्थोऽणयाः इमत ससूत्रमाच्चि दष्ट्रीघिरयाः इमत
प्रथमवैकवचिनमान्तस पदमम् अनपुवतर तवे। अलपुगत्त
पु रपदवे इमत ससूत्रमातम् उत्तरपदवे इमत सप्तम्यन्तस पदमम् अनपुवपृत्तमम्।
ससमहितमायमामम् इमत सप्तम्यवेकवचिनमान्तमम् पदमम् अत्र असधकपृतमम्। अत्र पदयनोजनमा इत्थमम् - ऋमचि ससमहितमायमास
मनपमातस्य चि दष्ट्रीघिरयाः उत्तरपदवे इमत। ससूत्रमाथर स्तमावतम् ऋसग्वषयवे ससमहितमायमामम् उत्तरपदवे परतयाः मनपमातस्य दष्ट्रीघिर्थो
स्यमातम् इमत।
उदमाहिरणमम् - एवमा महि तवे।
ससूत्र माथर स मन्वययाः - एवमा इत्यपुदमाहिरणवे एव इमत शिब्दस्य चिमामदगणवे पमाठमातम् चिमादयनोऽसत्त्ववे इमत ससूत्रवेण
तस्य मनपमातससजमा। 'एवमा महि तवे' इमत ऋङ्मन्त्रवे उत्तरपदवे परत एव इमत मनपमातस्य अकमारस्य स्थमानवे
प्रकपृतससूत्रवेण दष्ट्रीघिर आकमारवे एवमा इमत रूपस ससध्यमत।

21.2) अन्यवे ष माममप दृश्यतवे ॥ (६.३.१३७)


ससूत्र माथर याः - अन्यवेषमाममप पसूवरपदस्थमानमास दष्ट्रीघिरयाः स्यमातम्।
ससूत्र मावतरणमम्- पसूवरससूत्रवैयाः यत्र दष्ट्रीघिरयाः अमवमहितयाः, परन्तपु ववेदवे दष्ट्रीघिरयाः दृश्यतवे, तवेषपु अवमशिषवेषपु
दष्ट्रीघिरमवधमानमाथर ससूत्रममदस मवरमचितमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण दष्ट्रीघिरयाः भवमत। मत्रपदमात्मकवे अनस्मनम् ससूत्रवे अन्यवेषमामम्
इमत षष्ठ्यन्तस पदमम्, अमप इमत अव्ययमम्, दृश्यतवे इमत चि मतङन्तस पदमम्। अत्र ऋमचि तपु-नपु-घि-मकपु-तङम् -
कपुत्रनो-रुष्यमाणमामम् इमत ससूत्रमातम् ऋमचि इमत मवषयसप्तम्यन्तस पदमम्, ढष लनोपवे पसूवरस्य दष्ट्रीघिर्थोऽणयाः इमत ससूत्रमाच्चि दष्ट्रीघिरयाः
इमत प्रथमवैकवचिनमान्तस पदमम् अनपुवतर तवे। अलपुगपुत्तरपदवे इमत ससूत्रमातम् उत्तरपदवे इमत सप्तम्यन्तस पदमम् अनपुवपृत्तमम्।
ससमहितमायमामम् इमत मवषयसप्तम्यन्तस चि पदमम् अत्र असधकपृतमम्। पदयनोजनमा इत्थमम्- ऋमचि ससमहितमायमामम्
अन्यवेषमाममप दष्ट्रीघिरयाः उत्तरपदवे इमत। ससूत्रमाथर स्तमावतम् - ऋग्ववेदवे ससमहितमामवषयवे उत्तरपदवे परतयाः अन्यवेषमाममप दष्ट्रीघिर्थो
भवमत इमत।
उदमाहिरणमम् - पसूरुषयाः।
ससूत्र माथर स मन्वययाः - लनोकवे पपुरु षयाः इत्यवेव रूपस भवमत। परन्तपु ऋमचि ससमहितमायमास प्रकपृतससूत्रवेण
उकमारस्य दष्ट्रीघिर पसूरु षयाः इमत रूपस ससध्यमत।

21.3) छन्दस्यपु भ यथमा॥ (६.४.५)


ससूत्र माथर याः - नमामम दष्ट्रीघिर्थो वमा।
ससूत्र मावतरणमम्- नमामम इमत ससूत्रवेण लनोकवे धमातपृ नमामम् इत्यत्र ऋकमारस्य मनत्यस दष्ट्रीघिर्थो भवमत, ववेदवे तस्य
दष्ट्रीघिरस्य मवकल्पवेन मवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।

ववेदमाध्ययनमम् 73
मटिप्पणष्ट्री ववे द माध्ययनमम्

ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण मवकल्पवेन दष्ट्रीघिर्थो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे छन्दसस
इमत मवषयसप्तम्यन्तस पदमम्, उभयथमा इमत चि अव्ययमम्। ढष लनोपवे पसूवरस्य दष्ट्रीघिर्थोऽणयाः इमत ससूत्रमातम् दष्ट्रीघिरयाः इमत
प्रथमवैकवचिनमान्तस पदमम्, नमामम इमत ससूत्रमातम् नमामम इमत सप्तम्यन्तस पदस चि अनपुवतरतवे। अङस्य इमत पदमत्र
असधकपृतमम्। एवमत्र पदयनोजनमा भवमत- छन्दसस अङस्य उभयथमा दष्ट्रीघिरयाः नमामम इमत। अनस्मनम् ससूत्रवे उभयथमा
इमत पदमनदरशिमातम् ससूत्रवेण मवमहितस कमायर मवकल्पवेन भवमत। ससूत्रमाथर्थो भवमत - छन्दसस मवषयवे अङस्य मवकल्पवेन
दष्ट्रीघिर्थो भवमत नमामम परवे इमत।
उदमाहिरणमम् - धमातपृणमामम्-धमाततणमामम्।
ससूत्र माथर स मन्वययाः - (ववेदवे) धमातपृ नमामम् इमत जमातवे धमातपृशिब्दमातम् नमामम परतयाः नमामम इमत ससूत्रवेण
ऋकमारस्य स्थमानवे मनत्यस दष्ट्रीघिर प्रमाप्तवे प्रकपृतससूत्रवेण दष्ट्रीघिरस्य मवकल्पवेन मवधमानमम् भवमत। तवेन दष्ट्रीघिमारभमावपकवे
रषमाभ्यमास ननो णयाः सममानपदवे इमत ससूत्रवेण नकमारस्य स्थमानवे णकमारवे धमातपृण मामम्, दष्ट्रीघिरपकवे धमाततण मामम् चिवेमत रूपदयस
ससध्यमत।
मवशिवे ष याः - कमामशिकमामतवे अनस्मनम् ससूत्रवे न मतसपृचितसपृ इमत ससूत्रमातम् मतसपृचितसपृ इमत पदस्य अनपुवतर नवेन
कवेवलस मतसपृ, चितसपृ इत्यवेतयनोयाः शिब्दयनोयाः एव नमामम परवे प्रकपृतससूत्रवेण ऋकमारस्य मवकल्पवेन दष्ट्रीघिर्थो भवमत।
भटनोसजदष्ट्रीमकतस्य मतवेन तपु सवरषमामवेव शिब्दमानमास नमामम परवे मवकल्पवेन दष्ट्रीघिर्थो भवमत।

21.4) वमा षपसूवर स्य मनगमवे ॥ (६.४.९)


ससूत्र माथर याः - षपसूवरस्यमाचि उपधमायमा वमा दष्ट्रीघिर्थोऽससबपुद्धयौ सवर नमामस्थमानवे परवे।
ससूत्र मावतरणमम्- ववेदमवषयवे असम्बपुमद्धसवर नमामस्थमानपरकस्य नमान्तपदस्य उपधमाभसूतस्य षपसूवरस्य
मवकल्पवेन दष्ट्रीघिरमवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण मवकल्पवेन दष्ट्रीघिर्थो मवधष्ट्रीयतवे। मत्रपदमात्मकवे अनस्मनम् ससूत्रवे
वमा इमत अव्ययमम्, षपसूवरस्य इमत षष्ठ्यन्तस पदमम्, मनगमवे इमत चि मवषयसप्तम्यन्तस पदमम्। अङस्य इमत पदमत्र
असधकपृतमम्। ढष लनोपवे पसूवरस्य दष्ट्रीघिर्थोऽणयाः इमत ससूत्रमातम् दष्ट्रीघिरयाः इमत प्रथमवैकवचिनमान्तस पदमम्, सवर नमामस्थमानवे
चिमासम्बपुद्धयौ इमत ससूत्रमातम् सवर नमामस्थमानवे असम्बपुद्धयौ चिवेमत सप्तम्यन्तस पददयमम्, ननोपधमायमायाः इमत ससूत्रमातम्
ननोपधमायमायाः इमत समस्तस षष्ठ्यन्तस पदस चि अनपुवतर न्तवे। नस्य उपधमा ननोपधमा , तस्य ननोपधमायमायाः इमत
बहिह वष्ट्रीमहिसममासयाः। अत्र 'न' इमत लपुप्तषष्ठ्यन्तस पदमम् अङस्य इत्यस्य मवशिवेषणमम् अनस्त। अतयाः तदन्तमवसधनमा
नमान्तस्य अङस्य इत्यथर लमाभयाः। अत्र चि पदयनोजनमा- ननोपधमायमायाः अङस्य दष्ट्रीघिरयाः असम्बपुद्धयौ सवर नमामस्थमानवे
इमत। ससूत्रमाथर्थो महि असम्बपुद्धयौ सवर नमामस्थमानवे परतयाः नमान्तस्य अङस्य षपसूवरस्य उपधमाससजकस्य वमा दष्ट्रीघिरयाः
स्यमातम् मनगमवे मवषयवे इमत।
उदमाहिरणमम् - ऋभपुकणमम्, ऋभपुकमाणमम्।
ससूत्र माथर स मन्वययाः - उणमामदप्रत्ययवेन मनष्पनमातम् ऋभपुमकनम्-शिब्दमातम् अमम ऋभपुमकनम् अमम् इमत नस्थतवे
सपुडनपपुससकस्य इमत ससूत्रवेण अमम्-प्रत्ययस्य सवर नमामस्थमानससजमायमामम् इतनोऽत्सवर नमामस्थमानवे इत्यनवेन उपधमायमायाः
इकमारस्य स्थमानवे अकमारवे ऋभपुकनम् अमम् इमत भवमत। अत्र ऋभपुकनम् इमत नमान्तस्य पदससजकस्य अमम् -
रूपमासमबपुमद्धसवर नमामस्थमानपरकत्वमातम् तस्य उपधमायमायाः षपसूवरस्य अकमारस्य प्रकपृतससूत्रवेण मवकल्पवेन दष्ट्रीघिर

74 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः षष्ठसप्तमयौ अध्यमाययौ मटिप्पणष्ट्री

आकमारवे अट्कपुप्वमाङ्नपुम्व्यवमायवेऽमप इत्यनवेन नकमारस्य स्थमानवे णकमारवे ऋभपुक माणमम् इमत रूपस ससध्यमत। अत्र
दष्ट्रीघिमारभमाववे चि ऋभपुक णमम् इमत अपरस रूपमम्।

21.5) जमनतमा मन्त्रवे॥ (६.४.५३)


ससूत्र माथर याः - इडमादयौ तपृमचि मणलनोपनो मनपमात्यतवे।
ससूत्र मावतरणमम्- मन्त्रवे इडमामदतपृच्परकस्य णवेयाः लनोपमवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण णवेयाः इकमारस्य लनोपनो मवधष्ट्रीयतवे। मदपदमात्मकवे अनस्मनम्
ससूत्रवे जमनतमा इमत प्रथममान्तस पदमम्, मन्त्रवे इमत चि मवषयसप्तम्यन्तस पदमम्। अतनो लनोपयाः इमत ससूत्रमातम् लनोपयाः इमत
प्रथममान्तस पदमम्, मनष्ठमायमास सवेमटि इमत ससूत्रमातम् सवेमटि इमत सप्तम्यन्तस पदमम् चि अनपुवपृत्तमम्। तपृमचि इमत सप्तम्यन्तस
पदस पसूवरससूत्रमातम् अनपुवतर तवे। पदयनोजनमा- मन्त्रवे णवेयाः लनोपयाः सवेमटि तपृमचि इमत। अत्र मण- इमत पदवेन मणजमामदप्रत्ययमा
अवगन्तव्यमायाः। ततयाः ससूत्रमाथर याः- मन्त्रवे णवेयाः इकमारस्य लनोपयाः स्यमातम् इडमादयौ तपृमचि परतयाः इमत।
उदमाहिरणमम् - जमनतमा।
ससूत्र माथर स मन्वययाः - जनम्-धमातनोयाः मणमचि ततश्चि तपृमचि जमन तपृ इमत नस्थतवे तपृचिम्-प्रत्ययस्य इडमागमवे
जमन इतपृ इमत नस्थतवे प्रकपृतससूत्रवेण इडमामदतपृच्परकत्वमातम् णवेयाः इकमारस्य लनोपवे ततयाः मवभमककमायर जमनतमा इमत
मनपमामततस रूपस ससध्यमत। लनोकवे तपु मणलनोपमाभमाववे जनमयतमा इमत रूपमम्।

21.6) छन्दस्यमप दृश्यतवे ॥ (६.४.७३)


ससूत्र माथर याः - अनजमादष्ट्रीनमामम् लपुङम्-लङम् -लपृङपु परवेषपु आडमागमयाः स्यमातम्।
ससूत्र मावतरणमम्- छन्दसस हिलमादष्ट्रीनमाममप धमातसूनमास लपुमङ लमङ लपृमङ चि परतयाः आडमागममाथर प्रकपृतस
ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण आडमागमयाः मवधष्ट्रीयतवे। मत्रपदमात्मकवे अनस्मनम् ससूत्रवे
छन्दसस इमत मवषयसप्तम्यन्तस पदमम्, अमप इमत अव्ययमम्, दृश्यतवे इमत चि मतङन्तस पदमम्। अङस्य इमत
पदमत्र असधकपृतमम्। लपुङम्-लङम् -लपृङ्क्ष्वडपु दमात्तयाः इमत ससूत्रमातम् लपुङम्-लङम् -लपृङपु इमत सप्तम्यन्तस पदमम् अनपुवतर तवे।
आडजमादष्ट्रीनमामम् इमत ससूत्रमातम् आटिम् इमत प्रथमवैकवचिनमान्तस पदमम् अनपुवतर तवे। अनजमादष्ट्रीनमामम् इमत पदमम् अत्र
आमकप्यतवे। एवञ्च अत्र पदयनोजनमा- छन्दसस अनजमादष्ट्रीनमामम् अमप लपुङम्-लङम् -लपृङपु आटिम् दृश्यतवे इमत। छन्दसस
अनजमादष्ट्रीनमाममप धमातसूनमामम् अथमारतम् हिलन्तधमातसूनमामम् लपुङम्-लङम् -लपृङपु परवेषपु आडमागमयाः स्यमातम् इमत ससूत्रमाथर याः।
उदमाहिरणमम् - आनटिम् ।
ससूत्र माथर स मन्वययाः - नशिम्-धमातनोयाः कतर रर लपुमङ मतमप च्लयौ च्लवेश्चि लनोपवे नशिम् मत इमत नस्थतवे अत्र
लपुङ्परकस्य हिलमादवेयाः नशिम्-धमातनोयाः अनजमामदत्वमातम् आडजमादष्ट्रीनमामम् इमत ससूत्रवेण आडमागममाभमावयाः। ततयाः
प्रकपृतससूत्रवेण तस्य अनजमामदत्वमातम् अमप आडमागमवे मतपयाः इकमारलनोपवे आनशिम् तम् इमत नस्थतवे शिस्य षत्ववे
हिलन्तमातम् परस्य मत इत्यस्य तकमारस्य चि हिल्ङ्यमाब्भ्यनो दष्ट्रीघिमारतम् सपुमतस्यपपृकस हिलम् इत्यनवेन लनोपवे आनषम् इमत
नस्थतवे षस्य चि जश्त्ववे डकमारवे डस्य चि मवकल्पवेन चित्वर टिकमारवे आनटिम् इमत रूपस ससध्यमत। अत्र
चित्वमारभमावपकवे आनडम् इमत अपरस रूपममप ससध्यमत।

ववेदमाध्ययनमम् 75
मटिप्पणष्ट्री ववे द माध्ययनमम्

मवशिवे ष याः - लनोकवे लपुङम्-लङम् -लपृङ्परकत्वमातम् हिलमादष्ट्रीनमास धमातसूनमास लपुङम्-लङम् -लपृङ्क्ष्वडपु दमात्तयाः इत्यनवेन
ससूत्रवेण अडमागमनो भवमत, अजमादष्ट्रीनमास चि आडजमादष्ट्रीनमामम् इत्यनवेन ससूत्रवेण आडमागमनो भवमत। तस्ममातम् हिलमादष्ट्रीनमास
धमातसूनमास न आडमागमयाः, अजमादष्ट्रीनमास धमातसूनमास न अडमागमयाः। अत्र ववेदवे अनजमादष्ट्रीनमास हिलमादष्ट्रीनमाममप धमातसूनमास यथमा
आडमागमयाः स्यमातम् तदथर ससूत्रममदस मवरमचितमम्।

21.7) बहिह लस छन्दस्यममाङ्यनोगवे ऽ मप॥ (६.४.७५)


ससूत्र माथर याः - छन्दसस ममाङ्यनोगवे अममाङ्यनोगवेऽमप बहिह लमम् अटिम् -आटियौ भवतयाः।
ससूत्र मावतरणमम्- छन्दसस अथमारतम् ववेदवे बमाहिह ल्यवेन लपुमङ लमङ लपृमङ चि परतयाः धमातसूनमामम् अडमागमस्य
आडमागमस्य चि मनषवेधमाथर म,म् ममाङम् -यनोगवे चि तयनोयाः मवधमानमाथर ससूत्रममदस गसथतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण ममाङ्यनोगवे अडमागमयाः आडमागमश्चि मवधष्ट्रीयवेतवे , ममाङम्-
यनोगमाभमाववे चि तयनोयाः अभमावयाः। अनस्मनम् ससूत्रवे बहिह लमम् इमत प्रथममान्तस पदमम्, छन्दसस अममाङ्यनोगवे चिवेमत
सप्तम्यवेकवचिनमान्तस पददयमम्, अमप इमत चि अव्ययपदमम्। ममाङमा यनोगयाः ममाङ्यनोगयाः, न ममाङ्यनोगयाः अममाङ्यनोगयाः,
तनस्मनम् अममाङ्यनोगवे। अङस्य इमत पदमत्र असधकपृतमम्। लपुङम्-लङम् -लपृङ्क्ष्वडपु दमात्तयाः इमत ससूत्रमातम् लपुङम्-लङम्-
लपृङपु इमत सप्तम्यन्तस पदमम्, अटिम् उदमात्तयाः चिवेमत प्रथममान्तवे पदवे, आडजमादष्ट्रीनमामम् इमत ससूत्रमातम् आटिम् इमत
प्रथममान्तस पदस चि अनपुवतर न्तवे। न ममाङ्यनोगवे इमत ससूत्रमातम् ममाङ्यनोगवे इमत सप्तम्यन्तस पदस , न इमत चि अव्ययमम्
अत्र अनपुवतरतवे। एवञ्च अत्र पदयनोजनमा- छन्दसस बहिह लस लपुङम्-लङम् -लपृङपु ममाङ्यनोगवे अमप अटिम् आटिम् , अममाङ्यनोगवे
न (स्तयाः) इमत। ततयाः छन्दसस बमाहिह ल्यवेन लपुङम्-लङम् -लपृङपु अडमाटियौ न भवतयाः, ममाङ्यनोगवे तपु भवतयाः इमत
ससूत्रमाथर याः। अत्र लपुङम्-लङम् -लपृङपु अडमाटियौ न, ममाङ्यनोगवे स्तयाः इमत वमाक्यदयवेन सहि छन्दसस बहिह लमम् इमत
वमाक्यस्य यनोगयाः भवमत।
उदमाहिरणमम् - जमनष्ठमायाः, अवमाप्सपुयाः।
ससूत्र माथर स मन्वययाः - जनम्-धमातनोयाः कतर रर थमासस जनम् थमासम् इमत नस्थतवे धमातनोयाः च्लयौ च्लवेयाः चि स्थमानवे
ससमचि ससचियाः इडमागमवे जनम् इसम् थमासम् इमत नस्थतवे लपुङ्परकत्वमातम् धमातनोयाः लपुङम् -लङम् -लपृङ्क्ष्वडपु दमात्तयाः इमत
ससूत्रवेण अडमागमवे प्रमाप्तवे प्रकपृतससूत्रवेण तमनषवेधवे ससचियाः सकमारस्य षकमारवे थकमारस्य चि ठकमारवे मवभमककमायर चि
जमनष्ठमायाः इमत रूपमम्। लनोकवे अजमनष्ठमायाः इमत रूपमम्।
वपम्-धमातनोयाः कमर मण लपुमङ लस्य स्थमानवे व्यत्ययवेन झयौ वपम् सझ इमत नस्थतवे झवेयाः स्थमानवे जपुसस
अनपुबन्धलनोपवे धमातनोयाः च्लयौ च्लवेयाः स्थमानवे ससमचि अनपुबन्धलनोपवे वपम् सम् उसम् इमत नस्थतवे वदवजहिलन्तस्यमाचियाः
इमत ससूत्रवेण धमातनोयाः अकमारस्य दष्ट्रीघिर आकमारवे ममाङ्यनोगवे अत्र धमातनोयाः लपुङम् -लङम् -लपृङ्क्ष्वडपु दमात्तयाः इत्यनवेन धमातनोयाः
प्रमाप्तस्य अडमागमस्य न ममाङ्यनोगवे इत्यनवेन मनषवेधवेऽमप छन्दसस प्रयनोगवशिमातम् प्रकपृ तससूत्रवेण धमातनोयाः अडमागमवे
प्रमक्रययमा ममा अवमाप्सपुयाः इमत रूपस ससध्यमत।
मवशिवे ष याः -अनस्मनम् ससूत्रवे 'बहिह लमम्' इमत पदगहिणमातम् ससूत्रवेण मवमहितस कमायर बहिह लमाथर भवमत।

21.8) छन्दस्यपु भ यथमा॥ (६.४.८६)


ससूत्र माथर याः - भसूससपु धयनोयर णम् स्यमामदयङपु वङयौ चि।

7६ ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः षष्ठसप्तमयौ अध्यमाययौ मटिप्पणष्ट्री

ससूत्र मावतरणमम्- लनोकवे अजमामदसपुमप परतयाः भसूशिब्दस्य सपुधष्ट्रीशिब्दस्य चि यणम् न भवमत, अमप तपु
यथमाक्रममम् उवङमादवेशियाः इयङमादवेशियाः चि भवतयाः। अत्र ववेदवे यथमा इयङपु वङमादवेशिमाभ्यमामम् सहि यणमादवेशिस्यमामप
समपुच्चियमाथर मम् ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण यणमादवेशियाः इयङपु वङमादवेशियौ चि मवधष्ट्रीयन्तवे। अनस्मनम्
ससूत्रवे छन्दसस इत्यत्र मवषयसप्तमष्ट्री, उभयथमा इमत चि अव्ययमम्। अत्र न भसूससपु धयनोयाः इमत ससूत्रमातम् भसूसपुसधयनोयाः इमत
षष्ठष्ट्रीमदवचिनमान्तस पदमम् अनपुवतर तवे। एवञ्च अत्र पदयनोजनमा - छन्दसस भसूसपुसधयनोयाः उभयथमा इमत। ननपु अत्र
उभयथमा मकमम् भवमत इमत सजजमासमायमामम् - इणनो यणम् इत्यस्ममातम् यणम् इमत प्रथममान्तस पदमम्, ओयाः सपुमप
इत्यस्ममातम् सपुमप इमत सप्तम्यन्तस पदमम्, अमचि श्नपुधमातपुभ्रपुवमास य्वनोररयङपु वङयौ इत्यस्ममातम् अमचि सप्तम्यन्तस पदमम्,
इयङपु वङयौ इमत प्रथममामदवचिनमान्तस चि पदमम् अत्र ससूत्रवे अनपुवतर न्तवे। तवेन अत्र ससूत्रमाथर याः- छन्दसस भसूससपु धयनोयाः
अजमामदसपुमप परवे यणम् इयङपु वङमादवेशियौ चि भवनन्त इमत।
उदमाहिरणमम् - मवभ्वमम्- मवभपुवमम्, सपुध्ययाः- सपुसधययाः।
ससूत्र माथर स मन्वययाः - मवभसू-शिब्दस्य प्रमामतपमदकससजमायमास ततयाः मदतष्ट्रीयवैकवचिनवे अमम मवभसू अमम् इमत
नस्थतवे प्रकपृतससूत्रवेण ऊकमारस्य स्थमानवे यमण स्थमानतयाः आन्तयमारतम् वकमारवे मवभ्वमम् इमत रूपमम्, मवकल्पवेन
ऊकमारस्य चि स्थमानवे उवङमादवेशिवे मवभपुव मम् इमत अपरममप रूपमम् ससध्यमत। लनोकवे तपु मवभपुव मम् इत्यवेव।
सपुधष्ट्री-शिब्दस्य प्रमामतपमदकससजमायमास ततयाः प्रथममाबहिह वचिनवे जसस अनपुबन्धलनोपवे सपुधष्ट्री असम् इमत
नस्थतवे प्रकपृतससूत्रवेण ईकमारस्य स्थमानवे यमण स्थमानतयाः आन्तयमारतम् यकमारवे मवभमककमायर सपुध् ययाः इमत रूपमम्,
मवकल्पवेन ईकमारस्य स्थमानवे इयङमादवेशिवे चि सपुस धययाः इमत अपरममप रूपमम्। लनोकवे तपु सपुस धययाः इत्यवेव।

21.9) श्रिपुशृ णपु प तकपृ वपृभ् यश्छन्दसस॥ (६.४.१०२)


ससूत्र माथर याः - श्रिपु, शृ, णपु, पत, कपृ, वपृ- इत्यवेतवेभ्ययाः उत्तरस्य हिवेयाः सधयाः आदवेशिनो भवमत छन्दसस मवषयवे।
ससूत्र मावतरणमम्- ववेदवे श्रिपुशृणपुपतकपृवपृभ्ययाः हिवेयाः स्थमानवे 'सध' इत्यस्य मवधमानमाथर ससूत्रममदस गसथतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण हिवेयाः स्थमानवे 'सध' इमत मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे
श्रिपुशृणपुपतकपृवपृभ्ययाः इमत पञ्चमष्ट्रीबहिह वचिनमान्तस पदमम्, छन्दसस इमत सप्तम्यन्तस पदमम्। हिह झल्भ्यनो हिवेसधर याः इमत ससूत्रमातम्
हिवेयाः इमत षष्ठ्यन्तस पदमम्, सधयाः इमत चि प्रथममान्तस पदमत्र अनपुवतरतवे। अत्र पदयनोजनमा इत्थस- छन्दसस
श्रिपुशृणपुपतकपृवपृभ्ययाः हिवेयाः सधयाः इमत। तवेन ससूत्रमाथर्थो भवमत - छन्दसस श्रिपुशृणपुपतकपृवपृभ्ययाः परस्य हिवेयाः स्थमानवे सधयाः स्यमातम्
इमत।
उदमाहिरणमम् - श्रिपुधष्ट्री।
ससूत्र माथर स मन्वययाः - श्रिपु-धमातनोयाः कतर रर लनोमटि ससमप श्रिपु सस इमत नस्थतवे सवेहरमपच्चि इमत ससूत्रवेण सवेयाः
स्थमानवे 'महि' इत्यमादवेशिवे श्रिपु महि इमत नस्थतवे धमातनोयाः शिपम्-प्रत्ययवे बहिह लस छन्दसस इत्यनवेन चि शिपयाः लपुमक
प्रकपृतससूत्रवेण श्रिपु-धमातनोयाः परस्य हिवेयाः स्थमानवे सध-इत्यमादवेशिवे अन्यवेषमाममप दृश्यतवे इमत ससूत्रवेण धवेयाः परस्य इकमारस्य
दष्ट्रीघिर ईकमारवे श्रिपुध ष्ट्री इमत रूपस ससध्यमत। लनोवेकवे तपु शृणपु इमत रूपमम्।
एवमम् अन्यमामन उदमाहिरणमामन स्वयमम् बनोद्धव्यमामन।

ववेदमाध्ययनमम् 77
मटिप्पणष्ट्री ववे द माध्ययनमम्

21.10) वमा छन्दसस॥ (३.४.८८)


ससूत्र माथर याः - छन्दसस अमपत्त्वस मवकल्प्यतवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण महियाः मवकल्पवेन अमपतम् भवमत। अनस्मनम् ससूत्रवे वमा इमत
अव्ययपदमम्, छन्दसस इमत मवषयसप्तम्यन्तस पदमम्। सवेहरमपच्चि इमत ससूत्रमातम् अत्र महि इमत लपुप्तप्रथममान्तस पदमम् ,
अमपतम् इमत प्रथममान्तस चि पदमम् अनपुवतरतवे। अत्र पदयनोजनमा- छन्दसस महियाः अमपतम् वमा इमत। तवेन ससूत्रमाथर याः
भवमत- छन्दसस मवषयवे महियाः (आदवेशियाः) वमा अमपतम् स्यमातम् इमत।
उदमाहिरणमम् - प्रष्ट्रीणमामहि, प्रष्ट्रीणष्ट्रीमहि।
ससूत्र माथर स मन्वययाः - प्रष्ट्रीञिम् तपर णवे इमत धमातनोयाः कतर रर लनोमटि ससमप प्रष्ट्री सस इमत नस्थतवे धमातनोयाः
श्नमाप्रत्ययवे अनपुबन्धलनोपवे प्रष्ट्री नमा सस इमत नस्थतवे ससपयाः सवेयाः स्थमानवे महि इत्यमादवेशिवे प्रष्ट्री नमा महि इमत नस्थतवे ई
हिल्यघिनोयाः इमत ससूत्रवेण हिवेयाः अमपत्त्वमातम् नमा इत्यस्य आकमारस्य स्थमानवे ईकमारवे प्रमाप्तवे प्रकपृ तससूत्रवेण हिवेयाः मवकल्पवेन
अमपत्त्वमाभमाववे आकमारस्य स्थमानवे ईकमारमाभमाववे नकमारस्य स्थमानवे णकमारवे प्रष्ट्री ण मामहि इमत रूपमम्। मवकल्पवेन हिवेयाः
अमपत्त्वपकवे चि प्रष्ट्री ण ष्ट्री म हि इमत रूपमम्। लनोकवे तपु प्रष्ट्री ण ष्ट्री म हि इत्यवेव।

21.11) अमङतश्चि॥ (६.४.१०३)


ससूत्र माथर याः - हिवेसधर याः स्यमातम्।
ससूत्र मावतरणमम्- अमङतयाः हिवेयाः स्थमानवे सधमवधमानमाथर ससूत्रममदस गसथतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण हिवेयाः स्थमानवे सधयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे हिह झल्भ्यनो
हिवेसधर याः इमत ससूत्रमातम् हिवेयाः इमत षष्ठ्यन्तस पदमम्, सधयाः इमत चि प्रथममान्तस पदमम् अनपुवतरतवे। छन्दसस इमत
मवषयसप्तम्यन्तस पदमम् अत्र अनपुवपृत्तमम्। अत्र पदमान्वयश्चि इत्थस- छन्दसस अमङतयाः हिवेयाः सधयाः चि इमत। ससूत्रमाथर्थो महि
- ववेदवे अमङतयाः हिवेयाः स्थमानवे सधयाः स्यमातम् इमत।
उदमाहिरणमम् - प्रयनन्ध।
ससूत्र माथर स मन्वययाः - प्रपसूवरकमातम् यमम्-धमातनोयाः कतर रर लनोमटि ससमप सवेयाः स्थमानवे महि इत्यमादवेशिवे प्र यमम् महि
इमत नस्थतवे प्रकपृतससूत्रवेण अमपत्त्वमातम् अमङतयाः हिवेयाः स्थमानवे सध इत्यमादवेशिवे प्र यमम् सध इमत नस्थतवे नश्चिमापदमान्तस्य
झसल इत्यनवेन मकमारस्य अनपुस्वमारवे अनपुस्वमारस्य यमय परसवणर याः इत्यनवेन अनपुस्वमारस्य परसवणर नकमारवे
प्रयनन्ध इमत रूपस ससध्यमत। लनोकवे तपु प्रयच्छ इमत रूपमम् भवमत।

21.12) मन्त्रवेष् वमाङ्यमादवे र मात्मनयाः॥ (६.४.१४१)


ससूत्र माथर याः - आत्मन्शिब्दस्यमादवेलर्थोपयाः स्यमादमामङ।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण आत्मनम्-शिब्दस्य आदवेयाः आकमारस्य लनोपनो मवधष्ट्रीयतवे।
अनस्मनम् ससूत्रवे मन्त्रवेषपु इमत सप्तमष्ट्रीबहिह वचिनमान्तस पदमम्, आमङ इमत सप्तम्यवेकवचिनमान्तस पदमम्, आदवेयाः इमत
आत्मनयाः इमत चि षष्ठ्यवेकवचिनमान्तस पददयमम्। अल्लिनोपनोऽनयाः इमत ससूत्रमातम् लनोपयाः इमत प्रथममान्तस पदमम्

78 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः षष्ठसप्तमयौ अध्यमाययौ मटिप्पणष्ट्री

अनपुवतर तवे। आङम् इमत टिमाससजमा। एवञ्च अत्र पदयनोजनमा - मन्त्रवेषपु आमङ आत्मनयाः आदवेयाः लनोपयाः इमत। ससूत्रमाथर याः
भवमत- मन्त्रवेषपु आमङ परवे आत्मन्शिब्दस्य आदवेयाः आकमारस्य लनोपयाः स्यमातम् इमत।
उदमाहिरणमम् - त्मनमा दवेववेषपु।
ससूत्र माथर स मन्वययाः - आत्मनम्-शिब्दस्य प्रमामतपमदकससजमायमास ततयाः टिमा-मवभकयौ अनपुबन्धलनोपवे चि
आत्मनम् आ इमत नस्थतवे प्रकपृतससूत्रवेण मन्त्रवे आङ्परकत्वमातम् आत्मनम् -शिब्दस्य आदवेयाः आकमारस्य लनोपवे
सवणर दष्ट्रीघिर चि त्मनमा इमत रूपस ससध्यमत। लनोकवे तपु आत्मनमा इमत रूपमम्।

21.13) बहिह लस छन्दसस॥ (७.१.८)


ससूत्र माथर याः - छन्दसस झस्य बहिह लस रुडमागमयाः स्यमातम्।
ससूत्र मावतरणमम्- छन्दसस झमादवेशिस्य अकमारस्य बहिह लस रुडमागममाथर ससूत्रममदस प्रस्तपुतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण झमादवेशिस्य अतयाः रुडमागमयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे
बहिह लमम् इमत प्रथममान्तस पदमम्, छन्दसस इमत मवषयसप्तम्यन्तस पदमम्। झनोऽन्तयाः इमत ससूत्रमातम् झयाः इमत षष्ठ्यन्तस
पदमम्, अतनो मभस ऐसम् इमत ससूत्रमातम् अतयाः इमत षष्ठ्यन्तस पदमम्, शिष्ट्रीङनो रुटिम् इमत ससूत्रमातम् रुटिम् इमत प्रथममान्तस चि
पदमम् अनपुवतर न्तवे। अत्र पदयनोजनमा- छन्दसस झयाः अतयाः रुटिम् बहिह लमम् इमत। ससूत्रमाथर्थो महि- छन्दसस झमादवेशिस्य
अतयाः रुडमागमयाः स्यमातम्, स चि आगमयाः बहिह लमम् इमत।
उदमाहिरणमम् - दह्रपु वे।
ससूत्र माथर स मन्वययाः - दहिपु म् -धमातनोयाः कतर रर लमटि आत्मनवेपदवे झप्रत्ययवे दहिपु म् झ (झम् अ) इमत नस्थतवे
आत्मनवेपदवेष्वनतयाः इत्यनवेन झमादवेशिस्य झकमारस्य स्थमानवे अतम् इत्यमादवेशिवे दहिपु म् अतम् अ इमत नस्थतवे प्रकपृतससूत्रवेण
अकमारस्य रुडमागमवे अनपुबन्धलनोपवे चि दहिपु म् रम् तम् अ इमत जमातवे लनोपस्त आत्मनवेपदवेषपु इत्यनवेन तकमारस्य लनोपवे
मटिससजकस्य अकमारस्य चि स्थमानवे एकमारवे सवर वणर सम्मवेलनवे द ह्र
पु वे इमत रूपस ससध्यमत। लनोकवे तपु द हिपु तवे इमत
रूपमम्।

पमाठगतप्रश्नमायाः-१

1. एवमा इत्यत्र मनपमातस्य दष्ट्रीघिरयाः कवेन ससूत्रवेण।


2. अन्यवेषमाममप दृश्यतवे इमत ससूत्रस्य एकमपुदमाहिरणस वदत।
3. छन्दस्यपुभयथमा इमत ससूत्रवे उभयथमापदवेन कस्य मनदरशियाः।
4. वमा षपसूवरस्य मनगमवे इत्यनवेन कनस्मनम् परवे मवकल्पवेन दष्ट्रीघिरयाः भवमत।
5. जमनतमा मन्त्रवे इमत ससूत्रवेण कनस्मनम् परवे मणलनोपयाः मनपमात्यतवे।
6. छन्दस्यमप दृश्यतवे इमत ससूत्रवेण छन्दसस मकस दृश्यतवे।
7. कनस्मनम् परवे धमातसूनमामम् आडमागमयाः अडमागमश्चि भवतयाः।
8. छन्दस्यपुभयथमा इमत ससूत्रवेण कयनोयाः यणम् इयङपु वङयौ चि भवनन्त।
9. वमा छन्दसस इत्यनवेन मकस मवकल्प्यतवे।

ववेदमाध्ययनमम् 79
मटिप्पणष्ट्री ववे द माध्ययनमम्

10. अमङतश्चि इत्यनवेन हिवेयाः स्थमानवे कयाः आदवेशियाः।


11. आत्मनम्-शिब्दस्य आदवेयाः आकमारस्य लनोपयाः कवेन ससूत्रवेण।
12. दह्रपु वे इत्यत्र रुडमागमयाः कवेन ससूत्रवेण।

21.14) बहिह लस छन्दसस॥ (७.१.१०)


ससूत्र माथर याः - अतनो मभस ऐसम् स्यमातम्।
ससूत्र मावतरणमम्- छन्दसस अतयाः परस्य मभसयाः स्थमानवे बमाहिह ल्यवेन ऐसम्-आदवेशिमवधमानमाथर ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण छन्दसस अतयाः परस्य मभसयाः स्थमानवे बहिह लमम् ऐसम्
मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे बहिह लमम् इमत प्रथममान्तस पदमम्, छन्दसस इमत चि मवषयसप्तम्यन्तस पदमम्। अतनो मभस
ऐसम् इमत ससूत्रमातम् अत्र अतयाः इमत पञ्चम्यन्तस पदमम्, मभसयाः इमत षष्ठ्यन्तस पदमम्, ऐसम् इमत चि प्रथममान्तस पदमम्
अत्र अनपुवतर न्तवे। छन्दसस अतयाः मभसयाः ऐसम् बहिह लमम् इमत पदयनोजनमा। तवेन अत्र ससूत्रमाथर्थो भवमत - छन्दसस अतयाः
परस्य मभसयाः स्थमानवे ऐसमादवेशियाः स्यमातम्, स चि आदवेशियाः बहिह लस भवमत इमत।
उदमाहिरणमम् - दवेववेमभयाः।
ससूत्र माथर स मन्वययाः - दवेव-शिब्दस्य प्रमामतपमदकससजमायमास ततयाः तपृतष्ट्रीयवैकवचिनवे मभसस दवेव मभसम् इमत
नस्थतवे अतनो मभस ऐसम् इत्यनवेन मभसयाः स्थमानवे ऐसमादवेशिवे प्रमाप्तवे प्रकपृतससूत्रवेण तस्य मनषवेधवे बहिह वचिनवे झल्यवेतम् इमत
ससूत्रवेण दवेव-इत्यस्य अकमारस्य स्थमानवे एकमारवे मवभमककमायर दवे ववे म भयाः इमत रूपस ससध्यमत। लनोकवे तपु दवे ववै याः इमत
रूपमम्।

21.15) नवे त रमाच्छन्दसस॥ (७.१.२६)


ससूत्र माथर याः - स्वमनोरद्डम् न।
ससूत्र मावतरणमम्- छन्दसस क्लष्ट्रीबसलङवे इतर-शिब्दमातम् परयनोयाः सपु, अमम्-इत्यवेतयनोयाः स्थमानवे अद्डम् -
आदवेशिस्य मनषवेधमाथर ससूत्रममदस प्रणष्ट्रीतममाचिमायरण।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण इतर-शिब्दमातम् परयनोयाः स्वमनोयाः स्थमानवे अद्डम् -
आदवेशिस्य मनषवेधयाः मवधष्ट्रीयतवे। मत्रपदमात्मकवे अनस्मनम् ससूत्रवे न इतरमातम् छन्दसस इमत पदच्छवे दयाः। तत्र न इमत
अव्ययमम्, इतरमातम् इमत पञ्चम्यन्तस पदस छन्दसस इमत चि सप्तम्यवेकवचिनमान्तस पदमम्। अनस्मनम् ससूत्रवे
स्वमनोनर पसपुसकमातम् इमत ससूत्रमातम् स्वमनोयाः इमत षष्ठष्ट्रीमदवचिनमान्तस पदमम्, अद्ड्डतरमामदभ्ययाः पञ्चभ्ययाः इमत ससूत्रमातम्
अद्डम् इमत प्रथमवैकवचिनमान्तस पदस चि अनपुवतरतवे। अङस्य इमत पदस चि अत्र असधकपृतमम्। इतरमातम् इमत पदमम्
अत्र अङपदस्य मवशिवेषणमम्, अतयाः अत्र मवभमकमवपररणमामवेन अङपदस पञ्चम्यन्तस भवमत। तवेन अत्र पदयनोजनमा
भवमत- छन्दसस इतरमातम् अङमातम् स्वमनोयाः अद्डम् न इमत। ससूत्रमाथर्थो महि - छन्दसस मवषयवे इतरशिब्दमातम् उत्तरयनोयाः
स्वमनोयाः अद्डम् आदवेशिनो न स्यमातम् इमत।

