Download as pdf or txt
Download as pdf or txt
You are on page 1of 19

Expected Vs Actual-Vowel Endings

Expected Vs Actual-Vowel Endings


01) Masculine Nouns Ending in अ – Ex: राम (Rama)
02) Neuter Nouns Ending in अ – Ex: फल (Fruit)
03a) Masculine Nouns Ending in अा not being derived from कृत् Kṛt suffix from
verbal roots.– Ex: हाहा
03b) Masculine Nouns Ending in अा being derived from कृत् Kṛt suffix from verbal
roots..– Ex: गाोपा
04) Feminine Nouns Ending in अा-Ex: रमा (Lakshmi)
05a) Masculine Nouns Ending in इ-Ex: हरर (Vishnu)
05b) Masculine Nouns Ending in इ-Ex: पतत (Master, Husband)
05c) Masculine Nouns Ending in इ-Ex: सखि (Friend)
06a) Neuter Nouns Ending in इ – Ex: वारर (Water)
06b) Neuter Nouns Ending in इ – Ex: दधि (Curd)
06c) Neuter Nouns Ending in इ – Ex: शुचि (Pure)
07) Feminine Nouns Ending in इ – Ex: मतत (Intellect)
08a) Feminine Nouns Not Ending with स्त्री-प्रत्यय but Ending in ई – Ex: नदी (River)
08b) Feminine Nouns Not Ending with स्त्री-प्रत्यय but Ending in ई – Ex: स्त्री (Woman)
08c) Feminine Nouns Ending with स्त्री-प्रत्यय and also Ending in ई – Ex: लक्ष्मी (Lakshmi)
08d) Feminine Nouns Ending with स्त्री-प्रत्यय and also Ending in ई – Ex: श्री (Lakshmi)
09) Masculine Nouns Ending in उ -Ex: गुरु (Teacher)
10a) Neuter Nouns Ending in उ – Ex: मिु (Honey)
10b) Neuter Nouns Ending in उ – Ex: गुरु (Heavy)
11) Feminine Nouns Ending in उ – Ex: िोनु (Cow)
12a) Feminine Nouns Ending in ऊ – Ex: विू (Bride)
12b) Feminine Nouns Ending in ऊ – Ex: भू (Earth)
13a) Masculine Nouns Ending in ऋ -Ex: दातृ (Giver)
13b) Masculine Nouns Ending in ऋ -Ex: पपतृ (Father)
14) Neuter Nouns Ending in ऋ -Ex: दातृ (That which Gives)
15a) Feminine Nouns Ending in ऋ -Ex: स्वसृ (Sister)
15b) Feminine Nouns Ending in ऋ -Ex: मातृ (Mother)
16) Masculine Nouns Ending in ऐो -Ex: रै (Wealth)
17) Feminine Nouns Ending in ऐो -Ex: रै (Wealth)
18) Masculine Nouns Ending in अाो -Ex: गाो (Bull)
19) Feminine Nouns Ending in अाो -Ex: गाो (Cow)
20) Masculine Nouns Ending in अाै -Ex: गलाै (Moon)
21) Feminine Nouns Ending in अाै -Ex: नाै (Boat)

1
Expected Vs Actual-Vowel Endings

Expected Terminations

sg. du. pl.


Nom. स् अाै अस्

Acc. अम् अाै अस्

Ins. अा भ्याम् चभस्

Dat. ऐ भ्याम् भ्यस्

Abl. अस् भ्याम् भ्यस्

Gen. अस् अाोस् अाम्

Loc. इ अाोस् सु

Note: The Green shading in “Actual” table indicates they are in according with
“Expected”

2
Expected Vs Actual-Vowel Endings

01) Masculine Noun Ending in अ – Ex: राम

Masculine Noun Ending in अ – Ex: राम


Expected Actual

sg. du. pl. sg. du. pl.


N. रामः रामाौ रामाः रामः रामाौ रामाः
Ac. रामाम् रामाौ रामाः रामम् रामाौ रामान्
I. रामा रामभ्याम् रामभ ः VS रामेण रामाभ्याम् रामौः
D. रामौ रामभ्याम् रामभ्यः रामाय रामाभ्याम् रामेभ्यः
Ab. रामाः रामभ्याम् रामभ्यः रामात् रामाभ्याम् रामेभ्यः
G. रामाः रामाौः रामाम् रामस्य रामयाेः रामाणाम्
L. रामे रामाौः रामसु रामे रामयाेः रामेषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are
different

More Examples: दोव, मुकुन्द, शशव, हर etc.


******************************
02) Neuter Noun Ending in अ – Ex: फल

Neuter Nouns Ending in अ – Ex: फल (Fruit)


Expected Actual

sg. du. pl. sg. du. pl.


N. फलः फलाौ फलाः फलम् फले फलानन
Ac. फलाम् फलाौ फलाः फलम् फले फलानन
I. फला फलभ्याम् फलभ ः VS फले न फलाभ्याम् फलौ ः
D. फलौ फलभ्याम् फलभ्यः फलाय फलाभ्याम् फले भ्यः
Ab. फलाः फलभ्याम् फलभ्यः फलात् फलाभ्याम् फले भ्यः
G. फलाः फलाौः फलाम् फलस्य फलयाेः फलानाम्
L. फले फलाौः फलसु फले फलयाेः फले षु

This Green background shade in Actual indiacates that the actual and Expected are same

The white background in the shade in Actual indicates that the Actual and Expected are
different

More Examples: ज्ञान, वन, घन, नोत्र etc.