80 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः षष्ठसप्तमयौ अध्यमाययौ मटिप्पणष्ट्री

उदमाहिरणमम् - इतरमम्।
ससूत्र माथर स मन्वययाः - क्लष्ट्रीबसलङवे इतरशिब्दस्य प्रमामतपमदकससजमायमास ततयाः प्रथमवैकवचिनमववकमायमास सपु -
प्रत्ययवे इतर सपु इमत नस्थतवे अद्ड्डतरमामदभ्ययाः पञ्चभ्ययाः इमत ससूत्रवेण सपुप्रत्ययस्य स्थमानवे अद्डमादवेशिवे प्रमाप्तवे
प्रकपृतससूत्रवेण तमनषवेधवे अतनोऽमम् इमत ससूत्रवेण सपुप्रत्ययस्य स्थमानवे अममादवेशिवे इतर अमम् इमत नस्थतवे अमम पसूवर याः
इमत ससूत्रवेण पसूवररपवे एकमादवेशिवे अकमारवे इतर मम् इमत नस्थतवे वणर सम्मवेलनवे इतरमम् इमत रूपस ससध्यमत। लनोकवे तपु
इतरतम् इमत रूपमम्।

21.16) क्त्वमामप च्छन्दसस॥ (७.१.३८)


ससूत्र माथर याः - अनञ्पसूवर सममासवे क्त्वमा इत्ययममादवेशियाः स्यमातम् अमपशिब्दमातम् ल्यबमप भवमत।
ससूत्र व्यमाख्यमा - मवसधससूत्रवेऽनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। क्त्वमा अमप छन्दसस इमत
ससूत्रगदपदच्छवे दयाः। क्त्वमा इमत प्रथममान्तस पदमम्। अमप इमत अव्ययपदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। लनोकवे
सममासवेऽनञ्पसूवर क्त्वनो ल्यपम् इमत ससूत्रवेण नञ्सममासमभनसममासवे क्त्वयाः स्थमानवे ल्यबमादवेशियाः मवधष्ट्रीयतवे। अनवेन
ससूत्रवेण ववेदवे नञ्सममासमभनसममासवे क्त्वयाः स्थमानवे क्त्वमा इमत आदवेशियाः भवमत। ससूत्रवे अमपगहिणमातम् ल्यबमप भवमत
स चि सममासवेऽसममासवेऽमप भवमत।
उदमाहिरणमम् - पररधमापमयत्वमा।
ससूत्र माथर स मन्वययाः - पररपसूवरकमातम् ण्यन्तमातम् धमाधमातनोयाः मणमचि क्त्वमाप्रत्ययवे परर धमा मणचिम् क्त्वमा इमत
नस्थतवे अनवेन ससूत्रवेण क्त्वयाः स्थमानवे क्त्वमादवेशिवे प्रमकयमाकमायर पररधमापमयत्वमा इमत रूपस ससद्ध्यमत। ससूत्रवे
अमपगहिणमातम् ल्यबमप ससद्ध्यमत। यथमा- उद्धत्पृ य तमानम् जपुहिनोमत इत्यत्र ल्यपम् मवमहितयाः। अप्रमाप्तस्य ल्यपयाः
प्रमापणमाथर अमपशिब्दस्यमास्य प्रयनोगयाः।

21.17) सपुप मास सपुल पुक् पसूवर सवणमारच् छवे यमाडमाड्यमायमाजमालयाः॥ (७.१.३९)
ससूत्र माथर याः - सपुपमास स्थमानवे सपुलपुक्पसूवरसवणर आआत्शिवेयमाडमाड्यमायमाचिम्आलम् इमत एतवे आदवेशिमायाः
स्यपुश्छन्दसस।
ससूत्र व्यमाख्यमा - अत्र पददयस मवदतवे। सपुपमामम् इमत षष्ठ्यन्तस पदमम्।
सपुलपुक्पसूवरसवणमारच्छवे यमाडमाड्यमायमाजमालयाः इमत प्रथममान्तस पदमम्। क्त्वमाऽमप छन्दसस इमत ससूत्रमातम् छन्दसस इमत
पदमम् अनपुवतर तवे, अत्र ववैषमयकसप्तमष्ट्री। ततश्चि ससूत्रमाथर्थो भवमत सपुनब्वभककीनमास स्थमानवे
सपुलपुक्पसूवरसवणर आआत्शिवेयमाडमाड्यमायमाचिम्आलम् एतवे आदवेशिमायाः स्यपुयाः छन्दसस मवषयवे इमत।
उदमाहिरणमम् - ऋजवयाः सन्तपु पन्थमायाः। परमवे व्यनोमनम्।
ससूत्र माथर स मन्वययाः - ऋजवयाः सन्तपु पन्थमायाः लनोकवे पसथन्शिब्दस्य प्रथममाबहिह वचिनमववकमायमास जस्प्रत्ययवे
पसथनम् जसम् इमत नस्थतवे इतनोऽत्सवर नमामस्थमानवे इमत ससूत्रवेण इकमारस्य अकमारवे पथनम् असम् इमत नस्थतवे पथनम्
असम् इमत नस्थतवे थनो न्थयाः इमत ससूत्रवेण थकमारस्य न्थमादवेशिवे पन्थम् अनम् असम् इमत नस्थतवे नमान्तस्य उपधमादष्ट्रीघि र
पन्थमानयाः इमत रूपस स्यमातम् परन्तपु प्रयनोगस्य छमान्दसत्वमातम् प्रकपृतससूत्रवेण जसयाः स्थमानवे सपु इमत
आदवेशिवेऽनपुबन्धलनोपवे पसथनम् सम् इमत नस्थतवे पसथमरयपृभक
पु माममातम् इमत ससूत्रण
वे आकमारमान्तमादवेशिवे पसथ आ सम् इमत

ववेदमाध्ययनमम् 81
मटिप्पणष्ट्री ववे द माध्ययनमम्

नस्थतवे इतनोऽतम् सवर नमामस्थमानवे इमत ससूत्रवेण इकमारस्य अकमारवे पथ आ सम् इमत जमातवे थनो न्थयाः इमत ससूत्रवेण थस्य
स्थमानवे न्थमादवेशिवे पन्थम् अ आ सम् इमत नस्थतवे अकमारमाकमारयनोयाः सवणर दष्ट्रीघिर आकमारवे पन्थमा सम् इमत जमातवे सस्य
रुत्ववे मवसगर पन्थमायाः इमत रूपस ससध्यमत।
परमवे व्यनोमनम्- व्यनोमन्शिब्दस्य सप्तम्यवेकवचिनमववकमायमास मङप्रत्ययवे व्यनोमनम् मङ इमत नस्थतवे
प्रयनोगस्यमास्य छमान्दसत्वमातम् प्रकपृतससूत्रवेण ङवे याः लपुकम् मवमहितवे व्यनोमनम् इमत रूपस ससद्ध्यमत। लनोकवे तपु व्यनोममन ,
व्यनोनम्न इमत रूपदयस ससध्यमत।
एवमम् अगवेऽमप बनोद्धव्यमम्।

21.17.1) (वमा.) आङयमाजयमारमामपुप सस ख् यमानमम्॥


वमामतर क माथर याः - टिमाप्रत्ययस्य स्थमानवे आङम् अयमाजम् अयमारम् चिवेमत आदवेशिमा भवनन्त इमत वकव्यमम्।
वमामतर कव्यमाख्यमा - आङयमाजयमारमामम् इमत षष्ठ्यन्तस पदमम्। उपससख्यमानमम् इमत अव्ययपदमम्।
छन्दसस इमत सप्तम्यन्तस पदमम् अनपुवतर तवे, अत्र ववैषमयकसप्तमष्ट्री। ससूत्रमाथर्थो भवमत- छन्दसस मवषयवे
तपृतष्ट्रीयवैकवचिनस्य टिमा इत्यस्य स्थमानवे आङम् अयमाचिम् अयमारम् इत्यवेतवे आदवेशिमा भवनन्त इमत वकव्यमम्।
उदमाहिरणमम् - बमाहिवमा सससपृतमम्।
ससूत्र माथर स मन्वययाः - बमाहिह शिब्दमातम् टिमाप्रत्ययवे बमाहिह नमा इमत स्यमातम्। मकन्तपु बमाहिह टिमा इमत नस्थतवे
प्रकपृतवमामतर कवेन टिमा इत्यस्य स्थमानवे आङम् आदवेशिवे ङकमारस्य इत्ससजमायमास लनोपवे बमाहिह आ इमत नस्थतवे आङनो
मङत्त्वमातम् उकमारमान्तबमाहिह शिब्दस्य चि शिवेषनो घ्यससख इमत ससूत्रवेण मघिससजकत्वमातम् हिकमारनोत्तरस्य उकमारस्य
घिवेमङर मत इमत ससूत्रवेण गपुणवे ओकमारवे बमाहिनो आ इमत नस्थतवे ओकमारस्य स्थमानवे एचिनोऽयवमायमावयाः इमत अवमादवेशिवे
बमाहिवमा इमत रूपस ससद्ध्यमत। लनोकवे तपु बमाहिह नमा इमत रूपमम्।
एवमन्यत्र बनोद्धव्यमम्।

21.18) लनोपस्त आत्मनवे प दवे ष पु॥ (७.१.४१)


ससूत्र माथर याः - आत्मनवेपदससजकयाः ययाः तकमारयाः तस्य छन्दसस मवषयवे लनोपयाः स्यमातम्।
ससूत्र व्यमाख्यमा - अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन सनन्त। लनोपयाः तयाः आत्मनवेपदवेषपु इमत ससूत्रगतपदच्छवे दयाः।
लनोपयाः इमत प्रथममान्तस पदमम्। तयाः इमत षष्ठ्यन्तस पदमम्। आत्मनवेपदवेषपु इमत सप्तम्यन्तस पदमम्, अत्र
ववैषमयकसप्तमष्ट्री। क्त्वमाऽमप छन्दसस इमत ससूत्रमातम् छन्दसस इमत पदमनपुवतर तवे। ससूत्रमाथर्थो भवमत-
आत्मनवेपदनवेपदवेषपु ययाः तकमारयाः तस्य लनोपयाः स्यमातम् ववेदवे।
उदमाहिरणमम् - दवेवमा अदह्रपु ।
ससूत्र माथर स मन्वययाः - दवेवमा अदह्रपु इमत तपु ववैमदकप्रयनोगयाः। अत एव अदह्रपु इत्यत्र तङमानमावमात्मनवेपदमम्
इमत ससूत्रवेण आत्मनवेपदससजकस्य तप्रत्ययस्य लनोपयाः भवमत।
अदह्रपु इत्यपुदमाहिरणवे दह्पु धमातनोयाः लमङ झप्रत्ययवे आत्मनवेपदवेष्वनतयाः इमत ससूत्रण
वे झस्य स्थमानवे अतम्
आदवेशिवे दहिपु म् अतम् इमत नस्थतवे बहिह लस छन्दसस इमत ससूत्रवेण रुडमागमवे अनपुबन्धलनोपवे मटित्त्वमातम् आदमावयववे दहिपु म् रम्

82 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः षष्ठसप्तमयौ अध्यमाययौ मटिप्पणष्ट्री

अतम् अ इमत जमातवे प्रकपृतससूत्रवेण तकमारस्य लनोपवे दहिपु म् रम् अ अ इत्यवस्थमायमास अतनो गपुणवे इमत ससूत्रवेण अकमारयनोयाः
पररूपवे एकमादवेशिवे लपुङ्लङ्लपृङ्क्ष्वडपु दमात्तयाः इमत ससूत्रवेण अडमागमवे अनपुबन्धलनोपवे अ दहिपु म् रम् अ इमत नस्थतवे
सवर वणर सम्मवेलनवे अद ह्र
पु इमत रूपस ससद्ध्यमत। लनोकवे तपु अद हिपु त इत्यवेव रूपमम्।

21.19) यजध्ववै न मममत चि॥ (७.१.४३)


ससूत्र माथर याः - एनममत्यनस्मन्परवे ध्वमनोऽन्तलनोपनो मनपमात्यतवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे चित्वमारर पदमामन सनन्त। यजध्व एनमम् इमत चि इमत
ससूत्रगतपदच्छवे दयाः। यजध्व इमत मतङन्तस पदमम्। एनमम् इमत लपुप्तसप्तम्यन्तस पदमम्। इमत इमत अव्ययपदमम्। चि
इमत अव्ययपदञ्च।
उदमाहिरणमम् - यजध्ववैनस मप्रयमवेधमायाः।
ससूत्र माथर स मन्वययाः - (यजध्वमम् एनमम्) यजध्ववैनमम् इमत प्रयनोगस्य अस्य छमान्दसत्वमातम् यजध्वमम्
इत्यस्ममातम् परमम् एनमम् इमत शिब्दयाः अनस्त। अतयाः प्रकपृतससूत्रवेण मकमारस्य लनोपवे मनपमामततवे यजध्व एनमम् इमत
नस्थतवे वपृमद्धरवेमचि इमत ससूत्रण
वे अकमारवैकमारयनोयाः वपृद्धयौ ऐकमारवे यजध्ववैनमममत रूपस ससद्धमम्।

21.20) तस्य तमातम्॥ (७.१.४४)


ससूत्र माथर याः - मध्यमपपुरुषबहिह वचिनस्य स्थमानवे तमात्स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। तस्य तमातम् इमत ससूत्रगतपदच्छवे दयाः।
तस्य इमत षष्ठ्यन्तस पदमम्। तमातम् इमत प्रथममान्तस मवधवेयबनोधकस पदमम्। क्त्वमाऽमप छन्दसस इमत ससूत्रमातम् छन्दसस
इमत सप्तम्यन्तस पदमम् अनपुवतर तवे। यजध्ववैनमममत चि इमत, तपम्-तनपम्-तन-थनमाश्चि इमत चि
पसूवर्थोत्तरससूत्रसमाहिचियमारतम् ससूत्रवेऽनस्मनम् त इत्यनवेन मध्यमपपुरुषबहिह वचिनस्य गहिणस भवमत, न तपु तङयाः। ततयाः
ससूत्रमाथर्थो भवमत- छन्दसस मवषयवे मध्यमपपुरुषबहिह वचिनस्य स्थमानवे तमातम् इमत आदवेशिनो भवमत।
उदमाहिरणमम् - गमात्रमस्यमा नसूनस कपृणपुतमातम्।
ससूत्र माथर स मन्वययाः - महिससमाकरणमाथर क-कपृमव-धमातनोयाः लनोमटि मध्यमपपुरुषबहिह वचिनवे थप्रत्ययवे तस्य
स्थमानवे तस्थस्थममपमास तमान्तन्तमामयाः इमत ससूत्रवेण तकमारमादवेशिवे कपृवम् त इमत जमातवे अनवेकमालम् मशित्सवर स्य इमत
पररभमाषयमा पररष्कपृतवेन प्रकपृतससूत्रवेण तस्य स्थमानवे तमातम् इमत सवमारदवेशिवे कपृवम् तमातम् इमत नस्थतवे ममदचिनोऽन्त्यमात्परयाः
इमत पररभमाषयमा पररष्कपृतवेन उमदतनो नपुम्धमातनोयाः इमत ससूत्रवेण नपुममागमवेऽनपुबन्धलनोपवे कपृ नम् अ वम् तमातम् इमत नस्थतवे
सधनन्वकपृण्व्यनोर चि इमत ससूत्रवेण उप्रत्ययवे वकमारस्य अकमारवे चि कपृतवे कपृ नम् अ उ तमातम् इत्यवस्थमायमास अतनो लनोपयाः
इमत ससूत्रवेण अकमारस्य लनोपवे कपृ नम् उ तमातम् इत्यवस्थमायमामम् ऋवणमारनस्य णत्वस वमाच्यमम् इमत वमामतर कवेन नस्य
णत्ववे कपृ णम् अ उ तमातम् इमत जमातवे कपृ णपु त मातम् इमत रूपस ससद्ध्यमत। लनोकवे तपु कपृ णपु त इमत रूपमम्।

ववेदमाध्ययनमम् 83
मटिप्पणष्ट्री ववे द माध्ययनमम्

21.21) इदन्तनो मसस॥ (७.१.४६)


ससूत्र माथर याः - मसम् इमत शिब्दयाः इकमारमान्तनो भवमत।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। इदन्तयाः मसस इमत ससूत्रगतपदच्छवे दयाः।
इदन्तयाः इमत प्रथममान्तस पदमम्। मसस इमत प्रथममान्तस पदमम् अत्र सकमारमातम् इकमारयाः उच्चिमारणमाथर याः। इतम् अन्तवे
यस्य स इदन्तयाः। क्त्वमामप छन्दसस इमत ससूत्रमातम् छन्दसस इमत सप्तम्यन्तस पदमम् अनपुवतर तवे, अत्र
ववैषमयकसप्तमष्ट्री। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस मवषयवे मसम् इत्ययस शिब्दयाः इदन्तनो भवमत इमत। अथमारतम् मसयाः
इकम्-आगमनो भवमत। मकत्त्वमातम् अन्त्यमावयनो भवमत। तवेन मसस इमत इदन्तनो भवमत।
उदमाहिरणमम् - नमनो भरन्त एमसस।
ससूत्र माथर स मन्वययाः - एमसस इत्यत्र आ इमसस इमत च्छवे दयाः। इमसस इत्यत्र इणम् गतयौ इमत धमातनोयाः
लमटि उत्तमपपुरुषबहिह चिवनमववकमायमामम् लस्य स्थमानवे मसमादवेशिवे शिमप शिपनो लपुमक आ इ मसम् इमत नस्थतवे
प्रकपृतससूत्रवेण मसयाः इदन्तत्ववे आ इमसस इमत जमातवे आदम् गपुणयाः इमत ससूत्रवेण आकमारवेकमारयनोयाः गपुणवे एकमारवे एमसस
इमत रूपमम् ससद्ध्यमत। नमनो भरन्त एमसस इत्यस्य नमस्कमारस कपुवर न्तयाः आगतमायाः वयमम् इत्यथर याः। लनोकवे तपु
(आ इमयाः) इमयाः इमत रूपमम् भवमत।

21.22) क्त्वनो यकम् ॥ (७.१.४७)


ससूत्र माथर याः - छन्दसस क्त्वनो यकम् आगमनो भवमत।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। क्त्वयाः यकम् इमत ससूत्रगतपदच्छवे दयाः।
क्त्वयाः इमत षष्ठ्यन्तस पदमम्। यकम् इमत प्रथममान्तस पदमम्। क्वमाऽमप छन्दसस इमत ससूत्रमातम् छन्दसस इमत
सप्तम्यन्तस पदमम् अनपुवतर तवे। छन्दसस मवषयवे क्त्वयाः यकम् आगमनो भवमत। यकयाः मकत्त्वमातम् आदन्तयौ टिमकतयौ इमत
पररभमाषयमा आगममनयाः अन्त्यमावयवनो भवमत।
उदमाहिरणमम् - मदवस सपुपणर्थो गत्वमाय।
ससूत्र माथर स मन्वययाः - गमनमक्रयमावमामचिननो भ्वमामदगणष्ट्रीयमातम् गम्लपृ-गतयौ इमत धमातनोयाः
क्त्वमाप्रत्ययवेऽनपुबन्धलनोपवे गमम् त्वमा इमत नस्थतवे अनपुदमात्तनोपदवेशि -वनमत-तननोत्यमादष्ट्रीनमामनपुनमाससकलनोपनो झसल
नक्ङमत इमत ससूत्रवेण अनपुनमाससकस्य लनोपवे कपृतवे ग त्वमा इमत नस्थतवे प्रकपृतस्य छन्दनोमवषयत्वमातम् प्रकपृतससूत्रवेण
यगमागमवेऽनपुबन्धलनोपवे मकत्त्वमातम् अन्त्यमावयववे ग त्वमा य इमत नस्थतवे सवर वणर सम्मवेलनवे गत्वमाय इमत रूपस
ससद्ध्यमत। लनोकवे तपु गत्वमा इमत रूपमम्।

पमाठगतप्रश्नमायाः-२

13. क्त्वमामप च्छन्दसस इमत ससूत्रवेण कयाः आदवेशियाः मवमहितयाः।

84 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः षष्ठसप्तमयौ अध्यमाययौ मटिप्पणष्ट्री

14. क्त्वमामप च्छन्दसस इमत ससूत्रवे अमप शिब्दबलमातम् मकस भवमत।


15. क्त्वमामप च्छन्दसस इमत ससूत्रस्य उदमाहिरणस मकमम्।
16. आङ्यमाजयमारमामपुपससख्यमानमम् इमत ससूत्रस वमा वमामतर कस वमा।
17. आङ्यमाजयमारमामपुपससख्यमानमम् इमत वमामतर कस्य एकमपुदमाहिरणस सलखत।
18. लनोपस्त आत्मनवेपदवेषपु इत्यनवेन कस्य लनोपयाः मवधष्ट्रीयतवे।
19. यजध्ववैनमममत चि इमत ससूत्रण
वे कस्य अन्तलनोपयाः मवधष्ट्रीयतवे
20. श्रिष्ट्रीगमामण्यनोश्छन्दसस इमत ससूत्रवेण कस्य नपुडमागमयाः मवमहितयाः।
21. गनोयाः पमादमान्तवे इमत ससूत्रस्य उदमाहिरणमवेकस सलखत।

पमाठसमारयाः

अनस्मनम् पमाठवे दष्ट्रीघिरमवसधमवषयवे आदयौ कवेचिन मनयममायाः आलनोमचितमायाः। मनपमातस्य चि इमत ससूत्रवेण ऋमचि
मवषयवे मनपमातमानमास दष्ट्रीघिर्थो मवधष्ट्रीयतवे। एवमा इमत तददपु माहिरणमम्। अन्यवेषमाममप दृश्यतवे इमत ससूत्रवेण ततयाः पसूवरमम्
आलनोमचितवैयाः ससूत्रवैयाः यत्र दष्ट्रीघिर्थो न प्रमाप्ननोमत तवेषपु अवमशिषवेषपु दष्ट्रीघिर्थो मवधष्ट्रीयतवे। नमामम इत्यनवेन चि नमामम परवे
मवकल्पवेन दष्ट्रीघिर्थो मवधष्ट्रीयतवे। जमनतमा मन्त्रवे इमत ससूत्रवेण ववेदवे इडमादयौ तपृमचि परवे समत णवेयाः इकमारस्य लनोपनो
मवधष्ट्रीयतवे। छन्दस्यमप दृश्यतवे इत्यनवेन ववेदवे लपुङम्-लङम् -लपृङपु परवेषपु हिलमादष्ट्रीनमाममप धमातसूनमामम् अमाडमागमनो
मवधष्ट्रीयतवे। बहिह लस छन्दस्यममाङ्यनोगवेऽमप इत्यनवेन बहिह लमाथर लपुङम्-लङम् -लपृङपु परवेषपु हिलमादष्ट्रीनमामम् अजमादष्ट्रीनमास चि
धमातसूनमामम् अडमागममाडमागमयनोयाः मनषवेधनो मवधष्ट्रीयतवे , ममाङ्यनोगवेऽमप चि अडमागममाडमागमयौ मवधष्ट्रीयवेतवे। छन्दस्यपुभयथमा
इत्यनवेन भसूसपुसधयनोयाः यणमादवेशियाः इयङपु वङयौ चि मवधष्ट्रीयन्तवे। श्रिपुशृणपुपतकपृवपृभ्यश्छन्दसस इत्यमामदससूत्रवैश्चि हिवेयाः
ध्यमादवेशिमवषयवे मवमशिषमायाः मनयममायाः प्रनोकमायाः। मन्त्रवेष्वमाङ्यमादवेरमात्मनयाः इमत ससूत्रवेण मन्त्रवेषपु आमङ परवे
आत्मन्शिब्दस्य आदवेयाः आकमारस्य लनोपयाः मवधष्ट्रीयतवे। बहिह लस छन्दसस इत्यनवेन छन्दसस झमादवेशिस्य अतयाः
बमाहिह ल्यवेन रुडमागमस्य मवधमानस मक्रयतवे। बहिह लस छन्दसस इमत मदतष्ट्रीयवेन ससूत्रवेण दवेववेमभयाः इत्यमादयौ अतनो मभस ऐसम्
इत्यनवेन प्रमाप्तस्य ऐसमादवेश्स्य मनषवेधयाः मक्रयतवे। लनोकवे क्लष्ट्रीबसलङवे डतरमामदभ्ययाः पञ्चभ्ययाः शिब्दवेभ्ययाः परयनोयाः
स्वमनोयाः स्थमानवे अद्डमादवेशियाः भवमत , परन्तपु ववेदवे नवेतरमाच्छन्दसस इमत ससूत्रवेण तस्य अद्डमादवेशिस्य मनषवेधयाः
भवमत। क्त्वमामप छन्दसस इमत ससूत्रवेण ववेदवे क्त्वयाः स्थमानवे क्त्वमादवेशियाः मवधष्ट्रीयतवे। कथस सपुपमास सपुलपुकम् इत्यमामदससूत्रस
सनोलपुरकम् मवदधमामत। कथस चि लनोपस्त आत्मनवेपदवेषपु इमत ससूत्रस तप्रत्ययस्य लनोपस मवदधमामत तदवेततम् सवर मम्
अनस्मनम् पमाठवे आलनोमचितमम् अनस्त।

ववेदमाध्ययनमम् 85
मटिप्पणष्ट्री ववे द माध्ययनमम्

पमाठमान्तप्रश्नमायाः

1. मनपमातस्य चि इमत ससूत्रस व्यमाख्यमात।


2. छन्दस्यपुभयथमा इमत ससूत्रस व्यमाख्यमात।
3. ऋभपुकमाणमम् इमत रूपस समाधयत।
4. आनटिम् इमत रूपस समाधयत।
5. अवमाप्सपुयाः इमत रूपस समाधयत।
6. सपुसधययाः इमत रूपस समाधयत।
7. प्रष्ट्रीणमामहि इमत रूपस समाधयत।
8. दह्रपु वे इमत रूपस समाधयत।
9. दवेववेमभयाः इमत रूपस समाधयत।
10. नवेतरमाच्छन्दसस इमत ससूत्रस व्यमाख्यमात।
11. पररधमापमयत्वमा इमत रूपस समाधयत।
12. बमाहिवमा इमत रूपस समाधयत।
13. अदह्रपु इमत रूपस समाधयत।
14. कपृणपुतमातम् इमत रूपस सससूत्रस समाधयत।
15. नमनो भरन्त एमसस इत्यत्र एमसस इमत रूपस समाधयत।

पमाठगतप्रश्नमानमामम् उत्तरमामण

उत्तरकसू टियाः -१
1. मनपमातस्य चि।
2. पसूरुषयाः।
3. यणम् इयङपु वङयौ चि इत्यवेतवेषमामम्।
4. असम्बपुद्धयौ सवर नमामस्थमानवे परवे।
5. इडमादयौ तपृमचि परवे।
6. हिलमादष्ट्रीनमाममप धमातसूनमामम् आडमागमयाः।
7. लपुङम्-लङम् -लपृङपु परवेषपु।
8. भपुसपुसधयनोयाः।
9. अमपत्त्वस मवकल्प्यतवे।
10. सधयाः आदवेशियाः।

8६ ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः षष्ठसप्तमयौ अध्यमाययौ मटिप्पणष्ट्री

11. मन्त्रवेष्वमाङ्यमादवेरमात्मनयाः इमत ससूत्रवेण।


12. बहिह लस छन्दसस इमत ससूत्रवेण।
उत्तरकसू टियाः -२
13. क्त्वमादवेशियाः।
14. ल्यबमादवेशिनोऽमप।
15. पररधमापमयत्वमा।
16. वमामतर कमम्।
17. बमाहिवमा सससपृतमम्।
18. तप्रत्ययस्य।
19. ध्वमयाः।
20. आमयाः।
21. मवदमा महि त्वमा गनोपमतस शिसूर गनोनमामम्।

इमत एकमवसशियाः पमाठयाः

ववेदमाध्ययनमम् 87
22

22) अषमाध्यमाय्यमायाः सप्तमयाः अध्यमाययाः


प्रस्तमावनमा

पमाठवे ऽनस्मनम् अषमाध्यमाय्यमायाः सप्तममाषममाध्यमाययनोयाः ससूत्रमामण व्यमाख्यमातमामन। पमाठवे ऽनस्मनम् ववेदवे यवे तमावतम्
अनङमादवेशिमवषयवे इडमागममवषयवे इडमागममनषवेधमवषयवे ह्रस्वमादवेशिमवषयवे चि मवमशिषमा मनयममा वतर न्तवे तवे
आलनोचिमयष्यन्तवे। ववेदवे कथमम् जस्प्रत्ययस्य असपुगमागमनो भवमत इमत वक्ष्यतवे। ततयाः दवेवमायाः इत्यस्य दवेवमासयाः
इमत ववैमदकरूपस कथस भवमत इत्यमप प्रदशिर मयष्यतवे। श्रिष्ट्रीशिब्दस्य जमानशिब्दस्य चि नपुडमागमयाः कथस भवमत इमत
प्रमतपमादमयष्यतवे। पमादमान्तनस्थतगनोशिब्दस्य नपुडमागममवषयवे मनयमयाः कथमयष्यतवे।

उदवेश् यमामन
इमस पमाठस पमठत्वमा भवमानम् -
➢ ववेदवे असपुगमागमस जमास्यमत।
➢ श्रिष्ट्रीजमानशिब्दयनोयाः नपुडमागममवषयवे मनयममानम् जमास्यमत।
➢ अनस्थदध्यमादष्ट्रीनमास कथस मदवचिनवे ईकमारयाः भवमत इमत अवगममष्यमत।
➢ ऋकमारमान्तस्य धमातनोयाः कथमम् उकमारनो भवमत इमत अवगममष्यमत।

22.1) आज्जसवे र सपुकम् ॥ (७.१.५०)


ससूत्र माथर याः - अवणमारन्तमादङमात्परस्य जसनोऽसपुकम् स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। आतम् जसवेयाः असपुकम् इमत ससूत्रगतपदच्छवे दयाः। आतम् इमत पञ्चम्यन्तस
पदमम्, जसवेयाः इमत षष्ठ्यन्तस पदमम्, असपुकम् इमत प्रथममान्तस पदमम्। क्वमाऽमप छन्दसस इमत ससूत्रमातम् छन्दसस इमत
अनपुवतर तवे। अङस्य इत्यसधमक्रयतवे, तच्चि पञ्चम्यन्ततयमा मवपररणमतवे। अ-शिब्दस्य पञ्चम्यवेकवनमम् आतम् इमत।
तस्य चि अवणमारतम् इत्यथर याः। आतम् इमत अङस्य इत्यस्य मवशिवेषणमम् अतयाः यवेन मवसधस्तदन्तस्य इमत
पररभमाषयमा तदन्तगहिणस भवमत ततश्चि अवणमारन्तमादम् अङमातम् इत्यथर्थो लभ्यतवे। आतम् इत्यस्य पञ्चम्यन्तत्वमातम्
तस्ममामदत्यपुत्तरस्य इमत पररभमाषयमा परस्य इत्यथर्थो लभ्यतवे। ततश्चि ससूत्रमाथर्थो भवमत छन्दसस अवणमारन्तमादम्
अङमातम् परस्य जसवेयाः (जसयाः) असपुगमागमनो भवमत इमत।
उदमाहिरणमम् - दवेवमासयाः

88 व्यमाकरणमम्
अषमाध्यमाय्यमायाः सप्तमयाः अध्यमाययाः मटिप्पणष्ट्री

ससूत्र माथर स मन्वययाः - दवेवशिब्दस्य प्रथममाबहिह वचिनमववकमायमास जस्प्रत्ययवेऽनपुबन्धलनोपवे दवेव असम् इमत
नस्थतवे अङससजकस्य दवेवशिब्दस्य आदन्तयौ टिमकतयौ इमत पररभमाषयमा पररष्कपृतवेन प्रकपृतससूत्रवेण
असपुगमागमवेऽनपुबन्धलनोपवे मकत्त्वमातम् अन्त्यमावयववे दवेव असम् असम् इमत नस्थतवे वकमारनोत्तरस्यमाकमारस्य असयाः
अकमारस्य चि सवणर दष्ट्रीघिर आकमारवे दवेवमाससम् इमत नस्थतवे सकमारस्य रुत्ववे मवसगर दवे व मासयाः इमत रूपस ससद्धमम्। एवस
बमाह्मणमासयाः इमत रूपममप ससद्धमम्। लनोकवे तपु यथमाक्रममम् दवे व मायाः , बमाह्मणमायाः इमत प्रयनोगयाः।

22.2) श्रिष्ट्री ग मामण्यनोश्छन्दसस॥ (७.१.५६)


ससूत्र माथर याः - छन्दसस श्रिष्ट्रीगमामण्यनोयाः (पदयनोयाः) आमयाः नपुटिम् (आगमनो भवमत)।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। श्रिष्ट्रीगमामण्यनोयाः इमत षष्ठ्यन्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्।
ह्रस्वनदमापनो नपुटिम् इमत ससूत्रमातम् नपुटिम् इमत अनपुवतर तवे। आमम सवर नमाम्नयाः सपुटिम् इमत ससूत्रमातम् आमम इमत अनपुवतर तवे।
अङस्य इत्यस्य अनपुवपृसत्तरमायमामत। नपुटियाः उकमारटिकमारयौ इतयौ। मटित्त्वमातम् चि नपुटिम् आदमावयवनो भवमत। ततश्चि
ससूत्रमाथर्थो भवमत श्रिष्ट्रीशिब्दस्य गमामशिब्दस्य चि परस्य आमयाः छन्दसस मवषयवे नपुडमागमनो भवमत इमत।
उदमाहिरणमम् - श्रिष्ट्रीणमामपुदमारनो धरुणनो रयष्ट्रीणमामम्।
ससूत्र माथर स मन्वययाः - श्रिष्ट्रीशिब्दमातम् आमम श्रिष्ट्री आमम् इमत नस्थतवे वमाऽमम इमत ससूत्रवेण मवकल्पवेन
नदष्ट्रीसज
स कयाः भवमत ततश्चि तस्ममातम् ह्रस्वनदमापनो नपुटिम् इमत ससूत्रवेण नपुडमागमयाः ससद्ध्यमत। मकन्तपु
नदष्ट्रीससजमाभमावपकवे नपुटियाः प्रमामप्तनर भवमत अतयाः श्रिष्ट्रीगमामण्यनोश्छन्दसस इमत ससूत्रवेण नपुटिम् मवधष्ट्रीयतवे नपुमटि कपृ तवे
अनपुबन्धलनोपवे नपुटियाः मटित्त्वमातम् आदमावयववे श्रिष्ट्री न अमामम् इमत नस्थतवे रकमारमातम् परस्य नकमारस्य
अट्कपुप्वमाङ्नपुम्व्यवमायवेऽमप इमत ससूत्रवेण णत्ववे प्रमकयमाकमायर श्रिष्ट्री ण मामम् इमत रूपस ससद्धमम्।

22.3) गनोयाः पमादमान्तवे ॥ (७.१.५७)


ससूत्र माथर याः - गनो इत्यवेतस्ममादम् उत्तरस्य आमयाः नपुडमागमयाः स्यमातम् पमादमान्तवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः। गनोयाः पमादमान्तवे इमत ससूत्रगतपदच्छवे दयाः।
गनोयाः इमत पञ्चम्यन्तस पदमम्, पमादमान्तवे इमत सप्तम्यन्तस पदमम्। गनोयाः इत्यस्य पञ्चम्यन्तत्वमातम् तस्ममामदत्यपुत्तरस्य
इमत पररभमाषयमा उत्तरस्य इमत लभ्यतवे। पमादमान्तवे इमत ववैषमयकसप्तमष्ट्री अतयाः पमादमान्तमवषयवे गनोयाः परस्य आमयाः
नपुडमागमयाः स्यमातम् इमत ससूत्रमाथर्थो भवमत। नपुटियाः उकमारटिकमारयौ इतयौ। नपुटियाः मटित्त्वकरणमम् स्थमामननयाः आदमावयवनो
यथमा स्यमातम् तदथर मम्।
उदमाहिरणमम् - मवदमा महि त्वमा गनोपमतस शिसूर गनोनमामम्।
ससूत्र माथर स मन्वययाः - अत्र गनोनमामम् इमत शिब्दयाः पमादमान्तवे अनस्त अतयाः गनो आमम् इमत नस्थतवे आदन्तयौ
टिमकतयौ इमत पररभमाषयमा पररष्कपृतवेन प्रकपृतससूत्रवेण नपुडमागमवेऽनपुबन्धलनोपवे गनो नम् आमम् इमत नस्थतवे प्रमक्रययमा
गनोनमामम् इमत रूपस ससद्ध्यमत।
मवशिवे ष याः - ससूत्रवे पमादमान्तवे इमत उकमम् अतयाः गनोशिब्दयाः पमादमान्तवे न भवमत चिवेतम् नपुडमागमयाः न भवमत।
यथमा गवमास शितमा पपृकयमामवेषपु इत्यत्र गनोशिब्दयाः पमादमान्तवे नमानस्त अतयाः गनोशिब्दमातम् न नपुटिम्। क्वमचितम् पमादमान्तवे सत्यमप

ववेदमाध्ययनमम् 89
मटिप्पणष्ट्री ववे द माध्ययनमम्

नपुडमागमयाः न भवमत यथमा मवरमाजस गनोपमत गवमामम् इत्यत्र तत्र छन्दसस सवरषमास ववैकनल्पकत्वमातम् तन इमत
व्यमाख्यवेयमम्।

22.4) छन्दस्यमप दृश्यतवे ॥ (७.१.७६)


ससूत्र माथर याः - अस्रयमादष्ट्रीनमामनङम् ।
ससूत्र मावतरणमम्- लनोकवे अनस्थदसधसक्रयक्ष्णमामम् अजमामदतपृतष्ट्रीयमादयौ मवभकयौ परतयाः अनङम्-आदवेशियाः
भवमत। अथ छन्दसस तवेषमास शिब्दमानमामम् अजमामदमवभकयौ तथमा हिलमामदमवभकयौ अमप परतयाः यथमा अनङम् स्यमातम्
तदथर ससूत्रममदस मवरमचितमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण अनङमादवेशिनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे छन्दसस इमत
मवषयसप्तम्यन्तस पदमम्, अमप इमत अव्ययमम्, दृश्यतवे इमत चि मतङन्तस पदमम्। अत्र
अनस्थदसधसक्रयक्ष्णमामनङपु दमात्तयाः इमत ससूत्रमातम् अनस्थदसधसक्रयक्ष्णमामम् इमत षष्ठष्ट्रीबहिह वचिनमान्तस पदमम्, अनङम्
इमत प्रथममान्तस पदमम्, उदमात्तयाः इमत प्रथममान्तस स्वरबनोधकस पदञ्चमानपुवतर न्तवे। एवञ्च अत्र पदयनोजनमा - छन्दसस
अमप अनस्थदसधसक्रयक्ष्णमामम् उदमात्तयाः अनङम् दृश्यतवे इमत। अत्र हिलमादयौ मवभकयौ परवे अमप
अनस्थदसधसक्रयक्ष्णमामम् अनङमादवेशियाः दृश्यतवे इमत मवशिवेषयाः। तवेन ससूत्रमाथर याः भवमत- छन्दसस
अनस्थदसधसक्रयक्ष्णमामम् शिब्दमानमामम् अमप अनङमादवेशियाः स्यमातम् , स चि उदमात्तयाः इमत। अनङयाः मङत्करणमातम्
मङच्चि इत्यनवेन अनङम् अन्त्यमादवेशिनो भवमत इमत बनोध्यमम्।
उदमाहिरणमम् - इन्द्रिनो दधष्ट्रीचिनो अस्थमभयाः।
ससूत्र माथर स मन्वययाः - अनस्थ-शिब्दमातम् तपृतष्ट्रीयमाबहिह वचिनमववकमायमास मभसम्-प्रत्ययवे अनस्थ मभसम् इमत
नस्थतवे अनस्थदसधसक्रयक्ष्णमामनङपु दमात्तयाः इमत ससूत्रवेण अनङमादवेशिमाभमाववे प्रकपृतससूत्रवेण अनस्थ-शिब्दस्य
इकमारस्य स्थमानवे अनङमादवेशिवे अनपुबन्धलनोपवे अस्थनम् मभसम् इमत नस्थतवे नलनोपयाः प्रमामतपमदकमान्तस्य इमत ससूत्रवेण
नकमारस्य लनोपवे अस्थ मभसम् इमत नस्थतवे ततयाः मवभमककमायर चि अस्थमभयाः इमत रूपस ससध्यमत। लनोकवे तपु
अनस्थमभयाः इमत रूपमम् भवमत।

22.5) ई चि मदवचिनवे ॥ (७.१.७७)


ससूत्र माथर याः - छन्दसस अमचि (हिसल) चि तपृतष्ट्रीयमामदषपु मदवचिनवे अनस्थदसधसक्रयक्ष्णमामम् ई (आदवेशियाः)
भवमत।
ससूत्र मावतरणमम्- छन्दसस अनस्थदसधसक्रयक्ष्णमास शिब्दमानमास मदवचिनवे परवे ई-इत्यमादवेशिमवधमानमाथर
ससूत्रममदस मवरमचितमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण ईकमारमादवेशिनो मवधष्ट्रीयतवे। मत्रपदमात्मकवेऽनस्मनम् ससूत्रवे ई
इमत प्रथममान्तस पदमम्, चि इमत अव्ययमम्, मदवचिनवे इमत चि सप्तम्यन्तस पदमम्। अनस्मनम् ससूत्रवे छन्दस्यमप दृश्यतवे
इमत ससूत्रमातम् छन्दसस इमत मवषयसप्तम्यन्तस पदमम्, अनस्थदसधसक्रयक्ष्णमामनङपु दमात्तयाः इमत ससूत्रमातम्
अनस्थदसधसक्रयक्ष्णमामम् इमत षष्ठ्यन्तस पदमम्, अनङम् इमत प्रथममान्तस पदमम्, उदमात्तयाः इमत प्रथममान्तस चि पदमम्
अनपुवतर न्तवे। तवेन अत्र पदयनोजनमा - छन्दसस अनस्थदसधसक्रयक्ष्णमास मदवचिनवे चि ई इमत। ननपु अत्र ससूत्रवे

90 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः सप्तमयाः अध्यमाययाः मटिप्पणष्ट्री