******************************

3
Expected Vs Actual-Vowel Endings

03a) Masculine Nouns Ending in अा not being derived from कृत् Kṛt suffix from
verbal roots.– Ex: हाहा

Masculine Nouns Ending in आ not being derived from कृत ् Kṛt suffix from verbal roots.– Ex:
हाहा
Expected Actual

sg. du. pl. sg. du. pl.


N. हाहाः हाहाौ हाहाः हाहाः हाहाौ हाहाः
Ac. हाहाम् हाहाौ हाहाः हाहाम् हाहाौ हाहान्
I. हाहा हाहाभ्याम् हाहाभ ः VS हाहा हाहाभ्याम् हाहाभ ः
D. हाहौ हाहाभ्याम् हाहाभ्यः हाहौ हाहाभ्याम् हाहाभ्यः
Ab. हाहाः हाहाभ्याम् हाहाभ्यः हाहाः हाहाभ्याम् हाहाभ्यः
G. हाहाः हाहाौः हाहाम् हाहाः हाहाौः हाहाम्
L. हाहे हाहाौः हाहासु हाहे हाहाौः हाहासु
This Green background shade in Actual indiacates that the actual and Expected are same

The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples:
03b) Masculine Nouns Ending in अा being derived from कृत् Kṛt suffix from verbal
roots..– Ex: गाोपा

Masculine Nouns Ending in आ being derived from कृत ् Kṛt suffix from verbal roots..– Ex: गोपा
Expected VS Actual

sg. du. pl. sg. du. pl.


N. गाेपाः गाेपाौ गाेपाः गाेपाः गाेपाौ गाेपाः
Ac. गाेपाम् गाेपाौ गाेपाः गाेपाम् गाेपाौ गाेपः
I. गाेपा गाेपाभ्याम् गाेपाभ ः गाेपा गाेपाभ्याम् गाेपाभ ः
D. गाेपौ गाेपाभ्याम् गाेपाभ्यः गाेपे गाेपाभ्याम् गाेपाभ्यः
Ab. गाेपाः गाेपाभ्याम् गाेपाभ्यः गाेपः गाेपाभ्याम् गाेपाभ्यः
G. गाेपाः गाेपाौः गाेपाम् गाेपः गाेपाेः गाेपाम्
L. गाेपे गाेपाौः गाेपासु गाेपप गाेपाेः गाेपासु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: पवश्वपा, शंिध्मा, साोमपा, िूमपा, बलदा

******************************

4
Expected Vs Actual-Vowel Endings

04) Feminine Nouns Ending in अा-Ex: रमा

Feminine Nouns Ending in आा-Ex: रमा (Lakshmi)


Expected Actual

sg. du. pl. sg. du. pl.


N. रमाः रमाौ रमाः रमा रमे रमाः
Ac. रमाम् रमाौ रमाः रमाम् रमे रमाः
I. रमा रमाभ्याम् रमाभ ः VS रमया रमाभ्याम् रमाभ ः
D. रमौ रमाभ्याम् रमाभ्यः रमायौ रमाभ्याम् रमाभ्यः
Ab. रमाः रमाभ्याम् रमाभ्यः रमायाः रमाभ्याम् रमाभ्यः
G. रमाः रमाौः रमाम् रमायाः रमयाेः रमाणाम्
L. रमे रमाौः रमासु रमायाम् रमयाेः रमासु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: माला, सीता, क्षमा, लज्जा


******************************
05a) Masculine Nouns Ending in इ-Ex: हरर

Masculine Nouns Ending in इ-Ex: हरर (Vishnu)


Expected Actual

sg. du. pl. sg. du. pl.


N. हररिः हयाैौ हयौिः हररिः हरी हरयिः
Ac. हयौम् हयाैौ हयौिः हररम् हरी हरीन्
I. हयाौ हररभ्याम् हररचभिः VS हररणा हररभ्याम् हररचभिः
D. हयोौ हररभ्याम् हररभ्यिः हरयो हररभ्याम् हररभ्यिः
Ab. हयौिः हररभ्याम् हररभ्यिः हरोिः हररभ्याम् हररभ्यिः
G. हयौिः हयाोौिः हयाौम् हरोिः हयाोौिः हरीणाम्
L. हरी हयाोौिः हररसु हराै हयाोौिः हररषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: रपव, कपव, मुतन, पवधि, श्रीपतत

5
Expected Vs Actual-Vowel Endings

05b) Masculine Nouns Ending in इ-Ex: पतत

Masculine Nouns Ending in इ-Ex: पतत (Master, Husband)


Expected Actual

sg. du. pl. sg. du. pl.