ककीदृशिमम् मदवचिनमम् मववमकतमम् इमत चिवेदच्पु यतवे - अत्र इकनोऽमचि नपुनम्वभकयौ इमत ससूत्रमातम् मवभकयौ इमत
सप्तम्यन्तस पदमम्, रसध-जभनोरमचि इमत ससूत्रमातम् अमचि इमत सप्तम्यन्तस पदमम्, तपृतष्ट्रीयमदषपु भमामषतपपुसस्कस
पपुसवद्गमालवस्य इमत ससूत्रमातम् तपृतष्ट्रीयमामदषपु इमत सप्तमष्ट्रीबहिह वचिनमान्तस चि पदमम् अनपुवतर नष्ट्रीयमम्। तवेन ससूत्रमाथर स्तमावतम्
- छन्दसस अनस्थदसधसक्रयक्ष्णमास शिब्दमानमामम् अजमामदषपु हिलमामदषपु चि तपृतष्ट्रीयमामदषपु मवभमकषपु मदवचिनवे
ईकमारमादवेशियाः भवमत इमत। अयमम् चि आदवेशियाः अलनोऽन्त्यस्य इमत पररभमाषयमा अनस्थदसधसक्रयक्ष्णमास शिब्दमानमामम्
अन्त्यस्यवैव अलयाः स्थमानवे भवमत।
उदमाहिरणमम् - अकष्ट्रीभ्यमामम्।
ससूत्र माथर स मन्वययाः - अमक-शिब्दस्य प्रमामतपमदकससजमायमास ततयाः तपृतष्ट्रीयमामदवचिनमववकमायमास भ्यमामम् -
प्रत्ययवे अमक भ्यमामम् इमत नस्थतवे प्रकपृतससूत्रवेण इकमारस्य स्थमानवे ईकमारवे अकष्ट्री भ्यमामम् इमत जमातवे सवर वणर सम्मवेलनवे
अकष्ट्री भ् यमामम् इमत रूपस ससध्यमत।

22.6) बहिह लस छन्दसस॥ (७.१.१०३)


ससूत्र माथर याः - छन्दसस मवषयवे ऋकमारमान्तस्य धमातनोरङस्य बहिह लमम् उकमारमादवेशिनो भवमत।
ससूत्र मावतरणमम्- छन्दसस ऋकमारमान्तस्य धमातनोयाः अङस्य बहिह लमम् अथर उकमारमादवेशिमवधमानमाथर ससूत्रममदस
प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण उकमारमादवेशिनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे बहिह लमम् इमत
प्रथममान्तस पदमम्, छन्दसस इमत चि सप्तम्यन्तस पदमम्। अनस्मनम् ससूत्रवे ऋत इदम् धमातनोयाः इमत ससूत्रमातम् ऋतयाः, धमातनोयाः
चिवेमत षष्ठ्यन्तस पदमम्, उदनोष्ठ्यपसूवरस्य इमत ससूत्रमातम् उतम् इमत प्रथममान्तस चि पदमम् अनपुवतर न्तवे। अङस्य इमत
षष्ठ्यन्तस पदमम् असधकपृतमम्। एवञ्चमात्र पदयनोजनमा- छन्दसस ऋतयाः धमातनोयाः अङस्य बहिह लमम् उतम् इमत। ऋतयाः
इमत धमातनोयाः इत्यस्य मवशिवेषणमम् अतयाः ऋदन्तमातम् धमातनोयाः इत्यथर लमाभयाः। ततश्चि ससूत्रमाथर याः भवमत- छन्दसस
मवषयवे ऋदन्तस्य धमातनोयाः अङस्य बहिह लमम् उकमारमादवेशिनो भवमत।
उदमाहिरणमम् - ततपुररयाः।
ससूत्र माथर स मन्वययाः - तत-धमातनोयाः मकनम्-प्रत्ययवे तस्य चि धमातनोयाः मदवर चिनवेऽमचि इमत ससूत्रवेण
स्थमामनवदमाववेन मदत्ववे तत तत इ इमत जमातवे पसूवरस्य तत-इत्यस्य अभ्यमासससजमायमास तस्य चि अभ्यमासस्य ऋकमारस्य
स्थमानवे उरतम् इमत ससूत्रण
वे रपरवे अकमारवे तरम् तत इ इमत जमातवे हिलमामदयाः शिवेषयाः इत्यनवेन अभ्यमासस्य रवेफस्य लनोपवे त
तत इ इमत जमातवे प्रकपृतससूत्रवेण ऋकमारस्य स्थमानवे रपरवे उकमारवे त तपुरम् इ इमत जमातवे वणर सम्मवेलनवे ततपुरर इमत
समपुदमायनो जमायतवे। तस्य चि समपुदमायस्य कपृदन्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन प्रमामतपमदकससजमायमास ततयाः
मवभमककमायर चि ततपुर रयाः इमत रूपस ससध्यमत।

22.7) ह्रपु हरवेश् छन्दसस॥ (७.२.३१)


ससूत्र माथर याः - हरनोमनर ष्ठमायमास ह्रपु आदवेशियाः स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण हपृ-धमातनोयाः स्थमानवे ह्रपु-इत्यमादवेशियाः मवधष्ट्रीयतवे। अनस्मनम्
ससूत्रवे ह्रपु इमत प्रथममान्तस पदमम्, हरवेयाः इमत षष्ठ्यन्तमम् पदमम्, छन्दसस इमत चि सप्तम्यन्तस पदमम्। अत्र श्वष्ट्रीमदतनो

ववेदमाध्ययनमम् 91
मटिप्पणष्ट्री ववे द माध्ययनमम्

मनष्ठमायमामम् इमत ससूत्रमातम् मनष्ठमायमामम् इमत सप्तम्यन्तस पदमम् अनपुवतर तवे। एवञ्च अत्र पदयनोजनमा - छन्दसस हरवेयाः ह्रपु
मनष्ठमायमामम्। अत्र मनष्ठमापदवेन कयाः कवतपुयाः चिवेमत प्रत्यययौ गपृहवेतवे। एवञ्च ससूत्रमाथर याः भवमत- छन्दसस मवषयवे मनष्ठमायमामम्
परतयाः हपृ-धमातनोयाः स्थमानवे ह्रपु-इत्यमादवेशियाः भवमत।
उदमाहिरणमम् - अह्रपुतमम्।
ससूत्र माथर स मन्वययाः - हपृ-धमातनोयाः मनष्ठमाससजकवे कप्रत्ययवे अनपुबन्धलनोपवे हपृ त इमत नस्थतवे प्रकपृतससूत्रवेण
हपृ-धमातनोयाः स्थमानवे ह्रपु-इत्यमादवेशिवे ततश्चि मवभमककमायर ह्रपुतमम् इमत जमायतवे। ततयाः न ह्रपुतमम् इमत मवगहिवे
नञ्तत्पपुरुषसममासवे मवभमककमायर चि अह्रपु तमम् इमत रूपस ससध्यमत।
मवशिवे ष याः - ककवतसू मनष्ठमा इमत ससूत्रवेण कप्रत्ययस्य कवतपुप्रत्ययस्य चि मनष्ठमाससजमा भवमत।

22.8) गससत-स्कमभत-स्तमभतनोत्तमभत-चित्त-मवकस्तमा-मवशिस्तपृ-
शिस स् तपृ-शिमास्तपृ-तरुतपृ-तरूतपृ-वरुतपृ-वरूतपृ-वरूत्रष्ट्री -रुज्वसलमत-कररमत-
वममत्यममतष्ट्री म त चि॥ (७.२.३४)
ससूत्र माथर याः - एतवे अषमादशि रूपमामण मनपमात्यन्तवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण गससतमामदरूपमाणमास मनपमातनस मवधष्ट्रीयतवे। अत्र गससत-
स्कमभत-स्तमभतनोत्तमभत-चित्त-मवकस्तमा-मवशिस्तपृ-शिसस्तपृ-शिमास्तपृ-तरुतपृ-तरूतपृ-वरुतपृ-वरूतपृ-वरूत्रष्ट्री-
रुज्वसलमत-कररमत-वममत्यमममत इमत चि इमत पदच्छवे दयाः। अनस्मनम् ससूत्रवे गससत -स्कमभत-स्तमभतनोत्तमभत-
चित्त-मवकस्तमा-मवशिस्तपृ-शिसस्तपृ-शिमास्तपृ-तरुतपृ-तरूतपृ-वरुतपृ-वरूतपृ-वरूत्रष्ट्री-रुज्वसलमत-कररमत-वममत्यमममत
इमत प्रथममान्तमम् समस्तस पदमम्, इमत इत्यव्ययमम्, चि इत्यमप अव्ययमम्। ह्रपु हरवेश्छन्दसस इमत ससूत्रमातम् अत्र
छन्दसस इमत सप्तम्यन्तस पदमम् अनपुवतर तवे। अत्र चि पदयनोजनमा- छन्दसस गससत-स्कमभत-स्तमभतनोत्तमभत-
चित्त-मवकस्तमा-मवशिस्तपृ-शिसस्तपृ-शिमास्तपृ-तरुतपृ-तरूतपृ-वरुतपृ-वरूतपृ-वरूत्रष्ट्री-रुज्वसलमत-कररमत-वममत्यमममत
इमत चि इमत।
अत्र गससत-स्कमभत-स्तमभतनोत्तमभत- इत्यत्र गसपु-स्कम्भपु-स्तम्भपुधमातसूनमामम् उकमारस्य इत्ससजमा
भवमत, अतयाः तवेषमामम् उमदत्त्वमातम् इडमागममाभमाववे प्रकपृतससूत्रवेण तवेषमामम् इट्समहितमामन रूपमामण मनपमात्यन्तवे। चित्त -
मवकस्तमा-इत्यत्र दयनोयाः धमात्वनोयाः कप्रत्ययवे ततश्चि तयनोयाः ववेदवे इडमागमवे प्रमाप्तवे प्रकपृतससूत्रवेण तत्र इडमागममाभमावमवशिषवे
दवे रूपवे मनपमात्यवेतवे। मवशिस्तपृ-शिसस्तपृ-शिमास्तपृ इत्यत्र धमातसूनमास तपृच्परकत्वमातम् इडमागमवे प्रमाप्तवे प्रकपृतससूत्रवेण तवेषमामम्
इडमागममाभमावमवमशिषमामन रूपमामण मनपमात्यन्तवे। तरुतपृ-तरूतपृ-वरुतपृ-वरूतपृ-वरूत्रष्ट्री-इत्यत्रमामप धमातसूनमामम् इडमागमवे
प्रमाप्तवे प्रकपृतससूत्रवेण तत्र मनपमातनवेन इडमागमनो मनमषध्यतवे। उज्वसलमत -कररमत-वममत्यमममत-इत्यत्र चि उतम्-
पसूवरकस्य ज्वलम्-धमातनोयाः, करम्-वमम्-अमम्- इत्यवेतवेभ्ययाः धमातपुभ्यश्चि परस्य शिपम्-प्रत्ययस्य प्रकपृतससूत्रवेण इडमागमनो
मवधष्ट्रीयतवे। अत्र ससूत्रमाथर स्तमावतम्- छन्दसस मवषयवे गससतस्कमभत-स्तमभतनोत्तमभत-चित्त-मवकस्तमा-मवशिस्तपृ-
शिसस्तपृ-शिमास्तपृ-तरुतपृ-तरूतपृ-वरुतपृ-वरूतपृ-वरूत्रष्ट्री-रुज्वसलमत-कररमत-वममत्यमममत एतमामन रूपमामण मनपमात्यन्तवे
इमत।
उदमाहिरणमम् - उत्तमभतमम्, चित्तमम्, तरूतमा, कररमत।

92 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः सप्तमयाः अध्यमाययाः मटिप्पणष्ट्री

ससूत्र माथर स मन्वययाः - उत्पसूवरकस्य स्तम्भपु-धमातनोयाः उकमारस्य इत्ससजमायमास स्तम्भम्-धमातनोयाः सकमारस्य


स्थमानवे उदयाः स्थमास्तम्भनोयाः पसूवरस्य इत्यनवेन आदवेयाः परस्य इमत पररभमाषयमा पररष्कपृतवेन सकमारस्य स्थमानवे
स्थमानत आन्तयमारतम् थकमारवे झरनो झरर सवणर इत्यनवेन चि तस्य थकमारस्य लनोपवे उत्तम्भम् - धमातनोयाः क-प्रत्ययवे
अनपुबन्धलनोपवे उत्तम्भम् त इमत नस्थतवे अमनमदतमामम् हिल उपधमायमायाः नक्ङमत इत्यनवेन मकमारस्य लनोपवे यस्य
मवभमाषमा इत्यनवेन मनष्ठमाकप्रत्ययस्य इडमागममाभमाववे प्रकपृतससूत्रवेण तस्य कप्रत्यस्य इडमागमवे ततश्चि प्रमक्रययमा
उत्तमभतमम् इमत रूपस ससध्यमत। लनोकवे तपु उत्तब्धमम् इमत रूपमम्।
चितम्-धमातनोयाः कप्रत्ययवे अनपुबन्धलनोपवे चितम् त इमत जमातवे कप्रत्ययस्य आधर धमातपुकससजमायमामम्
आधर धमातपुकस्यवेडम् वलमादवेयाः इत्यनवेन धमातनोयाः इडमागमवे प्रमाप्तवे प्रकपृतससूत्रवेण तमनषवेधवे ततश्चि प्रमक्रययमा चित्तमम् इमत
रूपमम्।
तत-धमातनोयाः परवे तपृच्प्रत्ययवे अनपुबन्धलनोपवे तत तपृ इमत जमातवे प्रकपृतससूत्रवेण तपृचियाः उमटि अनपुबन्धलनोपवे तत उ
तपृ इमत जमातवे ऋकमारस्य चि गपुणवे अकमारवे रपरत्ववेवे चि तम् अरम् उ तपृ इमत जमातवे तपृचिम् - प्रत्ययस्य
आधर धमातपुकससजमायमामम् आधर धमातपुकस्यवेडम् वलमादवेयाः इमत ससूत्रवेण धमातनोयाः इडमागमवे प्रमाप्तवे प्रकपृ तससूत्रवेण तमनषवेधवे
ततश्चि वणर सम्मवेलनवे तरुतपृ इमत जमातवे प्रमक्रययमा तरुतमा इमत रूपस ससध्यमत। ऊमटि चि तरूतमा इमत रूपमम्।
लनोकवे तपु तररतमा इमत रूपमम्।
करम्- धमातनोयाः कतर रर लमटि मतमप करम् मत इमत जमातवे धमातनोयाः शिपम्- प्रत्ययवे अनपुबन्धलनोपवे करम् अ मत
इमत जमातवे प्रकपृतससूत्रवेण शिपयाः अकमारस्य इकमारवे सवर वणर सम्मवेलनवे चि कररमत इमत ववैमदकस रूपस ससध्यमत। लनोकवे
तपु करमत इमत रूपमम्।

22.9) मष्ट्री न मातवे म नर गमवे ॥ (७.३.८१)


ससूत्र माथर याः - मशिमत ह्रस्वयाः।
ससूत्र मावतरणमम्- ववेदवे मशिमत प्रत्ययवे परतयाः मष्ट्री-धमातनोयाः अङस्य ह्रस्वमवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण ह्रस्वयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे मष्ट्रीनमातवेयाः इमत
षष्ठ्यन्तस पदमम्, मनगमवे इमत चि सप्तम्यन्तस पदमम्। अत्र प्वमादष्ट्रीनमास ह्रस्वयाः इमत ससूत्रमातम् ह्रस्वयाः इमत प्रथममान्तस
पदमम्, मष्ठवपु-क्लमपु-चिममास मशिमत इमत ससूत्रमातम् मशिमत इमत सप्तम्यन्तस पदस चि अनपुवतवेरतवे। अङस्य इमत षष्ठ्यन्तस
पदञ्चमात्र असधकपृतमम्। एवञ्च अत्र मनगमवे मष्ट्रीनमातवेयाः अङस्य मशिमत ह्रस्वयाः इमत पदयनोजनमा। अत्र मष्ट्रीनमातवेयाः इमत
पदवेन मष्ट्री-धमातपुयाः गमाहयाः। ततश्चि अत्र ससूत्रमाथर याः भवमत - ववेदवे मष्ट्री-धमातनोयाः अङस्य मशिमत प्रत्ययवे परतयाः ह्रस्वयाः
स्यमातम् इमत।
उदमाहिरणमम् - प्रममणनन्त।
ससूत्र माथर स मन्वययाः - प्र-पसूवरकमातम् मष्ट्रीञिम्- धमातनोयाः कतर रर लमटि झयौ प्रमष्ट्री सझ इमत नस्थतवे झनोऽन्तयाः इमत
ससूत्रवेण झकमारस्य स्थमानवे अन्तम् आदवेशिवे प्रमष्ट्री अन्तम् इ इमत नस्थतवे क्षयमामदभ्ययाः श्नमा इमत ससूत्रण
वे धमातनोयाः
श्नमाप्रत्ययवे अनपुबन्धलनोपवे प्रमष्ट्री नमा अनन्त इमत नस्थतवे प्रकपृतससूत्रवेण धमातनोयाः ईकमारस्य ह्रस्ववे इकमारवे
श्नमाभ्यस्तयनोरमातयाः इमत ससूत्रवेण नमा- इत्यस्य आकमारस्य लनोपवे तस्य चि श्नमाप्रत्ययस्य नकमारस्य णत्ववे णकमारवे
सवर वणर सम्मवेलनवे चि प्रममणनन्त इमत रूपस ससध्यमत।

ववेदमाध्ययनमम् 93
मटिप्पणष्ट्री ववे द माध्ययनमम्

22.10) बहिह लस छन्दसस॥ (७.३.९७)


ससूत्र माथर याः - छन्दसस अनस्तससचियाः परस्य अपपृकस्य बहिह लमम् इटिम् स्यमातम्।
ससूत्र मावतरणमम्- छन्दसस अनस्तससचियाः परस्य अपपृकस्य मनत्यमम् ईडमागमवे प्रमाप्तवे तस्य मवकल्पवेन
मवधमानमाथर मनषवेधमाथर वमा ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण इडमागमनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे बहिह लमम् इमत
प्रथममान्तस पदमम्, छन्दसस इमत चि सप्तम्यवेकवचिनमान्तस पदमम्। अत्र अनस्तससचिनोऽपपृकवे इमत ससूत्रमातम् अनस्तससचियाः
इमत पञ्चम्यन्तस पदमम्, अपपृकवे इमत सप्तम्यन्तस पदमम्, बपुव ईटिम् इमत ससूत्रमातम् ईटिम् इमत प्रथममान्तस पदस चि
अनपुवतर न्तवे। अत्र पदयनोजनमा - छन्दसस अनस्तससचियाः अपपृकवे बहिह लमम् ईटिम् इमत। अत्र अनस्तससचियाः इत्यत्र
पञ्चमष्ट्रीमवधमानमातम् तस्ममामदत्यपुत्तरस्य इमत पररभमाषयमा अनस्तससचियाः परस्य इत्यथर याः लभ्यतवे। उभयमनदरशिवे
पञ्चमष्ट्रीमनदरशिनो बलष्ट्रीयमानम् इमत पररभमाषयमा अत्र अनस्तससचियाः परस्य अपपृकस्य ईटिम् इत्यथर लमाभयाः। ससूत्रमाथर याः
भवमत- छन्दसस मवषयवे अनस्तससचियाः परस्य अपपृकससजकस्य प्रत्ययस्य बहिह लमम् ईटिम् स्यमातम् इमत। अनवेन चि
ससूत्रवेण समावर धमातपुकससजकस्य अपपृकससजकस्य चि प्रत्ययस्य ईडमागमनो भवमत। बहिह लगहिणमातम् ईडमागमयाः क्वमचितम्
भवमत क्वमचिन। बहिह लमम् मकमम् भवमत इमत तपु उकमवेव अनस्त। अपपृक एकमाल्प्रत्यययाः इत्यनवेन
एकमाल्प्रत्ययस्य अपपृकससजमा भवमत। तमादृशिस्य चि अपपृकससजकस्य प्रत्ययस्य प्रकपृतससूत्रवेण ईडमागमनो भवमत।
उदमाहिरणमम् - आयाः। अकमायाः।
ससूत्र माथर स मन्वययाः - अदमामदगणवे पमठतमातम् असम्-धमातनोयाः कतर रर लमङ मतमप असम् मत इमत नस्थतवे
असम्-धमातनोयाः शिमप अमदप्रभपृमतभ्ययाः शिपयाः इमत ससूत्रवेण शिपयाः लपुमक धमातनोश्चि आडमागमवे अनपुबन्धलनोपवे आ असम्
मत इतश्चि इत्यनवेन इकमारस्य लनोपवे आ असम् तम् इमत नस्थतवे अनस्तससचिनोऽपपृकवे इत्यनवेन तकमारस्य ईडमागमवे
प्रमाप्तवे प्रकपृतससूत्रवेण तस्य मनषवेधवे आटिश्चि इमत वपृद्धयौ एकमादवेशिवे आसम् तम् इमत जमातवे हिल्ङ्यमाब्भ्यनो दष्ट्रीघिमारतम्
सपुमतस्यपपृकस हिलम् इत्यनवेन तकमारस्य लनोपवे ततश्चि मवभमककमायर आयाः इमत रूपस ससध्यमत। लनोकवे तपु आसष्ट्री त म्
इमत रूपमम्। एवमम् अन्यत्र स्वयमम् ऊहमम्।
क्वमचितम् चि ईडमागमनो भवमत यथमा अभवैषष्ट्रीममार पपुत्रक इमत।

22.11) मनत्यस छन्दसस॥ (७.४.८)


ससूत्र माथर याः - छन्दसस मवषयवे चिङ्यपुपधमायमा ऋवणर स्य ऋमनत्यमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण छन्दसस मवषयवे चिङ्यपुपधमायमा ऋवणर स्य ऋत्वस
मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे पददयमम् अनस्त। मनत्यमम् इमत अव्ययपदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। णयौ
चिङ्यपुपधमायमा ह्रस्वयाः इमत ससूत्रमातम् णयौ चिङ्यपुपधमायमा इमत पददयमम् अनपुवतर तवे। उऋरतम् इमत सपुत्रमातम् उयाः ऋतम् इमत
पददयमम् अनपुवतर तवे। अङस्य इत्यसधकमारवे ससूत्रममदस पमठतमम्। ततश्चि ससूत्रमाथर याः भवमत छन्दसस चिङम् -परतयाः णयौ
परवे धमातनोयाः उपधमायमायाः ऋवणर स्य मनत्यमम् ऋकमारमादवेशियाः स्यमातम् इमत।
उदमाहिरणमम् - अवष्ट्रीवपृधतम्।

94 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः सप्तमयाः अध्यमाययाः मटिप्पणष्ट्री

ससूत्र माथर स मन्वययाः - वपृधम्-धमातनोयाः मणच्प्रत्ययवे सनमादन्तमा धमातवयाः इमत ससूत्रवेण धमातपुससजमायमास
लपुङ्लकमारवे मतमप अनपुबन्धलनोपवे वपृधम् इ मत इमत जमातवे नच्लप्रत्ययवे च्लवेयाः स्थमानवे चिङमादवेशिवे अनपुबन्धलनोपवे वपृधम् इ
अ मत इमत जमातवे चिमङ इत्यनवेन धमातनोयाः मदत्ववे मदरुकस्य पसूवरभमागस्य अभ्यमासससजमायमामम् उरतम् इत्यनवेन
अभ्यमासस्य ऋकमारस्य अकमारवे रपरत्ववेवे वरम् धम् वपृधम् इ अ मत इमत जमातवे हिलमामदयाः शिवेषयाः इमत ससूत्रवेण आमदहिलयाः
वकमारस्य शिवेषवे व वपृधम् इ अ मत इमत जमातवे चिङ्प्रत्ययस्य आधर धमातपुकससजमायमास णवेरमणमटि इमत ससूत्रवेण णवेयाः लनोपवे
धमातनोयाः अडमागमवे प्रकपृतससूत्रवेण ऋवणर स्य स्थमानवे ऋकमारमादवेशिवे सन्वदमाववे सन्यतयाः इमत ससूत्रवेण अभ्यमासस्य
अकमारस्य इकमारवे दष्ट्रीघिर्थो लघिनोयाः इमत ससूत्रवेण इकमारस्य दष्ट्रीघिर इतश्चि इत्यनवेन मतपयाः इकमारस्य लनोपवे अवष्ट्री व ध
पृ तम्
इमत रूपस ससद्ध्यमत।

22.12) द रपु स्यपु द्रि षम वणस्यपु व पृर षण्यमतररषण्यमत॥ (७.४.३६)


ससूत्र माथर याः - एतवे क्यमचि मनपमात्यन्तवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण उकपदमामन क्यमचि मनपमात्यन्तवे। अनस्मनम् ससूत्रवे एकमवेव
पदमनस्त। "क्यमचि चि" इमत ससूत्रमातम् क्यमचि इमत पदमम् अनपुवतर तवे। ससूत्रमाथर याः भवमत क्यमचि परवे दरपु स्यपु द्रिमवणस्यपु
वपृषण्यमत ररषण्यमत इत्यवेतमामन पदमामन मनपमात्यन्तवे इमत।
उदमाहिरणमम् - दरपु स्यपुयाः, द्रिमवणस्यपुयाः, वपृषण्यमत, ररषण्यमत।
ससूत्र माथर स मन्वययाः - दषपु मम् आत्मनयाः इच्छमत इत्यथर दषपु शिब्दमातम् "सपुप आत्मनयाः क्यचिम्" इमत ससूत्रवेण
क्यचिम्-प्रत्ययवे दषपु य इमत नस्थतवे प्रकपृतससूत्रवेण दषपु शिब्दस्य स्थमानवे दरपु सम् इमत मनपमात्यतवे। ततश्चि
"क्यमाच्छन्दसस" इमत ससूत्रवेण उप्रत्ययवे दरपु सम् य उ इमत जमातवे यमचि भमम् इत्यनवेन भससजमायमामम् "यस्यवेमत चि"
इत्यनवेन यकमारनोत्तरवमतर नयाः अकमारस्य लनोपवे दरपु स्यपु इमत जमातवे सपुमवभकयौ द रपु स्यपु याः इमत रूपमम्। एवस
द्रिमवणशिब्दमातम् क्यचिम्-प्रत्ययवे द्रिमवणस्यपु याः इमत रूपमम्। वपृषम् इमत शिब्दमातम् क्यच्प्रत्ययवे मनपमातनमातम् वपृष ण्यमत
इमत रूपमम्। ररषशिब्दमातम् क्यच्प्रत्ययवे मनपमातनमातम् ररषण्यमत इमत रूपमम्। भमाषमायमास तपु उप्रत्ययमाभमावमातम्
यथमाक्रमस दष
पु ष्ट्री य मत , द्रिमवणष्ट्री य मत , वपृष ष्ट्री य मत , ररषष्ट्री य मत इमत रूपमामण।

पमाठगतप्रश्नमायाः-१

1. आज्जसवेरसपुकम् इमत ससूत्रवेण मकस मवधष्ट्रीयतवे।


2. गनोयाः पमादमान्तवे इमत ससूत्रवेण मकस मवधष्ट्रीयतवे।
3. छन्दस्यमप दृश्यतवे इमत ससूत्रवेण मकस मवधष्ट्रीयतवे।
4. हिलमामदमवभकयौ परवे ववेदवे अनस्थदसधसक्रयक्ष्णमामम् अनङम् कवेन ससूत्रण
वे ।
5. छन्दसस अनस्थदसधसक्रयक्ष्णमास शिब्दमानमास कनस्मनम् परवे ईकमारमादवेशिनो भवमत।
6. ॠपृकमारमान्तस्य धमातनोयाः उकमारमादवेशिनो कवेन ससूत्रवेण।
7. हपृ- धमातनोयाः कनस्मनम् परवे ह्रपु- इत्यमादवेशियाः।
8. गससत... इत्यमामदससूत्रवेण कमत रूपमामण मनपमात्यन्तवे।

ववेदमाध्ययनमम् 95
मटिप्पणष्ट्री ववे द माध्ययनमम्

9. मष्ट्रीनमातवेमनर गमवे इत्यनवेन कस्य धमातनोयाः ह्रस्वयाः भवमत।


10. छन्दसस कस्ममातम् परस्य अपपृकस्य ईडमागमनो भवमत।
11. अपपृकससजमा कवेन ससूत्रण
वे ।
12. मनत्यस छन्दसस इमत ससूत्रवेण मकस मवधष्ट्रीयतवे।
13. ररषण्यमत इत्यस्य लयौमककस रूपस मकमम्।

22.13) मवभमाषमा छन्दसस॥ (७.४.४४)


ससूत्र माथर याः - छन्दसस नक्त्व जहिमातवेयाः मवभमाषमा महियाः स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण छन्दसस क्त्वमाप्रत्ययवे परवे जहिमातवेयाः मवकल्पवेन महियाः
आदवेशिनो मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे पददयमम् अनस्त। मवभमाषमा इमत अव्ययपदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्।
ससूत्रममदमम् "अङस्य" इत्यसधकमारवे पमठतमम्। "दधमातवेमहिर याः" इमत ससूत्रमातम् महियाः इमत अनपुवतर तवे। मकञ्च "जहिमातवेश्चि
नक्त्व" इमत सम्पसूणर ससूत्रमम् अनपुवतर तवे। अतयाः ससूत्रमाथर याः भवमत छन्दसस क्त्वमाप्रत्ययवे परवे हिमाधमातनोयाः मवकल्पवेन महि
इत्यमादवेशिनो भवमत इमत। "अनवेकमानल्शित्सवर स्य" इमत पररभमाषयमा अयममादवेशियाः सम्पसूणरस्य हिमाधमातनोयाः स्थमानवे
भवमत।
उदमाहिरणमम् - महित्वमा शिरष्ट्रीरमम्। हिष्ट्रीत्वमा वमा।
ससूत्र माथर स मन्वययाः - हिमाधमातनोयाः क्त्वमाप्रत्ययवे परतयाः प्रकपृतससूत्रवेण मवकल्पवेन हिमाधमातनोयाः महि इत्यमादवेशिवे
महित्वमा इमत रूपमम्। पकवे घिपुममास्थमागमापमाजहिमामतसमास हिसल इमत ससूत्रवेण ईकमारमादवेशिवे हिष्ट्री त् वमा इमत रूपमम्।
छमान्दसत्वमातम् ईकमारमाभमाववे हिमात्वमा इत्यमप रूपस समाधपु।

22.14) सपुस धतवसपुस धत नवे म सधतसधष्व सधषष्ट्री य चि॥ (७.४.४५)


ससूत्र माथर याः - सपु वसपु नवेम एतत्पसूवरस्य दधमातवेयाः कप्रत्ययवे इत्वस मनपमात्यतवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण इत्वस मनपमात्यतवे। अनस्मनम् ससूत्रवे पददयमम् अनस्त।
सपुसधतवसपुसधतनवेमसधतसधष्वसधषष्ट्रीय इमत प्रथममान्तस पदमम्। चि इत्यव्ययपदमम्। मवभमाषमा छन्दसस इमत ससूत्रमातम्
छन्दसस इत्यनपुवतर तवे। ससूत्रमाथर याः भवमत छन्दसस सपुसधत वसपुसधत नवेमसधत सधष्व सधषष्ट्रीय एतवे मनपमात्यन्तवे इमत।
तत्र पपुनयाः कप्रत्ययवे परवे सपु -वसपु-नवेमपसूवरकस्यवैव धमाधमातनोयाः इकमारयाः मनपमात्यतवे इत्यथर याः बनोद्धव्ययाः। धष्ट्रीष्व सधषष्ट्रीय
इत्यत्रमामप धमाधमातनोयाः इत्वस मनपमात्यतवे।
उदमाहिरणमम् - गभर ममातमा सपुसधतस दमकणमासपु। वसपुसधतमग्नियौ। नवेमसधतमा न पपौंस्यमा।
ससूत्र माथर स मन्वययाः - सपु-पसूवरकधमाधमातनोयाः कप्रत्ययवे प्रकपृतससूत्रवेण मनपमातनमातम् धमाधमातनोयाः इत्ववे सपुमवभकयौ
सपुसधतमम् इमत रूपमम्। एवस वसपुसधतमम्, नवेमसधतमम् इमत रूपमामण भवनन्त।

9६ ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः सप्तमयाः अध्यमाययाः मटिप्पणष्ट्री

सधष्व इत्यत्र धमाधमातनोयाः लनोट्लकमारवे आत्मनवेपदवे मध्यमपपुरुषवैकवचिनवे थमासम् -प्रत्ययवे प्रकपृतससूत्रवेण


मनपमातनमातम् इत्ववे सध थमासम् इमत जमातवे थमासयाः सवे इत्यनवेन थमासयाः सवे इत्यमादवेशिवे सकमारनोत्तरस्य ऐकमारस्य
सवमाभ्यमास वमामयौ इत्यनवेन वकमारवे सकमारस्य चि षकमारवे सधष्व इमत रूपमम्।
सधषष्ट्रीय इत्यत्र धमाधमातनोयाः आशिष्ट्रीसलर मङ उत्तमपपुरुषवैकवचिनवे आत्मनवेपदससजक-इटिम् -मवभकयौ
प्रकपृतससूत्रवेण मनपमातनमातम् इत्ववे सध इ इमत जमातवे इटिनोऽतम् इमत ससूत्रवेण इकमारस्य अकमारवे सलङयाः सष्ट्रीय टि
पु म् इत्यनवेन
सष्ट्रीयड
पु मागमवे सकमारस्य षत्ववे सधषष्ट्री य इमत रूपमम्।

22.15) दमाधमतर दधर मतर दधर मषर बनोभसूत पुतवे म तकवे ऽलष्षय मापनष्ट्री फ णत्सस स मनष्य
दत्कररक्रत्कमनक्रददररभ्रदमवध्वतनोदमवदपुत त्तररत्रतयाः सरष्ट्री स पृप तस
वरष्ट्री व पृज न्ममपृरज्यमागनष्ट्री ग न्तष्ट्री म त चि॥ (७.४.४२)
ससूत्र माथर याः - एतवेऽषमादशि मनपमात्यन्तवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण उकपदमामन मनपमात्यन्तवे। अनस्मनम् ससूत्रवे चित्वमारर
पदमामन सनन्त। "कपृषवेश्छन्दसस" इमत ससूत्रमातम् छन्दसस इत्यनपुवतर तवे। "अत्र लनोपनोऽभ्यमासस्य" इमत ससूत्रमातम्
अभ्यमासस्य इत्यनपुवतर तवे। अङस्य इत्यसधकमारयाः आगच्छमत। ससूत्रवेणमानवेन दमाधमतर इत्यमादष्ट्रीमन अषमादशि पदमामन
मनपमात्यन्तवे।
उदमाहिरणमम् - दमाधमतर , दधमतर , दधर मषर इत्यमादष्ट्रीमन।
ससूत्र माथर स मन्वययाः - दमाधमतर - धपृधमातनोयाः मणच्प्रत्ययवे लमटि धमातनोयाः आत्मनवेपमदत्ववेऽमप मनपमातनमातम्
परस्मवैपदवे मतमप शिमप "बहिह लस छन्दसस" इत्यनवेन शिपयाः श्लयौ "णवेरमनमटि" इत्यनवेन मणचियाः लपुमक "श्लयौ" इमत
ससूत्रवेण धमातनोयाः मदत्ववे धपृ धपृ मत इमत जमातवे मदरुकस्य प्रथमस्य धपृ इत्यस्य "पसूवर्थोऽभ्यमासयाः" इमत ससूत्रवेण
अभ्यमासससजमायमामम् "उरतम्" इमत ससूत्रवेण ऋकमारस्य अकमारवे "उरणम् रपरयाः" इमत ससूत्रवेण रपरत्ववेवे धरम् धपृ मत इमत
जमातवे "हिलमामदयाः शिवेषयाः" इमत ससूत्रवेण अभ्यमासस्य आदवेयाः हिलयाः धकमारस्य शिवेषवे "अभ्यमासवे चिचिर " इमत ससूत्रवेण
धकमारस्य चित्वर दकमारवे द धपृ मत इमत जमातवे "समावर धमातपुकमाधर धमातपुकयनोयाः" इमत ससूत्रवेण ऋकमारस्य गपुणवे रपरत्ववेवे चि
द धरम् मत इमत जमातवे मनपमातनमातम् अभ्यमासस्य अकमारस्य दष्ट्रीघिर दमाधमतर इमत रूपमम्।
दधर म तर - धपृधमातनोयाः लमटि मतमप शिमप शिपयाः श्लयौ धमातनोयाः मदत्ववे अभ्यमासस्य रुगमागमवे प्रमक्रययमा दधर मतर
इमत रूपमम्।
दधर म षर - धपृधमातनोयाः लमटि मतमप शिमप प्रमक्रययमा दधर मषर इमत रूपमम्।
बनोभसूत पु- भसूधमातनोयाः यङ्लपुमक लनोमटि मतमप रूपममदमम्। अत्र धमातनोयाः गपुणमाभमावयाः मनपमात्यतवे। लनोकवे तपु
बनोभनोतपु इमत रूपस भवमत।
तवे म तकवे - मतज्धमातनोयाः यङ्लपुमक लनोमटि आत्मनवेपदवे तप्रत्ययवे तवेमतकवे इमत रूपमम्। अत्र धमातनोयाः
आत्मनवेपमदत्वस मनपमात्यतवे।
अलमषर - ऋधमातनोयाः लमटि ससमप रूपममदमम्।

ववेदमाध्ययनमम् 97
मटिप्पणष्ट्री ववे द माध्ययनमम्

आपनष्ट्री फ णतम्- आङम् इत्यपुपसगर पसूवमारतम् फणम्-धमातनोयाः यमङ यङ्लपुमक शितपृप्रत्ययवे अभ्यमासस्य
नष्ट्रीगमागमवे आपनष्ट्रीफणतम् इमत रूपमम्। अत्र नष्ट्रीकम्-आगमयाः मनपमात्यतवे।
सस स मनष्यदतम्- सममत्यपुपसगर पसूवरकमातम् स्यन्दम्-धमातनोयाः यमङ यङ्लपुमक धमातनोयाः मदत्ववे शितपृप्रत्ययवे
मनगमागमवे धमातनोयाः सकमारस्य षत्ववे रूपममदमम्। अत्र मनकम्-आगमयाः धमातनोयाः सकमारस्य षत्वस चि मनपमात्यतवे।
कररक्रतम्- कपृधमातनोयाः यमङ यङ्लपुमक शितपृप्रत्ययवे धमातनोयाः मदत्ववे अभ्यमासकमायर ररगमागमवे कररक्रतम् इमत
रूपमम्। अत्र कपुहिनोश्चिपुयाः इमत ससूत्रवेण प्रमाप्तस्य अभ्यमासस्य ककमारस्य चिपुत्वस्य अभमावयाः मनपमात्यतवे। मकञ्च ररकम् -
आगमयाः अमप मनपमात्यतवे।
कमनक्रदतम्- क्रन्दम्-धमातनोयाः लपुमङ मतमप च्लयौ च्लवेरमङ धमातनोयाः मदत्ववे मनगमागमवे नलनोपवे इकमारलनोपवे चि
कमनक्रदतम् इमत रूपमम्। अत्र अडमाभमावयाः, धमातनोयाः मदत्वमम्, अभ्यमासस्य चिपुत्वमाभमावयाः, मनकम्-आगमश्चि
मनपमात्यन्तवे।
भररभ्रतम्- भपृधमातनोयाः यमङ यङ्लपुमक धमातनोयाः मदत्ववे शितपृप्रत्ययवे उरतम् इमत ससूत्रवेण अभ्यमासस्य
ऋकमारस्य अत्ववे रपरत्ववेवे भरम् भपृ अतम् इमत जमातवे रवेफस्य लनोपवे भ भपृ अतम् इमत जमातवे इत्वमाभमावस्य ,
जश्त्वमाभमावस्य, अभ्यमासस्य ररगमागमस्य चि प्रकपृतससूत्रवेण मनपमातनमातम् यण्सन्धयौ भररभ्रतम् इमत रूपमम्।
भपृञिमाममतम् इमत ससूत्रवेण इत्त्वमम् प्रमाप्तमम्, अभ्यमासवे चिचिर इत्यनवेन जश्त्वमम् प्रमाप्तमम्। तयनोयाः अभमावयाः अनवेन मनपमात्यतवे।
दमवध्वतयाः - ध्वपृधमातनोयाः यमङ यङ्लपुमक धमातनोयाः मदत्ववे शितपृप्रत्ययवे अभ्यमासस्य जश्त्ववे ररगमागमवे चि
जसस सकमास्य रुत्ववे मवसगर रूपममदमम्। अत्र धमातनोयाः ऋकमारलनोपयाः, नपुममाभमावश्चि मनपमात्यतवे।
दमवदपुत तम्- दपुतम्-धमातनोयाः यमङ यङ्लपुमक शितपृप्रत्ययवे धमातनोयाः मदत्ववे प्रमक्रययमा रूपममदमम्। अत्र
दपुमतस्वमाप्यनोयाः सम्प्रसमारणमम् इमत ससूत्रवेण प्रमाप्तस्य अभ्यमासस्य सम्प्रसमारणस्य अभमावयाः , अभ्यमासस्यनोकमारस्य
अकमारयाः चि मनपमात्यतवे।
तररत्रतयाः - तपृधमातनोयाः शितपृप्रत्ययवे शिमप धमातनोयाः तपृ अ अतम् इत्यवस्थमायमास व्यत्ययनो बहिह लमम् इमत ससूत्रवेण
शिपयाः श्लपु-आदवेशिवे श्लयौ इमत ससूत्रवेण धमातनोयाः मदत्ववे उरतम् इमत ससूत्रवेण अभ्यमासस्य ऋकमारस्य अकमारवे रपरत्ववेवे
हिलमामदयाः शिवेषयाः इमत ससूत्रवेण रवेफस्य लनोपवे मनपमातनमातम् ररगमागमवे प्रमामतपमदकससजमायमास ङसस तररत्रतयाः इमत रूपमम्।
अत्र ररगमागमयाः मनपमात्यतवे।
सरष्ट्री स प
पृ तमम्- सपृपम्-धमातनोयाः शितपृप्रत्ययवे अभ्यमासस्य ररगमागमवे अमम्-मवभकयौ रूपममदमम्। अत्र
अभ्यमासस्य ररगमागमयाः मनपमात्यतवे।
वरष्ट्री व पृज तम्- वपृजम्-धमातनोयाः शितपृप्रत्ययवे शिमप शिपयाः श्लमावमादवेशिवे धमातनोयाः मदत्ववे अभ्यमासस्य ऋकमारस्य
अत्ववे रपरत्ववेवे वजम्र वपृजम् अतम् इमत जमातवे हिलमामदयाः शिवेषयाः इमत ससूत्रवेण रवेफस्य जकमारस्य लनोपवे चि मनपमातनमातम्
रष्ट्रीगमागमवे वरष्ट्रीवपृजतम् इमत रूपमम्। अत्र रष्ट्रीगमागमयाः मनपमात्यतवे।
ममपृर ज्य - मपृजम्-धमातनोयाः सलमटि मतमप णसल धमातनोयाः मदत्ववे अभ्यमासस्य ऋकमारस्य अकमारवे रपरत्ववेवे मरम्
ज मपृजम् अ इमत जमातवे हिलमामदयाः शिवेषयाः इमत ससूत्रवेण रवेफस्य जकमारस्य चि लनोपवे म मपृजम् अ इमत जमातवे मनपमातनमातम्
अभ्यमासस्य रष्ट्रीगमागमवे धमातनोयाः यपुगमागमवे चि ममपृरज्य इमत रूपमम्। अत्र अभ्यमासस्य रष्ट्रीगमागमयाः धमातनोयाः यपुगमागमश्चि
मनपमात्यतवे। लनोकवे तपु मममाजर इमत रूपमम्।