N. पनतः पतयाौ पतयः पनतः पती पतयः
Ac. पतयम् पतयाौ पतयः पनतम् पती पतीन्
I. पतया पनतभ्याम् पनतभ ः VS पतया पनतभ्याम् पनतभ ः
D. पतये पनतभ्याम् पनतभ्यः पतये पनतभ्याम् पनतभ्यः
Ab. पतयः पनतभ्याम् पनतभ्यः पतयुः पनतभ्याम् पनतभ्यः
G. पतयः पतयाेः पतयाम् पतयुः पतयाेः पतीनाम्
L. पती पतयाेः पनतषु पतयाौ पतयाेः पनतषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples:
*पतत and सखि are irregular bases in इकारान्त। The word पतत, however, declined like हरर
when it stands at the end of compound viz., श्रीपतत, सीतापतत, भूपतत, नृपतत॥

05c) Masculine Nouns Ending in इ-Ex: सखि


Masculine Nouns Ending in इ-Ex: सखि (Friend)
Expected Actual

sg. du. pl. sg. du. pl.

N. सखिः सखयाौ सखयः सिा सिायाौ सिायः

Ac. सखयम् सखयाौ सखयः सिायम् सिायाौ सिीन्

I. सखया सखिभ्याम् सखिभ ः VS सखया सखिभ्याम् सखिभ ः

D. सखये सखिभ्याम् सखिभ्यः सखये सखिभ्याम् सखिभ्यः

Ab. सखयः सखिभ्याम् सखिभ्यः सखयुः सखिभ्याम् सखिभ्यः

G. सखयः सखयाेः सखयाम् सखयुः सखयाेः सिीनाम्

L. सिी सखयाेः सखिषु सखयाौ सखयाेः सखिषु

This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are
different
More Examples:

******************************

6
Expected Vs Actual-Vowel Endings

06a) Neuter Nouns Ending इ – Ex: वारर (Water)

Neuter Nouns Ending in इ – Ex: वारर (Water)


Expected Actual

sg. du. pl. sg. du. pl.


N. वाररः वायाौौ वायौः वारर वाररणी वारीणण
Ac. वायौम् वायाौौ वायौः वारर वाररणी वारीणण
I. वायाौ वाररभ्याम् वाररभ ः VS वाररणा वाररभ्याम् वाररभ ः
D. वायेौ वाररभ्याम् वाररभ्यः वाररणे वाररभ्याम् वाररभ्यः
Ab. वायौः वाररभ्याम् वाररभ्यः वाररणः वाररभ्याम् वाररभ्यः
G. वायौः वायाेौः वायाौम् वाररणः वाररणाेः वारीणाम्
L. वारी वायाेौः वाररषु वाररणण वाररणाेः वाररषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples:

06b) Neuter Nouns Ending इ – Ex: दधि (Curd)

Neuter Nouns Ending in इ – Ex: दधि (Curd)


Expected Actual

sg. du. pl. sg. du. pl.


N. दधिः दधयाौ दधयः दधि दधिनी दिीनन
Ac. दधयम् दधयाौ दधयः दधि दधिनी दिीनन
I. दधया दधिभ्याम् दधिभ ः VS दध्ना दधिभ्याम् दधिभ ः
D. दधये दधिभ्याम् दधिभ्यः दध्ने दधिभ्याम् दधिभ्यः
Ab. दधयः दधिभ्याम् दधिभ्यः दध्नः दधिभ्याम् दधिभ्यः
G. दधयः दधयाेः दधयाम् दध्नः दध्नाेः दध्नाम्
L. दिी दधयाेः दधिषु दिनन/दधध्न दध्नाेः दधिषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: स्स्ि, सस्थि, अक्षक्ष

7
Expected Vs Actual-Vowel Endings

06c) Neuter Nouns Ending इ – Ex: शुचि (Pure)

Neuter Nouns Ending in इ – Ex: शुचि (Pure)


Expected Actual

sg. du. pl. sg. du. pl.


N. शुचििः शुचयाै शुचयिः शुचि शुचिनी शुिीतन
Ac. शुचयम् शुचयाै शुचयिः शुचि शुचिनी शुिीतन
I. शुचया शुचिभ्याम् शुचिचभिः VS शुचिना शुचिभ्याम् शुचिचभिः
D. शुचयो शुचिभ्याम् शुचिभ्यिः शुचिनो/शुियो शुचिभ्याम् शुचिभ्यिः
Ab. शुचयिः शुचिभ्याम् शुचिभ्यिः शुचिनिः/शुिोिः शुचिभ्याम् शुचिभ्यिः
G. शुचयिः शुचयाोिः शुचयाम् शुचिनिः/शुिोिः शुचिनाोिः/शुचयाोिः शुिीनाम्
L. शुिी शुचयाोिः शुचिषु शुचितन/शुिाै शुचिनाोिः/शुचयाोिः शुचिषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: अनादद, सुरचभ


*The adjective (neuter) ending in इ, उ and ऋ have two forms in the Singular of ितुिीौ,
पञ्चमी, षष्ठी and सप्तमी and षष्ठी, सप्तमी द्विविन; one form being the masculine form of nouns
ending in the respective letters (cf. हरयो, गुरुवो, कत्रोौ etc.)
******************************
07) Feminine Nouns Ending इ – Ex: मतत (Intellect)

Feminine Nouns Ending in इ – Ex: मनत (Intellect)


Expected Actual

sg. du. pl. sg. du. pl.


N. मनतः मतयाौ मतयः मनतः मती मतयः
Ac. मतयम् मतयाौ मतयः मनतम् मती मतीः
I. मतया मनतभ्याम् मनतभ ः VS मतया मनतभ्याम् मनतभ ः
D. मतये मनतभ्याम् मनतभ्यः मतयौ/मतये मनतभ्याम् मनतभ्यः
Ab. मतयः मनतभ्याम् मनतभ्यः मतयाः/मतेः मनतभ्याम् मनतभ्यः
G. मतयः मतयाेः मतयाम् मतयाः/मतेः मतयाेः मतीनाम्
L. मती मतयाेः मनतषु मताौ/मतयाम् मतयाेः मनतषु
This Green background shade in Actual indiacates that the actual and Expected are same

The white background in the shade in Actual indicates that the Actual and Expected are different

8
Expected Vs Actual-Vowel Endings

More Examples: श्रुतत, रुचि, बुद्धि


*स्त्रीचलङ्ग words ending in 'इ' i.e., मतत, श्रुतत, रुचि etc., have two forms in the Singular of
ितुिीौ, पञ्चमी, षष्ठी and सप्तमी.
******************************
08a) Feminine Nouns Not Ending with स्त्री-प्रत्यय but Ending in ई – Ex: नदी (River)

Feminine Nouns Not Ending with स्त्री-प्रतयय but Ending in ई – Ex: नदी
(River)
Expected Actual

sg. du. pl. sg. du. pl.


N. नदीः नद्ाौ नद्ः नदी नद्ाौ नद्ः
Ac. नद्म् नद्ाौ नद्ः नदीम् नद्ाौ नदीः
I. नद्ा नदीभ्याम् नदीभ ः VS नद्ा नदीभ्याम् नदीभ ः
D. नद्े नदीभ्याम् नदीभ्यः नद्ौ नदीभ्याम् नदीभ्यः
Ab. नद्ः नदीभ्याम् नदीभ्यः नद्ाः नदीभ्याम् नदीभ्यः
G. नद्ः नद्ाेः नद्ाम् नद्ाः नद्ाेः नदीनाम्
L. नदी नद्ाेः नदीषु नद्ाम् नद्ाेः नदीषु
This Green background shade in Actual indiacates that the actual and Expected are same

The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: गाैरी, वाणी, सिी, कत्री, दात्री


08b) Feminine Nouns Not Ending with स्त्री-प्रत्यय but Ending in ई – Ex: स्त्री (Woman)

Feminine Nouns Not Ending with स्त्री-प्रत्यय but Ending in ई – Ex: स्त्री (Woman)
Expected Actual

sg. du. pl. sg. du. pl.


N. स्त्रीः स्त्रयाौ स्त्रयः स्त्री स्त्रस्त्रयाौ स्त्रस्त्रयः
Ac. स्त्रयम् स्त्रयाौ स्त्रयः स्त्रस्त्रयम्/स्त्रीम् स्त्रस्त्रयाौ स्त्रस्त्रयः/स्त्रीः
I. स्त्रया स्त्रीभ्याम् स्त्रीभ ः VS स्त्रस्त्रया स्त्रीभ्याम् स्त्रीभ ः
D. स्त्रये स्त्रीभ्याम् स्त्रीभ्यः स्त्रस्त्रयौ स्त्रीभ्याम् स्त्रीभ्यः
Ab. स्त्रयः स्त्रीभ्याम् स्त्रीभ्यः स्त्रस्त्रयाः स्त्रीभ्याम् स्त्रीभ्यः
G. स्त्रयः स्त्रयाेः स्त्रयाम् स्त्रस्त्रयाः स्त्रस्त्रयाेः स्त्रीणाम्
L. स्त्री स्त्रयाेः स्त्रीषु स्त्रस्त्रयाम् स्त्रस्त्रयाेः स्त्रीषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples:

9
Expected Vs Actual-Vowel Endings

08c) Feminine Nouns Ending with स्त्री-प्रत्यय and also Ending in ई– Ex: लक्ष्मी (Lakshmi)
Feminine Nouns Ending with स्त्री-प्रतयय and also Ending in ई – Ex: लक्ष्मी (Lakshmi)
Expected Actual
sg. du. pl. sg. du. pl.
N. लक्ष्मीः लक्ष्मयाौ लक्ष्मयः लक्ष्मीः लक्ष्मयाौ लक्ष्मयः
Ac. लक्ष्मयम् लक्ष्मयाौ लक्ष्मयः लक्ष्मीम् लक्ष्मयाौ लक्ष्मीः
I. लक्ष्मया लक्ष्मीभ्याम् लक्ष्मीभ ः VS लक्ष्मया लक्ष्मीभ्याम् लक्ष्मीभ ः
D. लक्ष्मये लक्ष्मीभ्याम् लक्ष्मीभ्यः लक्ष्मयौ लक्ष्मीभ्याम् लक्ष्मीभ्यः
Ab. लक्ष्मयः लक्ष्मीभ्याम् लक्ष्मीभ्यः लक्ष्मयाः लक्ष्मीभ्याम् लक्ष्मीभ्यः
G. लक्ष्मयः लक्ष्मयाेः लक्ष्मयाम् लक्ष्मयाः लक्ष्मयाेः लक्ष्मीणाम्
L. लक्ष्मी लक्ष्मयाेः लक्ष्मीषु लक्ष्मयाम् लक्ष्मयाेः लक्ष्मीषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: तरी, तन्त्री