98 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः सप्तमयाः अध्यमाययाः मटिप्पणष्ट्री

आगनष्ट्री ग नन्त - आङ्पसूवरकमातम् गम्धमातनोयाः लमटि मतमप शिमप शिपयाः श्लयौ धमातनोयाः मदत्ववे अभ्यमासस्य
मकमारस्य लनोपवे मनपमातनमातम् अभ्यमासस्य नष्ट्रीगमागमवे सन्धयौ आगनष्ट्रीगनन्त इमत रूपमम्। अत्र अभ्यमासस्य
कपुहिनोश्चिपुयाः इमत ससूत्रवेण प्रमाप्तस्य चिपुत्वस्य अभमावयाः, अभ्यमासस्य नष्ट्रीगमागमयाः चि मनपमात्यतवे।

22.16) सससूववे म त मनगमवे ॥ (७.४.७४)


ससूत्र माथर याः - ससूतवेसलर मटि परस्मवैपदस वपुगमागमनोऽभ्यमासस्य चिमात्वस मनपमात्यतवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे पदत्रयमम् अनस्त। सससूव इमत प्रथममान्तस पदमम्। इमत
इत्यव्ययपदमम्। मनगमवे इमत सप्तम्यन्तस पदमम्। "भवतवेरयाः" इमत ससूत्रमातम् अयाः इत्यनपुवतर तवे। "व्यथनो सलमटि" इमत
ससूत्रमातम् सलमटि इत्यनपुवतर तवे। "अत्र लनोपनोऽभ्यमासस्य" इमत ससूत्रमातम् अभ्यमासस्य इत्यनपुवतर तवे। ससूत्रममदमम्
"अङस्य" इत्यसधकमारवे पमठतमम्। ससूत्रमाथर्थो महि ससू-धमातनोयाः सलमटि परस्मवैपदस, वपुगमागमयाः, अभ्यमासस्य चि अत्वस
मनपमात्यतवे।
उदमाहिरणमम् - गपृमषयाः सससूव स्थमवरमम्।
ससूत्र माथर स मन्वययाः - ससू-धमातनोयाः सलमटि मनपमातनमातम् परस्मवैपदवे मतमप मतपयाः णसल ससू अ इमत जमातवे
धमातनोयाः मदत्ववे ह्रस्वयाः इत्यनवेन अभ्यमासस्य अचियाः ह्रस्ववे सपु ससू अ इमत जमातवे मनपमातनमातम् अभमासस्य उकमारस्य
अकमारवे वपुगमागमवे चि सससूव इमत रूपस भवमत।

22.17) बहिह लस छन्दसस॥ (७.४.७८)


ससूत्र माथर याः - अभ्यमासस्य इकमारयाः स्यमाच्छन्दसस।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण श्लयौ बहिह लमम् इतम् मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे पददयमम्
अनस्त। बहिह लमम् इमत प्रथममान्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। "अत्र लनोपनोऽभ्यमासस्य" इमत ससूत्रमातम्
अभ्यमासस्य इमत पदमम् अनपुवतर तवे। "मनजमास त्रयमाणमास गपुणयाः श्लयौ" इमत ससूत्रमातम् श्लयौ इमत पदमम् अनपुवतर तवे।
"भपृञिमाममतम्" इमत ससूत्रमातम् इतम् इत्यनपुवतर तवे। ततयाः ससूत्रमाथर याः भवमत छन्दसस श्लयौ परतयाः अभ्यमासस्य बहिह लमम्
इकमारयाः भवमत इमत। अलनोऽन्त्यस्य इमत पररभमाषयमा अभ्यमासस्य अन्त्यस्य अलयाः एव इत्वस भवमत।
उदमाहिरणमम् - पसूणमार मववमष।
ससूत्र माथर स मन्वययाः - वशिम्-धमातनोयाः लमटि मतमप शिमप वशिम्-धमातनोयाः अदमामदत्वमातम् अमदप्रभपृमतभ्ययाः शिपयाः
इत्यनवेन शिपयाः लपुमक प्रमाप्तवे व्यत्ययवेन शिपयाः श्लयौ धमातनोयाः मदत्ववे वशिम् वशिम् मत इमत जमातवे अभ्यमासस्य शिकमारस्य
लनोपवे व वशिम् मत इमत जमातवे प्रकपृतससूत्रवेण अभ्यमासस्य अकमारस्य इकमारवे मव वशिम् मत इमत जमातवे शिकमारस्य
"वश्चिभ्रस्जसपृजमपृजयजरमाजभ्रमाजच्छशिमास षयाः" इमत ससूत्रवेण षत्ववे मववमष इमत रूपमम्।

पमाठगतप्रश्नमायाः-२

14. "मवभमाषमा छन्दसस" इमत ससूत्रवेण मकस मवधष्ट्रीयतवे।


15. हिमाधमातनोयाः क्त्वमाप्रत्ययवे छन्दसस कमत रूपमामण भवनन्त। कमामन चि तमामन।

ववेदमाध्ययनमम् 99
मटिप्पणष्ट्री ववे द माध्ययनमम्

16. सपुसधतमम् इत्यत्र धमाधमातनोयाः इत्त्वस कथस भवमत।


17. सधषष्ट्रीय इमत कनस्मनम् लकमारवे रूपमम्।
18. छन्दसस ससूधमातनोयाः सलमटि प्रथमपपुरुषवैकवचिनवे मकस रूपमम्।
19. वशिम्-धमातनोयाः सलमटि अभ्यमासस्य इकमारयाः कवेन ससूत्रवेण भवमत।

पमाठसमारयाः

लनोकवे यथमा अजमामदमवभकयौ परतयाः अनस्थदसधसक्रयक्ष्णमामम् अनङम् - आदवेशियाः भवमत, तदतम् ववेदवे
अमप भवमत। अत्र हिलमामदमवभकयौ परवे अमप छन्दस्यमप दृश्यतवे इमत ससूत्रवेण अनङम् - आदवेशियाः मवधष्ट्रीयतवे। ई चि
मदवचिनवे इत्यनवेन ससूत्रवेण अनस्थदसधसक्रयक्ष्णमास शिब्दमानमास मदवचिनवे परतयाः ईकमारमादवेशिनो मवधष्ट्रीयतवे। ह्रपु
हरवेश्छन्दसस इत्यनवेन ससूत्रवेण मनष्ठमायमास परवे हपृ-धमातनोयाः स्थमानवे ह्रपु इत्यमादवेशिनो भवमत। गससत -स्कमभतमामदससूत्रवेण
छन्दसस इट्समहितमामन इडम् -रमहितमामन चि अषमादशि रूपमामण मनपमात्यन्तवे। मष्ट्रीनमातवेमनर गमवे इत्यनवेन मशिमत प्रत्ययवे
परवे मष्ट्रीञिम् धमातनोयाः ईकमारस्य ह्रस्वयाः मवधष्ट्रीयतवे। बहिह लस छन्दसस इत्यनवेन छन्दसस अनस्तससचियाः परस्य अपपृकस्य
बहिह लमम् अथर इडमागमनो भवमत। छन्दसस मवषयवे चिङ्यपुपधमायमा ऋवणर स्य ऋतम् मनत्यस भवमत। छन्दसस श्लयौ
परतयाः अभ्यमासस्य बहिह लमम् इकमारयाः भवमत "बहिह लस छन्दसस" इमत ससूत्रवेण यथमा- मववमष।

पमाठमान्तप्रश्नमायाः

1. अस्थमभयाः इमत रूपस समाधयत।


2. ततपुररयाः इमत रूपस समाधयत।
3. उत्तमभतमम् इमत रूपस समाधयत।
4. प्रममणनन्त इमत रूपस समाधयत।
5. अकमायाः इमत रूपस समाधयत।
6. अवष्ट्रीवपृधतम् इमत रूपस समाधयत।
7. "मवभमाषमा छन्दसस" इमत ससूत्रस व्यमाख्यमात।

पमाठगतप्रश्नमानमामम् उत्तरमामण

उत्तरकसू टियाः -१
1. आज्जसवेरसपुकम् इमत ससूत्रवेण असपुगमागमनो मवधष्ट्रीयतवे।
2. पमादमान्तगनोशिब्दस्य नपुडमागमयाः मवधष्ट्रीयतवे।

100 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः सप्तमयाः अध्यमाययाः मटिप्पणष्ट्री

3. अस्रयमादष्ट्रीनमामनङम्
4. छन्दस्यमप दृश्यतवे।
5. मदवचिनवे अजमादयौ हिलमादयौ चि मवभकयौ परवे।
6. बहिह लस छन्दसस।
7. मनष्ठमायमामम्।
8. अषमादशि।
9. मष्ट्रीञिम्- धमातनोयाः।
10. अनस्तससचियाः परस्य।
11. अपपृक एकमाल्प्रत्यययाः।
12. मनत्यस छन्दसस ससूत्रवेण छन्दसस मवषयवे चिङ्यपुपधमायमा ऋवणर स्य ऋत्वस मवधष्ट्रीयतवे।
13. ररषण्यमत इत्यस्य लयौमककस रूपस ररषष्ट्रीयमत।
उत्तरकसू टियाः -२
14. "मवभमाषमा छन्दसस" इमत ससूत्रवेण छन्दसस क्त्वमाप्रत्ययवे परवे जहिमातवेयाः मवकल्पवेन महियाः आदवेशिनो मवधष्ट्रीयतवे।
15. हिमाधमातनोयाः छन्दसस क्त्वमाप्रत्ययवे त्रष्ट्रीमण रूपमामण भवनन्त। महित्वमा, हिष्ट्रीत्वमा, हिमात्वमा चिवेमत।
16. सपुसधतमम् इत्यत्र धमाधमातनोयाः इत्वस मनपमातनमातम् भवमत।
17. सधषष्ट्रीय इमत आशिमासलर ङम्-लकमारवे रूपमम्।
18. छन्दसस ससूधमातनोयाः सलमटि प्रथमपपुरुषवैकवचिनवे सससूव इमत रूपमम्।
19. वशिम्-धमातनोयाः सलमटि अभ्यमासस्य इकमारयाः "बहिह लस छन्दसस" इमत ससूत्रवेण भवमत।

इमत दमामवसशियाः पमाठयाः

ववेदमाध्ययनमम् 101
23

23) अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः-१


प्रस्तमावनमा

अनस्मनम् पमाठवे नपुनड्वधमानमवषयवे नवैकमामन ससूत्रमामण आलनोचिमयष्यन्तवे। तत्र कस्ममातम् शिब्दमातम् कदमा नपुटिम्
भवमत, कथस वमा प्रमक्रयमा इमत मवषयवे समवस्तरस व्यमाख्यमानमम् कररष्यतवे। ततयाः भपुवयाः प्रमामतपमदकमातम् रवेफमवधमानमम्
रुमवधमानमम् चिवेमत दयनोयाः मवषययनोयाः एव ववैकनल्पकमवधमानमवषयवे आलनोचिनमा मवधमास्यतवे। अमप चि ओमभ्यमादमानवे
इत्यमामदससूत्रवेषपु ववेदवे कथस स्वरमवधमानस भवमत इमत मवषयनोऽमप स्पषष्ट्रीकररष्यतवे। पमाठवे ऽनस्मनम्
आलनोचिमयष्यममाणमानमामम् प्रत्ययमानमामम् कवेषपु अथरषपु प्रयनोगयाः इत्यमप प्रदशिर मयष्यतवे।

उदवेश् यमामन
इमस पमाठस पमठत्वमा भवमानम्-
➢ नपुडमामदमवधमानमवषयवे स्पषस जमानमम् अजर यवेतम्।
➢ ववेदवे स्वरमवधमानस्य प्रमक्रयमास जमास्यमत।
➢ ववेदवे मवमभनवेभ्ययाः प्रमामतपमदकवेभ्ययाः कवे प्रत्ययमायाः भवन्तष्ट्रीमत जमास्यमत।
➢ कवेषपु अथरषपु प्रमामतपमदकवेभ्ययाः प्रत्ययमायाः भवन्तष्ट्रीमत जमास्यमत।

23.1) प्रसमपुप नोदयाः पमादपसूर णवे ॥ (८.१.६)


ससूत्र माथर याः - एषमास दवे स्तयाः पमादपसूरणवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण मदत्वस मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे पददयमम् अनस्त।
प्रसमपुपनोदयाः इमत षष्ठ्यन्तमम् पदमम्। पमादपसूरणवे इमत सप्तम्यन्तस पदमम्। "सवर स्य दवे" इमत ससूत्रमातम् दवे इमत पदमम्
अनपुवतर तवे। ससूत्रमाथर्थो महि प्र, समम्, उप, उदम् इत्यवेतवेषमास पमादपसूरणवे मदत्वस भवमत इमत। अत्र छन्दसस इमत पदस
नमानस्त तथमामप लनोकवे प्र इत्यमादष्ट्रीनमास मदत्वस न दृश्यतवे , अतयाः छन्दसस एव एततम् कमायर भवमत इमत बनोद्धव्यमम्।
लनोकवे तपु अधयाः परर उपरर इत्यवेतवेषमामवेव मदरुमकयाः दृश्यतवे।
उदमाहिरणमम् - प्रप्रमायममग्निभर रतस्य शृण्ववे। सससमम दपुवसवे वपृषनम्। उपनोप मवे परमामपृशि। मकस ननोददपु पु हिषर सवे।
ससूत्र माथर स मन्वययाः - प्रप्रमायममत्यमामदमन्त्रवे मत्रषपु प-म् छन्दयाः अनस्त। तत्कपृतवे चि एकमादशि अकरमामण
अपवेमकतमामन। अत्र प्र इत्यस्य मदत्ववे कपृतवे समा ससख्यमा पसूररतमा। एवस सससमम दपुवसवे इत्यमामदमन्त्रवे

102 व्यमाकरणमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -१ मटिप्पणष्ट्री

गमायत्रष्ट्रीछन्दस्त्वमातम् अषयौ अकरमामण अपवेमकतमामन। समम् इत्यस्य मदत्ववे कपृतवे समा ससख्यमा पसूररतमा। एवमम् उपनोप मवे
परमामपृशि इमत ननोददपु पु हिषर सनो इमत चि।

23.2) छन्दसष्ट्री र याः॥ (८.२.१५)


ससूत्र माथर याः - इवणमारन्तमाद्रिवेफमान्तमाच्चि परस्य मतनोमर स्य वयाः स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण छन्दसस इवणमारन्तमातम् रवेफमान्तमातम् चि परस्य मतपुपयाः
मकमारस्य वकमारयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे पददयमम् अनस्त। छन्दसस इमत सप्तम्यन्तस पदमम्। इरयाः इमत
पञ्चम्यन्तस पदमम्। "ममादपपु धमायमाश्चि मतनोवर्थोऽयवमामदभ्ययाः" इमत ससूत्रमातम् मतनोयाः, वयाः इमत पददयमम् अनपुवतर तवे।
"पदस्य" इत्यनपुवतर तवे। तच्चि पदमातम् इमत पञ्चम्यन्ततयमा मवपररणमतवे। इरयाः इत्यस्य पदमातम् इत्यस्य
मवशिवेषणत्वमातम् तदन्तमवसधयाः भवमत। तवेन इवणमारन्तमातम् रवेफमान्तमातम् इत्यथर लमाभयाः। अतयाः ससूत्रमाथर याः भवमत
इवणमारन्तमातम् रवेफमान्तमाच्चि परस्य मतपुप्प्रत्ययस्य मकमारस्य वकमारयाः स्यमातम् इमत।
उदमाहिरणमम् - हिररवतवे हियर श्वमाय। गष्ट्रीवमारनम्।
ससूत्र माथर स मन्वययाः - हिरययाः मवदन्तवे यस्य इमत मवगहिवे हिरर जसम् इमत प्रथममान्तप्रमामतपमदकमातम्
मतपुप्प्रत्ययवे हिरर जसम् मतम् इमत नस्थतवे समपुदमायस्य तमद्धतमान्तत्वमातम् प्रमामतपमदकससजमायमास "सपुपनो
धमातपुप्रमामतपमदकयनोयाः" इमत ससूत्रवेण सपुब्लपुमक हिरर मतम् इमत नस्थतवे प्रकपृतससूत्रवेण इकमारमान्तमातम् हिररशिब्दमात्परस्य
मतपुपयाः मकमारस्य वकमारवे हिररवतम् इमत जमातवे प्रमामतपमदकत्वमाकत्यमा चितपुरयरकवचिनवे ङवे मवभकयौ हिररवतवे इमत
रूपमम्।
गष्ट्रीयाः अनस्त अस्य इमत मवगहिवे मगरम् सपु इमत प्रथममान्तप्रमामतपमदकमातम् मतपुप्प्रत्ययवे मगरम् सपु मतम् इमत
नस्थतवे समपुदमायस्य तमद्धतमान्तत्वमातम् प्रमामतपमदकससजमायमास "सपुपनो धमातपुप्रमामतपमदकयनोयाः" इमत ससूत्रवेण सपुब्लपुमक
मगरम् मतम् इमत जमातवे प्रकपृतससूत्रवेण रवेफमान्तमातम् मगरम्-शिब्दमात्परस्य मतपुप्प्रत्ययस्य मकमारस्य वकमारवे मगवर तम् इमत
जमातवे "वर्थोरुपधमायमा दष्ट्रीघिर इकयाः" इमत ससूत्रवेण उपधमायमायाः इकयाः दष्ट्रीघिर गष्ट्रीवरतम् इमत जमातवे प्रमामतपमदकत्वमाकत्यमा
प्रथमवैकवचिनवे गष्ट्री व मारन म् इमत रूपमम्।

23.3) अननो नपुटिम् ॥ (८.२.१६)


ससूत्र माथर याः - अनन्तमान्मतनोनपुरटिम् स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण अनन्तमातम् मतनोयाः नपुटिम् मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे
पददयमम् अनस्त। अनयाः इमत पञ्चम्यन्तस पदमम्। नपुटिम् इमत प्रथममान्तस पदमम्। "छन्दसष्ट्रीरयाः" इमत ससूत्रमातम् छन्दसस
इमत पदमम् अनपुवतर तवे। "ममादपपु धमायमाश्चि मतनोवर्थोऽयवमामदभ्ययाः" इमत ससूत्रमातम् मतनोयाः इमत पदमम् अनपुवतर तवे। ससूत्रममदस
"पदस्य" इत्यसधकमारवे पमठतमम्। तच्चि पञ्चम्यन्ततयमा मवपररणमतवे। तस्य चि अनम् इमत मवशिवेषणमम्।
मवशिवेषणत्वमातम् तदन्तमवसधयाः भवमत। तवेन अनन्तमातम् इत्यथर लमाभयाः। अतयाः ससूत्रमाथर याः भवमत अनन्तमातम् परस्य
मतपुप्प्रत्ययस्य नपुडमागमयाः स्यमातम् इमत। मटित्त्वमातम् नपुटिम् "आदन्तयौ टिमकतयौ" इमत पररभमाषयमा मतपुप्प्रत्ययस्य
आदमावयवयाः भवमत।
उदमाहिरणमम् - अकण्वन्तयाः। कणर वन्तयाः। अस्थण्वतस यदनस्थमा।

ववेदमाध्ययनमम् 103
मटिप्पणष्ट्री ववे द माध्ययनमम्

ससूत्र माथर स मन्वययाः - अमकणष्ट्री स्तयाः अस्य इमत मवगहिवे अमक औ इमत प्रथममान्तमातम् मतपुप्प्रत्ययवे
प्रमक्रययमा अमक मतम् इमत नस्थतवे मङच्चि इमत पररभमाषयमा पररष्कपृतवेन "छन्दस्यमप दृश्यतवे" इमत ससूत्रवेण
इकमारस्य अनङमादवेशिवे अकनम् मतम् इमत नस्थतवे प्रकपृतससूत्रवेण मतपुपयाः नपुडमागमवे अनपुबन्धलनोपवे अकनम् नम् मतम् इमत
जमातवे "न लनोपयाः प्रमामतपमदकमान्तस्य" इमत ससूत्रवेण अकनम् इत्यस्य नकमारस्य लनोपवे "ममादपपु धमायमाश्चि
मतनोवर्थोऽयवमामदभ्ययाः" इमत ससूत्रवेण मतपुपयाः मकमारस्य वकमारवे "अट्कपुप्वमाङ्नपुम्व्यवमायवेऽमप" इमत ससूत्रवेण नकमारस्य
णत्ववे अकण्वतम् इमत जमातवे प्रथममाबहिह वचिनमववकमायमास जसस अकण्वतयाः इमत रूपमम्।
अनस्थ अनस्त अस्य इत्यथर अनस्थ सपु इमत प्रथममान्तमातम् मतपुप्प्रत्ययवे प्रमक्रययमा अनस्थ मतम् इमत
नस्थतवे मङच्चि इमत पररभमाषयमा पररष्कपृतवेन छन्दस्यमप दृश्यतवे इमत ससूत्रवेण इकमारस्य अनङमादवेशिवे अस्थनम् मतम्
इमत नस्थतवे प्रकपृतससूत्रवेण मतपुपयाः नपुडमागमवे अनपुबन्धलनोपवे अस्थनम् नम् मतम् इमत जमातवे नलनोपयाः प्रमामतपमदकमान्तस्य
इमत ससूत्रवेण अस्थनम् इत्यस्य नकमारस्य लनोपवे ममादपपु धमायमाश्चि मतनोवर्थोऽयवमामदभ्ययाः इमत ससूत्रवेण मतपुपयाः
मकमारस्य वकमारवे अस्थन्वतम् इमत जमातवे अमम्-मवभकयौ अस्थन्वतमम् इमत रूपमम्।

23.4) नमादस्य॥ (८.२.१७)


ससूत्र माथर याः - नमान्तमात्परस्य घिस्य नपुटिम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण नमान्तमात्परस्य घिस्य नपुडमागमयाः मवधष्ट्रीयतवे। अनस्मनम्
ससूत्रवे पददयमम् अनस्त। नमादम् इमत पञ्चम्यन्तस पदमम्। घिस्य इमत षष्ठ्यन्तस पदमम्। "तरप्तमपयौ घियाः" इमत ससूत्रवेण
तरप्प्रत्ययस्य तमप्प्रत्ययस्य चि घिससजमा। "छन्दसष्ट्रीरयाः" इमत ससूत्रमातम् छन्दसस इमत पदमम् अनपुवतर तवे। "अननो
नपुटिम्" इमत ससूत्रमातम् नपुटिम् इमत पदमम् अनपुवतर तवे। पदस्य इत्यसधकपृतमम्। तच्चि पदमातम् इमत पञ्चम्यन्ततयमा
मवपररणमतवे। नमादम् इत्यस्य पदमातम् इत्यस्य मवशिवेणत्वमातम् तदन्तमवसधयाः भवमत। तवेन नमान्तमातम् इत्यथर लमाभयाः।
अतयाः ससूत्रमाथर याः भवमत नमान्तमात्परस्य घिस्य नपुडमागमयाः स्यमातम् इमत। मटित्त्वमातम् नपुटिम् आदन्तयौ टिमकतयौ इमत ससूत्रवेण
घिस्य आदमावयवयाः भवमत।
उदमाहिरणमम् - सपुपसथन्तरयाः।
ससूत्र माथर स मन्वययाः - सपुपसथनम्-शिब्दमातम् "मदवचिनमवभज्यनोपपदवे" इमत ससूत्रवेण तरप्प्रत्ययवे प्रकपृतससूत्रवेण
तरपयाः नपुडमागमवे आदमावयववे अनपुबन्धलनोपवे सपुपसथनम् नम् तर इमत जमातवे "नलनोपयाः प्रमामतपमदकमान्तस्य" इमत
ससूत्रवेण सपुपसथनम् इत्यस्य़ नकमारस्य लनोपवे सपुपसथनम् तर इमत जमातवे नकमारस्य अनपुस्वमारवे अनपुस्वमारस्य चि
परसवणर सपुपसथन्तर इमत जमातवे सपुमवभकयौ सपुप सथन्तरयाः इमत रूपस भवमत।

23.5) नसत्तमनषत्तमानपुत्त प्रतसूतर ससूतर गसूत मारम न छन्दसस॥ (८.२.६१)


ससूत्र माथर याः - सदवेनरञ्पसूवमारमनपसूवमारच्चि मनष्ठमायमास नत्वमाभमावनो मनपमात्यतवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनस्मनम् ससूत्रवे पददयमम् अनस्त। नसत्तमनषत्तमानपुत्तप्रतसूतरससूतरगसूतमारमन
इमत प्रथममान्तस पदमम्। छन्दसस इमत सप्तम्यन्तस पदमम्। ससूत्रवेणमानवेन छन्दसस नसत्त मनषत्त अनपुत्त प्रतसूतर ससूतर
गसूतर इत्यवेतमामन मनपमात्यन्तवे।
उदमाहिरणमम् - नसत्तमञ्जसमा। मनषत्तमस्य चिरतयाः।

104 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -१ मटिप्पणष्ट्री

ससूत्र माथर स मन्वययाः - नञ्पसूवरक-सदम्-धमातनोयाः कप्रत्ययवे प्रमक्रयमादशिमायमास "रदमाभ्यमास मनष्ठमातनो नयाः पसूवरस्य
चि दयाः" इमत ससूत्रवेण कप्रत्ययस्य तकमारस्य नकमारवे प्रमाप्तवे अनवेन ससूत्रवेण नत्वमाभमावयाः मनपमात्यतवे। तवेन नसत्तमम्
इमत रूपस भवमत। लनोकवे तपु असनमम् इमत भवमत। एवस मनपसूवरकसद्धमातनोयाः कप्रत्ययवे ववेदवे मनषत्तमम् इमत रूपमम्।
लनोकवे तपु मनषण्णमम् इमत भवमत। नञ्पसूवरकनपुद्धमातनोयाः कप्रत्ययवे ववेदवे अनपुत्त मम् इमत रूपमम्। लनोकवे तपु अनपुन मम्
इमत रूपमम्। प्रपसूवरकमातम् त्वरम्-धमातनोयाः तपुवर्षीधमातनोयाः वमा कप्रत्ययवे ववेदवे प्रतसूतर मम् इमत रूपमम्। लनोकवे तपु प्रतसूणर मम् इमत
रूपमम्। सपृधमातनोयाः कप्रत्ययवे ववेदवे ससूतर याः इमत रूपमम्। लनोकवे सपृत मम् इमत रूपमम्। गसूरष्ट्रीधमातनोयाः कप्रत्ययवे ववेदवे गसूतर मम्
इमत रूपमम्। लनोकवे तपु गसूणर म म् इमत रूपमम्।

23.6) अम्नरूधरवररत्यपु भ यथमा छन्दसस॥ (८.२.७०)


ससूत्र माथर याः - रुवमार रवेफनो वमा।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण रुयाः रवेफनो वमा मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे चित्वमारर पदमामन
सनन्त। अम्नरूधरवयाः इमत प्रथममान्तस पदमम्। इमत, उभयथमा इत्यपुभयमम् अव्ययमम्। छन्दसस इमत सप्तम्यन्तस
पदमम्। "रनोऽसपुमप" इमत ससूत्रमातम् रयाः इमत पदमम् अनपुवतर तवे। "ससजपुषनो रुयाः" इमत ससूत्रमातम् रुयाः इत्यनपुवतर तवे। अम्नरम्
ऊधरम् अवरम् इत्यत्र अम्नसम् ऊधसम् अवसम् इमत पदमानमास रुत्वस कपृत्वमा मनदरशियाः कपृतयाः। उभयथमा इमत गहिणवेन
रुत्वमाभमावनोऽमप भवमत इमत बनोद्धव्यमम्। तवेन मवकल्पवेन रवेफनोऽमप भवमत। अतयाः ससूत्रमाथर याः भवमत अम्नसम् ऊधसम्
अवसम् इत्यवेतवेषमास सकमारस्य छन्दसस मवकल्पवेन रुयाः भवमत पकवे रवेफयाः भवमत इमत। अम्नस्शिब्दयाः ईषदथर। अवयाः
इत्यस्य रकणमम् इत्यथर याः।
उदमाहिरणमम् - अम्न एव। अम्नरवेव। ऊध एव। ऊधरवेव। अव एव। अवरवेव।
ससूत्र माथर स मन्वययाः - अम्नसम् एव इमत नस्थतवे प्रकपृतससूत्रवेण सस्य रुत्ववे अम्नरम् एव इमत जमातवे "भनो
भगनो अघिनो अपसूवरस्य यनोऽमशि" इमत ससूत्रवेण रनोयाः यकमारमादवेशिवे अम्नयम् एव इमत जमातवे "लनोपयाः शिमाकल्यस्य" इमत
ससूत्रवेण यकमारस्य लनोपवे अम्न एव इमत रूपमम्। पकवे अम्नसम् एव इमत नस्थतवे प्रकपृतससूत्रवेण सकमारस्य रवेफवे
अम्नरवे व इमत रूपमम्।
एवमम् ऊधसम् एव इमत नस्थतवे रुत्वपकवे ऊधरवेव इमत रूपमम्। रवेफपकवे ऊध एव इमत रूपमम्।
एवममप अवसम् एव इमत नस्थतवे रुत्वपकवे अव एव इमत रूपमम्। रवेफपकवे चि अवरवेव इमत रूपमम्।

23.7) भपुव श्चि महिमाव्यमाहृतवे याः ॥ (८.२.७१)


ससूत्र माथर याः - भपुवसम् इत्यवेतस्य महिमाव्यमाहृतवेयाः छन्दसस मवषयवे उभयथमा भवमत रुवमार रवेफनो वमा।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण महिमाव्यमाहृतवेयाः भपुवसम् इत्यस्य सकमारस्य रुत्वस रवेफनो वमा
मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे पदत्रयमम् अनस्त। भपुवयाः इमत षष्ठष्ट्रीप्रमतरूपकमम् अव्ययपदमम्। चि इत्यव्ययपदमम्।
महिमाव्यमाहृतवेयाः इमत षष्ठ्यन्तस पदमम्। मतस्रयाः महिमाव्यमाहृतययाः। तमाश्चि भसूयाः , भपुवयाः, स्वयाः चिवेमत। अनस्मनम् ससूत्रवे
भपुवस्शिब्दस्य गहिणमातम् मध्यममायमायाः गहिणमम्। भपुवयाः इत्यस्य अन्तररकमम् इत्यथर याः। "अम्नरूधरवररत्यपुभयथमा
छन्दसस" इमत ससूत्रमातम् इमत, उभयथमा, छन्दसस चिवेमत पदत्रयमम् अनपुवतर तवे। "रनोऽसपुमप" इमत ससूत्रमातम् रयाः इमत
पदमम् अनपुवतर तवे। "ससजपुषनो रुयाः" इमत ससूत्रमातम् रुयाः इत्यनपुवतर तवे। ससूत्रममदस "पदस्य" इत्यसधकमारवे पमठतमम्।

ववेदमाध्ययनमम् 105
मटिप्पणष्ट्री ववे द माध्ययनमम्

अलनोऽन्त्यस्य इमत पररभमाषमा अत्र प्रवतर तवे। ससूत्रमाथर याः भवमत छन्दसस मवषयवे भपुवसम् इमत महिमाव्यमाहृतवेयाः
सकमारस्य रुयाः भवमत रवेफनो वमा।
उदमाहिरणमम् - भपुव इत्यन्तररकमम्, भपुवररत्यन्तररकमम्।
ससूत्र माथर स मन्वययाः - भपुवसम् इमत इत्यवस्थमायमास प्रकपृतससूत्रवेण रुत्ववे भपुवरम् इमत इमत जमातवे "भनो भगनो
अघिनो अपसूवरस्य यनोऽमशि" इमत ससूत्रवेण रनोयाः यकमारमादवेशिवे भपुवयम् इमत इमत जमातवे "लनोपयाः शिमाकल्यस्य" इमत ससूत्रवेण
यकमारस्य लनोपवे भपुव इमत इमत रूपमम्। पकवे भपुवसम् इमत इत्यवस्थमायमास प्रकपृतससूत्रवेण सकमारस्य रवेफवे भपुव ररमत
इत्यमप रूपमम्।
मवशिवे ष याः - प्रकपृतससूत्रवेण भपुवसम् इमत महिमाव्यमाहृतवेयाः एव सकमारस्य रुत्वस रवेफनो वमा भवमत।
महिमाव्यमाहृमतमभनस्य भपुवसम्-शिब्दस्य सस्य रुत्वस रवेफनो वमा न भवमत। ततम् प्रकपृतससूत्रवे महिमाव्यमाहृतवेयाः इमत
पदगहिणमादवेव जमायतवे। यथमा "भपुवनो मवश्ववेषपु सवनवेषपु" इमत मन्त्रवे भपुवयाः इमत मतङन्तस पदस न तपु
महिमाव्यमाहृमतससजकयाः। अतयाः अत्र भपुवसम् इत्यस्य सकमारस्य प्रकपृतससूत्रवेण रुत्वस मवसगर्थो वमा न भवमत। तथमामहि
भसूधमातनोयाः "छन्दसस लपुङ्लनङ्लटियाः" इमत ससूत्रवेण वतर ममानवे लमङ ससमप शिमप छमान्दस्त्वमातम् गपुणमाभमाववे भसू अ सस
इमत जमातवे उवङमादवेशिवे भपुवसस इमत जमातवे इतश्चि इमत ससूत्रवेण सकमारनोत्तरस्यवेकमारस्य लनोपवे भपुवसम् इमत जमातवे
सकमारस्य "ससजपुषनो रुयाः" इमत ससूत्रवेण रुत्ववे मवसगर भपुव याः इमत इमत रूपमम्।

23.8) ओमभ्यमादमानवे ॥ (८.२.८७)


ससूत्र माथर याः - ओम्शिब्दस्य प्लपुतयाः स्यमादमारम्भवे।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण ओमम्-शिब्दस्य प्लपुतयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे
पददयमम् अनस्त। ओमम् इमत प्रथममान्तस पदमम्। अभ्यमादमानवे इमत सप्तम्यन्तस पदमम्। "वमाक्यस्य टिवेयाः प्लपुत
उदमात्तयाः" इमत ससूत्रमातम् प्लपुतयाः इमत पदमम् अनपुवतर तवे। अभ्यमादमानवे ओमम् प्लपुतयाः इमत। अभ्यमादनस नमाम प्रमारम्भयाः।
ननपु कस्य प्रमारम्भयाः इमत चिवेतम् उच्यतवे - स्वमाध्यमायमादवेयाः मन्त्रस्य वमा। ओम्शिब्दस्य प्लपुतयाः स्यमादम् आरम्भवे इमत
ससूत्रमाथर याः। अचिश्चि इमत ससूत्रवेण ओमम् इत्यस्य ओकमारस्यवैव प्लपुतयाः स्यमातम् इमत बनोद्धव्यमम्। मत्रममामत्रकस्य अचियाः
प्लपुतससजमा भवमत। तदक
पु मम्-
"एकममात्रनो भववेद्रस्वनो मदममात्रनो दष्ट्रीघिर उच्यतवे।
मत्रममात्रस्तपु प्लपुतनो जवेयनो व्यञ्जनञ्चमाधर ममात्रकमम्॥" इमत॥
उदमाहिरणमम् - ओ३मम् अमग्निमष्ट्रीळवे पपुरनोमहितमम्।
ससूत्र माथर स मन्वययाः - ऋग्ववेदष्ट्रीयमम् अमग्निससूकमम् "अमग्निमष्ट्रीळवे पपुरनोमहितमम्" इत्यमामदनमा आरभतवे। अतयाः
तत्पसूवरवमतर त्वमातम् ओमम् इत्यस्य ओकमारस्य प्लपुतयाः भवमत प्रकपृतससूत्रवेण।
मवशिवे ष याः - यत्र मन्त्रस्य प्रमारम्भवे ओम्शिब्दयाः न मतष्ठमत तत्र प्लपुतयाः न भवमत। यथमा ओममत्यवेकमाकरमम्
इत्यत्र श्लनोकस्य आदयौ ओम्शिब्दयाः अनस्त। अतयाः अत्र न प्लपुतयाः।

10६ ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -१ मटिप्पणष्ट्री

पमाठगतप्रश्नमायाः-१

1. प्र समम् उप उतम् एतवेषमास मदत्वस कदमा भवमत।


2. छन्दसस इवणर न्तमातम् रवेफमान्तमाच्चि मतवेमरस्य वयाः कवेन ससूत्रवेण भवमत।
3. अकण्वन्तयाः इत्यत्र नपुडमागमयाः कवेन ससूत्रवेण भवमत।
4. "नमादस्य" इमत ससूत्रवेण मकस मवधष्ट्रीयतवे।
5. अम्नरवेव इत्यस्य ववैकनल्पकस रूपस मकमम्।
6. महिमाव्यमाहृतययाः कमायाः।
7. ओसशिब्दस्य प्लपुतयाः कदमा भवमत।

23.9) छन्दसस घिसम्॥ (५.१.१०६)


ससूत्र माथर याः - ऋतपुशिब्दमातम् तदम् अस्य प्रमाप्तममत्यथर घिसम्-प्रत्यययाः भवमत।
ससूत्र व्यमाख्यमा - मवसधससूत्रमम् इदमम्। ससूत्रवेऽनस्मनम् पददयस मवरमाजतवे। पदच्छवे दस्तपु स्पष एव। छन्दसस
इमत सप्तम्यन्तस पदमम् अत्र ववैषमयकसप्तमष्ट्री। घिसम् इमत प्रथममान्तस पदमम्। समयस्तदस्य प्रमाप्तमम् इमत ससूत्रमातम् ततम्
इमत प्रथममान्तस पदमम् अस्य इमत षष्ठ्यन्तस पदमम्, प्रमाप्तमम् इमत प्रथममान्तस पदञ्च अनपुवतर न्तवे। ऋतनोरणम् इत्यतयाः
ऋतनोयाः इमत पञ्चम्यन्तस पदमम् अनपुवतर तवे। प्रत्यययाः परश्चि इमत ससूत्रवे असधमक्रयवेतवे। ततश्चि ससूत्रमाथर्थो भवमत ततम्
अस्य अनस्त इत्यथर ऋतपुशिब्दमातम् परस घिस्प्रत्ययनो भवमत छन्दसस मवषयवे। ऋतनोरणम् इमत ससूत्रस्य अपवमादयाः
अयमम्।
उदमाहिरणमम् - भमाग ऋनत्वययाः।
ससूत्र माथर स मन्वययाः - तदस्य अनस्त इत्यथर ऋतपुशिब्दमातम् ऋतनोरणम् इमत अमण प्रमाप्तवे तस प्रबमाध्य
प्रकपृतससूत्रवेण घिस्प्रत्ययवे सकमारस्य हिलन्त्यमम् इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इमत लनोपवे चि कपृतवे ऋतपु घि
इमत नस्थतवे घिसयाः ससत्त्वमातम् ससमत चि इमत ससूत्रवेण पदससजमायमास पदससजमायमायाः घिससजमापवमादत्वमातम् ओगपुरणयाः इमत
गपुणवे अप्रमाप्तवे इकनो यणमचि इमत ससूत्रवेण उकमारस्य यणमादवेशिवे वकमारवे ऋतम् वम् घि इमत नस्थतवे घिकमारस्य स्थमानवे
अनवेकमालम् मशितम् सवर स्य इमत पररभमाषयमा पररष्कपृतवेन आयनवेयष्ट्रीनष्ट्रीमयययाः फढखछघिमास प्रत्ययमादष्ट्रीनमामम् इमत ससूत्रवेण
इयमादवेशिवे ऋतम् व इयम् अ इमत नस्थतवे सवर वणर सम्मवेलनवे ऋनत्वय इमत नस्थतवे समपुदमायस्य कपृत्तमद्धतसममासमाश्चि
इमत ससूत्रवेण प्रमामतपमदकससजमायमास स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम्
इमत ससूत्रवेण खलवे कपनोतन्यमायवेन एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमपपुरूषवैकवचिनमववकमायमास सयौ उकमारस्य
उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण उकमारस्य इत्ससजमायमास तस्य लनोपयाः इमत लनोपवे ऋनत्वय सम् इमत नस्थतवे
सस्य स्थमानवे ससजपुषनो रुयाः इमत रुत्ववेऽनपुबन्धलनोपवे ऋनत्वय रम् इमत जमातवे रवेफस्य स्थमानवे
खरवसमानयनोमवर सजर नष्ट्रीययाः इमत ससूत्रण
वे मवसगर ऋनत्वययाः इमत रूपस ससद्धमम्।

ववेदमाध्ययनमम् 107
मटिप्पणष्ट्री ववे द माध्ययनमम्

23.10) मयवे चि (४.४.१३८)