08d) Feminine Nouns Ending with स्त्री-प्रत्यय and also Ending in ई – Ex: श्री (Lakshmi)
Feminine Nouns Ending with स्त्री-प्रत्यय and also Ending in ई – Ex: श्री (Lakshmi)
Expected Actual
sg. du. pl. sg. du. pl.
N. श्रीिः श्रयाै श्रयिः श्रीिः शश्रयाै शश्रयिः
Ac. श्रयम् श्रयाै श्रयिः शश्रयम् शश्रयाै शश्रयिः
I. श्रया श्रीभ्याम् श्रीचभिः VS शश्रया श्रीभ्याम् श्रीचभिः
D. श्रयो श्रीभ्याम् श्रीभ्यिः शश्रयै/शश्रयो श्रीभ्याम् श्रीभ्यिः
Ab. श्रयिः श्रीभ्याम् श्रीभ्यिः शश्रयािः/शश्रयिः श्रीभ्याम् श्रीभ्यिः
G. श्रयिः श्रयाोिः श्रयाम् शश्रयािः/शश्रयिः शश्रयाोिः श्रीणाम्/शश्रयाम्
L. श्री श्रयाोिः श्रीषु शश्रयाम्/शश्रयय शश्रयाोिः श्रीषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: ह्री, िी, भी


******************************

10
Expected Vs Actual-Vowel Endings

09) Masculine Nouns Ending in उ -Ex: गुरु (Teacher)

Masculine Nouns Ending in उ -Ex: गुरु (Teacher)


Expected Actual
sg. du. pl. sg. du. pl.
N. गुरुः गुवाौौ गुवौः गुरुः गुरू गुरवः
Ac. गुवौम् गुवाौौ गुवौः गुरुम् गुरू गुरून्
I. गुवाौ गुरुभ्याम् गुरुभ ः VS गुरुणा गुरुभ्याम् गुरुभ ः
D. गुवेौ गुरुभ्याम् गुरुभ्यः गुरवे गुरुभ्याम् गुरुभ्यः
Ab. गुवौः गुरुभ्याम् गुरुभ्यः गुराेः गुरुभ्याम् गुरुभ्यः
G. गुवौः गुवाेौः गुवाौम् गुराेः गुवाेौः गुरूणाम्
L. गुपवौ गुवाेौः गुरुषु गुराौ गुवाेौः गुरुषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: शम्भु. पवष्णु, भानु, सूनु


******************************
010a) Neuter Nouns Ending in उ – Ex: मिु (Honey)
Neuter Nouns Ending in उ – Ex: मिु (Honey)
Expected Actual

sg. du. pl. sg. du. pl.


N. मिुः मध्वाै मधवः मिु मिुनी मिूनन
Ac. मधवम् मध्वाै मधवः मिु मिुनी मिूनन
I. मधवा मिुभ्याम् मिुभ ः VS मिुना मिुभ्याम् मिुभ ः
D. मधवे मिुभ्याम् मिुभ्यः मिुने मिुभ्याम् मिुभ्यः
Ab. मधवः मिुभ्याम् मिुभ्यः मिुनः मिुभ्याम् मिुभ्यः
G. मधवः मध्वाोिः मधवाम् मिुनः मिुनाेः मिूनाम्
L. मखधव मध्वाोिः मिुषु मिुनन मिुनाेः मिुषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: अम्बु, अश्रु, वस्तु, दारु

11
Expected Vs Actual-Vowel Endings

010b) Neuter Nouns Ending in उ – Ex: गुरु (Heavy)


Neuter Nouns Ending in उ – Ex: गुरु (Heavy)
Expected Actual
sg. du. pl. sg. du. pl.
N. गुरुः गुवाौौ गुवौः गुरु गुरुणी गुरूणण
Ac. गुवौम् गुवाौौ गुवौः गुरु गुरुणी गुरूणण
I. गुवाौ गुरुभ्याम् गुरुभ ः VS गुरुणा गुरुभ्याम् गुरुभ ः
D. गुवेौ गुरुभ्याम् गुरुभ्यः गुरुणे/गुरवे गुरुभ्याम् गुरुभ्यः
Ab. गुवौः गुरुभ्याम् गुरुभ्यः गुरुणः/गुराेः गुरुभ्याम् गुरुभ्यः
G. गुवौः गुवाेौः गुवाौम् गुरुणः/गुराेः गुरुणाेः/गुवाेौः गुरूणाम्
L. गुपवौ गुवाेौः गुरुषु गुरुणण/गुराौ गुरुणाेः/गुवाेौः गुरुषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: मृद,ु पृिु, पटु , लघु