ससूत्र माथर याः - सनोमशिब्दमादयाः स्यमान्मयडथर।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। ससूत्रवेऽनस्मनम् पददयस मवरमाजतवे। मयवे इमत सप्तम्यन्तस पदमम्। चि इमत
अव्ययपदमम्। सनोममहिर मत ययाः इमत ससूत्रमातम् सनोममम् इमत ययाः इमत चि पदमम् अनपुवतरतवे , सनोममम् इमत पदस
पञ्चम्यन्ततयमा मवपररणमतवे। तवेन चि सनोममातम् इमत लभ्यतवे। भववे छन्दसस इमत ससूत्रमातम् छन्दसस इमत सप्तम्यन्तस
पदमम् अनपुवतर तवे। तमद्धतमायाः इमत ङ्यमाप्प्रमामतपमदकमातम् इमत प्रत्यययाः इमत परश्चि इमत चि ससूत्रमामण असधकपृ तमामन।
छन्दसस इमत ववैषमयकसप्तमष्ट्री। ततश्चि ससूत्रमाथर्थो भवमत- छन्दसस मवषयवे सनोमशिब्दमातम् यप्रत्यययाः भवमत। मयटियाः
आगतमवकमारमावयमाप्रकपृतमायाः अथमारयाः।
ससूत्र माथर स मन्वययाः - सनोम्यस मधपु।
उदमाहिरणमम् - सनोमशिब्दमातम् तमद्धतससजकमयडथर कवे यप्रत्ययवे सनोम य इमत नस्थतवे मकमारनोत्तरस्य
अकमारस्य लनोपवे सनोम्य इमत नस्थतवे समपुदमायस्य तमद्धतमान्तत्वमातम् कपृत्तमद्धतसममासमाश्चि इत्यनवेन तस्य
प्रमामतपमदकससजमायमास ततश्चि ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सयौ सनोयाः स्थमानवे अतनोऽमम् इमत ससूत्रवेण अममादवेशिवे अमम
पसूवरयाः इमत पसूवररूपवे एकमादवेशिवे सनोम्यमम् इमत रूपस ससद्ध्यमत।

23.11) मवचिमायर ममाणमानमामम्। ।(८.२.९७)


ससूत्र माथर याः - वमाक्यमानमास टिवेयाः प्लपुतयाः।
ससूत्र मावतरणमम्- ववेदवे मवचिमायर ममाणमानमास वमाक्यमानमास मटिभमागस्य प्लपुतमवधमानमाथर ससूत्रममदस प्रणष्ट्रीतममाचिमायरण।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण मवचिमायर ममाणमानमास वमाक्यमानमास मटिभमागस्य प्लपुतमवधमानस
भवमत। अनस्मनम् ससूत्रवे एकमवेव पदस वतर तवे। तत्र मवचिमायर ममाणमानमामम् इमत षष्ठष्ट्रीबहिह वचिनमान्तस पदमम्। अत्र वमाक्यस्य
टिवेयाः प्लपुत उदमात्तयाः इमत ससूत्रमातम् टिवेयाः इमत षष्ठ्यवेकवचिनमान्तस पदमम्, प्लपुतयाः इमत प्रथमवैकवचिनमान्तस चि पदमम्
अनपुवतरतवे। अत्र वमाक्यस्य इमत अनपुवतर ममानस्य पदस्य मवभमकमवपररणमामवेन वमाक्यमानमामम् इमत रूपस भवमत।
पदयनोजनमा- मवचिमायर ममाणमानमास वमाक्यमानमास टिवेयाः प्लपुतयाः इमत। तवेन अत्र ससूत्रमाथर्थो भवमत - मवचिमायर ममाणमानमास वमाक्यमानमास
मटिभमागस्य प्लपुतयाः स्वरनो भवतष्ट्रीमत।
उदमाहिरणमम्- हिनोतव्यस दष्ट्रीमकतस्य गपृहिमा३ इ इमत।
ससूत्र माथर स मन्वययाः - हिनोतव्यस दष्ट्रीमकतस्य गपृहिमा३ इ इत्यनस्मनम् वमाक्यवे गपृहिवे (गपृहि इ) इमत नस्थतवे
सू वे पसूवरस्यमाधर स्यमादत्त
प्रकपृतससूत्रसहिकपृतवेन एचिनोऽप्रगपृहिस्यमादरसू माद्धत पु रस्यवेदत
पु यौ इमत ससूत्रवेण गपृहि- शिब्दस्य अकमारस्य
स्थमानवे प्लपुतवे आ३कमारवे गपृहिमा३ इमत जमातवे ततश्चि दरसू माद्धत
सू वे चि इमत ससूत्रवेण तत्र सन्ध्यभमाववे गपृहिमा३ इ इमत रूपस
ससध्यमत।
एवस हिनोतव्यमम् अथवमा न हिनोतव्यमम् इत्यमादयौ मवचिमायर ममाणवे वमाक्यवे प्रकपृतससूत्रवेण प्लपुतयाः स्वरयाः भवमत।

108 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -१ मटिप्पणष्ट्री

23.12) मनत्यस छन्दसस (४.१.४६)


ससूत्र माथर याः - बहमामदभ्ययाः छन्दसस मवषयवे मनत्यस ङष्ट्रीषम्।
ससूत्र मावतरणमम्- लनोकवे बहमामदभ्यश्चि इमत ससूत्रवेण बहमामदभ्ययाः मवकल्पवेन ङष्ट्रीषम् - प्रत्ययनो भवमत। ववेदवे तपु
बहमामदभ्ययाः ङष्ट्रीषम्- प्रत्ययस्य मनत्यस मवधमानमाथर ससूत्रममदस प्रणष्ट्रीतमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण ववेदवे बहमामदभ्ययाः मनत्यस ङष्ट्रीषम्- प्रत्ययनो मवधष्ट्रीयतवे।
मदपदमात्मकवे अनस्मनम् ससूत्रवे मनत्यमम् इमत प्रथममान्तस पदमम्, छन्दसस इमत चि मवषयसप्तम्यन्तस पदमम्। अनस्मनम्
ससूत्रवे अन्यतनो ङष्ट्रीषम् इमत ससूत्रमातम् ङष्ट्रीषम् इमत प्रथममान्तस प्रत्ययबनोधकस पदमम् अनपुवतर तवे। ङ्यमाप्प्रमामतपमदकमातम् इमत
ससूत्रमातम् अनपुवतर ममानस प्रमामतपमदकमातम् इमत पञ्चम्यन्तस पदमत्र वचिनमवपररणमामवेन प्रमामतपमदकवेभ्ययाः इमत रूपस
लभतवे। अनपुपसजर नमातम् इमत पदस्यमात्र वचिनमवपररणमामवेन अनपुपसजर नवेभ्ययाः इमत रूपस भवमत। ससयमामम् , प्रत्यययाः
परश्चि चिवेमत पदत्रयमत्र असधकपृतमम्। एवञ्च अत्र पदयनोजनमा- छन्दसस अनपुपसजर नवेभ्ययाः बहमामदभ्ययाः
प्रमामतपमदकवेभ्ययाः परयाः मनत्यस ङष्ट्रीषम् प्रत्यययाः ससयमामम् इमत। ससूत्रमाथर याः भवमत - छन्दसस मवषयवे बहमामदभ्ययाः
अनपुपसजर नवेभ्ययाः प्रमामतपमदकवेभ्ययाः ससयमास मनत्यस ङष्ट्रीषम् प्रत्यययाः स्यमातम् इमत।
उदमाहिरणमम्- बहष्ट्री।
ससूत्र माथर स मन्वययाः - बहमामदगणवे पमठतस्य बहिह इमत शिब्दस्य अथर वदधमातपुरप्रत्यययाः प्रमामतपमदकमम्
इत्यनवेन ससूत्रवेण प्रमामतपमदकससजमायमास प्रकपृतससूत्रवेण ङष्ट्रीषम्-प्रत्ययवे ङष्ट्रीषम्-प्रत्ययमादवेयाः ङकमारस्य लशिक्वतमद्धतवे इमत
ससूत्रवेण इत्ससजमायमामम्, षकमारस्य चि हिलन्त्यमम् इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इमत ससूत्रवेण उभयनोयाः
षकमारङकमारयनोयाः लनोपवे बहिह ई इमत नस्थतवे उकमारस्य स्थमानवे इकनो यणमचि इमत ससूत्रवेण यणमादवेशिवे वकमारवे बहष्ट्री इमत
जमातवे तस्य बहष्ट्री-शिब्दस्य ङ्यन्तत्वमातम् ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे बहष्ट्री सपु इमत नस्थतवे अनपुनमाससकत्ववेन
पमामणनष्ट्रीयवैयाः प्रमतजमातस्य सपुप्रत्ययमान्त्यस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य
लनोपयाः इत्यनवेन चि तस्य इत्ससजकस्य उकमारस्य लनोपवे बहष्ट्री सम् इमत जमातवे हिल्ङ्यमाब्भ्यनो दष्ट्रीघिमारत्सपुमतस्यपपृकस
हिलम् इमत ससूत्रवेण ङ्यन्तमातम् परस्य सकमारस्य लनोपवे बहष्ट्री इमत रूपस ससध्यमत।

23.13) ममायमायमामणम् (४.४.१२४)


ससूत्र माथर याः - असपुरशिब्दमात्षष्ठष्ट्रीसमथमारतम् 'ममायमायमामम्' स्वमवशिवेषणवे अणम्-प्रत्ययनो भवमत।
ससूत्र मावतरणमम्- असपुरप्रमामतपमदकमातम् ममायमाथर अण-प्रत्ययमवधमानमाथर ससूत्रममदमम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन अण-प्रत्ययनो मवधष्ट्रीयतवे। मदपदमात्मकवे अनस्मनम् ससूत्रवे ममायमायमामम्
इमत सप्तम्यन्तस पदमम्, अणम् इमत चि प्रथममान्तस पदमम्। अत्र असपुरस्य स्वमम् इमत ससूत्रमातम् असपुरस्य इमत
षष्ठ्यन्तस पदमम्, स्वमम् इमत प्रथममान्तस चि पदमम्, भववे छन्दसस इमत ससूत्रमातम् छन्दसस इमत मवषयसप्तम्यन्तस
पदमम्, अगमादतम् इमत ससूत्रमातम् यतम् इमत प्रथममान्तस पदमम्, ङ्यमाप्प्रमामतपमदकमातम् इमत ससूत्रमातम् प्रमामतपमदकमातम् इमत
पञ्चम्यन्तस पदस चि अनपुवतर न्तवे। तमद्धतमायाः, प्रत्यययाः, परश्चि चिवेमत पदत्रयमम् अत्र असधकपृतमम्। अनस्मनम् ससूत्रवे
असपुरस्य इमत षष्ठ्यन्तस पदमत्र असपुरमातम् इमत पञ्चम्यवेकवचिनमान्ततयमा मवपररणमतवे। एवञ्च अत्र पदयनोजनमा -

ववेदमाध्ययनमम् 109
मटिप्पणष्ट्री ववे द माध्ययनमम्

छन्दसस असपुरमातम् प्रमामतपमदकमातम् परयाः ममायमायमामम् अणम् -प्रत्यययाः इमत। एवञ्च अत्र ससूत्रमाथर्थो भवमत - छन्दसस
मवषयवे ममायमाथर असपुरप्रमामतपमदकमातम् अणम्-प्रत्यययाः परयाः स्यमातम् इमत।
उदमाहिरणमम्- आसपुरष्ट्री ममायमा।
ससूत्र माथर स मन्वययाः - असपुर-शिब्दस्य अथर वदधमातपुरप्रत्यययाः प्रमामतपमदकमम् इमत ससूत्रवेण
प्रमामतपमदकससजमायमास मष्ट्रीयतवे अनयमा इमत ममायमा असदथर प्रकमाशिनशिमकयाः। तस्यमास वमाच्यमायमामम् असपुरप्रमामतपमदकमातम्
प्रकपृतससूत्रवेण अणम्-प्रत्ययवे असपुर अणम् इमत जमातवे अणम् -प्रत्ययमान्त्यस्य णकमारस्य हिलन्त्यमम् इमत ससूत्रवेण
इत्ससजमायमास तस्य लनोपयाः इमत ससूत्रवेण चि तस्य लनोपवे असपुर अ इमत जमातवे तमद्धतवेष्वचिमाममादवेयाः इमत ससूत्रवेण चि
असपुरशिब्दस्य आदवेयाः अकमारस्य वपृद्धयौ आकमारवे आसपुर अ इमत जमातवे यमचि भमम् इमत ससूत्रवेण आसपुरशिब्दस्य
भससजमायमास यस्यवेमत चि इमत ससूत्रवेण चि आसपुर इत्यस्य अन्त्यस्य अकमारस्य लनोपवे आसपुरम् अ इमत जमातवे
सवर वणर सम्मवेलनवे आसपुर इमत जमातवे अणम् - प्रत्ययमान्तत्वमातम् आसपुर-शिब्दस्य सष्ट्रीत्वमववकमायमास ततयाः मटिडम् -
ढमाणञिम्-दयसजम्-दघ्नञिम्-ममात्रचिम्-तयपम्-ठकम्-ठञिम्-कञिम्-क्वरपयाः इमत ससूत्रवेण ङष्ट्रीपम्-प्रत्ययवे ङष्ट्रीपम्-प्रत्ययमादवेयाः
ङकमारस्य लशिक्वतमद्धतवे इमत ससूत्रवेण इत्ससजमायमामम्, पकमारस्य चि हिलन्त्यमम् इमत ससूत्रवेण इत्ससजमायमास तस्य
लनोपयाः इमत ससूत्रवेण पकमारङकमारयनोयाः लनोपवे आसपुर ई इमत जमातवे आसपुर -शिब्दस्य यमचि भमम् इमत ससूत्रवेण
भससजमायमास तदन्त्यस्य चि अकमारस्य यस्यवेमत चि इमत ससूत्रवेण लनोपवे सवर वणर सम्मवेलनवे चि आसपुरष्ट्री इमत जमातवे
तस्य ङ्यन्तत्वमातम् ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे आसपुरष्ट्री सपु इमत नस्थतवे अनपुनमाससकत्ववेन
पमामणनष्ट्रीयवैयाः प्रमतजमातस्य सपुप्रत्ययमान्त्यस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य
लनोपयाः इत्यनवेन चि तस्य इत्ससजकस्य उकमारस्य लनोपवे आसपुरष्ट्री सम् इमत जमातवे हिल्ङ्यमाब्भ्यनो दष्ट्रीघिमारत्सपुमतस्यपपृकस
हिलम् इमत ससूत्रवेण ङ्यन्तमातम् परस्य सकमारस्य लनोपवे आसपुर ष्ट्री इमत रूपस ससध्यमत।

23.14) अनश्वममानणम् (४.४.१२६)


ससूत्र माथर याः - अनश्वमच्छब्दमादणम् प्रत्ययनो भवमत।
ससूत्र मावतरणमम्- अनश्वमच्छब्दमातम् अणम् -प्रत्ययस्य मवधमानमाथर ससूत्रममदस प्रणष्ट्रीतममाचिमायरण।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन अणम्-प्रत्ययनो मवधष्ट्रीयतवे। मदपदमात्मकवे अनस्मनम् वमाक्यवे
अनश्वममानम् इमत प्रथमवैकवचिनमान्तस पदमम्, अणम् इत्यमप प्रथमवैकवचिनमान्तस पदमम्। भववे छन्दसस इमत ससूत्रमातम् अत्र
छन्दसस इमत मवषयसप्तम्यन्तस पदमनपुवतर तवे, ङ्यमाप्प्रमामतपमदकमातम् इमत ससूत्रमातम् अत्र प्रमामतपमदकमातम् इमत
पञ्चम्यन्तस पदमम् अनपुवतर तवे। तमद्धतमायाः, प्रत्ययमायाः, परश्चि चिवेमत पदत्रयमत्र असधकपृतमम्। तदमानमासमामपुपधमाननो मन्त्र
इतष्ट्रीषकमासपु लपुकम् चि मतनोयाः इमत ससूत्रमातम् अत्र तदमानम् इमत प्रथममान्तस पदमम् , आसमामम् इमत षष्ठष्ट्रीबहिह वचिनमान्तस
पदमम्, उपधमानयाः इमत प्रथममान्तस पदमम्, मन्त्रवे इमत सप्तम्यवेकवचिनमान्तस पदमम्, इमत इमत अव्ययमम्, इषकमासपु इमत
सप्तमष्ट्रीबहिह वचिनमान्तस पदमम्, लपुकम् इमत प्रथममान्तस पदमम्, चि इमत अव्ययमम्, मतनोयाः इमत षष्ठ्यवेकवचिनमान्तस चि
पदमत्र अनपुवतर न्तवे। अत्र मतपु-पदवेन मतपुप-म् प्रत्यययाः बनोध्ययाः। अत्र पदयनोजनमा चि इत्थमम् - तदमानमासमामपुपधमाननो
मन्त्र इतष्ट्रीषकमासपु (वमाच्यमासपु) अनश्वममानम् प्रमामतपमदकमातम् परयाः तमद्धतयाः अणम् प्रत्यययाः छन्दसस मतनोयाः लपुकम् चि

110 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -१ मटिप्पणष्ट्री

इमत। तवेन अत्र ससूत्रमाथर याः भवमत- तदमानमासमामपुपधमाननो मन्त्र इतष्ट्रीषकमासपु (वमाच्यमासपु) छन्दसस मवषयवे
अनश्वमत्प्रमामतपमदकमातम् अणम्-प्रत्ययनो भवमत, मतपुपम्- प्रत्ययस्य चि लपुगम् भवमत इमत।
उदमाहिरणमम्- आनश्वनष्ट्रीयाः उपदधमामत।
ससूत्र मावतरणमम्- अनश्व-शिब्दयाः अनस्मनम् मन्त्रवे अनस्त इमत अनश्वममानम्। अनश्वमतम् -प्रमामतपमदकमातम्
प्रकपृतससूत्रवेण अणम्-प्रत्ययवे मतपुपश्चि लपुमक इनण्यनपत्यवे इमत ससूत्रवेण प्रकपृमतवदमाववे अनश्वनम् अणम् इमत नस्थतवे
अणम् -प्रत्ययमान्त्यस्य णकमारस्य लनोपवे अनश्वनम् अ इमत जमातवे तमद्धतवेष्वचिमाममादवेयाः इमत ससूत्रवेण अनश्वनम् -शिब्दस्य
आदवेयाः अकमारस्य वपृद्धयौ आकमारवे आनश्वनम् अ इमत जमातवे सवर वणर सम्मवेलनवेन मनष्पनस्य आनश्वनशिब्दस्य अणम् -
प्रत्ययमान्तत्वमातम् मटिडम् -ढमाणञिम्-दयसजम्-दघ्नञिम्-ममात्रचिम्-तयपम्-ठकम्-ठञिम्-कञिम्-क्वरपयाः इमत ससूत्रवेण ततयाः ङष्ट्रीपम्-
प्रत्ययवे ङष्ट्रीपम्-प्रत्ययमादवेयाः ङकमारस्य लशिक्वतमद्धतवे इमत ससूत्रवेण इत्ससजमायमामम्, पकमारस्य चि हिलन्त्यमम् इमत
ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इमत ससूत्रण
वे चि पकमारङकमारयनोयाः लनोपवे आनश्वन ई इमत जमातवे आनश्वन -शिब्दस्य
यमचि भमम् इमत ससूत्रवेण भससजमायमास तदन्त्यस्य चि अकमारस्य यस्यवेमत चि इमत ससूत्रवेण लनोपवे सवर वणर सम्मवेलनवेन चि
आनश्वनष्ट्री इमत जमातवे तस्य आनश्वनष्ट्रीशिब्दस्वरूपस्य ङ्यन्तत्वमातम् ङ्यमाप्प्रमामतपमदकमातम् , प्रत्यययाः, परश्चि
चिवेत्यसधकपृत्य प्रवतर ममानवेन स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत
ससूत्रवेण खलवे कपनोतन्यमायवेन एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु मदतष्ट्रीयमाबहिह वचिनमववकमायमास शिसम्- प्रत्ययवे शिसम्-
प्रत्ययमादवेयाः शिकमारस्य लशिक्वतमद्धतवे इमत ससूत्रवेण इत्ससजमायमास तस्य लनोपयाः इमत ससूत्रवेण चि तस्य इत्ससजकस्य
शिकमारस्य लनोपवे आनश्वनष्ट्री असम् इमत जमातवे प्रथमयनोयाः पसूवरसवणर याः इमत ससूत्रवेण ईकमारस्य अकमारस्य चि स्थमानवे
पसूवरसवणर दष्ट्रीघिर एकमादवेशिवे ईकमारवे आनश्वनष्ट्री सम् इमत जमातवे समपुदमायस्य सपुबन्तत्वमातम् सपुमप्तङन्तसस पदमम् इत्यनवेन
तस्य पदससजमायमास तदन्त्यस्य सकमारस्य स्थमानवे ससजपुषनो रुयाः इत्यनवेन रु - इत्यमादवेशिवे अनपुबन्धलनोपवे चि
आनश्वनष्ट्री रम् इमत जमातवे समपुदमायस्य अन्त्यस्य रवेफस्य स्थमानवे खरवसमानयनोमवर सजर नष्ट्रीययाः इत्यनवेन मवसगमारदवेशिवे
सवर वणर सम्मवेलनवे आनश्वनष्ट्री याः इमत रूपस ससध्यमत।

23.15) समपुद्रि माभ्रमादयाः (४.४.११८)


ससूत्र माथर याः - समपुद्रिशिब्दमादम् अभ्रशिब्दमाच्चि घियाः प्रत्ययनो भवमत, 'तत्र भवयाः' इत्यनस्मनथर।
ससूत्र मावतरणमम्- ववेदवे समपुद्रिशिब्दमातम् अभ्रशिब्दमाच्चि भववे छन्दसस इमत ससूत्रवेण यतम् -प्रत्ययवे प्रमाप्तवे तस
बमासधत्वमा घिप्रत्ययमवधमानमाथर ससूत्रममदस प्रणष्ट्रीतममाचिमायरण।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन घि-प्रत्ययनो मवधष्ट्रीयतवे। मदपदमात्मकवे अनस्मनम् ससूत्रवे समपुद्रिमाभ्रमादम्
इमत पञ्चम्यवेकवचिनमान्तस पदमम्, घियाः इमत चि प्रथमवैकवचिनमान्तस पदमम्। समपुद्रिश्चि अभ्रश्चि समपुद्रिमाभ्रमम्, तस्ममातम्
समपुद्रिमाभमादम् इमत सममाहिमारदन्दयाः। अनस्मनम् ससूत्रवे भववे छन्दसस इमत ससूत्रमातम् भववे इमत सप्तम्यन्तस पदमम्, छन्दसस
इमत सप्तम्यन्तस पदमम्, तत्र समाधपुयाः इमत ससूत्रमातम् तत्र इमत त्रल्प्रत्ययमान्तस पदमम्, ङ्यमाप्प्रमामतपमदकमातम् इमत ससूत्रमातम्
प्रमामतपमदकमातम् इमत पञ्चम्यन्तस पदस चि अनपुवतर न्तवे। तमद्धतमायाः, प्रत्यययाः परश्चि चिवेमत पदत्रयमत्र असधकपृतमम्।
एवमत्र पदयनोजनमा भवमत- छन्दसस तत्र भववे समपुद्रिमाभ्रमातम् प्रमामतपमदकमातम् परयाः घियाः तमद्धतयाः प्रत्यययाः इमत।
ततश्चि ससूत्रमाथर याः भवमत- छन्दसस मवषयवे 'तत्र भवयाः' इत्यनस्मनम् अथर समपुद्रिमातम् अभ्रमातम् चि प्रमामतपमदकमातम्
तमद्धतयाः घियाः प्रत्यययाः परयाः स्यमातम् इमत।

ववेदमाध्ययनमम् 111
मटिप्पणष्ट्री ववे द माध्ययनमम्

उदमाहिरणमम्- समपुमद्रियमायाः।
ससूत्र माथर स मन्वययाः - समपुद्रिशिब्दस्य अथर वदधमातपुरप्रत्यययाः प्रमामतपमदकमम् इमत ससूत्रण
वे
प्रमामतपमदकससजमायमास 'समपुद्रिवे भवयाः' इमत मवगहिवे प्रकपृतससूत्रवेण घिप्रत्ययवे समपुद्रि घि इमत नस्थतवे आयनवेयष्ट्रीनष्ट्रीमयययाः
फढखछघिमास प्रत्ययमादष्ट्रीनमामम् इमत ससूत्रवेण घि-प्रत्ययस्य स्थमानवे इयम्-इत्यमादवेशिवे समपुद्रि इयम् अ इमत नस्थतवे
समपुद्रिशिब्दस्य यमचि भमम् इमत ससूत्रवेण भससजमायमास तदन्त्यस्य चि अकमारस्य यस्यवेमत चि इमत ससूत्रवेण लनोपवे
सवर वणर सम्मवेलनवे चि समपुमद्रिय इमत जमातवे अस्य शिब्दस्य सष्ट्रीत्वमववकमायमास ततयाः अजमादतषमापम् इमत ससूत्रवेण टिमापम् -
प्रत्ययवे टिमाप्प्रत्ययमादस्य टिकमारस्य चिपुटिसू इमत ससूत्रवेण इत्ससजमायमामम्, पकमारस्य चि हिलन्त्यमम् इमत ससूत्रवेण
इत्ससजमायमास तस्य लनोपयाः इमत ससूत्रवेण उभयनोयाः टिकमारपकमारयनोयाः लनोपवे समपुमद्रिय आ इमत जमातवे सवणर दष्ट्रीघिर
समपुमद्रियमा इमत जमातवे अस्य शिब्दस्य टिमाप्प्रत्ययमान्तत्वमातम् ततयाः ङ्यमाप्प्रमामतपमदकमातम् , प्रत्यययाः, परश्चि
चिवेत्यसधकपृत्य प्रवतर ममानवेन स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत
ससूत्रवेण खलवे कपनोतन्यमायवेन एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमपपुरुषबहिह वचिनमववकमायमास जसस जसम् -
प्रत्ययमादवेयाः जकमारस्य चिपुटिसू इमत ससूत्रवेण इत्सजमायमास तस्य लनोपयाः इमत ससूत्रवेण चि तस्य इत्ससजकस्य जकमारस्य
लनोपवे समपुमद्रियमा असम् इमत नस्थतवे प्रथमयनोयाः पसूवरसवणर याः इमत ससूत्रवेण तयनोयाः आकमारमाकमारयनोयाः स्थमानवे
पसूवरसवणर दष्ट्रीघिर एकमादवेशिवे आकमारवे सवर वणर सम्मवेलनवेन चि समपुमद्रियमासम् इमत जमातवे समपुदमायस्य सपुबन्तत्वमातम्
सपुमप्तङन्तसस पदमम् इत्यनवेन तस्य पदससजमायमास तदन्त्यस्य सकमारस्य स्थमानवे ससजपुषनो रुयाः इत्यनवेन रु- इत्यमादवेशिवे
अनपुबन्धलनोपवे चि समपुमद्रियमा रम् इमत जमातवे समपुदमायस्य अन्त्यस्य रवेफस्य स्थमानवे खरवसमानयनोमवर सजर नष्ट्रीययाः
इत्यनवेन मवसगमारदवेशिवे सवर वणर सम्मवेलनवेन चि समपुम द्रियमायाः इमत रूपस ससध्यमत।

23.16) पमाथनोनदष्ट्री भ् यमास ड्यणम् (४.४.१११)


ससूत्र माथर याः - पमाथयाःशिब्दमानदष्ट्रीशिब्दमाच्चि ड्यणम्-प्रत्ययनो भवमत 'तत्र भवयाः' इत्यनस्मनथर।
ससूत्र मावतरणमम्- 'तत्र भवयाः' इत्यनस्मनथर पमाथश्शिब्दमातम् नदष्ट्रीशिब्दमाच्चिम् ड्यणम् -प्रत्ययस्य मवधमानमाथर
ससूत्रममदस प्रणष्ट्रीतममाचिमायरण।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ड्यणम्-प्रत्ययनो मवधष्ट्रीयतवे। मदपदमात्मकवे अनस्मनम् ससूत्रवे
पमाथनोनदष्ट्रीभ्यमामम् इमत पञ्चमष्ट्रीमदवचिनमान्तस पदमम्, ड्यणम् इमत चि प्रथमवैकवचिनमान्तस पदमम्। ङ्यमाप्प्रमामतपमदकमातम्
इमत ससूत्रमातम् अत्र प्रमामतपमदकमातम् इमत पञ्चम्यवेकवचिनमान्तस पदमम् , भववे छन्दसस इमत ससूत्रमातम् भववे छन्दसस चिवेमत
सप्तम्यवेकवचिनमान्तस पददयस चि अनपुवतर न्तवे। तमद्धतमायाः, अनपुपसजर नमातम्, प्रत्यययाः परश्चि चिवेमत अत्र असधकपृतमम्।
एवञ्च अत्र पदयनोजनमा- छन्दसस अनपुपसजर नमातम् पमाथनोनदष्ट्रीभ्यमास प्रमतपमदकमातम् परयाः ड्यणम् तमद्धतयाः प्रत्यययाः
इमत। अत्र मवभमकमवपररणमामवेन अनपुपसजर नमाभ्यमास प्रमामतपमदकमाभ्यमामम् इमत रूपस भवमत। मवभमकमवपररणमामवेन
जमातस रूपस तमद्धतयाः इमत प्रथमवैकवचिनमान्तस पदमत्र ड्यणम् इत्यस्य मवशिवेषणमम्। ससूत्रमाथर याः भवमत- छन्दसस मवषयवे
पमाथनोनदष्ट्रीभ्यमामम् अनपुपसजर नमाभ्यमास प्रमामतपमदकमाभ्यमास तमद्धतयाः ड्यणम् प्रत्ययनो भवमत इमत। अथमारतम् प्रकपृतससूत्रवेण
पमाथसम्, नदष्ट्री चिवेमत शिब्दमाभ्यमास प्रकपृतससूत्रवेण ड्यणम् इमत परनो तमद्धतप्रत्यययाः मवधष्ट्रीयतवे।
उदमाहिरणमम्- पमारययाः।

112 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -१ मटिप्पणष्ट्री

ससूत्र माथर स मन्वययाः - पमाथसम्-इमत शिब्दस्य अथर वदधमातपुरप्रत्यययाः प्रमामतपमदकमम् इमत ससूत्रवेण
प्रमामतपमदकससजमायमास 'पमाथसस भवयाः' इत्यथर प्रकपृतससूत्रवेण ततयाः ड्यणम्-प्रत्ययवे ड्यणम्-प्रत्ययमादवेयाः डकमारस्य चिपुटिसू
इमत ससूत्रवेण इत्ससजमायमामम्, हिलन्त्यमम् इमत ससूत्रवेण चि णकमारस्य इत्ससजमायमास तस्य लनोपयाः इमत ससूत्रवेण तयनोयाः
इत्ससजकयनोयाः डकमारणकमारयनोयाः लनोपवे पमाथसम् य इमत नस्थतवे पमाथसम् -शिब्दस्य असम्-भमागस्य अचिनोऽन्त्यमामद मटि
इमत ससूत्रवेण मटिससजमायमास ड्यणम् -प्रत्ययस्य मडत्त्वमातम् टिवेयाः इमत ससूत्रवेण तस्य मटिससजकस्य असम् इत्यस्य लनोपवे पमाथम्
य इमत नस्थतवे सवर वणर सम्मवेलनवेन मनष्पनस्य पमारय इमत शिब्दस्य तमद्धतप्रत्ययमान्तत्वमातम्
ङ्यमाप्प्रमामतपमदकमातम्, प्रत्यययाः, परश्चि चिवेत्यसधकपृत्य प्रवतर ममानवेन
स्वयौजसमयौट्छषमाभ्यमानम्भस्ङवे भ्यमाम्भ्यस्ङससभ्यमाम्भ्यस्ङसनोसमाम्ङ्यनोस्सपुपम् इमत ससूत्रवेण खलवे कपनोतन्यमायवेन
एकमवसशिमतस्वमामदप्रत्ययवेषपु प्रमाप्तवेषपु प्रथमवैकवचिनमववकमायमास सपुप्रत्ययवे पमारय सपु इमत नस्थतवे अनपुनमाससकत्ववेन
पमामणनष्ट्रीयवैयाः प्रमतजमातस्य सपुप्रत्ययमान्त्यस्य उकमारस्य उपदवेशिवेऽजनपुनमाससक इतम् इमत ससूत्रवेण इत्ससजमायमास तस्य
लनोपयाः इत्यनवेन चि तस्य इत्ससजकस्य उकमारस्य लनोपवे पमारय सम् इमत जमातवे समपुदमायस्य सपुबन्तत्वमातम्
सपुमप्तङन्तसस पदमम् इत्यनवेन तस्य पदससजमायमास तदन्त्यस्य सकमारस्य स्थमानवे ससजपुषनो रुयाः इत्यनवेन रु इत्यमादवेशिवे
अनपुबन्धलनोपवे चि पमारय रम् इमत जमातवे समपुदमायस्य अन्त्यस्य रवेफस्य स्थमानवे खरवसमानयनोमवर सजर नष्ट्रीययाः इत्यनवेन
मवसगमारदवेशिवे सवर वणर सम्मवेलनवेन चि पमारययाः इमत रूपस ससध्यमत।

पमाठगतप्रश्नमायाः-२

8. छन्दसस घिसम् इमत ससूत्रवेण कयाः प्रत्यययाः मवधष्ट्रीयतवे।


9. छन्दसस घिसम् इमत ससूत्रवे ऋतनोयाः इमत पदस कपुतयाः अनपुवतर तवे।
10. छन्दसस घिसम् इमत ससूत्रस कस्य अपवमादयाः।
11. सनोमशिब्दमातम् यप्रत्यययाः कवेन भवमत।
12. सनोमशिब्दमातम् यप्रत्यययाः कनस्मनम् अथर भवमत।
13. मयडथमारयाः कवे।
14. मवचिमायर ममाणमानमास वमाक्यमानमास टिवेयाः प्लपुतयाः कवेन ससूत्रवेण भवमत।
15. बहमामदभ्ययाः मनत्यस ङष्ट्रीषम् कवेन ससूत्रवेण भवमत।
16. असपुरशिब्दमातम् अणम्- प्रत्यययाः कवेन ससूत्रवेण भवमत।
17. अनश्वमच्छब्दमातम् अणम् - प्रत्यययाः कवेन ससूत्रवेण भवमत।
18. समपुद्रिशिब्दमातम् अभ्रशिब्दमाच्चि कवेन ससूत्रण
वे घि- प्रत्यययाः।
19. पमाथश्शिब्दमातम् नदष्ट्रीशिब्दमाच्चि कवेन ससूत्रवेण ड्यणम्- प्रत्यययाः।

ववेदमाध्ययनमम् 113
मटिप्पणष्ट्री ववे द माध्ययनमम्

पमाठसमारयाः

छन्दसस पमादपसूरणवे प्र, समम्, उप, उतम् इत्यवेतवेषमास मदत्वस भवमत। "छन्दसष्ट्रीरयाः" इवणमारन्तमाद्रिवेफमान्तमाच्चि
परस्य मतनोमर स्य वयाः भवमत। "अननो नपुटिम्" इमत ससूत्रवेण अनन्तमान्मतनोनपुरटिम् भवमत। नमान्तमात्परस्य घिस्य
नपुडमागमयाः भवमत "नमादस्य" इमत ससूत्रवेण। छन्दसस मवषयवे भपुवसम् इमत महिमाव्यमाहृतवेयाः सकमारस्य रुयाः भवमत रवेफनो
वमा।शिब्दस्य प्लपुतयाः भवमत आरम्भवे। मवचिमायर ममाणमानमामम् इमत ससूत्रवेण मवचिमायर ममाणमानमास वमाक्यमानमास टिवेयाः प्लपुतयाः
भवमत। मनत्यस छन्दसस इमत ससूत्रवेण बहमामदभ्ययाः मनत्यस ङष्ट्रीषम् भवमत। ममायमायमामणम् इमत ससूत्रवेण असपुरशिब्दमातम्
अणम् -प्रत्यययाः भवमत। अनश्वममानणम् इमत ससूत्रवेण अनश्वमच्छब्दमातम् अणम् - प्रत्यययाः भवमत। समपुद्रिमाभ्रमादयाः इमत
ससूत्रवेण समपुद्रिशिब्दमातम् अभ्रशिब्दमाच्चि घि-प्रत्यययाः भवमत। पमाथनोनदष्ट्रीभ्यमास ड्यणम् इमत ससूत्रवेण
पमाथयाःशिब्दमानदष्ट्रीशिब्दमाच्चि ड्यणम्-प्रत्यययाः भवमत।

पमाठमान्तप्रश्नमायाः

1. प्रसमपुपनोदयाः पमादपसूरणवे इमत ससूत्रस व्यमाख्यमात।


2. हिररवतवे इमत रूपस समाधयत।
3. अकण्वन्तयाः इमत रूपस समाधयत।
4. नमादस्य इमत ससूत्रस व्यमाख्यमात।
5. भसूवनो मवश्ववेषपु सवनवेषपु इत्यत्र भपुवसम् इत्यस्य सकमारस्य "भपुवश्चि महिमाव्यमाहृतवेयाः" इमत ससूत्रवेण कथस न
रवेफयाः।
6. ओमभ्यमादमानवे इमत ससूत्रस समाधयत।
7. ऋनत्वययाः इमत रूपस समाधयत।

पमाठगतप्रश्नमानमामम् उत्तरमामण
उत्तरकसू टियाः -१
1. प्र समम् उप उतम् एतवेषमास मदत्वस पमादपसूरणवे भवमत।
2. छन्दसस इवणर न्तमातम् रवेफमान्तमाच्चि मतवेमरस्य वयाः "छन्दसष्ट्रीरयाः" इमत ससूत्रवेण भवमत।
3. अकण्वन्तयाः इत्यत्र नपुडमागमयाः "अननो नपुटिम्" इमत ससूत्रवेण भवमत।
4. नमादस्य इमत ससूत्रण
वे नमान्तमात्परस्य घिस्य नपुडमागमयाः मवधष्ट्रीयतवे।
5. अम्नरवेव इत्यस्य ववैकनल्पकस रूपमम् अम्न एव इमत।
6. मतस्रयाःमहिमाव्यमाहृतययाः। तमाश्चि भसूयाः, भपुवयाः, स्वयाः इमत।

114 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -१ मटिप्पणष्ट्री

7. मन्त्रस्य आरम्भवे अअोंशिब्दस्य प्लपुतनो भवमत।


उत्तरकसू टियाः -२
8. घिस्प्रत्यययाः।
9. ऋतनोरणम् इमत ससूत्रमातम् अनपुवतर तवे।
10. ऋतनोरणम् इमत ससूत्रस्य अपवमादयाः।
11. मयवे चि इमत ससूत्रवेण
12. मयटिम् - अथर।
13. आगतमवकमारमावयमाप्रकपृतमायाः
14. मवचिमायर ममाणमानमामम्।
15. मनत्यस छन्दसस।
16. ममायमायमामणम्।
17. अनश्वममानणम्।
18. समपुद्रिमाभ्रमादयाः।
19. पमाथनोनदष्ट्रीभ्यमास ड्यणम्।

इमत त्रयनोमवसशियाः पमाठयाः

ववेदमाध्ययनमम् 115
24

24) अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः-२


प्रस्तमावनमा

एतमावतमा भवन्तयाः पसूवरतनपमाठवे षपु ववैमदकशिब्दरूपमाणमामम् प्रमक्रयमायाः जमातवन्तयाः। अनस्मनम् पमाठवे


स्वरप्रमक्रयमा प्रदशिर मयष्यतवे। ह्रस्वदष्ट्रीघिरप्लपुतमायाः इमत एतवे उच्चिमारणकमालजमापकमायाः स्वरमायाः सनन्त। एतवे तमावतम्
कस्य स्वरवणर स्य मकयत्कमालमम् यमावतम् उच्चिमारणमम् उमचितमममत जमापयनन्त। अनन्तमवे पमाठवे ऽनस्मनम् आदयौ
प्लपुतस्वरमवषयवे आलनोचिनमा कररष्यतवे। मत्रममात्रस्तपु भववेत्प्लपुतयाः इमत पमामणनष्ट्रीयमशिकमावचिनमातम् अस्य प्लपुतस्य
मत्रममामत्रकयाः उच्चिमारणकमालयाः बनोद्धव्ययाः। पमाठमान्तभमागवे चि सत्व-णत्व-षत्वमवषयवे आलनोचिनमा मवधमास्यतवे।

उदवेश् यमामन
इमस पमाठस पमठत्वमा भवमानम् -
➢ कदमा प्लपुतस्वरनो भवमत तदम् जमास्यमत।
➢ प्लपुतस्वरमवधमायकससूत्रमाणमास पररचियस प्रमाप्स्यमत।
➢ ववेदवे कदमा मवसगर स्य सकमारनो भवमत तदम् जमास्यमत।
➢ ववेदवे कदमा नकमारस्य णकमारनो भवमत तदम् अवगममष्यमत।
➢ ववेदवे कदमा सकमारस्य षकमारनो भवमत तदम् जमास्यमत।

24.1) यवे यजकमर मण॥ (८.२.८८)


ससूत्र माथर याः - यवे इत्यवेतस्य यजकमर मण प्लपुतयाः भवमत।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण यजकमर मण यवे इत्यस्य प्लपुतयाः मवधष्ट्रीयतवे। अनस्मनम्
ससूत्रवे यवे इमत प्रथममान्तस पदमम्। यजकमर मण इमत सप्तम्यन्तस पदमम्। कमर शिब्दयाः मक्रयमावमाचिष्ट्री। अतयाः यजकमर मण
इत्यस्य यजमक्रयमायमामम् इत्यथर याः। यजसम्बनन्धमक्रयमायमामम् इमत यमावतम्। "वमाक्यस्य टिवेयाः प्लपुत उदमात्तयाः" इमत
ससूत्रमातम् प्लपुतयाः इमत पदमम् अनपुवतर तवे। यजकमर मण यवे इत्यस्य प्लपुतयाः भवमत इमत ससूत्रमाथर याः। "अचिश्चि" इमत
पररभमाषयमा यवे इत्यस्य अचियाः एव प्लपुतयाः भवमत।
उदमाहिरणमम् - यवे३ यजमामहिवे।
ससूत्र माथर स मन्वययाः - श्रियौतयजकमर मण यवेन मन्त्रवेण आहिह मतयाः दष्ट्रीयतवे सयाः मन्त्रयाः यमाज्यमा इत्यपुच्यतवे।
यजकमर मण यमाज्यमामन्त्रस्य आदयौ "यवे३ यजमामहिवे" इमत वमाक्यस प्रयपुज्यतवे। अतयाः यजकमर मण प्रयपुकत्वमातम् यवे
इत्यस्य एकमारस्य प्रकपृतससूत्रवेण प्लपुतयाः मवधष्ट्रीयतवे।

11६ व्यमाकरणमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -२ मटिप्पणष्ट्री