******************************
11) Feminine Nouns Ending in उ – Ex: िोनु (Cow)
Feminine Nouns Ending in उ – Ex: िेनु (Cow)
Expected Actual
sg. du. pl. sg. du. pl.
N. िेनुः िेनवाौ िेनवः िेनुः िेनू िेनवः
Ac. िेनवम् िेनवाौ िेनवः िेनुम् िेनू िेनूः
I. िेनवा िेनुभ्याम् िेनुभ ः VS िेनवा िेनुभ्याम् िेनुभ ः
D. िेनवे िेनुभ्याम् िेनुभ्यः िेनवौ/िेनवे िेनुभ्याम् िेनुभ्यः
Ab. िेनवः िेनुभ्याम् िेनुभ्यः िेनवाः/िेनाेः िेनुभ्याम् िेनुभ्यः
G. िेनवः िेनवाेः िेनवाम् िेनवाः/िेनाेः िेनवाेः िेनूनाम्
L. िेखनव िेनवाेः िेनुषु िेनवाम्/िेनाौ िेनवाेः िेनुषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: तनु, इषु, रज्जु, िञ्चु

******************************

12
Expected Vs Actual-Vowel Endings

12a) Feminine Nouns Ending in ऊ – Ex: विू (Bride)


Feminine Nouns Ending in ऊ – Ex: विू (Bride)
Expected Actual
sg. du. pl. sg. du. pl.
N. विूः वधवाौ वधवः विूः वधवाौ वधवः
Ac. वधवम् वधवाौ वधवः वधवम् वधवाौ विूः
I. वधवा विूभ्याम् विूभ ः VS वधवा विूभ्याम् विूभ ः
D. वधवे विूभ्याम् विूभ्यः वधवौ विूभ्याम् विूभ्यः
Ab. वधवः विूभ्याम् विूभ्यः वधवाः विूभ्याम् विूभ्यः
G. वधवः वधवाेः वधवाम् वधवाः वधवाेः विूनाम्
L. वखधव वधवाेः विूषु वधवाम् वधवाेः विूषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: िमू, श्वश्रू

12b) Feminine Nouns Ending in ऊ – Ex: भू (Earth)


Feminine Nouns Ending in ऊ – Ex: ू (Earth)
Expected Actual
sg. du. pl. sg. du. pl.
N. ूः भ्वाौ भ्वः ूः ुवाौ ुवः
Ac. भ्वम् भ्वाौ भ्वः ुवम् ुवाौ ुवः
I. भ्वा ूभ्याम् ूभ ः VS ुवा ूभ्याम् ूभ ः
D. भ्वे ूभ्याम् ूभ्यः ुवौ/ ुवे ूभ्याम् ूभ्यः
Ab. भ्वः ूभ्याम् ूभ्यः ुवाः/ ुवः ूभ्याम् ूभ्यः
G. भ्वः भ्वाेः भ्वाम् ुवाः/ ुवः ुवाेः ूनाम्/ ुवाम्
L. खभ्व भ्वाेः ूषु ुवाम्/ ुपव ुवाेः ूषु
This Green background shade in Actual indiacates that the actual and Expected are same

The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: भ्रू,सुभ्रू


******************************

13
Expected Vs Actual-Vowel Endings

13a) Masculine Nouns Ending in ऋ -Ex: दातृ (Giver)

Masculine Nouns Ending in ऋ -Ex: दातृ (Giver)

Expected Actual

sg. du. pl. sg. du. pl.

N. दातृः दात्ाौ दात्ः दाता दाताराौ दातारः

Ac. दात्म् दात्ाौ दात्ः दातारम् दाताराौ दातॄन्


V
I. दात्ा दातृभ्याम् दातृभ ः दात्ा दातृभ्याम् दातृभ ः
S
D. दात्े दातृभ्याम् दातृभ्यः दात्े दातृभ्याम् दातृभ्यः

Ab. दात्ः दातृभ्याम् दातृभ्यः दातुः दातृभ्याम् दातृभ्यः

G. दात्ः दात्ाेः दात्ाम् दातुः दात्ाेः दातॄणाम्

L. दानत् दात्ाेः दातृषु दातरर दात्ाेः दातृषु

This Green background shade in Actual indiacates that the actual and Expected are same

The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: कतृौ, िातृ, वक्तृ


13b) Masculine Nouns Ending in ऋ -Ex: पपतृ (Father)

Masculine Nouns Ending in ऋ -Ex: पपतृ (Father)

Expected Actual

sg. du. pl. sg. du. pl.

N. पपतृिः पपत्राै पपत्रिः पपता पपतराै पपतरिः

Ac. पपत्रम् पपत्राै पपत्रिः पपतरम् पपतराै पपतॄन्

I. पपत्रा पपतृभ्याम् पपतृचभिः VS पपत्रा पपतृभ्याम् पपतृचभिः

D. पपत्रो पपतृभ्याम् पपतृभ्यिः पपत्रो पपतृभ्याम् पपतृभ्यिः

Ab. पपत्रिः पपतृभ्याम् पपतृभ्यिः पपतुिः पपतृभ्याम् पपतृभ्यिः

G. पपत्रिः पपत्राोिः पपत्राम् पपतुिः पपत्राोिः पपतॄणाम्

L. पपतत्र पपत्राोिः पपतृषु पपतरर पपत्राोिः पपतृषु

This Green background shade in Actual indiacates that the actual and Expected are same

The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: भ्रातृ, जामातृ, दोवृ, सव्योष्टृ, नृ। नृ शब्दस्य षष्ठी बहुविनो, 'नृणाम्', 'नॄणाम्' इतत रूपियं
पवशोषिः॥
******************************

14
Expected Vs Actual-Vowel Endings

14) Neuter Nouns Ending in ऋ -Ex: दातृ (That which Gives)


Neuter Nouns Ending in ऋ -Ex: दातृ (That which Gives)
Expected Actual
sg. du. pl. sg. du. pl.
N. दातृः दात्ाौ दात्ः दातृ दातृणी दातॄणण
Ac. दात्म् दात्ाौ दात्ः दातृ दातृणी दातॄणण
I. दात्ा दातृभ्याम् दातृभ ः VS दातृणा/दात्ा दातृभ्याम् दातृभ ः
D. दात्े दातृभ्याम् दातृभ्यः दातृणे/दात्े दातृभ्याम् दातृभ्यः
Ab. दात्ः दातृभ्याम् दातृभ्यः दातृणः/दातुः दातृभ्याम् दातृभ्यः
G. दात्ः दात्ाेः दात्ाम् दातृणः/दातुः दातृणाेः/दात्ाेः दातॄणाम्
L. दानत् दात्ाेः दातृषु दातृणण/दातरर दातृणाेः/दात्ाेः दातृषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: कतृौ, गन्तृ, वक्तृ


******************************
15a) Feminine Nouns Ending in ऋ -Ex: स्वसृ (Sister)
Feminine Nouns Ending in ऋ -Ex: स्वसृ (Sister)
Expected Actual
sg. du. pl. sg. du. pl.
N. स्वसृः स्वस्ाै स्वसरः स्वसा स्वसाराौ स्वसारः
Ac. स्वसरम् स्वस्ाै स्वसरः स्वसारम् स्वसाराौ स्वसॄः
I. स्वस्रा स्वसृभ्याम् स्वसृभ ः VS स्वस्रा स्वसृभ्याम् स्वसृभ ः
D. स्वस्रे स्वसृभ्याम् स्वसृभ्यः स्वस्रे स्वसृभ्याम् स्वसृभ्यः
Ab. स्वसरः स्वसृभ्याम् स्वसृभ्यः स्वसुः स्वसृभ्याम् स्वसृभ्यः
G. स्वसरः स्वस्राेः स्वस्राम् स्वसुः स्वस्राेः स्वसॄणाम्
L. स्वस्रस्र स्वस्राेः स्वसृषु स्वसरर स्वस्राेः स्वसृषु
This Green background shade in Actual indiacates that the actual and Expected are same

The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples:

15
Expected Vs Actual-Vowel Endings

15b) Feminine Nouns Ending in ऋ -Ex: मातृ (Mother)


Feminine Nouns Ending in ऋ -Ex: मातृ (Mother)
Expected Actual
sg. du. pl. sg. du. pl.
N. मातृिः मात्राै मात्रिः माता मातराै मातरिः
Ac. मात्रम् मात्राै मात्रिः मातरम् मातराै मातॄिः
I. मात्रा मातृभ्याम् मातृचभिः VS मात्रा मातृभ्याम् मातृचभिः
D. मात्रो मातृभ्याम् मातृभ्यिः मात्रो मातृभ्याम् मातृभ्यिः
Ab. मात्रिः मातृभ्याम् मातृभ्यिः मातुिः मातृभ्याम् मातृभ्यिः
G. मात्रिः मात्राोिः मात्राम् मातुिः मात्राोिः मातॄणाम्
L. मातत्र मात्राोिः मातृषु मातरर मात्राोिः मातृषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: यातृ, दुद्वहतृ, ननान्ृ


******************************
16) Masculine Nouns Ending in ऐो -Ex: रै (Wealth)

Masculine Nouns Ending in ऐो -Ex: रै (Wealth)

Expected Actual

sg. du. pl. sg. du. pl.

N. रै िः रायाै रायिः रािः रायाै रायिः

Ac. रायम् रायाै रायिः रायम् रायाै रायिः

I. राया रै भ्याम् रै चभिः VS राया राभ्याम् राचभिः

D. रायो रै भ्याम् रै भ्यिः रायो राभ्याम् राभ्यिः

Ab. रायिः रै भ्याम् रै भ्यिः रायिः राभ्याम् राभ्यिः

G. रायिः रायाोिः रायाम् रायिः रायाोिः रायाम्

L. रायय रायाोिः रै सु रायय रायाोिः रासु

This Green background shade in Actual indiacates that the actual and Expected are same

The white background in the shade in Actual indicates that the Actual and Expected are different

Note: ‘रै ’ शब्दिः ‘गाो’ शब्दश्च स्त्रीचलङ्गोऽपप भवतिः । रूपाद्धण तु पुंचलङ्गशब्दवत्॥