मवशिवे ष याः - यमद यजकमर न भवमत तमहिर यवे इत्यस्यमाचियाः प्लपुतयाः प्रकपृतससूत्रवेण न भवमत। यथमा
स्वमाध्यमायकमालवे "यवे यजमामहि इमत पञ्चमाकरमम्" इत्यमादयौ यवे इत्यस्य प्लपुतयाः न भवमत।

24.2) अग्निष्ट्री त् प्रवेष णवे परस्य चि (८.२.९२)


ससूत्र माथर याः – अग्निष्ट्रीधयाः प्रवेषणवे आदवेयाः प्लपुतयाः तस्ममात्परस्य चि।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण प्लपुतत्वस मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन
सनन्त। अग्निष्ट्रीत्प्रवेषणवे परस्य चि इमत ससूत्रगतपदच्छवे दयाः। अग्निष्ट्रीत्प्रवेषणवे इमत सप्तम्यन्तस पदमम्। अग्निष्ट्रीधयाः प्रवेषणमममत
अग्निष्ट्रीत्प्रवेषणमम्, तनस्मनम् अग्निष्ट्रीत्प्रवेषणवे इमत। परस्य इमत षष्ठ्यन्तस पदमम्। चि इमत अव्ययपदमम्।
बसूमहिप्रवेष्यशियौषड्वयौषडमावहिमानमाममादवेयाः इमत ससूत्रमातम् आदवेयाः इमत पदमम् , यवे यजकमर मण इमत ससूत्रमातम् यजकमर मण इमत
पदस चि अनपुवतर तवे। वमाक्यस्य टिवेयाः प्लपुत उदमात्तयाः इमत ससूत्रमातम् प्लपुतयाः इमत पदमम् अनपुवतर तवे तवेन अचिश्चि इमत
पररभमाषयमा अचियाः इत्यमप लभ्यतवे। ततश्चि ससूत्रमाथर्थो भवमत अग्निष्ट्रीधयाः प्रवेषणवे आदवेयाः अचियाः प्लपुतत्वस तस्ममातम्
परस्य चि अचियाः अमप प्लपुतत्वस भवमत यजकमर मण इमत। अमाग्निष्ट्रीरमाख्यस ऋनत्वजमम् प्रमत अध्वयर्थोयाः प्रवेषणवे अथमारतम्
तस प्रमत उपदवेशिवमाक्यवे मनदरशिवमाक्यवे वमा आदवेयाः अचियाः , तस्ममातम् (आमदभसूतमातम्) परस्य चि अचियाः प्लपुतत्वस भवमत
इमत सरलमाथर याः।
उदमाहिरणमम् – ओ३श्रिमा३वय इमत।
ससूत्र माथर स मन्वययाः - ओ३श्रिमा३वय इमत अमाग्निष्ट्रीरमाख्यस ऋनत्वजस प्रमत अध्वयर्थोयाः मनदरशिवमाक्यमम्। तवेनमात्र
आदवेयाः अचियाः ओकमारस्य ततयाः परस्य अचियाः आकमारस्य (श्रिमा-इत्यस्य) चि अनवेन ससूत्रवेण प्लपुतत्वमम्।
मवशिवे ष याः - ससूत्रवे प्रवेषणवे इमत उकमम् अनस्त अतयाः तमदनवे व्यमापमारवे प्लपुतयाः न भवमत। यथमा - अग्निष्ट्रीदग्निष्ट्रीनम्
मवहिर, इत्यमादयौ बमहिस्तपृणनोमहि इत्यमादयौ चि न प्लपुतत्वमम्। यजकमर मण इत्यपुकत्वमातम् यजकमर मभनस्थलवे न
प्लपुतत्वमम्, तवेन आश्रिमावयमास्तश्रियौषटिम् इत्यमादयौ न प्लपुतत्वमम्।

24.3) मवभमाषमा पपृष प्रमतवचिनवे हिवे याः ॥ (८.२.९३)


ससूत्र माथर याः – पपृषप्रमतवचिनवे हिवेयाः मवभमाषमा प्लपुतनो भवमत।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण प्लपुतत्वस मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन
सनन्त। मवभमाषमा इमत प्रथमवैकवचिनमान्तमम् , पपृषप्रमतवचिनवे इमत सप्तम्यवेकवचिनमान्तमम् , हिवेयाः इमत षष्ठ्यवेकवचिनमान्तस
पदमम्। मवभमाषमा इत्यस्य मवकल्पवेन इत्यथर याः। पपृषप्रमतवचिनवे इत्यत्र पपृषस्य प्रमतवचिनमम् आख्यमानस पपृषप्रमतवचिनस,
तनस्मनम् इमत षष्ठष्ट्रीतत्पपुरुषयाः। वमाक्यस्य टिवेयाः प्लपुत उदमात्तयाः इमत ससूत्रमातम् प्लपुतयाः इमत पदमनपुवतर तवे, तवेन अचिश्चि
इमत पररभमाषयमा अचियाः इमत लभ्यतवे। एवस ससूत्रमाथर्थो भवमत पपृषस्य प्रमतवचिनवे (प्रत्यपुत्तरवे) हिवेयाः अचियाः मवकल्पवेन
प्लपुतयाः भवमत इमत।
उदमाहिरणमम् – अस्य उदमाहिरणमनस्त अकमाषर महि३, अकमाषर महि इमत चि।
ससूत्र माथर स मन्वययाः - अकमाषर्षीयाः कटिमम् इमत पपृषस्य प्रश्नस्य उत्तरस भवमत अकमाषर महि इमत। तवेन अत्र
प्रत्यपुत्तरवमाक्यवे हिवेयाः अचियाः इकमारस्य मवकल्पवेन प्लपुतत्वमम्। एवस प्लपुतत्वपकवे अकमाषर महि३ इमत तदभमावपकवे
अकमाषर महि इमत भवमत।

ववेदमाध्ययनमम् 117
मटिप्पणष्ट्री ववे द माध्ययनमम्

मवशिवे ष याः - ससूत्रवे पपृषप्रमतवचिनवे इत्यपुकत्वमातम् प्रत्यपुत्तरमभनवमाक्यवे हिवेयाः अचियाः प्लपुतत्वस न भवमत, तवेन कटिस
कररष्यमत महि इत्यमादयौ समाममान्यवमाक्यवे हिवेयाः न प्लपुतत्वमम्। ससूत्रवे हिवेयाः इत्यपुकत्वमातम् करनोमम ननपु इत्यमादयौ प्रत्यपुत्तरत्ववे
अमप महिमभनस्य ननपु-इत्यमादवेयाः प्लपुतत्वस न।

24.4) आमवेम डतस भत्सर नवे । ॥ (८.२.९५)


ससूत्र माथर याः – भत्सर नवे आमवेमडतस प्लपुतस भवमत।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण प्लपुतत्वस मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
आमवेमडतमम् इमत प्रथमवैकवचिनमान्तमम्, भत्सर नवे इमत सप्तम्यवेकवचिनमान्तस चि। वमाक्यस्य टिवेयाः प्लपुत उदमात्तयाः
इत्यस्ममातम् ससूत्रमातम् टिवेयाः इमत प्लपुतयाः इमत चि अनपुवतर तवे, प्लपुत इमत आमवेमडतमम् इत्यस्य मवशिवेषणमम्, तवेन तस्य
नपपुससकत्वमम्। प्लपुतयाः इत्यस्य अनपुवतर नमादम् अचिश्चि इमत पररभमाषयमा अचियाः इत्यमप लभ्यतवे। भत्सर नस नमाम
अपकमारशिब्दवैयाः भयनोत्पमादनमम्। तस्य परममामवेमडतमम् इमत ससूत्रवेण उकमम् आमवेमडतमत्र न गपृहिष्ट्रीतमम्। अत्र
आममडतपदस पसूवरस्य परस्य चि दयनोयाः उपलकणमाथर मम्। अमरकनोषवे अमप उकमम् आमवेमडतस मदससरुकमम् इमत।
तवेन ससूत्रमाथर्थो भवमत भत्सर नवे अथर आमवेमडतस्य (पसूवरस्य परस्य चि) टिवेयाः अचियाः प्लपुतत्वस भवमत इमत।
उदमाहिरणमम् – अस्य उदमाहिरणस भवमत दस्यनो३ दस्यनो३ घिमातमयष्यमामम त्वमामम् इमत।
ससूत्र माथर स मन्वययाः - अत्र वमाक्यमादवेरमामनन्त्रतस्यमाससूयमासम्ममतकनोपकपुत्स्नभत्सर नवेषपु इत्यनवेन भत्सर नवे
अथर गम्यममानवे दस्यपुशिब्दस्य मदत्वस भवमत। तयनोयाः दयनोयाः दस्यनो इत्यनयनोयाः टिवेयाः अचियाः ओकमारस्य प्रकपृतससूत्रवेण
प्लपुतत्वमम्।

24.5) अङयपु कस मतङमाकमाङमम्॥ (८.२.९६)


ससूत्र माथर याः - छन्दसस भत्सर नवे अङयपुकस मतङमाकमाङमम् प्लपुतमम् भवमत।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण प्लपुतत्वस मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
अङयपुकमम् इमत प्रथममान्तस, मतङमाकमाङमम् इत्यमप प्रथममान्तस पदमम्। अङयपुकमम् इत्यस्य अङशिब्दवेन यपुकमम्
इत्यथर याः। मतङमाकमाङममत्यस्य समाकमाङस मतङम् इत्यथर याः। अनस्मनम् ससूत्रवे आमवेमडतस भत्सर नवे इत्यस्ममातम् ससूत्रमातम्
भत्सर नवे इमत, वमाक्यस्य टिवेयाः प्लपुत उदमात्तयाः इत्यस्ममातम् टिवेयाः, प्लपुतयाः इमत पददयस चि अनपुवतर तवे। प्लपुत
इत्यनपुवतर नमादम् अचिश्चि इमत पररभमाषयमा अचियाः इत्यमप यनोज्यतवे। तवेन ससूत्रमाथर्थो भवमत अङशिब्दवेन यपुकस समाकमाङस
यतम् मतङम् तस्य टिवेयाः अचियाः प्लपुतत्वस भवमत।
उदमाहिरणमम् – अस्य उदमाहिरणस भवमत अङ कसूज३ इदमाननीं जमास्यसस जमाल्म इमत।
ससूत्र माथर स मन्वययाः - अङ कसूज३ इदमाननीं जमास्यसस जमाल्म इत्यस्य मसूखर इदमानष्ट्रीमवेव
अपशिब्दकथनस्य फलस प्रमाप्स्यतष्ट्रीत्यथर याः। अत्र अङ इमत रनोषपसूवरकस सम्बनोधनमम्। अत्र कसूज इमत इदमाननीं
जमास्यसस जमाल्म इमत वमाक्यनस्थतमम् जमास्यसस इमत मतङन्तमम् आकमाङमत अतयाः कसूज इमत समाकमाङस मतङम्।
इदस चि अङशिब्दवेन यपुकमम् अनस्त। एवस चि अत्र गम्यममानस भत्सर नमम् मकञ्च अङशिब्दवेन यपुकस समाकमाङस मतङम् कसूज
इमत वतर तवे, तवेन प्रकपृतससूत्रवेण कसूज इत्यस्य टिवेयाः अचियाः प्लपुतत्वस सम्भवमत।

118 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -२ मटिप्पणष्ट्री

मवशिवे ष याः - ससूत्रवे समाकमाङमतङयाः गहिणमातम् अङ दवेवदत्त ममरयमा वदसस इत्यमादयौ भत्सर नमाथर स्य सत्त्ववेऽमप
अङशिब्दवेन यपुकस दवेवदत्त इमत सपुबन्तस वतर तवे इत्यतयाः न प्लपुतत्वमम्।
अङ पचि इत्यमादयौ पचि इमत मतङन्तस स्वमाथर प्रमतपमादनवे न कममप अपवेकतवे , अतयाः अत्र आकमाङमायमायाः
असत्त्वमातम् न प्रकपृतससूत्रवेण प्लपुतत्वमम्।
भत्सर नवे गम्यममानवे एव समाकमाङमतङयाः प्लपुतत्वमम् भवमत, तवेन अङमाधष्ट्रीष्व भकस तव दमास्यमामम (पठ
अनस तपुभ्यस दमास्यमामम) इत्यमादयौ अधष्ट्रीष्व इमत मतङन्तस्य दमास्यमामम इमत मतङन्तवेन सहि सम्बन्धत्ववेऽमप
भत्सर नमाथर स्य अभमावमातम् न प्लपुतत्वमम्।

24.6) पसूवर तपु भमाषमायमामम्॥ (८.२.९८)


ससूत्र माथर याः - मवचिमायर ममाणमानमास टिवेयाः प्लपुतयाः भवमत।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण प्लपुतत्वस मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन
सनन्त। पसूवरमममत प्रथमवैकवचिनमान्तमम्, तपु इमत अव्ययपदमम्, भमाषमायमामममत सप्तम्यवेकवचिनमान्तमम्।
मवचिमायर ममाणमानमामम् इमत ससूत्रमादम् मवचिमायर ममाणमानमामममत पदमम् अनपुवतर तवे। वमाक्यस्य टिवेयाः प्लपुत उदमात्तयाः इमत
सम्पसूणरमम् अमप ससूत्रमत्र अनपुवतर तवे। प्लपुतयाः इत्यनपुवतर नमादम् अचिश्चि इमत पररभमाषयमा अचियाः इत्यमप लभ्यतवे।
भमाषमायमाममत्यस्य लयौमककससस्कपृतवे इत्यथर याः। पसूवरममत्यस्य पसूवर मवदममानममत्यथर याः। तवेन लयौमककससस्कपृतवे
मवचिमायर ममाणमानमास (वमाक्यमानमामम्) मध्यवे पसूवर मवदममानस यदम् वमाक्यस तस्य टिवेयाः अचियाः प्लपुतनो भवमत , तस्य चि
उदमात्तस्वरनो भवमत इमत ससूत्रमाशिययाः। अत्र वमाक्यवे यस्य पसूवर प्रयनोगयाः तस्यवैव पसूवरत्वमम् बनोद्धव्यमम्।
उदमाहिरणमम् – अमहिनपुर३ रज्जपुनर पु।
ससूत्र माथर स मन्वययाः – अस्य उदमाहिरणवमाक्यस्य सपर्थो वमा रज्जपुवमार इत्यथर याः। नपु इमत मवतकरऽथर
अव्ययमम्। अत्र मवचिमायर ममाणमानमास वमाक्यमानमास मध्यवे पसूवर मवदममानस यदम् अमहिनपुर इमत वमाक्यस तस्य टिवेयाः अचियाः
उकमारस्य अनवेन ससूत्रवेण प्लपुतत्वमम् उदमात्तस्वरश्चि भवमत।
मवशिवे ष याः - अस्ममातम् ससूत्रमातम् पसूवर ससूत्रमम् अनस्त मवचिमायर ममाणमानमामम् इमत, तवेन अमप इदमवेव कमायर भवमत।
परन्तपु अनस्मनम् ससूत्रवे भमाषमायमामम् इमत पदस वतर तवे, तवेन पसूवर ससूत्रस ववैमदकप्रयनोगमवषयवे प्रवतर तवे इदञ्च
लयौमककप्रयनोगमवषयवे प्रवतर तवे इमत जवेयमम्।

24.7) अनपुद मात्तस प्रश्नमान्तमामभपसूस जतयनोयाः॥ (८.२.१००)


ससूत्र माथर याः - अनपुदमात्तयाः प्लपुतयाः स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण प्लपुतस्य अनपुदमात्तस्वरमवधमानस भवमत। अनस्मनम् ससूत्रवे
दवे पदवे स्तयाः। अनपुदमात्तमममत प्रथमवैकवचिनमान्तस मवधमायकस पदमम्। प्रश्नमान्तमामभपसूसजतयनोयाः इमत सप्तमष्ट्रीमदवचिनमान्तस
पदमम्। वमाक्यस्य टिवेयाः प्लपुत उदमात्तयाः इत्यस्ममातम् वमाक्यस्य टिवेयाः प्लपुतयाः इमत पदत्रयमम् अनपुवतर तवे। प्लपुतस्य
अनपुवतर नमादम् अचिश्चि इमत पररभमाषयमा अचियाः इत्यमप लभ्यतवे। प्रश्नशिब्दस्य प्रश्नमाथर वमाक्यमम् इत्यथर याः, तस्य
अन्तयाः प्रश्नमान्तयाः इमत षष्ठष्ट्रीतत्पपुरुषयाः प्रश्नमाथर वमाक्यस्य अनन्तमयाः इत्यथर याः। अमभपसूसजतशिब्दस्य सत्कमार
इत्यथर याः। तवेन ससूत्रमाथर्थो भवमत प्रश्नमाथर कस्य सत्कमारमाथर कस्य चि वमाक्यस्य अन्तस्य टिवेयाः प्लपुतस्य अचियाः

ववेदमाध्ययनमम् 119
मटिप्पणष्ट्री ववे द माध्ययनमम्

अनपुदमात्तस्वरनो भवमत। तत्र प्रश्नमाथर वमाक्यवे अनन्त्यस्यमामप प्रश्नमाख्यमानयनोयाः इत्यनवेन ससूत्रण


वे मवमहितस्य
प्लपुतस्य, अमभपसूसजतमाथर वमाक्यवे चि दरसू माद्धत
सू वे चि इत्यमामदनमा मवमहितस्य प्लपुतस्य चि अनवेन ससूत्रवेण अनपुदमात्तस्वरनो
भवमत।
उदमाहिरणमम् – अत्र प्रश्नमान्तस्य उदमाहिरणस भवमत अमग्निभसूत३इ इमत पटि३उ इमत चि।
अमभपसूसजतस्य उदमाहिरणस भवमत शिनोभनयाः खल्वमत ममाणवक३ इमत।
ससूत्र माथर स मन्वययाः - अत्र अगमयाः पसूवर गमाममानम् अमग्निभसूतवे। इमत प्रश्नमाथर कस वमाक्यमम्। तस्य अन्तस्य टिवेयाः
एकमारस्य (अ इ) अनन्त्यस्य अकमारस्य अनन्त्यस्यमामप प्रश्नमाख्यमानयनोयाः इत्यनवेन प्लपुतत्वमम्। वमाक्यस्य टिवेयाः
प्लपुत उदमात्तयाः इत्यनवेन प्लपुतस्य उदमात्तत्ववे प्रमाप्तवे, तस्य प्रकपृतससूत्रवेण अनपुदमात्तस्वरयाः, तवेन अमग्निभसूत३इ इमत
रूपमम्। पटिनो इत्यत्र टिवेयाः उकमारस्य अनन्त्यस्य अकमारस्य अनन्त्यस्यमामप प्रश्नमाख्यमानयनोयाः इत्यनवेन प्लपुतत्वमम्।
वमाक्यस्य टिवेयाः प्लपुत उदमात्तयाः इत्यनवेन प्लपुतस्य उदमात्तत्ववे प्रमाप्तवे , तस्य प्रकपृतससूत्रवेण अनपुदमात्तस्वरयाः, तवेन पटि३उ
इमत रूपमम्। शिनोभनयाः खनल्वमत ममाणवकयाः इत्यत्र अन्तस्य टिवेयाः अचियाः अकमारस्य दरसू माद्धत
सू वे चि इत्यनवेन
प्लपुतस्वरयाः। तस्य प्रकपृतससूत्रवेण अनपुदमात्तस्वरयाः, तवेन ममाणवक३ इमत रूपमम्।

24.8) उपररनस्वदमासष्ट्री म दमत चि॥ (८.२.१०२)


ससूत्र माथर याः - उपररनस्वदमासष्ट्रीतम् इत्यवेतस्य टिवेयाः प्लपुतनोऽनपुदमात्तयाः स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण अनपुदमात्तस्वरयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन
सनन्त। उपररनस्वदमासष्ट्रीतम् इमत चि इमत पदच्छवे दयाः। पदत्रयममप अत्र अव्ययमम्। अनस्मनम् ससूत्रवे अनपुदमात्तस
प्रश्नमान्तमामभपसूसजतयनोयाः इत्यतयाः अनपुदमात्तमम् इमत पदमम्, वमाक्यस्य टिवेयाः प्लपुत उदमात्तयाः इत्यस्ममातम् ससूत्रमातम्
वमाक्यस्य टिवेयाः प्लपुतयाः इमत पदत्रयमम् अनपुवतर तवे। तवेन ससूत्रमाथर्थो भवमत उपररनस्वदमासष्ट्रीतम् इमत वमाक्यस्य टिवेयाः
प्लपुतस्य अनपुदमात्तस्वरनो भवमत।
उदमाहिरणमम् – अस्य उदमाहिरणस भवमत उपररनस्वदमासष्ट्री३दम् इमत।
ससूत्र माथर स मन्वययाः - ‘अधयाः नस्वदमासष्ट्री ३ दपपु ररनस्वदमासष्ट्री ३ तम्’ इमत ऋग्ववेदस्य मन्त्रयाः। अत्र अधयाः
नस्वदमासष्ट्री ३ दम् इमत एकस वमाक्यमम् उपररनस्वदमासष्ट्री ३ दम् इत्यपरस वमाक्यमम्। सपृषवेयाः पसूवर प्रकपृमतयाः स्रष्टिपु याः उपरर
आसष्ट्रीदम् अथवमा अधयाः इत्यवेवमम् अत्र वमाक्यदयवे मवचिमारनोऽनस्त। तवेन मवचिमायर ममाणमानमामम् इमत ससूत्रवेण उभयत्र वमाक्यवे
टिवेयाः अचियाः प्लपुतस्वरयाः उदमात्तत्वस चि भवमत। एवमम् उपररनस्वदमासष्ट्री३दम् इत्यत्र प्लपुतस्य अचियाः उदमात्तत्वस
बमासधत्वमा प्रकपृतससूत्रवेण अनपुदमात्तस्वरनो भवमत।
मवशिवे ष याः - ससूत्रवे उपररनस्वदमासष्ट्री३दम् इमत गहिणमादम् अधयाः नस्वदमासष्ट्री३दम् इत्यत्र प्लपुतस्य न
अनपुदमात्तस्वरयाः।

24.9) अनन्त्यस्यमामप प्रश्नमाख्यमानयनोयाः।(८.२.१०५)


ससूत्र माथर याः - अनन्त्यस्य अन्त्यस्य चि पदस्य टिवेयाः स्वररतयाः प्लपुतयाः प्रश्नमाख्यमानयनोयाः।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण प्लपुतत्वमम् मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन
सनन्त। अनन्त्यस्य इमत षष्ठ्यवेकवचिनमान्तमम्, अमप इमत अव्ययमम्, प्रश्नमाख्यमानयनोयाः इमत

120 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -२ मटिप्पणष्ट्री

सप्तमष्ट्रीमदवचिनमान्तमम्। अन्तवे भवयाः अन्त्ययाः, न अन्त्ययाः अनन्त्ययाः, तस्य अनन्त्यस्य इमत नञ्तत्पपुरुषयाः
अन्त्यमभनस्य इत्यथर याः। प्रश्नश्चि आख्यमानञ्च प्रश्नमाख्यमानवे , तयनोयाः प्रश्नमाख्यमानयनोयाः इमत
इतरवेतरयनोगदन्दसममासयाः। अनस्मनम् ससूत्रवे स्वररतममामवेमडतवेऽससूयमा -सम्ममत-कनोप-कपुत्सनवेषपु इमत ससूत्रमादम् स्वररतमम्
इमत पदमम्, वमाक्यस्य टिवेयाः प्लपुत उदमात्तयाः इमत ससूत्रमादम् चि वमाक्यस्य टिवेयाः प्लपुत इमत एतमामन पदमामन अनपुवतर न्तवे।
प्लपुतगहिणमादम् अचिश्चि इमत पररभमाषयमा अचियाः इत्यमप लभ्यतवे। पदस्य इत्यमप अनपुवतर तवे। अनन्त्यस्यमामप
इत्यत्र अमप शिब्दयाः अनस्त, तवेन अन्त्यस्यमामप गहिणमम्। एवस यथमा अन्त्यस्य तथमा अनन्त्यस्यमामप इमत
बनोद्धव्यमम्। आख्यमानस नमाम उत्तरस वस्तपुनस्थमतवणर नस वमा। अस्य ससूत्रस्य सरलमाथर्थो भवमत प्रश्नवे उत्तरवे
(वस्तपुनस्थमतवणर नवे वमा) चि अन्त्यस्य अनन्त्यस्यमामप चि पदस्य टिवेयाः अचियाः स्वररतस्वरयाः प्लपुतश्चि भवमत।
उदमाहिरणमम्- अस्य उदमाहिरणस भवमत प्रश्नवे - अगमयाः३ पसूवमार३नम् गमाममा३नम् इमत, आख्यमानवे -
अगम३मम् पसूवमार३नम् गमाममा३नम् इमत।
ससूत्र माथर स मन्वययाः - अगम:३ पसूवमार३नम् गमाममा३नम् इत्यस्य तमावतम् त्वमम् पसूवरनस्थतमानम् गमाममानम् गतवमानम्
वमा इत्यथर याः। इदस प्रश्नमाथर कस वमाक्यमम् अतयाः अत्र अन्त्यस्य पदस्य अन्त्यमभनमानमास चि पदमानमास टिवेयाः अचियाः
प्रकपृतससूत्रवेण स्वररतस्वरयाः प्लपुतश्चि इमत। अगम३मम् पसूवमार३नम् गमाममा३नम् इत्यस्य तमावतम् आमम् , गतवमानम्
पसूवरनस्थतमानम् गमाममानम् इत्यथर याः, इदस तपु उत्तरमाथर कस वमाक्यमम्। अतयाः अत्रमामप पसूवरवदम् अन्त्यस्य पदस्य
अन्त्यमभनमानमास चि पदमानमास टिवेयाः अचियाः प्रकपृतससूत्रवेण स्वररतस्वरयाः प्लपुतश्चि इमत।
मवशिवे ष याः - यदमप प्रश्नमाथर वमाक्यस्य अन्त्यस्य पदस्य टिवेयाः अचियाः अनपुदमात्तस प्रश्नमान्तमामभपसूसजतयनोयाः
इत्यनवेन अनपुदमात्तस्वरयाः प्लपुतश्चि भवमत तथमामप प्रकपृतससूत्रवे अमपशिब्दवेन अन्त्यस्यमामप गहिणमादम्
प्रश्नमाथर कवमाक्यस्य अन्त्यस्य प्रकपृतससूत्रवेण स्वररतस्वरनोऽमप भवमत। एवञ्च मवकल्पवेन प्रश्नमान्तस्य
स्वररतस्वरयाः अनपुदमात्तस्वरश्चि भवमत।

24.10) दष्ट्री घि मारद मटि सममानपमादवे ॥ (८.३.९)


ससूत्र माथर याः - दष्ट्रीघिमारनकमारस्य रुवमार स्यमादमटि तयौ चिवेनमाटियौ एकपमादस्थयौ स्यमातमामम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण नकमारस्य रुयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण पदमामन
सनन्त। दष्ट्रीघिमारतम् इमत पञ्चम्यन्तस, अमटि इमत सप्तम्यन्तस, सममानपदवे इमत सप्तम्यन्तस पदमम्। अटिम् इमत
प्रत्यमाहिमारयाः। सममानश्चि असयौ पमादश्चि सममानपमादयाः , तनस्मनम् इमत कमर धमारयसममासयाः इमत सममानपमादवे एकपमादवे
इत्यथर याः। अत्र उभयथकपुर इत्यस्ममादम् उभयथमा ऋकपु इमत पददयमम्, नश्छव्यप्रशिमानम् इत्यस्ममातम् नयाः इमत
षष्ठ्यन्तमम्, मतपुवसनो रु ससबपुद्धयौ छन्दसस इत्यस्ममातम् रुयाः इमत प्रथममान्तस, तयनोय्वमारवमचि ससमहितमायमामम् इत्यस्ममातम्
ससमहितमायमामम् इत्यवेतमामन पदमामन अनपुवतर न्तवे। उभयथमा इत्यस्य उभयमम् (एकनस्मनम् पकवे रुयाः अपरनस्मनम् पकवे
नकमारयाः) इत्यथर याः। ऋकपु इत्यस्य ऋङ्मन्त्रवेषपु इत्यथर याः। तवेन अस्य सरलमाथर्थो भवमत ऋङ्मन्त्रवेषपु एकनस्मनम् पमादवे
दष्ट्रीघिमारतम् वणमारद म् नकमारस्य रुयाः मवकल्पवेन भवमत अट्प्रत्यमाहिमारस्थवणर परतयाः ससमहितमायमास मवषयवे इमत।
उदमाहिरणमम् – अस्य उदमाहिरणस भवमत दवेवमावाँ अच्छमा सपुमतष्ट्री (ऋ.४.१.२) इमत, महिमावाँ इन्द्रिनो य
ओजसमा (ऋ.८.६.१) इमत चि।

ववेदमाध्ययनमम् 121
मटिप्पणष्ट्री ववे द माध्ययनमम्

ससूत्र माथर स मन्वययाः – रुत्वपकवे दवेवमानम् अच्छमा इमत नस्थतवे , महिमानम् इन्द्रिनो इमत नस्थतवे अत्र ऋङ्मन्त्रवे
एकनस्मनम् पमादवे एव दष्ट्रीघिमारतम् नकमारस्य सत्त्वमातम् ततयाः परमम् अट्प्रत्यमाहिमारस्थवणर स्य मवदममानत्वमादम् ससमहितमायमास
मवषयवे नकमारस्य रुत्ववे आतनोऽमटि मनत्यमम् इत्यनवेन रनोयाः पसूवरस्य अचियाः अनपुनमाससकवे भनोभगनोअघिनोअपसूवरस्य
यनोऽमशि इत्यनवेन रनोयाः यमादवेशिवे लनोपयाः शिमाकल्यस्य इत्यनवेन तस्य लनोपवे दवेवमावाँ अच्छमा इमत महिमावाँ इन्द्रिनो इमत रूपदयस
ससद्ध्यमत। अस्य ससूत्रस्य ववैकनल्पकत्वमादम् रुत्वमाभमावपकवे ससयनोगवे दवेवमानच्छ इमत महिमामनन्द्रिनो इत्यमप
भमवष्यमत।
मवशिवे ष याः - वमाक्यवे ससमहितमा (सनन्धयाः) वकपुयाः इच्छमाधष्ट्रीनमा भवमत। अतयाः वमाक्यवे ससमहितमायमायाः मववकमायमामवेव
सनन्धयाः। अमववकमायमामम् तपु ससमहितमाभमावयाः। एवमम् अस्य ससूत्रस्य ववैकनल्पकत्वस तपु ससध्यमत एव, तथमामप
पसूवरस्ममातम् ससूत्रमातम् उभयथमा इमत पदस्य गहिणवेन ववैकनल्पकत्वमवधमानमातम् क्वमचितम् रुत्वस न भवमत इमत, तवेन
आमदत्यमानम् यमामचिषमामहिवे इत्यत्र ससूत्रनोकमानमास समवेषमास मवषयमाणमास सत्त्ववेऽमप नकमारस्य रुत्वस न भवमत।

पमाठगतप्रश्नमायाः-१

1. यवे इत्यस्य कदमा प्लपुतस्वरयाः भवमत।


2. अग्निष्ट्रीधयाः प्रवेषणवे इत्यत्र प्रवेषणवे शिब्दस्य कयाः अथर याः।
3. महिशिब्दस्य कदमा प्लपुतस्वरयाः भवमत।
4. कनस्मनम् अथर आमवेमडतस्य प्लपुतस्वरयाः भवमत।
5. कवेन शिब्दवेन यपुकस मतङन्तस प्लवतवे।
6. भमाषमायमामम् इमत शिब्दस्य कनोऽथर याः।
7. अमभपसूसजतशिब्दस्य कयाः अथर याः।
8. अनन्त्यस्यमान्त्यस्यमामप प्रश्नमाख्यमानयनोयाः इत्यत्र अमपशिब्दवेन कस्य गहिणमम्।
9. ववेदवे दष्ट्रीघिमारतम् नकमारस्य रुमवधमायकस ससूत्रस मकमम्।

24.11) आतनोऽमटि मनत्यमम्॥ (८.३.३)


ससूत्र माथर याः - अमटि परतनो रनोयाः पसूवरस्य आतयाः स्थमानवे मनत्यमम् अनपुनमाससकयाः।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण अनपुनमाससकस्वरयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे त्रष्ट्रीमण
पदमामन सनन्त। आतयाः इमत षष्ठ्यन्तमम्। अमटि इमत सप्तम्यन्तमम्। मनत्यमममत प्रथममान्तमम्। आतयाः इत्यस्य
आकमारस्य इत्यथर याः। अटिम् इमत प्रत्यमाहिमारयाः। अत्रमानपुनमाससकयाः पसूवरस्य तपु वमा इत्यस्ममातम् ससूत्रमातम् अनपुनमाससकयाः
पसूवरस्य इमत पददयमम्, मतपुवसनो रु ससबपुद्धयौ छन्दसस इत्यस्ममातम् रुयाः इमत, तयनोय्वमारवमचि ससमहितमायमामम् इत्यस्ममातम्
ससमहितमायमामम् इत्यवेतमामन पदमामन अनपुवतर न्तवे। तवेन ससूत्रमाथर्थो भवमत रनोयाः पसूवरस्य आकमारस्य मनत्यमम्
अनपुनमाससकस्वरनो भवमत यमद परवे अट्प्रत्यमाहिमारस्थवणर याः मतष्ठमत।

122 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -२ मटिप्पणष्ट्री

उदमाहिरणमम् – अस्य उदमाहिरणस भवमत महिमावाँ इन्द्रिनो य ओजसमा इमत।


ससूत्र माथर स मन्वययाः - महिमानम् इन्द्रियाः इत्यत्र दष्ट्रीघिमारदमटि सममानपमादवे इत्यनवेन नकमारस्य रुत्वस भवमत।
ततयाः महिमारु इन्द्रियाः इमत नस्थतवे प्रकपृतससूत्रवेण रनोयाः पसूवरस्य आकमारस्य मनत्यमम् अनपुनमाससकस्वरनो भवमत परवे
अट्प्रत्यमाहिमारस्थवणर स्य इकमारस्य सत्त्वमातम्। ततयाः भनोभगनोअघिनोअपसूवरस्य यनोऽमशि इत्यनवेन रनोयाः यमादवेशिवे लनोपयाः
शिमाकल्यस्य इत्यनवेन यकमारस्य लनोपवे महिमावाँ इन्द्रियाः इमत ससद्ध्यमत।
मवशिवे ष याः - अत्रमानपुनमाससकयाः पसूवरस्य तपु वमा इत्यनवेन रनोयाः पसूवरस्य आकमारस्य मवकल्पवेन
अनपुनमाससकस्वरयाः प्रमाप्ननोमत परन्तपु तस बमासधत्वमा प्रकपृतससूत्रवेण रनोयाः पसूवरस्य मनत्यमम् अनपुनमाससकस्वरयाः भवमत।
परन्तपु तथमामप तवैमतरष्ट्रीयशिमाखमाध्यमामयनयाः महिमानम् इन्द्रियाः इत्यत्र अनपुस्वमारस (महिमास) पठनन्त। अत्र अनपुस्वमारयाः कथस
ससद्ध्यमत इमत चिवेतम् व्यत्ययनो बहिह लमम् इमत ससूत्रवेण व्यत्ययवेन भवमत इमत। एवमम् अत्र पपुनयाः मवकल्पमवधमानमादम्
प्रकपृतससूत्रवेण मनत्यमम् अनपुनमाससकमवधमानस व्यथर भवमत इमत प्रकपृतससूत्रप्रयनोजनमम् मचिन्त्यमम् अनस्त।

24.12) छन्दसस वमाऽप्रमामवेम डतयनोयाः॥ (८.३.४९)


ससूत्र माथर याः - मवसगर स्य सनो वमा स्यमातम् कपुप्वनोयाः प्रशिब्दमम् आमवेमडतस चि वजर मयत्वमा।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण मवसगर स्य सकमारयाः भवमत। अनस्मनम् ससूत्रवे त्रष्ट्रीमण
पदमामन सनन्त छन्दसस वमा अप्रमामवेमडतयनोयाः इमत। छन्दसस इमत सप्तम्यवेकवचिनमान्तस, वमा इमत अव्ययपदमम्,
अप्रमामवेमडतयनोयाः इमत सप्तमष्ट्रीमदवचिनमान्तस पदमम्। छन्दसस इत्यस्य ववेदवे इत्यथर याः। प्रश्चि आमवेमडतञ्च प्रमामवेमडतवे , न
प्रमामवेमडतवे अप्रमामवेमडतवे, तयनोयाः अप्रमामवेमडतयनोयाः। प्रशिब्दमम् आमवेमडतशिब्दस चि त्यक्त्वमा इत्यथर याः। आमवेमडतशिब्दस्य
मदरुमकररत्यथर याः। अनस्मनम् ससूत्रवे मवसजर नष्ट्रीयस्य सयाः इमत सम्पसूणरममप ससूत्रमम् अनपुवतर तवे। मवसजर नष्ट्रीयशिब्दस्य
मवसगर इत्यथर याः। क पयौ चि कपुपसू तयनोयाः कपुप्वनोयाः इमत सप्तम्यन्तमम् कपुप्वनोयाः इमत , तयनोय्वमारवमचि ससमहितमायमामम्
इत्यस्ममातम् ससमहितमायमामम् इमत एतमामन पदमामन अनपुवतर न्तवे। कपुशिब्दस्य कवगर याः इत्यथर याः, पपुशिब्दस्य पवगर याः
इत्यथर याः। ववेदवे मवसगर स्य स्थमानवे सकमारयाः मवकल्पवेन भवमत कवगर याः पवगर याः वमा यमद परवे मतष्ठमत परन्तपु यमद परस
प्रशिब्दयाः आमवेमडतमम् वमा मतष्ठमत तमहिर न भवमत इमत ससूत्रस्यमाशिययाः।
उदमाहिरणमम् – अस्य उदमाहिरणस भवमत अग्निवे त्रमातऋरतस्कमवयाः इमत मगररनर मवश्वतस्पपृथपुयाः इमत चि।
ससूत्र माथर स मन्वययाः – त्रमातयाः कमवयाः इत्यत्र कवगर स्थवणर याः परस मवदतवे तवेन मवसगर स्य मवकल्पवेन सकमारवे
त्रमातस्कमवयाः इमत ससद्ध्यमत। एवस मवश्वतयाः पपृथपुयाः इत्यत्र पवगर स्थवणर याः परस मवदतवे तवेन मवसगर स्य मवकल्पवेन
सकमारवे मवश्वतस्पपृथपुयाः इमत ससध्यमत।
मवशिवे ष याः - अनवेन ससूत्रवेण मवकल्पवेन सकमारनो भवमत तवेन क्वमचितम् मवसगर स्य स्थमानवे सकमारयाः प्रयपुज्यतवे
क्वमचितम् चि मवसगर एव प्रयपुज्यतवे। एवस वसपुनयाः पसूव्यर स्पमतयाः (ऋग्ववेदयाः१०.४८.१) इत्यत्र यदमप पवगर स्थवणर याः
परस मवदतवे। मकन्तपु यमद प्रशिब्दयाः परस स्यमातम् तमहिर मवसगर स्य सकमारनो न भवमत यथमा अमग्नियाः प्र मवदमानम्
(अथवर ववेदयाः ५.२६.१) इत्यत्र प्रशिब्दवे परवे मवसगर स्य न सकमारयाः। आमवेमडतस यमद परस स्यमातम् तदमा अमप
मवसगर स्य सकमारनो न भवमत यथमा पपुरुषयाः पपुरुषयाः परर इत्यत्र मदतष्ट्रीयपपुरुषशिब्दस्य तस्य परममामवेमडतमम्
इत्यनवेन आमवेमडतससजमा भवमत। सयाः आमवेमडतससजकयाः पपुरुषशिब्दयाः परवे अनस्त इत्यतयाः मवसगर स्य न सकमारयाः।

ववेदमाध्ययनमम् 123
मटिप्पणष्ट्री ववे द माध्ययनमम्

24.13) कयाःकरत्करमतकपृ सधकपृ तवे ष् वनमदतवे याः ॥ (८.३.५०)


ससूत्र माथर याः - मवसगर स्य सयाः स्यमातम्।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण मवसगर स्य सकमारनो भवमत। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
कयाःकरत्करमतकपृसधकपृतवेषपु इमत सप्तमष्ट्रीबहिह वचिनमान्तस, अनमदतवेयाः इमत षष्ठ्यवेकवचिनमान्तस पदमम्। कसम् चि करतम् चि
करमतश्चि कपृसधश्चि कपृतश्चि कयाःकरत्करमतकपृसधकपृतमायाः तवेषपु कयाःकरत्करमतकपृसधकपृतवेषपु इमत। न अमदमत
अनमदमतयाः तस्य अनमदतवेयाः इमत। अमदमतशिब्दस्य मवसगर मवहिमाय इत्यथर याः। छन्दसस वमाप्रमामवेमडतयनोयाः इत्यस्ममातम्
ससूत्रमातम् छन्दसस इमत अनपुवतर तवे। छन्दसस इत्यस्य ववेदवे इत्यथर याः। अत्र मवसजर नष्ट्रीयस्य सयाः इमत सम्पसूणरममप
ससूत्रमम् अनपुवतर तवे। मवसजर नष्ट्रीयशिब्दस्य मवसगर इत्यथर याः। तयनोय्वमारवमचि ससमहितमायमामम् इत्यस्ममातम् ससमहितमायमामम् इमत
पदञ्च अनपुवतर तवे। तवेन ससूत्रमाथर्थो भवमत ववेदवे ससमहितमायमास मवषयवे मवसगर स्य सकमारनो भवमत
कयाःकरत्करमतकपृसधकपृतवेषपु परवेषपु अमदमतशिब्दस्य मवसगर स्य सकमारनो न भवमत।
उदमाहिरणमम् – अस्य उदमाहिरणमामन भवनन्त ‘प्रमदवनो अपस्कयाः’, ‘यथमा ननो वस्यसस्करतम्’,
‘सपुपवेशिसस्करनोमत’, ‘उरुणस्कपृसध’, ‘सनोमस न चिमारु मघिवत्सपु नस्कपृतमम्’ इत्यवेतमामन।
ससूत्र माथर स मन्वययाः - कपृधमातनोयाः लपुमङ प्रथमवैकवचिनवे ववेदवे कयाः करतम् चि इमत रूपदयस भवमत , लमटि
करमत, लनोमटि कपृसध इमत रूपमम्। कपृधमातनोयाः कप्रत्ययवे मवभकयौ कपृतमममत रूपमम्। एवमम् अत्र अपयाः कयाः इमत,
वस्यसयाः करतम् इमत, सपुपवेशिसयाः करमत, उरुणयाः कपृसध इमत, नयाः कपृतमम् इमत नस्थतवे प्रकपृतससूत्रवेण सवर त्र
मवसगर स्य सकमारयाः।
मवशिवे ष याः - प्रकपृतससूत्रवे अनमदतवेयाः इत्यपुकत्वमातम् अमदमतशिब्दमादम् आगतस्य मवसगर स्य
कयाःकरत्करमतकपृसधकपृतवेषपु परवेषपु अमप सकमारमादवेशियाः न भवमत। तवेन यथमा ननो अमदमतयाः करतम् इत्यमामदमन्त्रवे
अमदमतयाः करतम् इत्यत्र मवसगर स्य न सकमारयाः।