******************************

16
Expected Vs Actual-Vowel Endings

17) Feminine Nouns Ending in ऐो -Ex: रै (Wealth)


Feminine Nouns Ending in ऐो -Ex: रै (Wealth)
Expected Actual
sg. du. pl. sg. du. pl.
N. रै िः रायाै रायिः रािः रायाै रायिः
Ac. रायम् रायाै रायिः रायम् रायाै रायिः
I. राया रै भ्याम् रै चभिः VS राया राभ्याम् राचभिः
D. रायो रै भ्याम् रै भ्यिः रायो राभ्याम् राभ्यिः
Ab. रायिः रै भ्याम् रै भ्यिः रायिः राभ्याम् राभ्यिः
G. रायिः रायाोिः रायाम् रायिः रायाोिः रायाम्
L. रायय रायाोिः रै सु रायय रायाोिः रासु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

******************************
18) Masculine Nouns Ending in अाो -Ex: गाो (Bull)
Masculine Nouns Ending in आाे -Ex: गाे (Bull)
Expected Actual
sg. du. pl. sg. du. pl.
N. गाेः गवाौ गाेऽस् गाौः गावाौ गावः
Ac. गाेऽम् गवाौ गाेऽस् गाम् गावाौ गाः
I. गवा गाेभ्याम् गाेभ ः VS गवा गाेभ्याम् गाेभ ः
D. गवे गाेभ्याम् गाेभ्यः गवे गाेभ्याम् गाेभ्यः
Ab. गाेऽस् गाेभ्याम् गाेभ्यः गाेः गाेभ्याम् गाेभ्यः
G. गाेऽस् गवाेः गवाम् गाेः गवाेः गवाम्
L. गपव गवाेः गाेषु गपव गवाेः गाेषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

Note: ‘रै ’ शब्दिः ‘गाो’ शब्दश्च स्त्रीचलङ्गोऽपप भवतिः । रूपाद्धण तु पुंचलङ्गशब्दवत्॥


******************************

17
Expected Vs Actual-Vowel Endings

19) Feminine Nouns Ending in अाो -Ex: गाो (Cow)


Feminine Nouns Ending in अाो -Ex: गाो (Cow)
Expected Actual
sg. du. pl. sg. du. pl.
N. गाोिः गवाै गाोऽस् गाैिः गावाै गाविः
Ac. गाोऽम् गवाै गाोऽस् गाम् गावाै गािः
I. गवा गाोभ्याम् गाोचभिः VS गवा गाोभ्याम् गाोचभिः
D. गवो गाोभ्याम् गाोभ्यिः गवो गाोभ्याम् गाोभ्यिः
Ab. गाोऽस् गाोभ्याम् गाोभ्यिः गाोिः गाोभ्याम् गाोभ्यिः
G. गाोऽस् गवाोिः गवाम् गाोिः गवाोिः गवाम्
L. गपव गवाोिः गाोषु गपव गवाोिः गाोषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

More Examples: द्ाो (Sky)


******************************
20) Masculine Nouns Ending in अाै -Ex: गलाै (Moon)
Masculine Nouns Ending in अाै -Ex: गलाै (Moon)
Expected Actual
sg. du. pl. sg. du. pl.
N. गलाैिः गलावाै गलाविः गलाैिः गलावाै गलाविः
Ac. गलावम् गलावाै गलाविः गलावम् गलावाै गलाविः
I. गलावा गलाैभ्याम् गलाैचभिः VS गलावा गलाैभ्याम् गलाैचभिः
D. गलावो गलाैभ्याम् गलाैभ्यिः गलावो गलाैभ्याम् गलाैभ्यिः
Ab. गलाविः गलाैभ्याम् गलाैभ्यिः गलाविः गलाैभ्याम् गलाैभ्यिः
G. गलाविः गलावाोिः गलावाम् गलाविः गलावाोिः गलावाम्
L. गलापव गलावाोिः गलाैषु गलापव गलावाोिः गलाैषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

******************************

18
Expected Vs Actual-Vowel Endings

21) Feminine Nouns Ending in अाै -Ex: नाै (Boat)


Feminine Nouns Ending in अाै -Ex: नाै (Boat)
Expected Actual
sg. du. pl. sg. du. pl.
N. नाैिः नावाै नाविः नाैिः नावाै नाविः
Ac. नावम् नावाै नाविः नावम् नावाै नाविः
I. नावा नाैभ्याम् नाैचभिः VS नावा नाैभ्याम् नाैचभिः
D. नावो नाैभ्याम् नाैभ्यिः नावो नाैभ्याम् नाैभ्यिः
Ab. नाविः नाैभ्याम् नाैभ्यिः नाविः नाैभ्याम् नाैभ्यिः
G. नाविः नावाोिः नावाम् नाविः नावाोिः नावाम्
L. नापव नावाोिः नाैषु नापव नावाोिः नाैषु
This Green background shade in Actual indiacates that the actual and Expected are same
The white background in the shade in Actual indicates that the Actual and Expected are different

******END********

19

You might also like