24.14) पमातयौ चि बहिह लमम्॥ (८.३.५२)


ससूत्र माथर याः - छन्दसस पञ्चम्यमायाः मवसगर स्य सयाः स्यमादपपु ररभवमाथर पररशिब्दवे परतयाः।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण मवसगर स्य सकमारयाः भवमत। अनस्मनम् ससूत्रवे त्रष्ट्रीमण
पदमामन सनन्त। पमातयौ इमत सप्तम्यन्तमम्। चि इमत अव्ययपदमम्। बहिह लमम् इमत प्रथममान्तस पदमम्। अनस्मनम् ससूत्रवे
पञ्चम्यमायाः परमावध्यथर इत्यस्ममातम् ससूत्रमातम् पञ्चम्यमायाः इमत पदमम् , छन्दसस वमाऽमवेमडतयनोयाः इत्यस्ममातम् ससूत्रमातम्
छन्दसस इमत पदमम्, सनोऽपदमादयौ इत्यस्ममातम् सयाः इमत प्रथममान्तमम् पदमम् , तयनोय्वमारवमचि ससमहितमायमामम् इत्यस्ममातम्
ससूत्रमातम् ससमहितमायमामम् इमत सप्तम्यन्तमम् पदमम् चि इमत अनपुवतर न्तवे। मवसजर नष्ट्रीयस्य इत्यमप अनपुवतर तवे। तस्य चि
मवसगर स्य इत्यथर याः। छन्दसस इत्यस्य ववेदवे इत्यथर याः। ससमहितमाशिब्दस्य चि सनन्धयाः इत्यथर याः। तवेन ससूत्रथर्थो भवमत
ववेदवे ससमहितमामवषयवे पञ्चम्यमायाः मवसगर स्य सकमारनो भवमत यमद परवे पमाधमातपुयाः मतष्ठमत इमत।
उदमाहिरणमम् – ससूयर्थो ननो मदवस्पमातपु इमत।

124 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -२ मटिप्पणष्ट्री

ससूत्र माथर स मन्वययाः - ससूयर्थो ननो मदवस्पमातपु (ऋ.१०.१५८.१) इत्यनस्मनम् मन्त्रमासशिवे मदवयाः इमत
पञ्चम्यन्तमम्, ततयाः परस पमाधमातनोयाः रूपस पमातपु इमत मवदतवे , तस्ममातम् पञ्चम्यन्तस्य मदवयाः मवसगर स्य सकमारवे
मदवस्पमातपु इमत रूपमम्।
मवशिवे ष याः - ससूत्रवे बहिह लमम् इमत पदस मवदतवे। बहिह लगहिणस सवर्थोपमासधवजर नमाथर मम्। तस्ममातम् क्वमचिदम् अन्यदम्
अमप भवमत। तवेन कदमामचितम् पमाधमातपुयाः परवे सत्यमप पञ्चम्यमायाः मवसगर स्य सकमारनो न भवमत। अस्य उदमाहिरणस
पररषदयाः पमातपु इमत, अत्र पञ्चम्यमायाः मवसगर स्य न सकमारयाः।

24.15) षष्ठ्यमायाः पमतपपुत्र पपृष्ठ पमारपदपयस्पनोषवे ष पु॥ (८.३.५३)


ससूत्र माथर याः – छन्दसस पमतपपुत्रपपृष्ठपमारपदपयस्पनोषवेषपु षष्ठ्यमायाः मवसजर नष्ट्रीयस्य सयाः भवमत।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण मवसगर स्य सयाः भवमत। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
षष्ठ्यमायाः इमत षष्ठ्यवेकवचिनमान्तस, पमतपपुत्रपपृष्ठपमारपदपयस्पनोषवेषपु इमत सप्तमष्ट्रीबहिह वचिनमान्तस पदमम्। पमतश्चि
पपुत्रश्चि पपृष्ठश्चि पमारश्चि पदञ्च पययाः चि पनोषश्चि इमत पमतपपुत्रपपृष्ठपमारपदपयस्पनोषमायाः, तवेषपु
पमतपपुत्रपपृष्ठपमारपदपयस्पनोषवेषपु इमत, एतवेषपु परवेषपु इत्यथर याः। अनस्मनम् ससूत्रवे छन्दसस वमाऽमवेमडतयनोयाः इत्यस्ममातम्
ससूत्रमातम् छन्दसस इमत पदमम्, सनोऽपदमादयौ इत्यस्ममातम् सयाः इमत प्रथममान्तमम् पदमम् , तयनोय्वमारवमचि ससमहितमायमामम्
इत्यस्ममातम् ससूत्रमातम् ससमहितमायमामम् इमत सप्तम्यन्तमम् पदमम् चि इमत अनपुवतर न्तवे। मवसजर नष्ट्रीयस्य इत्यमप अनपुवतर तवे।
तस्य चि मवसगर स्य इत्यथर याः। छन्दसस इत्यस्य ववेदवे इत्यथर याः। ससमहितमाशिब्दस्य चि सनन्धयाः इत्यथर याः। तवेन ससूत्रमाथर्थो
भवमत ववेदवे ससमहितमामवषयवे षष्ठ्यमायाः मवसगर स्य सकमारनो भवमत यमद परवे पमतपपुत्रपपृष्ठपमारपदपयस्पनोषमाणमामम् कनोऽमप
मतष्ठमत इमत।
उदमाहिरणमम् – अस्य उदमाहिरणमामन भवनन्त - वमाचिस्पमतस मवश्वकममारणमम् (ऋ.१०.८१.७),
मदवस्पपुत्रमाय ससूयमारय (ऋ.१०.१७.१), मदवस्पपृष्ठस भन्दममानयाः (ऋ.३.२.१२), तमसस्पमारमस्य
(ऋ.१.९२.६), पररवष्ट्रीत इळस्पदवे (ऋ.१.१२८.१), मदवस्पयनो मदसधषमाणमायाः (ऋ.१०.११४.१), रमायस्पनोषस
यजममानवेषपु धनमम् (ऋ.८.४९.७) इत्यवेतमामन।
ससूत्र माथर स मन्वययाः - वमाचिस्पमतमम् इत्यत्र वमाचियाः पमतमम् इमत दशिमायमामम् अत्र पमतशिब्दयाः परस मवदतवे तवेन
पसूवरस्य वमाचियाः इमत षष्ठ्यन्तस्य मवसगर स्य अनवेन ससूत्रवेण सकमारयाः। मदवस्पपुत्रमाय इत्यत्र मदवयाः पपुत्रमाय इमत
दशिमायमामम् अत्र पपुत्रशिब्दयाः परस मवदतवे तवेन पसूवरस्य मदवयाः इमत षष्ठ्यन्तस्य मवसगर स्य अनवेन ससूत्रवेण सकमारयाः।
मदवस्पपृष्ठमम् इत्यत्र मदवयाः पपृष्ठमम् इमत दशिमायमामम् अत्र पपृष्ठशिब्दयाः परस मवदतवे तवेन पसूवरस्य मदवयाः इमत षष्ठ्यन्तस्य
मवसगर स्य अनवेन ससूत्रण
वे सकमारयाः। तमसस्पमारमम् इत्यत्र तमसयाः पमारमम् इमत दशिमायमामम् अत्र पमारशिब्दयाः परस मवदतवे
तवेन पसूवरस्य तमसयाः इमत षष्ठ्यन्तस्य मवसगर स्य अनवेन ससूत्रवेण सकमारयाः। पररवष्ट्रीत इळस्पदवे इमत मन्त्रमासशिस्य
इळस्पदवे इत्यत्र इडयाः पदवे इमत दशिमायमामम् अत्र पदशिब्दयाः परस मवदतवे तवेन पसूवरस्य इळयाः इमत षष्ठ्यन्तस्य
मवसगर स्य अनवेन ससूत्रण
वे सकमारयाः। मदवस्पययाः इत्यत्र मदवयाः पययाः इमत दशिमायमामम् अत्र पयसम् -शिब्दयाः परस मवदतवे
तवेन पसूवरस्य मदव इमत षष्ठ्यन्तस्य मवसगर स्य अनवेन ससूत्रवेण सकमारयाः। रमायस्पनोषमम् इत्यत्र रमाययाः पनोषमम् इमत
दशिमायमामम् अत्र पनोषशिब्दयाः परस मवदतवे तवेन पसूवरस्य रमाययाः इमत षष्ठ्यन्तस्य मवसगर स्य अनवेन ससूत्रवेण सकमारयाः।

ववेदमाध्ययनमम् 125
मटिप्पणष्ट्री ववे द माध्ययनमम्

मवशिवे ष याः - प्रकपृतससूत्रवे षष्ठ्यन्तस्य एव मवसगर स्य सकमारयाः मवमहितयाः। तवेन मनपुयाः पपुत्रवेभ्य़याः दमायमम् इत्यत्र
मनपुशिब्दयाः प्रथममान्तयाः, तवेन पपुत्रशिब्दस्य परवे मवदममानत्ववेऽमप पसूवरस्य मवसगर स्य न सयाः।

24.16) इडमायमा वमा॥ (८.३.५४)


ससूत्र माथर याः – छन्दसस पमतपपुत्रपपृष्ठपमारपदपयस्पनोषवेषपु षष्ठ्यमायाः मवसजर नष्ट्रीयस्य वमा सयाः भवमत।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण मवसगर स्य सयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
इडमायमायाः इमत षष्ठ्यन्तमम्, वमा इमत अव्ययपदमम्। अनस्मनम् ससूत्रवे छन्दसस वमाऽमवेमडतयनोयाः इत्यस्ममातम् ससूत्रमातम्
छन्दसस इमत पदमम्, सनोऽपदमादयौ इत्यस्ममातम् सयाः इमत प्रथममान्तमम् पदमम् , तयनोय्वमारवमचि ससमहितमायमामम् इत्यस्ममातम्
ससूत्रमातम् ससमहितमायमामम् इमत सप्तम्यन्तमम् पदमम्, षष्ठ्यमायाः पमतपपुत्रपपृष्ठपमारपदपयस्पनोषवेषपु इत्यस्ममातम्
पमतपपुत्रपपृष्ठपमारपदपयस्पनोषवेषपु इमत सप्तम्यन्तमम् पदमम् चिवेमत अनपुवतर न्तवे। मवसजर नष्ट्रीयस्य इत्यमप अनपुवतर तवे।
तस्य चि मवसगर स्य इत्यथर याः। छन्दसस इत्यस्य ववेदवे इत्यथर याः। ससमहितमाशिब्दस्य चि सनन्धयाः इत्यथर याः। तवेन ससूत्रमाथर्थो
भवमत ववेदवे ससमहितमायमायाः मवषयवे षष्ठ्यन्तस्य इडमाशिब्दस्य मवसगर स्य सकमारनो वमा भवमत यमद परवे
पमतपपुत्रपपृष्ठपमारपदपयस्पनोषमाणमामम् कनोऽमप मतष्ठमत इमत।
उदमाहिरणमम् - अस्य उदमाहिरणस भवमत इळमायमास्पपुत्रयाः, इळमायमायाः पपुत्रयाः, इळमायमास्पदवे, इळमायमायाः पदवे
इमत।
ससूत्र माथर स मन्वययाः – इढमायमायाः पपुत्रयाः, इढमायमायाः पदवे इत्यत्र पपुत्रशिब्दयाः पदशिब्दश्चि मवदतवे तवेन
प्रकपृतससूत्रवेण षष्ठ्यन्तस्य इढमाशिब्दस्य मवसगर स्य मवकल्पवेन सकमारयाः। एवस सकमारपकवे इळमायमास्पपुत्रयाः,
इळमायमास्पदवे इमत सकमारमाभमावपकवे चि इळमायमायाः पपुत्रयाः, इळमायमायाः पदवे इत्यवेतमामन रूपमामण भवनन्त।
वमामतर कमम्- मनसस्तपतमावनमासवेवनवे ।
वमामतर क माथर याः - मनसयाः सकमारस्य मसूधरन्ययाः स्यमातम्।
वमामतर कव्यख्यमा - मनसयाः इमत षष्ठ्यन्तस, तपतयौ इमत सप्तम्यन्तमम्, अनमासवेवनवे इमत सप्तम्यन्तस
पदमम्। तपमत इमत नश्तपमा धमातपुमनदरशियाः। आसवेवनस नमाम पपुनयाः पपुनयाः करणमम्। न आसवेवनमम् अनमासवेवनमम्
तनस्मनम् इमत अनमासवेवनवे, पपुनयाः पपुनयाः अकरणवे इत्यथर याः। एवस पपुनयाः पपुनयाः अकरणवे अथर मनसयाः सकमारस्य
मसूधरन्यमादवेशियाः भवमत यमद परस तपम्-धमातपुयाः स्यमादम् इमत।
उदहिरणमम्- अस्य उदमाहिरणस भवमत मनषप्तस रकनो मनषप्तमा अरमातययाः इमत।
वमामतर क माथर स मन्वययाः - मनषप्तमम् इत्यत्र मनसम् इत्यस्ममातम् परस तप्धमातनोयाः कमान्तस रूपमम् अनस्त। तवेन
मनसयाः सकमारस्य प्रकपृतवमामतर कवेन मसूधरन्यमादवेशिवे षपु नमा षपु याः इत्यनवेन तकमारस्य टिकमारवे मनषप्तमम् इमत रूपमम्।
मवशिवे ष याः - वमामतर कवे अनमासवेवनवे इत्यपुकत्वमातम् पपुनयाः पपुनयाः करणवे अथर मनसयाः सस्य मसूधरन्यमादवेशियाः न
भवमत। यथमा मनस्तपमत (पपुनयाः पपुनयाः तपमत) इत्यत्र मनसयाः सस्य न मसूधरन्यमादवेशियाः।

24.17) सननोतवे र नयाः॥ (८.३.१०८)


ससूत्र माथर याः – अनन्तस्य सननोतवेयाः सस्य षयाः स्यमातम्।

12६ ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -२ मटिप्पणष्ट्री

ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण सकमारयाः मवधष्ट्रीयतवे। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
सननोतवेयाः इमत षष्ठ्यन्तमम्। अनयाः इत्यमप तथमा। अमवदममाननो नकमारनो यस्य स अनम् , तस्य अनयाः। अत्र सननोतवेयाः
इमत नश्तपमा धमातपुमनदरशियाः। अनस्मनम् ससूत्रवे पसूवरपदमातम् इत्यस्ममातम् ससूत्रमातम् पसूवरपदमातम् , स्तपुतस्तनोमयनोश्छन्दसस
इत्यस्ममातम् ससूत्रमातम् छन्दसस, सहिवेयाः समाडयाः सयाः इत्यस्ममातम् सयाः इमत षष्ठ्यन्तमम् , इण्कनोयाः इत्यस्ममादम् इण्कनोयाः,
तयनोय्वमारवमचि ससमहितमायमामम् इत्यस्ममातम् ससमहितमायमामम् इत्यवेतमामन पदमामन अनपुवतर न्तवे। नपुनम्वसजर नष्ट्रीयशिव्यर वमायवेऽमप
इमत अपदमान्तस्य मसूधरन्ययाः इमत चि ससूत्रवे अनपुवतरतवे। अनयाः इमत सननोतवेयाः मवशिवेषणस तवेन तदन्तमवसधनमा
अनन्तस्य सननोतवेयाः इमत लभ्यतवे। तवेन ससूत्रमाथर्थो भवमत ववेदवे ससमहितमायमायाः मवषयवे पसूवरपदमादम् इण्कनोयाः उत्तरस्य
अनन्तस्य सननोतवेयाः धमातनोयाः सस्य मसूधरन्ययाः भवमत नपुमम्-मवसजर नष्ट्रीय-शिरम् इत्यवेतवेषमास व्यवधमानवेऽमप।
उदमाहिरणमम् - अस्य उदमाहिरणस भवमत गनोषमा इन्द्रिनो नपृषमा असस (ऋ.९-२-१०) इमत।
ससूत्र माथर स मन्वययाः - गमायाः सननोतष्ट्रीमत गनोषमायाः। अत्र गनोकमर कमातम् सन्धमातनोयाः जनसनखनक्रमगमनो मवटिम्
इत्यनवेन मवट्प्रत्ययवे , मवट्प्रत्ययस्य सवर स्य लनोपवे सनयाः नकमारस्य मवड्वननोरनपुनमाससकस्यमातम् इत्यनवेन आकमारवे
गनो समा इमत नस्थतवे प्रकपृतससूत्रवेण इणयाः (गकमारनोत्तरमातम् ओकमारमातम्) परस्य अनन्तस्य सन्धमातनोयाः सकमारस्य
मसूधरन्यमादवेशियाः। तवेन गनोषमा इमत रूपमम्। एवस नरस सननोमत इमत मवगहिवे नपृपसूवरकमादम् सन्धमातनोयाः पसूवरवदम् मवट्प्रत्ययवे
सवर स्य लनोपवे नकमारस्य अमाकमारवे नपृ समा इमत नस्थतवे प्रकपृतससूत्रवेण इणयाः ऋकमारमातम् उत्तरस्य अनन्तस्य सननोतवेयाः
सस्य मसूधरन्यमादवेशियाः, तवेन नपृषमा इमत ससध्यमत।
मवशिवे ष याः - ससूत्रवेऽनस्मनम् अनयाः इत्यनवेन अनकमारमान्तयाः सन्धमातपु गपृहिष्ट्रीतयाः। गनोसमनयाः इत्यत्र सस्य न षयाः।
अत्र गमास सननोमत इमत मवगहिवे गनोपसूवरकमातम् सन्धमातनोयाः छन्दसस वनसनरमकमथमामम् इत्यनवेन इन्प्रत्ययवे (सनम् इनम्)
गनो समन इमत नस्थतवे नमान्तस्य सनयाः सत्त्वमातम् न प्रकपृतससूत्रवेण अत्र सस्य मसूधरन्यमादवेशियाः।

24.18) छन्दस्यपृ द वगहिमातम्॥ (८.४.२६)


ससूत्र माथर याः - ऋकमारमान्तमादवगहिमात्परस्य नस्य णयाः।
ससूत्र व्यमाख्यमा - मवसधससूत्रममदमम्। अनवेन ससूत्रवेण नस्य णकमारनो भवमत। अनस्मनम् ससूत्रवे दवे पदवे स्तयाः।
छन्दसस इमत सप्तम्यवेकवचिनमान्तमम्, अवगहिमातम् इमत पञ्चम्यवेकवचिनमान्तस पदमम्। छन्दसस इत्यस्य ववेदवे इत्यथर याः।
ऋदवगहिमादम् इत्यस्य ऋच्चि असयौ अवगहिश्चि ऋदवगहियाः , तस्ममादम् इत्यथर याः। अवनच्छद मवनच्छद पठ्यतवे इमत
अवगहियाः। अत्र अवगहिनो नमाम मवनच्छद पठनयनोग्यत्वमम्। एवस ससमहितमापमाठवे मवनच्छद पठनयनोग्यतमा मतष्ठमत
पदपमाठवे चि मवनच्छद पठनयनोग्यतमा न मतष्ठमत। अनस्मनम् ससूत्रवे रषमाभ्यमास ननो णयाः इत्यस्ममातम् ननो णयाः इमत
पददयमम्, तयनोय्वमारवमचि ससमहितमायमामम् इत्यस्ममातम् ससमहितमायमामम् इमत पदमम्, पसूवरपदमातम् ससजमायमामगयाः इत्यस्ममातम्
पसूवरपदमातम् इमत एतमामन पदमामन अत्र अनपुवतर न्तवे। अट्कपुप्वमाङ्नपुम्व्यवमायवेऽमप इमत सम्पसूणरममप ससूत्रमत्र
अनपुवतर तवे। तवेन ससूत्रमाथर्थो भवमत ववेदवे ससमहितमायमायाः मवषयवे अवगहिमवषय-ऋकमारमान्तपसूवरपदमादम् उत्तरस्य नस्य णयाः
भवमत अटिम् -कपु-पपु-आङम् -नपुमम्-इमत एतवेषमास व्यवधमानवेऽमप इमत।
उदमाहिरणमम् - अस्य उदमाहिरणस भवमत नपृमणमायाः, मपतपृयमाणमम् इमत।
ससूत्र माथर स मन्वययाः - नपृषपु मननो यस्य इमत मवगहिवे नपृमणमायाः इमत। अत्र ससमहितमापमाठवे पसूवरपदमम् नपृ इमत
ऋकमारमान्तमम् अनस्त तस्य चि मवनच्छद पठनयनोग्यतमा अमप वतर तवे। तवेन अवगहिमादम् ऋकमारमान्तमात्परस्य नस्य

ववेदमाध्ययनमम् 127
मटिप्पणष्ट्री ववे द माध्ययनमम्

पवगरण व्यवधमानवेऽमप प्रकपृतससूत्रवेण णकमारयाः ससध्यमत। एवस मपतपृणमास यमानमम् इमत मवगहिवे मपतपृयमाणमम् इमत। अत्र
ससमहितमापमाठवे पसूवरपदस मपतपृ इमत ऋकमारमान्तमम् अनस्त। तस्य चि मवनच्छद पठनयनोग्यतमा अमप वतर तवे तवेन
अवगहिमादम् ऋकमारमान्तमात्परस्य नस्य अट्प्रत्यमाहिमारस्थवणरन व्यवधमानवेऽमप प्रकपृतससूत्रवेण णकमारयाः ससध्यमत।
नपृऽमनमायाः इमत पदपमाठवे तपु मवनच्छद पठनयनोग्यतमा नमानस्त अतयाः ऋकमारमान्तमातम् नपृ -इत्यस्ममात्परस्य नस्य न
णकमारयाः। एवस मपतपृऽयमानमम् इत्यत्रमामप पसूवरवदम् मवनच्छद पठनयनोग्यतमा नमानस्त अतयाः ऋकमारमान्तमातम् मपतपृ -
इत्यस्ममात्परस्य नस्य न णकमारयाः।

पमाठगतप्रश्नमायाः-२

10. ववेदवे रनोयाः पसूवरस्यमातयाः स्थमानवे मनत्यमनपुनमाससकयाः कवेन ससूत्रवेण भवमत।


11. अप्रमामवेमडतयनोयाः इत्यस्य मवगहिस प्रदशिर यत।
12. प्रमदवनो अपस्कयाः इत्यत्र कवेन ससूत्रवेण मवसगर स्य सकमारयाः।
13. अनमदतवेयाः इत्यत्र कमा मवभमकयाः।
14. पञ्चम्यमायाः मवसगर स्य पमातयौ परवे सकमारयाः कवेन ससूत्रवेण भवमत।
15. पमतपपुत्रपपृष्ठपमारपदपयस्पनोषवेषपु इत्यस्य मवगहिवमाक्यस दशिर यत।
16. इडमायमायाः वमा इत्यनवेन कस्य मवसगर स्य सकमारयाः भवमत।
17. ववेदवे अनन्तस्य सननोतवेयाः सस्य षमवधमायकस ससूत्रस मकमम्।
18. ववेदवे ऋकमारमान्तमादवगहिमात्परस्य नस्य णमवधमायकस ससूत्रस मकमम्।

पमाठसमारयाः

अनस्मनम् पमाठवे अषमाध्यमाय्यमायाः अषममाध्यमायस्य मदतष्ट्रीयपमादवे तपृतष्ट्रीयपमादवे चि मवदममानमानमास मवशिवेषससूत्रमाणमास


व्यमाख्यमानमम् मवमहितमम्। प्लपुतस्वरयाः, मवसगर स्य सत्वमवधमानस, नकमारस्य णकमारमवधमानस, सस्य षत्वमवधमानमम्
इत्यवेतवे मपुख्यमायाः कवेमचितम् मवषयमायाः अत्र प्रस्तपुतमायाः। कथस प्लपुतस्वरयाः मवधष्ट्रीयतवे इमत यवे यजकमर मण, अग्निष्ट्रीत्प्रवेषणवे
परस्य चि, मवभमाषमा पपृषप्रमतवचिनवे हिवेयाः, आमवेमडतस भत्सर नवे, अङयपुकस मतङमाकमाङमम्, पसूवर तपु भमाषमायमामम्, अनपुदमात्तस
प्रश्नमान्तमामभपसूसजतयनोयाः, उपररनस्वदमासष्ट्रीमदमत चि, अनन्त्यस्यमामप प्रश्नमाख्यमानयनोयाः इमत एतवैयाः ससूत्रवैयाः
आलनोमचितमनस्त। मवसगर स्य कथस सत्वमवधमानमम् भवमत इमत छन्दसस वमाऽप्रमामवेमडतयनोयाः, कयाः
करत्करमतकपृसधकपृतवेष्वनमदतवेयाः, पमातयौ चि बहिह लमम्, षष्ठ्यमायाः पमतपपुत्रपपृष्ठपमारपदपयस्पनोषवेषपु, इडमायमा वमा इमत एतवैयाः
ससूत्रवैयाः आलनोमचितमामन। सननोतवेरनयाः इमत ससूत्रवेण मनसस्तपतमावनमासवेवनवे इमत वमामतर कवेन चि षत्वमवधमानस प्रदमशिर तमम्।
कथस रकमारस्य मवकल्पवेन रुत्वमम् भवमत इमत तदम् प्रदमशिर तस दष्ट्रीघिमारदमटि सममानपमादवे इमत ससूत्रवेण। आतनोऽमटि
वे अमटि परयनोयाः रनोयाः पसूवरस्य आतयाः स्थमानवे कथस मनत्यमम् अनपुनमाससकस्वरयाः भवमत तदमप
मनत्यमम् इमत ससूत्रण

128 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -२ मटिप्पणष्ट्री

आलनोमचितमम्। कथञ्च छन्दस्यपृदवगहिमातम् इमत ससूत्रस नकमारस्य णत्वस मवदधमामत तदवेततम् सवर मम् अनस्मनम् पमाठवे
आलनोमचितमम् अनस्त।

पमाठमान्तप्रश्नमायाः

1. अग्निष्ट्रीत्प्रषणवे परस्य चि इमत ससूत्रस व्यमाख्यमात।


2. मवभमाषमा पपृषप्रमतवचिनवे हिवेयाः इमत ससूत्रस व्यमाख्यमात।
3. अमामवेमडतस भत्सर नवे इमत ससूत्रस व्यमाख्यमात।
4. दष्ट्रीघिमारदमटि सममानपदवे इमत ससूत्रस व्यमाख्यमात।
5. पमातयौ चि बहिह लमम् इमत ससूत्रस व्यमाख्यमात।
6. मनसस्तपतमावनमासवेवनवे इमत वमामतर कस व्यमाख्यमात।
7. सननोतवेरनयाः इमत ससूत्रस व्यमाख्यमात।

पमाठगतप्रश्नमानमामम् उत्तरमामण

उत्तरकसू टियाः -१
1. यजकमर मण
2. उपदवेशिवमाक्यवे मनदरशिवमाक्यवे वमा इत्यथर याः।
3. पपृषप्रमतवचिनवे।
4. भत्सर नवे अथर।
5. अङशिब्दवेन यपुकस मतङन्तमम्।
6. लयौमककससस्कपृतवे इत्यथर याः।
7. सत्कमार इत्यथर याः।
8. अन्त्यस्य गहिणमम्।
9. दष्ट्रीघिमारदमटि सममानपदवे इमत।

उत्तरकसू टियाः -२
10. आतनोऽमटि मनत्यमम् इत्यनवेन।
11. प्रश्चि आमवेमडतञ्च प्रमामवेमडतवे, नप्रमामवेमडतवे अप्रमामवेमडतवे, तयनोयाः अप्रमामवेमडतयनोयाः इमत।
12. कयाःकरत्करमतकपृसधकपृतवेश्वनमदतवेयाः इत्यनवेन।
13. षष्ठष्ट्रीमवभमकयाः।
14. पमातयौ चि बहिह लमम्।

ववेदमाध्ययनमम् 129
मटिप्पणष्ट्री ववे द माध्ययनमम्

15. पमतश्चि पपुत्रश्चि पपृष्ठश्चि पमारश्चि पदञ्च पययाः चि पनोषश्चि इमत पमतपपुत्रपपृष्ठपमारपदपयस्पनोषमायाः , तवेषपु
पमतपपुत्रपपृष्ठपमारपदपयस्पनोषवेषपु इमत
16. षष्ठ्यमायाः।
17. सननोतवेरनयाः।
18. छन्दस्यपृदवगहिमातम् इमत।

इमत चितपुमवरशियाः पमाठयाः

130 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -२ मटिप्पणष्ट्री

एतत्पपुस् तकस्थससूत्र माणमास ससूचि ष्ट्री


(अकमारमामदक्रमवे ण )
पमाठवे स्थमानमम् - ससूत्र मम् - अषमाध्ययष्ट्री क्र मयाः

(२४.२) अगनट्रीत्प्रक्षेषणक्षे परस्य च (८.२.९२) (१९.३) ओजसनोऽहवन यत्खबौ॥ (४.४.१३०)


(२१.११) अवङतश्चि॥ (६.४.१०३) (२३.८) ओमभ्यथादथानक्षे॥ (८.२.८७)
(२०.१३) अङमग इत्यथादबौ च॥ (६.१.११९) (२०.२१) ओषधक्षेश्चि वविभकथावि o॥ (६.३.१३२)
(२४.५) अङमगयक प स वतङथाकथाङमकम॥म (८.२.९६) (२४.१३) कगःकरत्करवतकक वधकक o॥ (८.३.५०)
(२४.९) अनन्त्यस्यथावपo।(८.२.१०५) (१८.१४) कद्रपकमण्डल्विनोश्छन्दवस॥ (४.१.७१)
(२४.७) अनदप थात्तस प्रशथान्तथावभo॥ (८.२.१००) (१६.१५) कक मकदरुप वहभ्यश्छन्दवस॥ (३.१.५९)
(२३.३) अननो नटप म ॥ (८.२.१६) (२१.१६) क्त्विथावप च्छन्दवस॥ (७.१.३८)
(१७.१४) अन्यक्षेभ्यनोऽवप दृश्यतक्षे॥ (३.३.१३०) (२१.२२) क्त्विनो यकम॥ (७.१.४७)
(२१.२) अन्यक्षेषथामवप दृश्यतक्षे॥ (६.३.१३७) (१९.५) ख च॥ (४.४.१३२)
(२०.३) अमप च छन्दवस॥ (५.४.१२) (२०.९) वखदक्षेश्छन्दवस॥ (६.१.५२)
(२३.६) अम्नरधरविररत्यपभयथथाo॥ (८.२.७०) (२२.३) गनोगः पथादथान्तक्षे॥ (७.१.५७)
(१६.४) अयस्मयथादट्रीवन च्छन्दवस॥ (१.४.२०) (२२.८) ग्रवसत-स्कवभत-o॥ (७.२.३४)
(२०.१४) अविपथथावस च॥ (६.१.१२१) (१६.९) चतथ्प यर्मूथर्घे बहहलस छन्दवस॥ (२.३.६३)
(१७.९) अवियथागः श्वक्षेतविथागः पपरनोडथाश्चि॥ (८.२.६७) (१७.१३) छन्दवस गत्यथर्घेभ्यगः॥ (३.३.१२६)
(१७.८) अविक्षे यजगः॥ (३.२.७२) (२३.९) छन्दवस रस॥म (५.१.१०६)
(२३.१४) अवश्वमथानणम (४.४.१२६) (२०.५) छन्दवस च॥ (५.४.१४२)
(२२.१) आज्जसक्षेरसक प म ॥ (७.१.५०) (२०.१९) छन्दवस च॥ (६.३.१२६)
(१७.१९) आत ऐ॥ (३.४.९५) (१८.१५) छन्दवस ठञि॥म (४.३.१९)
(१७.११) आतनो मवनन्क्विवनब्विवनपश्चि॥ (३.२.७४) (१७.१) छन्दवस वनष्टिक्यर्मूदविक्षे हहय०॥ (३.१.१२३)
(२४.११) आतनोऽवट वनत्यम॥म (८.३.३) (१६.५) छन्दवस परक्षे ऽवप॥ (१.४.८१)
(२४.४) आमक्षेवडतस भत्सर्मूनक्षे।॥ (८.२.९५) (१६.१) छन्दवस पनप विर्मूस्विनोरक्षे कविचनम॥म (१.२.६१)
(२०.२२) इकगः सपवञि॥ (६.३.१३४) (१७.२) छन्दवस विनसनरवकमथथाम॥म (३.२.२७)
(२४.१६) इडथायथा विथा॥ (८.३.५४) (२४.१२) छन्दवस विथाऽप्रथामक्षेवडतयनोगः॥ (८.३.४९)
(१७.१६) इतश्चि लनोपगः परस्मशैपदक्षेष॥प (३.४.९७) (१८.२) छन्दवस शथायजवप॥ (३.१.८४)
(२१.२१) इदन्तनो मवस॥ (७.१.४६) (१७.३) छन्दवस सहगः॥ (३.२.६३)
(२२.५) ई च वदविचनक्षे॥ (७.१.७७) (२३.२) छन्दसट्रीरगः॥ (८.२.१५)
(१८.८) ईश्वरक्षे तनोसपन्कसपनबौ॥ (३.४.१३) (२१.६) छन्दस्यवप दृश्यतक्षे॥ (६.४.७३)
(२४.८) उपररवस्विदथासट्रीवदवत च॥ (८.२.१०२) (२२.४) छन्दस्यवप दृश्यतक्षे॥ (७.१.७६)
(१९.१२) उपसगथार्मूच्छन्दवसo॥ (५.१.११८) (१८.४) छन्दस्यभप यथथा॥ (३.४.११७)
(१८.१) उपससविथादथाशङमकयनोश्चि॥ (३.४.८) (२१.३) छन्दस्यपभयथथा॥ (६.४.५)
(२०.६) ऋतश्छन्दवस॥ (५.४.१५८) (२१.८) छन्दस्यपभयथथा॥ (६.४.८६)

ववेदमाध्ययनमम् 131
मटिप्पणष्ट्री ववे द माध्ययनमम्

(२४.१८) छन्दस्यकदविग्रहथात॥म (८.४.२६) (१६.१३) बहहलस छन्दवस॥ (२.४.७३)


(१७.६) जनसनखनक्रमगमनो वविटम॥ (३.२.६७) (१६.१४) बहहलस छन्दवस॥ (२.४.७६)
(२१.५) जवनतथा मन्त्रक्षे॥ (६.४.५३) (१७.१२) बहहलस छन्दवस॥ (३.२.८८)
(१८.२) ढश्छन्दवस॥ (४.४.१०६) (२०.२) बहहलस छन्दवस॥ (५.२.१२२)
(२१.२) तस्य तथात॥म (७.१.४४) (२०.८) बहहलस छन्दवस॥ (६.१.३४)
(२०.७) तजप थादट्रीनथास दट्रीरर्वोऽभ्यथासस्य॥ (६.१.७) (२१.१४) बहहलस छन्दवस॥ (७.१.१०)
(१८.५) तमप थर्घे सक्षे-सक्षेनसक्षे-o॥ (३.४.९) (२२.६) बहहलस छन्दवस॥ (७.१.१०३)
(१६.७) तकतट्रीयथा च हनोश्छन्दवस॥ (२.३.३) (२१.१३) बहहलस छन्दवस॥ (७.१.८)
(२०.१) थटम च छन्दवस॥ (५.२.५०) (२२.१) बहहलस छन्दवस॥ (७.३.९७)
(२२.१५) दथाधवतर्मूदधर्मूवतर्मूद o॥ (७.४.४२) (२२.१७) बहहलस छन्दवस॥ (७.४.७८)
(१८.१३) दट्रीरर्मूवजहट्री च छन्दवस॥ (४.१.५९) (२१.७) बहहलस छन्दस्यमथाङमयनोगक्षेऽवप॥ (६.४.७५)
(२४.१) दट्रीरथार्मूदवट समथानपथाद॥क्षे (८.३.९) (१८.२१) भविक्षे छन्दवस॥ (४.४.११०)
(२२.१२) दरप स्यद्रप म रवविणस्यपo॥ (७.४.३६) (२३.७) भविप श्चि महथाव्यथाहृतक्षेगः॥ (८.२.७१)
(१८.२५) दतक स्य भथागकमर्मूणट्री॥ (४.४.१२०) (१८.१२) भविप श्चि॥ (४.१.४७)
(१८.६) दृशक्षे वविख्यक्षे च॥ (३.४.११) (१९.१) मत्विथर्घे मथासतन्विनोगः॥ (४.४.१२८)
(१६.८) वदतट्रीयथा ब्रथाह्मणक्षे॥ (२.३.६०) (१९.२) मधनोञिर्मू च॥ (४.४.१२९)
(१८.१८) दव्म यचश्छन्दवस॥ (४.३.१५०) (१७.७) मन्त्रक्षे श्वक्षेतविहनोक्थ o॥ (३.२.७१)
(२०.२३) दव्म यचनोऽतवस्तङगः॥ (६.३.१३५) (२०.२) मन्त्रक्षे सनोमथाश्वक्षेवन्द्रय o॥ (६.३.१३१)
(१९.८) नकत्रथादगः॥ (४.४.१४१) (२१.१२) मन्त्रक्षेष्विथाङमयथादरक्षे थात्मनगः॥ (६.४.१४१)
(२३.५) नसत्तवनषत्तथानत्तप o॥ (८.२.६१) (२३.१) मयक्षे च (४.४.१३८)
(२३.४) नथादस्य॥ (८.२.१७) (२३.१३) मथायथायथामणम (४.४.१२४)
(२३.१२) वनत्यस छन्दवस (४.१.४६) (२२.९) मट्रीनथातक्षेवनर्मूगमक्षे॥ (७.३.८१)
(१८.११) वनत्यस छन्दवस॥ (४.१.४६) (२१.१९) यजध्विशैनवमवत च॥ (७.१.४३)
(२२.११) वनत्यस छन्दवस॥ (७.४.८) (१६.१) यजक्षेश्चि करणक्षे॥ (२.३.६३)
(२१.१) वनपथातस्य च॥ (६.३.१३६) (२४.१) यक्षे यजकमर्मूवण॥ (८.२.८८)
(२१.१५) नक्षेतरथाच्छन्दवस॥ (७.१.२६) (१८.१) रथात्रक्षेश्चिथाजसबौ॥ (४.१.३१)
(१८.१९) ननोत्विदध्रर्मूवबल्विथात॥म (४.३.१५१) (१८.२६) रक्षे वितट्रीजगतट्रीहवविष्यथाभ्यगःo॥ (४.४.१२२)
(२४.१४) पथातबौ च बहहलम॥म (८.३.५२) (१७.१५) वलङथर्घे लक्षेटम॥ (३.४.७)
(२३.१६) पथाथनोनदट्रीभ्यथास डमयणम (४.४.१११) (१७.१७) लक्षेटनोऽडथाटबौ॥ (३.४.६४)
(१८.२२) पथाथनोनदट्रीभ्यथास डमयण॥म (४.४.१११) (२१.१८) लनोपस्त आत्मनक्षेपदक्षेष॥प (७.१.४१)
(२०.१७) वपतरथामथातरथा च छन्दवस॥ (६.३.३३) (१८.१६) विसन्तथाच्च॥ (४.३.२०)
(२४.६) पविक र्दं तप भथाषथायथाम॥म (८.२.९८) (१९.७) विसनोगः समहक क्षे च॥ (४.४.१४०)
(२३.१) प्रसमपप नोदगः पथादपरक णक्षे॥ (८.१.६) (१७.४) विहश्चि॥ (३.२.६४)
(१८.२४) बवहर्मूवष दत्तम॥म (४.४.११९) (२१.१) विथा छन्दवस॥ (३.४.८८)
(२०.४) बहहप्रजथाश्छन्दवस च॥ (५.४.१२३) (२०.११) विथा छन्दवस॥ (६.१.१०६)
(१६.११) बहहलस छन्दवस॥ (२.४.३९) (२१.४) विथा षपविक र्मूस्य वनगमक्षे॥ (६.४.९)

132 ववेदमाध्ययनमम्
अषमाध्यमाय्यमायाः अषमयाः अध्यमाययाः -२ मटिप्पणष्ट्री

(२३.११) वविचथायर्मूमथाणथानथाम।म ।(८.२.९७) (२४.१७) सननोतक्षेरनगः॥ (८.३.१०८)


(१७.१) वविजपप क्षे छन्दवस॥ (३.२.७३) (१९.११) ससपररपविक थार्मूतम ख च॥ (५.१.६२)
(२२.१३) वविभथाषथा छन्दवस॥ (७.४.४४) (१९.१) सपननोऽञ्छन्दवस॥ (४.१.६१)
(२४.३) वविभथाषथा पकष्टिप्रवतविचनक्षे हक्षेगः॥ (८.२.९३) (२३.१५) समद्रप थाभथादगः (४.४.११८)
(१६.२) वविशथाखयनोश्चि॥ (१.२.६२) (१९.९) सविर्मूदविक्षे थात्तथावतल॥म (४.४.१४२)
(१९.४) विक्षेशनोयशआदक्षेभर्मूगथादल॥म (४.४.१३१) (२२.१६) ससविक क्षेवत वनगमक्षे॥ (७.४.७४)
(१८.३) व्यत्ययनो बहहलम॥म (३.१.८५) (१७.२) वसब्बहहलस लक्षेवट॥ (३.१.३४)
(१६.६) व्यविवहतथाश्चि॥ (१.४.८२) (२२.१४) सवप धतविसवप धत o॥ (७.४.४५)
(१८.७) शवक णमल्प कमल प बौ॥ (३.४.१२) (२१.१७) सपप थास सल प पक्पविक र्मूसवि o॥ (७.१.३९)
(२०.१) शट्रीषर्दंश्छन्दवस॥ (६.१.६०) (१८.९) सकवपतकदनोगः कसपन॥म (३.१.१७)
(२०.१२) शक्षेश्छन्दवस बहहलम॥म (६.१.७०) (१९.६) सनोममहर्मूवत यगः॥ (४.४.१३७)
(२२.२) शट्रीग्रथामण्यनोश्छन्दवस॥ (७.१.५६) (२०.१५) स्यश्छन्दवस बहहलम॥म (६.१.१३३)
(२१.९) शश प णक पप कत क विकभ्यश्छन्दवस॥ (६.४.१०२) (१७.५) हव्यक्षेऽनन्तगःपथादम॥म (३.२.६६)
(१६.३) षष्ठट्रीयक प श्छन्दवस विथा॥ (१.४.९) (१६.१२) हक्षेमन्तवशवशरथाविहनोरथात्रक्षेo॥ (२.४.२८)
(२४.१५) षष्ठमयथागः पवतपत्रप पकष्ठ o॥ (८.३.५३) (१८.१७) हक्षेमन्तथाच्च॥ (४.३.२१)
(१७.१८) स उत्तमस्य॥ (३.४.६८) (२०.१६) ह्रिस्विथाच्चन्द्रनोत्तरपदक्षेo॥ (६.१.१५१)
(१८.२३) सगभर्मूसयथक सनपतथादन॥म (४.४.११४) (२२.७) ह्रिप हरक्षे श्छन्दवस॥ (७.२.३१)
(२०.१८) सध मथादस्थयनोश्छन्दवस॥ (६.३.९६)

ववेदमाध्ययनमम् 133
रमामषष यमपुक मवदमालयष्ट्री म शिकमासस स् थमानमम्
ममाध्यममकककमायमायाः पमाठ्यक्रमयाः

ववे द माध्ययनमम् (२४५)

औमचित्यमम्
भमारतष्ट्रीयदशिर नस्य ससस्कपृतसमामहित्यस्य प्रमादवेमशिकभमाषष्ट्रीयसमामहित्यस्य चि समगस वमाङ्मयमम् वपृकतपुल्यमम्। तस्य मवस्तरयाः
महिमानम् अनस्त। बद्धमसूलयाः अयस वपृकयाः अतयाः एव महिमानम् वतर तवे , सनमातनयाः वतर तवे, मचिरञ्जष्ट्रीवष्ट्री अमप वतर तवे। एतस्य वपृकस्य मसूलमम्
अपररवतर नष्ट्रीयमम् अनस्त। परन्तपु नसूतनस पल्लिवमम्, नसूतनमामन पपुष्पमामण, नसूतनमामन फलमामन चि मनत्यस जमायन्तवे। मकस ततम् मसूलमम् इमत
स्वमाभमामवककीं सजजमासमास दवेशिमवदवेशिवेषपु जनमायाः कपु वर नन्त। ययाः कनोऽमप तत्र प्रयत्नपरयाः भवमत सयाः सपुफलस लभतवे एव। सयाः मचिरमाय
कपृतमाथर्थो भवमत, कपृतकपृत्ययाः चि भवमत। मकस ततम् मसूलमम्। कयाः तस्य बनोद्धमा , कमा तस्य शिमाखमा, कमामन वमा पपुष्पमामण फलमामन चि। कमा
तस्य छमायमा। कयाः तस्य सयौरभयाः। कवे उपभनोकमारयाः। कमतमवधमायाः तवे सनन्त इमत ईदृशिस ववैमचित्र्यमम् अस्य मवषयस्य मवषययाः। परन्तपु
तस्य वपृकस्य मसूलस मकमम्। समगस्यमामप अस्य मवषयस्य तपु उपन्यमासयाः नवैव सम्भवमत। तथमामप छमात्रमायाः यमद इतयाः मकसञ्चदमप जमातपु स
शिक्नपुययाःपु तमहिर अस्ममाकस प्रयत्नयाः सफलयाः इमत मन्यमामहिवे।

भमारतष्ट्रीयसममाजस्य मननोरञ्जनस जष्ट्रीवनस दवैननन्दनव्यवहिमारयाः धममारचिरणमम् आध्यमानत्मकतमा इमत समगस्य मसूलमम् गयौरवशिमालष्ट्री
ववेदयाः एव। भमारतष्ट्रीयमचिन्तनवे ववैमदकवमाङ्मयस्य ववैमशिष्टस सपुमवदतस समवेषमास ववेमदतववेमदतव्यमानमामम्। ववैमदकवमाङ्मयस्य मवभसूमतयाः
वमास्तमवककी वतर तवे। इदस वमाङ्मयस प्रमाचिष्ट्रीनमम्, समगपपृसथवष्ट्रीव्यमामप , अस्य पररममाणस मवशिमालमम् , अस्य ववैभवस मनरमतशियमम् , अस्य
सयौन्दयर गपुणयाः अनन्यतपुल्ययाः। महितम् मयौसलकस पपुरमातनस चि इदस वमाङ्मयमम्। अत एव तत्र अस्ममाकमम् अमभमनववेशियाः प्रवपृसत्तयाः सजजमासमा
श्रिद्धमा चि वतर न्तवे। न कवेवलमम् एतमावन्ममात्रमम्। अन्यमामन अमप मनममत्तमामन ववैमदकवमाङ्मयस्य अध्ययनवे मवदमासथर नमास कपृतवे मवमशिषमामम्
अमभरुमचिस जनयनन्त। ववेदस्य सम्यकम् जमानस्य अभमाववे नवैकवे धमर सम्प्रदमायमायाः मतमामन आचिमारमायाः चि प्रवतर न्तवे यवेषमास प्रमतपमादस दषपु स
शिमासमवरुद्धस चि वतर तवे। सममाजयाः धमर मवषयवे अत्यन्तमम् अन्धश्रिद्धमालपुयाः भवमत। अन्धश्रिद्धमामनवमारणमायमामप ववेदस्यमाध्ययनस मनतमान्तमम्
आवश्यकमम्। मवजमानस्यमाध्ययनमम् उदपसूरणमाय। जष्ट्रीवनयमात्रमामनवमारहिमाय। परन्तपु जष्ट्रीवयाः कपु तयाः आयमामत, कपुत्र गच्छमत, तस्य
सपुखदयाःपु खमादष्ट्रीनमास कमारणमामन कमामन। इहि लनोकयाः परलनोकयाः अनस्त वमा न वमा। पपुनजर न्म अनस्त वमा न वमा। यमद स्यमातम् तमहिर मत्यरन
मकममप कतर व्यस न वमा इमत अयस समगनो मवषययाः न मवजमानमाधष्ट्रीनयाः। अयस तपु धमर धष्ट्रीनयाः। तस्यवैव समगस्य धमर स्य मसूलस ववेदयाः। अतयाः
जष्ट्रीमवकमाथर मम् मवजमानमम् सपुखदयाःपु खमनणर यमाय इहिपरलनोकयमात्रमायवै चि ववेदयाः इमत सपुष्ठपु मवभमागयाः भवमत। अतयाः ववेदमाध्ययनस सवररमप
सपुतरमामम् कतर व्यमवेव।

असधकमारष्ट्री
अयस पमाठ्यमवषययाः सम्पसूणररूपवेण ससस्कपृतभमाषयमा सलसखतयाः अनस्त। परष्ट्रीकमा अमप ससस्कपृतममाध्यमवेन एव भमवष्यमत। अतयाः अस्य
पमाठस्य कयाः असधकमारष्ट्री इमत नसूनमम् समपुदवेमत प्रश्नयाः।
अत्र स छमात्रयाः असधकपृतयाः ययाः -

• अधष्ट्रीतकमाव्यव्यमाकरणकनोषयाः ववेदस मवमवमदषपुयाः चि।

• सरलससस्कपृतस, ससस्कपृतसमामहित्यमास्य सरलगदमासशिमानम् पदमासशिमानम् चि पमठतपुमम् बनोद्धस पु चि शिक्ननोमत।

• सरलससस्कपृतस बनोद्धस पु शिक्ननोमत।

• पमामणनष्ट्रीयस व्यमाकरणस चि जमानष्ट्रीयमातम्।

• स्वभमावस ससस्कपृतभमाषयमा सलसखत्वमा प्रकटिमयतपुस शिक्ननोमत।

प्रयनोजनमम् (समाममान्यमम्)
ममाध्यममकस्तरवे ववेदमाध्ययनस्य पमाठ्यत्ववेन यनोजनस्य कमामनचिन उदवेशिमामन अत्रमाधनो दष्ट्रीयन्तवे।

• भमारतष्ट्रीयजष्ट्रीवनस्य सवर स्वमम् ववेदयाः। तस्य जमानस भवतपु।

• ववेदमातम् मनगर तमानमास दशिर नमानमामम् ववैजमामनकतत्त्वमानमास कलमासमामहित्यमादष्ट्रीनमास चि जमानस भवतपु।

• ववेदमाध्ययनवेन पपुण्यवमानम् ऋजपुस्वभमावयाः परनोपकमारष्ट्री भवमत जनयाः। अतयाः ववेदमाध्ययनस कथस कतर व्यमम्।

• ववेदबमहिभसूरतमामन नमानस्तकदशिर नमामन अपसूणमारमन सनन्त। तवेषमास पसूणरतमायवै ववेदमम् अधष्ट्रीत्य प्रयतवेत छमात्रयाः।

• ववेदजमाससूनमास सजजमासमाप्रशिमनमाय अध्यवेतमा समथर्थो भवतपु।

• ससस्कपृतस्य ससस्कपृतवेश्चि रकणमाय समथर याः प्रयत्नपरयाः श्रिद्धमाशिष्ट्रीलयाः भवतपु छमात्रयाः।

• अमत प्रमाचिष्ट्रीनमायमा भमारतष्ट्रीयजमानसम्पदयाः ववैजमामनकतमा सवर जननोपकमाररतमा ममहिममा चि सगवर जगमत प्रसमारयवेतम् छमात्रयाः।

• ववेदजमानस्य वधर नस भमवष्यमत यवेन ववेदस्य सरलमानम् असशिमानम् पमठत्वमा छमात्रमायाः तवेषमामम् असशिमानमामम् अथमारनम् जमास्यनन्त। तवे
स्वतयाः मयौसखककीं सलसखतमास चि अमभव्यमकस कतपुर शिक्ष्यनन्त।

• ववेदमाध्ययनस कपृत्वमा छमात्रमायाः महिमामवदमालयस्तरवे मवश्वमवदमालयस्तरवे चि प्रवतर ममानवेषपु पमाठ्यक्रमवेषपु अध्ययनमाथर मम् अवसरस प्रमाप्तपुस
समथमारयाः भमवष्यनन्त।

प्रयनोजनमम् (मवमशिषमम्)

ववे द माध्ययनवे प्रववे शि स्य समामरयर मम्


• समगस्य ववेदवमाङ्मयस्य प्रमारूपस जमात्वमा तत्तदसशिमानम् पमठतपुस शिक्नपुयमातम्।

• ववैमदकससूकमानमामम् अध्ययनवे समथर याः भववेदध्यवेतमा।

• इमस मवषयस पमठत्वमा ववेदवेषपु प्रववेशिस कपुयमारतम्।

• ववेदमानमास गयौरवस जमानष्ट्रीयमातम्।

• पमठतसमामगष्ट्रीमम् आसश्रितमानमास प्रश्नमानमामम् उत्तरमामण दमास्यनन्त।

ससूक व्यमाख्यमानवे समामरयर मम्


• ववैमदकभमाषमामायमायाः जमानस लब्ध्वमा अन्यवेषमास ससूकमानमामम् व्यमाख्यमानवे अध्ययनवे चि प्रवतरत छमात्रयाः।

• ववैमदकव्यमाकरणस्य जमानवेन ववैमदकभमाषमायमायाः मभसत्तस जमास्यमत। तत्तत्ससूत्रमाणमास व्यमाख्यमानवे समथर्थो भमवष्यमत।

• ससूकमानमास तमात्पयर जमास्यमत। तवेन ववैमदकमचिन्तमायमायाः व्यमाख्यमानवे समथर्थो भमवष्यमत।

ससूक प्रयनोगस्य व्यमाकरणप्रयनोगस्य चि समामरयर मम्


• ससूकमानमामम् अध्ययनवेन आनन्दस प्रमाप्नपुयमातम्। ससूकनोकमानमास मवषयमाणमास स्वजष्ट्रीवनवे प्रयनोगस कपुयमारतम्।

• ववैमदकव्यमाकरणजमानवेन ववैमदकभमाषमाध्ययनवे समथर्थो भसूत्वमा व्यमाकरणस्य प्रयनोगस कपुयमारतम्।

पमाठ्यसमामगष्ट्री

पमाठ्यक्रमवे ण सहि मनम्नसलसखतसमामगष्ट्री सममायनोसजतमा भमवष्यमत-


• दवे मपुमद्रितवे पपुस्तकवे।

• एकस मशिककमामङ्कत-मसूल्यमाङ्कनप्रपत्रमम् प्रदमास्यतवे। अनवेन सहि छमात्रवैयाः एकस पररयनोजनमाकमायर ममप (Project) करणष्ट्रीयमम्।

• ववेदमाध्ययनस्य मशिकणस प्रमायनोमगकरूपवेण अमप भमवष्यमत। परन्तपु प्रमायनोमगकपरष्ट्रीकमा कमामप नमानस्त।

• पमाठमनममारणवे ससपकरककमासपु चि अध्यमापनकमालवे छमात्रवेषपु जष्ट्रीवनकयौशिलमानमास सम्यकम् मवकमासयाः भववेतम् इमत ध्यमातव्यमम्
भमवष्यमत। अनवेन तवेषपु स्वतयाः यपुमकसमनन्वतमचिन्तनशिकवेयाः मवकमासयाः भमवष्यमत।

• मपुकमवदमालयवे प्रववेशिनोत्तरस पमाठ्यक्रममममस मवदमाथर्षी एकवषर त: असधकमासधकस पञ्चवषरषपु पसूरमयतपुस शिक्ननोमत।

अङ्कमसूल् यमायनप्रमवसधयाः परष्ट्री क मायनोजनमा चि


• पत्रस्य (१००) शितमम् अङ्कमायाः सनन्त। परष्ट्रीकमाकमालयाः हिनोरमात्रयमात्मकयाः। अस्य पत्रस्य सलसखतस्वरूपमवेवमानस्त (Theory)।
प्रमायनोमगकरूपस (Practical) मकममप नमानस्त। क्रममकमम् (Formative) समपुनच्चितस (Summative) चिवेमत मदमवधस
मसूल्यमायनस भमवष्यमत।

• क्रममकस मसूल् यमायनमम् - मवसशितवेयाः अङ्कमानमास (२०) मशिककमामङ्कतस्य कमायर स्य (TMA) एकस पत्रस स्यमातम्। अस्य मसूलमायनमम्
अध्ययनकवेन्द्रिवे (Study Centre) भववेतम्। अस्य कमायर स्य अङ्कमायाः अङ्कपमत्रकमायमास (Marks sheet) पपृथकम् उमल्लिसखतमायाः
स्यपुयाः।

• समपुन च्चितस मसूल् यमायनमम् - वषर वमारदयस (ममाचिर ममासस अक्टिनोबरममासस चि) बमाहपरष्ट्रीकमा भमवष्यमत। तत्र परष्ट्रीकमायमास समपुनच्चितस
मसूल्यमायनस भमवष्यमत।

• प्रश्नपत्रवे जमानमम् (Knowledge), अवगममम् (Understanding) अमभव्यमकस (Application skill) चिमावलम्ब्य


यपुकमानपुपमातवेन प्रश्नमायाः सममामवषमायाः स्यपुयाः।

• परष्ट्रीकमासपु अमतलघिसूत्तरमात्मक- लघिसूत्तरमात्मक-मनबन्धमात्मक-प्रश्नमानमाममप सममाववेशियाः भमवष्यमत।

• ससूत्रमाथर याः ससूत्रव्यमाख्यमा रूपसमाधनमम् इमत त्रयनो मपुख्यमायाः मवषयमायाः स्यपुयाः। अन्यवे प्रसकमानपुप्रसकमायाः कवेमचिदम् मवषयमायाः अमप
स्यपुररमत अवधवेयमम्।
• उत्तष्ट्रीणरतमायवै पणयाः (condition) - प्रमतशितस त्रयससशिदम् (३३%) अङ्कमायाः उत्तष्ट्रीणरतमायवै पणयाः (ममानदण्डयाः) वतर तवे।

• ससस्थमानस्य परष्ट्रीकमायमामम् उत्तरलवेखनभमाषमा - ससस्कपृतमम् (अमनवमायर म)म्

अध्ययनयनोजनमा
• मनदरशिभमाषमा (Medium of instruction) - ससस्कपृतमम्।

• स्वमाध्यमायमाय कमालमावसधयाः (Self-study hours) २४० हिनोरमायाः

• न्यसूनतयाः मत्रसशितम् (३०) सम्पकरककमायाः (Personal Contact Programme - PCP) अध्ययनकवेन्द्रिवेषपु भमवष्यनन्त।

• भमारमासशियाः - सवैद्धमानन्तकयाः (Theory) शितस प्रमतशितमम्। प्रमायनोमगकमम् (Practical) - नमानस्त।

अङ्कमवभमाजनमम्
अगवे समारण्यमास द्रिषव्यमम्

पमाठ्यमवषयस्य उदवेशि याः (पमाठ्यमवषयमबन्दवयाः)


ममाध्यममकककमायमा ववेदमाध्ययनस्य पपुस्तकवे मनम्नमवषयमायाः अन्तभर वनन्त। मववरणमधस्तमादपपु न्यस्यतवे।-
समगस्य पमाठ्यमवषयस्य त्रयनो भमागमायाः प्रकनल्पतमायाः सनन्त। प्रमतभमागमम् कमत पमाठमायाः, स्वमाध्यमायमाय कमत हिनोरमायाः,
सवैद्धमानन्तकपरष्ट्रीकमायमामम् मकयमानम् असशियाः, प्रमायनोमगकपरष्ट्रीकमायमामम् मकयमानम् असशियाः, प्रत्यध्यमायमम् अङ्कमवभमाजनस चिवेमत मवषयमायाः अत्र प्रदष्ट्रीयन्तवे।

अध्यमाययाः - १ ववै म दकसमामहित्यवे म तहिमासयाः (पमाठमायाः १-७)

अध्यमायस्य औमचित्यमम्
यथमा मसूलस मवनमा वपृकयाः न मचिन्तमयतपुस शिक्यतवे तददम् ववेदस मवनमा भमारतष्ट्रीयवमाङ्मयस ववेदस मवनमा मचिन्तमयतपुस न शिक्यतवे। अतयाः मसूलभसूतस्य
ववेदस्य अध्ययनवे प्रवपृत्तवेयाः पसूवर ववेदस्य सम्यकम् पररचिययाः मनतरमामम् आवश्यकयाः। अनस्मनम् मवभमागवे ववेदस्य समाममान्यपररचिययाः मवशिवेषपररचिययाः
कमायर तवे। ववेदस्य आमवभमारवयाः, पमादपमाठस्य प्रकमारमायाः इमत मवषययाः स्यमातम्। ववेदस्य भमाष्यकमारमायाः, ववेदभमाष्यपद्धमतयाः, ववैमदकमाख्यमानमामन, ववेदमवषयवे
दमाशिर मनकमानमास मवमशिर याः, ववैमदकदवेवतमायाः चिवेमत मवषयमायाः अत्र अन्तभर वनन्त।

अध्यमाययाः - २ ववै म दकससूक माध्ययनमम् (पमाठमायाः ८-१५)

अध्यमायस्य औमचित्यमम्
ववैमदकससूकमामन भमारतष्ट्रीयजमानस्य उत्सस्वरूपमामण। अत्र मचितमानमास ससूकमानमामम् अध्ययनमाय समामगष्ट्री वतर तवे। ससूकमाध्ययनस कथस भवमत,
कवे कवे मवषयमायाः ववेदमाध्ययनकमालवे अवधवेयमायाः सनन्त, ससूकमानमास व्यमाकरणस मकमनस्त, ससूकस्य तमात्पयर मकमनस्त इमत एतवे मवषयमायाः अत्र
प्रदष्ट्रीयन्तवे।

अध्यमाययाः - ३ ववै म दककी प्रमक्रयमा (पमाठमायाः - १६-२४)

अध्यमायस्य औमचित्यमम्
व्यमाकरणजमानस मवनमा ववेदमानमामम् अथर याः स्पषस नमावगम्यतवे। अतयाः अनस्मनम् मवभमागवे पमामणनष्ट्रीयव्यमाकरणस्य ववैमदकभमागयाः उपस्थमाप्यतवे।
तत्रमामप कमामनचिन मपुख्यमामन मचितमामन ससूत्रमामण दष्ट्रीयन्तवे। अत्र ससूत्रव्यमाख्यमानस कथस भवमत, तवेन ववैमदकशिब्दमानमास मनष्पसत्तयाः कथस भवमत इमत
मवषयमायाः प्रमामपुख्यवेन उपन्यस्यन्तवे।

पमाठ्यमवषयस्य उदवेशि याः (पमाठ्यमवषयमबन्दवयाः)


ममाध्यममकककमायमायाः ववेदमाध्ययनस्य पपुस्तकवे मनम्नमवषयमायाः अन्तभर वनन्त -

स्वमाध्यमायमाय भमारमासशि याः


क्र.सस . मपुख् यमबन्दवयाः
हिनोरमायाः (अङ्कमायाः)

१ अध्यमाययाः- १ ववै म दकसमामहित्यवे म तहिमासयाः- ५६ ३०

पमाठयाः - १ ववैमदकसमामहित्यवेमतहिमासयाः- ववेदमवषयप्रववेशियाः, ववेदमानमास ववैमशिष्टमम्, महित्त्वमम्,


ववैमदकवमाङ्मयमम् तस्य मवभसूमतयाः चि, ववेदशिब्दस्यमाथर याः, ववेदलकणमम्, ववेदस्य
पयमारयमायाः, ववेदयाः पयौरुषवेयनोऽपयौरुषवेयनो वमा

पमाठयाः - २ ववैमदकसमामहित्यवेमतहिमासयाः- ववेदमामवभमारवकमालयाः ववेदपमाठप्रकमारमायाः


मन्त्रमाणमामम् ऋमषच्छन्दनोदवेवतमामवमनयनोगमायाः

पमाठयाः - ३ ववैमदकसमामहित्यवेमतहिमासयाः- ववेदभमाष्यकमारमायाः

पमाठयाः - ४ ववैमदकसमामहित्यवेमतहिमासयाः- ववेदभमाष्यपद्धमतयाः

पमाठयाः - ५ ववैमदकसमामहित्यवेमतहिमासयाः- ववैमदकमाख्यमानमम्, दमाशिर मनकमानमास नयवे ववेदमवमशिर याः

पमाठयाः - ६ ववैमदकसमामहित्यवेमतहिमासयाः- ववैमदकयमागमायाः, पररचिययाः,

पमाठयाः - ७ ववैमदकसमामहित्यवेमतहिमासयाः- ववैमदककी दवेवतमा, पररचिययाः, मवभमाजनमम्, मतमामन,


आकमारयाः, इन्द्रिमामदस्वरूपमम्

२ अध्यमाययाः- २ ववै म दकससूक माध्ययनमम्- ७६ ३०

पमाठयाः - ८ ववैमदकससूकमाध्ययनमम्- ससूयरससूकमम् (ऋ.ववे.१.११५), ससजमानससूकमम् (ऋ.ववे.


१०.१९१)

पमाठयाः - ९ ववैमदकससूकमाध्ययनमम्- पसूषनम्-ससूकमम् (ऋ.ववे.६.५४), उषस्ससूकमम्


(ऋ.ववे.३.६१)

पमाठयाः - १० ववैमदकससूकमाध्ययनमम्- वरुणससूकमम् (ऋ.ववे.१.२५)

पमाठयाः - ११ ववैमदकससूकमाध्ययनमम्- यमससूकमम् (ऋ.ववे.१०.१४)

पमाठयाः - १२ ववैमदकससूकमाध्ययनमम्- शिपुनयाःशिवेपनोपमाख्यमानमम् (ऐ.बमा.७.३)-१


पमाठयाः - १३ ववैमदकससूकमाध्ययनमम्- शिपुनयाःशिवेपनोपमाख्यमानमम् (ऐ.बमा.७.३)-२

पमाठयाः - १४ ववैमदकससूकमाध्ययनमम्- शिपुनयाःशिवेपनोपमाख्यमानमम् (ऐ.बमा.७.३)-३

पमाठयाः - १५ ववैमदकससूकमाध्ययनमम्- मवश्वमाममत्रनदष्ट्रीससवमादयाः (ऋ.ववे.३.३३)

३ अध्यमाययाः- ३ ववै म दककी प्रमक्रयमा १०८ ४०

पमाठयाः - १६ ववैमदककी प्रमक्रयमा- अषमाध्यमाय्यमायाः अध्यमाययाः १-२

पमाठयाः - १७ ववैमदककी प्रमक्रयमा- अषमाध्यमाय्यमायाः अध्यमाययाः ३

पमाठयाः - १८ ववैमदककी प्रमक्रयमा- अषमाध्यमाय्यमायाः अध्यमाययाः ३-४

पमाठयाः - १९ ववैमदककी प्रमक्रयमा- अषमाध्यमाय्यमायाः अध्यमाययाः ४

पमाठयाः - २० ववैमदककी प्रमक्रयमा- अषमाध्यमाय्यमायाः अध्यमाययाः ५-६

पमाठयाः - २१ ववैमदककी प्रमक्रयमा- अषमाध्यमाय्यमायाः अध्यमाययाः ६-७

पमाठयाः - २२ ववैमदककी प्रमक्रयमा- अषमाध्यमाय्यमायाः अध्यमाययाः ७

पमाठयाः - २३ ववैमदककी प्रमक्रयमा- अषमाध्यमाय्यमायाः अध्यमाययाः ८

पमाठयाः - २४ ववैमदककी प्रमक्रयमा- अषमाध्यमाय्यमायाः अध्यमाययाः ८


प्रश्नपत्रस्य प्रमारूपमम् (Question Paper Format)
मवषययाः - ववेदमाध्ययनमम् (२४५) (Veda Adhyayan) स्तरयाः- ममाध्यममकककमा
परष्ट्रीकमाकमालमावसधयाः (Time)- हिनोरमात्रयमम् (३ hrs) पसूणमारङ्कमायाः (Full Marks)- १००

लक्ष्यमानपुस मारर अङ्कमवभमाजनमम्

मवषयमायाः अङ्कमायाः प्रमतशितस यनोगयाः


जमानमम् (Knowledge) २५ २५%
अवबनोधयाः (Understanding) ४५ ४५%
अनपुप्रयनोगकयौशिलमम् (Application Skill) ३० ३०%
महिमायनोगयाः-> १००

प्रश्नप्रकमारवेण अङ्कभमारमवभमाजनमम्

प्रश्नप्रकमारयाः प्रश्नसस ख् यमा अङ्कमायाः यनोगयाः


दष्ट्रीघिर्थोत्तरष्ट्रीयप्रश्नमायाः (LA) ५ ६ ३०
लघिसूत्तरमात्मकप्रश्नमायाः (SA) १० ४ ४०
सपुलघिसूत्तरष्ट्रीयप्रश्नमायाः (VSA) १० २ २०
बहिह मवकल्पष्ट्रीयप्रश्नमायाः एकमाङ्कप्रश्नमायाः स्तम्भमवेलनस ररकस्थमानपसूमतर याः चि१० १ १०
महिमायनोगयाः-> ३५ १००

पमाठ्यमवषयमवभमागमानपुस मारर भमारमासशि याः

मवषयघिटिकमायाः अङ्कमायाः स्वमाध्यमायमाय हिनोरमायाः


१. ववैमदकसमामहित्यवेमतहिमासयाः ३० ५६
२. ववैमदकससूकमाध्ययनमम् ३० ७६
३. ववैमदककी प्रमक्रयमा ४० १०८
महिमायनोगयाः -> १०० २४०

प्रश्नपत्रस्य कमामठन्यस्तरयाः

प्रश्नस्तरयाः अङ्कमायाः
कमठनयाः (Difficult) (मवेधमावष्ट्री एव उत्तरदमानवे समथर याः) २५
मध्यमयाः (Medium) (मनत्यस पठनम् अध्यवसमायष्ट्री छमात्रयाः उत्तरदमानवे समथर याः) ५०
सरलयाः (Easy) (समगमास पमाठसमामगष्ट्रीमम् अल्पशियाः पठनम् छमात्रयाः उत्तरदमानवे समथर याः) २५
प्रश्नपत्रप्रमतममा - Sample Question Paper
अनस्मनम् प्रश्नपत्रवे ... प्रश्नमायाः सनन्त। .... मपुमद्रितपपुटिमामन चि सनन्त।

Roll No. Code No.


४ ५ ० १ ५ ९ १ ८ ३ ० ० १ ५५ /SS/A/S
अनपुक्रममाङ्कयाः गसूढससख्यमा

SET
A
स्तबकयाः

ववे द माध्ययनमम्

Veda Adhyayan

(२४५)
Day and Date of Examination
परष्ट्रीकमामदनस मदनमाङ्कश्चि ..... ______________________________________________________
Signature of two Invigilators
मनरष्ट्रीककयनोयाः हिस्तमाकरमम् १) ______________________________________________________
२) ______________________________________________________

समाममान्यमा मनदर शि मायाः


1. अनपुक्रममाङ्कयाः प्रश्नपत्रस्य प्रथमपपुटिवे नसूनस लवेख्ययाः।
2. मनरष्ट्रीक्ष्यतमामम् यतम् प्रश्नपत्रस्य पपुटिससख्यमा प्रश्नमानमास चि ससख्यमा प्रथमपपुटिस्य प्रमारम्भवे प्रदत्तससख्यमा सममानमा न वमा। प्रश्नक्रमयाः सम्यगम्
न वमा।
3. वस्तपुमनष्ठप्रश्ननमामम् (क), (ख), (ग), (घि) एषपु मवकल्पवेषपु यपुकमम् उत्तरस मचित्वमा उत्तरपत्रवे लवेख्यमम्।
4. समवेषमास प्रश्नमानमामम् उत्तरमामण मनधमारररतसमयवे एव लवेख्यमामन।
5. उत्तरपत्रवे आत्मपररचियमात्मकस लवेखनमम् अथवमा मनमदर षस्थमानस मवहिमाय अन्यत्र क्वमामप अनपुक्रममाङ्कलवेखनस सवर थमा वसजर तमनस्त।
6. स्वस्य उत्तरपत्रवे प्रश्नपत्रस्य गसूढससख्यमा नसूसन लवेख्यमा।
7. समवेषमास प्रश्नमानमामम् उत्तरमामण ससस्कपृतभमाषयमा एव लवेख्यमामन।
ववे द माध्ययनमम् - Veda Adhyayan
(२४५)
परष्ट्रीकमासमयमावसधयाः (Time) हिनोरमात्रयमम् (३ Hrs) पसूणमारङ्कमायाः (Full Marks) - १००

मनदर शि मायाः -

1. अनस्मनम् प्रश्नपत्रवे [A] भमागवे १०, [B] भमागवे १०, [C] भमागवे १०, [D] ५ इमत आहित्य ३५ प्रश्नमायाः सनन्त।
2. प्रश्नस्य दमकणवे पमाश्वर ससख्यमासपु (अङ्कमायाःx प्रश्नमायाः=पसूणमारङ्कमायाः) इमत एवमम् अङ्कमानम् मनमदर शिमत।
3. समवे प्रश्नमा अमनवमायमारयाः।

[A] दशिमानमास यपु कस मवकल्पस मचिनपुत । १ x १०=१०


1) ववेदवेषपु प्रमाचिष्ट्रीनतमयाः गन्थयाः कयाः।
(क) समामववेदयाः (ख) यजपुवरदयाः (ग) अथवर ववेदयाः (घि) ऋग्ववेदयाः
2) ववेदयाः अपयौरुषवेययाः इमत कस्य मतमम्।
(क) मष्ट्रीममाससकस्य (ख) ववैयमाकरणस्य (ग) चिमावमारकस्य (घि) आधपुमनकपनण्डतस्य
3) मन्त्रबमाह्मणयनोवरदनमामधवेयमम् इमत कवेन उकमम्।
(क) यमास्कवेन (ख) आपस्तम्बवेन (ग) मनपुनमा (घि) समायनवेन
4) बमाह्मणसवर स्वमम् इमत गन्थयाः कवेन ववेदवेन सम्बद्धयाः।
(क) कपृष्णयजपुवरदवेन (ख) शिपुक्लयजपुवरदवेन (ग) ऋग्ववेदवेन (घि) समामववेदवेन
5) शिपुनयाःशिवेपनोपमाख्यमानस कनस्मनम् ववेदवे वतर तवे।
(क) ऋग्ववेदवे (ख) समामववेदवे (ग)यजपुवरदवे (घि) अथर वववेदवे
6) वरुणससूकस्य दवेवतमा कमा।
(क) अमग्नियाः (ख) यमयाः (ग) उषमा (घि) वरुणयाः
7) मवपमाशिमानदमायाः तष्ट्रीर स कयाः आगतयाः।
(क) मवश्वमाममत्रयाः (ख) वससष्ठयाः (ग) अमत्रयाः (घि) वमामदवेवयाः
8) ससूयरससूकस्य ऋमषयाः कयाः वतर तवे।
(क) अमत्रयाः (ख) व्यमामडयाः (ग)कपुत्सयाः (घि) शियौनकयाः
9) हिवैमनन्तकमम् इत्यत्र कयाः तमद्धतप्रत्यययाः।
(क) ठकम् (ख) ठञिम् (ग) घियाः (घि) छयाः
10) दृशिवे इत्यस्य लयौमककस रूपस मकमम्।
(क) द्रिषपुमम् (ख) पश्यमत (ग) अद्रिमाकष्ट्रीतम् (घि) ददशिर

[B] दशिमानमास यथमामनदर शि मम् उत्तरमामण सलखत। २ x १०=२०


1) ऋग्ववेदस्य सवर प्रथमस भमाष्यमम् अधपुनमा कस्य उपलभ्यतवे। समामससमहितमायमायाः प्रथमयाः भमाष्यकमारयाः कयाः। १+१=२
2) मनरुककमारयाः कयाः। मनघिण्टिपु शिब्दमाथर याः कयाः। १+१=२
3) अमग्निषनोमस्य अपरस नमाम मकमम्। कनस्मनम् बमाह्मणवे अमग्निषनोमस्य मववरणस मवस्तरवेण वतर तवे। १+१=२
4) ववैमदकसमामहित्यवे कमत यपुगमामन सनन्त। तमामन चि कमामन। १+१=२
5) उष्स्ससूकस्य ऋमषयाः कयाः। अस्य ससूकस्य दवेवतमा कमा। १+१=२
6) वसन्तमाच्चि इत्यनवेन कयाः तमद्धतप्रत्ययनो मवधष्ट्रीयतवे। पमारययाः इत्यत्र कयाः तमद्धतप्रत्यययाः। १+१=२
7) गपृभमाय इत्यस्य लयौमककस रूपस मकमम्। वकपुमम् इत्यस्य ववैमदकस रूपस मकमम्। १+१=२
8) सम्पररपसूवमारतम् ख चि इमत ससूत्रमाथर सलखत। ह्रस्वमाच्चिन्द्रिनोत्तरपदवे मन्त्रवे इमत ससूत्रमाथर सलखत। १+१=२
9) ममाधवयाः इत्यत्र कयाः तमद्धतप्रत्यययाः। मधव्ययाः इत्यत्र कयाः तमद्धतप्रत्यययाः। १+१=२
10) अनपुदमात्तस प्रश्नमान्तमामभपसूसजतयनोयाः इमत ककीदृशिस ससूत्रमम्। छन्दस्यपृदवगपृहिमातम् इत्यनवेन मकस मवधष्ट्रीयतवे। १+१=२

[C] दशि अनमतदष्ट्री घि र्थोत्तरवैयाः सममाधत्त। ४ x १०=४०


1) ववेदशिब्दमाथर सलखत अथवमा ववेदलकणस प्रमतपमादयत।
2) शिपुनयाःशिवेपनोपमाख्यमानस ससकवेपवेण वणर यत।
3) अमग्निस्वरूपस वणर यत अथवमा रुद्रिस्वरूपस वणर यत।
4) सङच्छध्वस ससवदध्वमम् ...इमत मन्त्रस पसूरमयत्वमा अन्वयस सरलमाथर चि सलखत। (१+१+२=४)
5) मवश्वमाममत्रनदष्ट्रीससवमादस्य समारस ससकवेपवेण सलखत।
6) वयमपु त्वमा पथस्पथवे..इमत मन्त्रस पसूरमयत्वमा अन्वयस सरलमाथर चि सलखत। (१+१+२=४)
7) थटिम् चि छन्दसस इमत ससूत्रस सनोदमाहिरणस व्यमाख्यमात।
8) अनश्वममानणम् इमत ससूत्रस सनोदमाहिरणस व्यमाख्यमात। अथवमा हिवेमन्तमशिमशिरमावहिनोरमात्रवे चि छन्दसस इमत ससूत्रस सनोदमाहिरणस
व्यमाख्यमात।
9) छन्दसस शिमायजमप इमत ससूत्रस सनोदमाहिरणस व्यमाख्यमात।
10) तवेजस्वष्ट्री इमत शिब्दरूपस्य प्रमक्रयमा लवेख्यमा। अथवमा नकमत्रययाः इत्यस्य प्रमक्रयमास प्रदशिर यत।

[D] पञ्च दष्ट्री घि र्थोत्तरवैयाः सममाधवे य मायाः। ६ x ५=३०


1) मष्ट्रीममाससकमतवे ववेदस्य ववैमशिष्टस प्रमतपमादयत।
2) ससूयरससूकस्य समारस सलखत।
3) वरुणस्वरूपस यमस्वरूपस वमा वणर यत।
4) षष्ठष्ट्रीयक
पु श्छन्दसस इमत ससूत्रस व्यमाख्यमात। अथवमा शिमक णमपुल्कमपुलयौ, ईश्वरवे तनोसपुन्कसपुनयौ इत्यनयनोयाः व्यमाख्यमा कमायमार।
5) छन्दसस परवेऽमप इमत व्यवमहितमाश्चि इत्यनयनोयाः व्यमाख्यमा कमायमार।
--)(O)(--
प्रश्नपत्रप्रमतममायमा उत्तरममालमा
[A] दशिमानमास यपु क याः मवकल्पयाः। १ x १०=१०
१-(घि), २-(क), ३-(ख), ४-(ख), ५-(क), ६-(घि), ७-(क), ८-(ग), ९-(ख), १०-(क)

[B] दशिमानमास यथमामनदर शि मम् उत्तरमामण। २ x १०=२०


1) ऋग्ववेदस्य सवर प्रथमस भमाष्यमम् अधपुनमा स्कन्दस्वमाममनयाः उपलभ्यतवे। समामससमहितमायमायाः प्रथमयाः भमाष्यकमारयाः ममाधवयाः।
१+१=२
2) मनरुककमारयाः यमास्कमाचिमायर याः। मनघिण्टिपु शिब्दस्य शिब्दमानमास ससूचिष्ट्री इत्यथर याः। १+१=२
3) अमग्निषनोमस्य अपरस नमाम ज्यनोमतषनोमयाः। ऐतरवेयबमाह्मणवे असग्मषनोमस्य मववरणस मवस्तरवेण वतर तवे। १+१=२
4) ववैमदकसमामहित्यवे चित्वमारर यपुगमामन। छन्दनोयपुगमम्, मन्त्रयपुगमम्, बमाह्मणयपुगमम्, ससूत्रयपुगस चिवेमत त्रययाः गपुणमायाः। १+१=२
5) उष्स्ससूकस्य ऋमषयाः कयाःवमामदवेवयाः। १+१=२
6) वसन्तमाच्चि इत्यनवेन ठञिम् प्रत्ययनो मवधष्ट्रीयतवे। पमारययाः इत्यत्र तमद्धतससजकयाः ड्यणम् प्रत्यययाः। १+१=२
7) गपृभमाय इत्यस्य लयौमककस रूपस गपृहिमाण इमत। वकपुमम् इत्यस्य ववैमदकस रूपस वकवे इमत। १+१=२
8) सम्पररपसूवमारतम् वत्सरमान्तमातम् प्रमामतपमदकमातम् छन्दसस अधष्ट्रीषमामदष्वथरषपु खयाः स्यमातम् छश्चि। ह्रस्वमात्परस्य
चिन्द्रिशिब्दनोत्तरपदस्य सपुडमागमयाः स्यमातम् मन्त्रवे। १+१=२
9) ममाधवयाः इत्यत्र तमद्धतससजकयाः ञिप्रत्यययाः। मधव्ययाः इत्यत्र तमद्धतयाः यत्प्रत्यययाः। १+१=२
10) अनपुदमात्तस प्रश्नमान्तमामभपसूसजतयनोयाः इमत मवसधससूत्रमम्। ऋकमारमान्तमातम् अवगहिमातम् परस्य नस्य णत्वस स्यमातम् छन्दसस।
१+१=२

[C] दशि अनमतदष्ट्री घि र्थोत्तरवैयाः सममाधत्त। ४ x १०=४०


1) मबन्दयाःपु - १.५ / १.८ द्रिषव्ययाः
2) मबन्दयाःपु - ५.१ द्रिषव्ययाः
3) मबन्दयाःपु - ७.६ / ७.८ द्रिषव्ययाः
4) मबन्दयाःपु - ८.१.२, प्रथममन्त्रयाः द्रिषव्ययाः १+१+२=४
5) मबन्दयाःपु - १५.२ द्रिषव्ययाः
6) मबन्दयाःपु - ९.२, प्रथमयाः मन्त्रयाः द्रिषव्ययाः १+१+२=४
7) मबन्दयाःपु - २०.१ द्रिषव्ययाः
8) मबन्दयाःपु - ८.१४ / १.१५ द्रिषव्ययाः
9) मबन्दयाःपु - १८.२ द्रिषव्ययाः
10) मबन्दयाःपु - २०.२ / १९.८ द्रिषव्ययाः

[D] पञ्च दष्ट्री घि र्थोत्तरवैयाः सममाधवे य मायाः। ६ x ५=३०


1) मबन्दयाःपु - ५.७ द्रिषव्ययाः
2) मबन्दयाःपु - ८.२ द्रिषव्ययाः
3) मबन्दयाःपु - १०.३ / ११.२ द्रिषव्ययाः
4) मबन्दयाःपु - १६.३ / १८.७ & १८.८ द्रिषव्ययाः
5) मबन्दयाःपु - १६.५ & १६.६ द्रिषव्ययाः
--)(O)(--

You might also like