Download as pdf or txt
Download as pdf or txt
You are on page 1of 64

SWADHARMAA’s

Masa krutya series no.D01 (version 1.0)

- -
( )

श्रेयान्स्वधर्मो ववगण
ु ः परधर्माात्स्वनुवितात् ।
्वधर्मे वनधनं श्रेयः परधर्मो भयावहः ॥
SWADHARMAA’s
Masa krutya series no.D01 (version 1.0)

- -
( )

Edited by
SWADHARMAA
( )
GO
?

GO
?

GO
?

GO

GO
?


GO

?

GO
?

GO
(
)

ன GO


GO

GO

GO

GO

GO
अथ गणपतिपूजातित िः GO

GO

GO

GO

GO

GO

GO

GO

ब GO

GO

GO
( ) ?


(
( ))

:-

( )

( )

च ।



( ( च ))

:-
1
,
( )

( )



( ( च ))

1
.
:-

( )
( )

( )
.

( )

.






( ( च ))

:-

.
.


.
 ,
.
 .

.
.
?

:-

.
.

, ,

.
.

.
.

.


च ॥
च च ।

च ।

(
( च ))
:-

?
( ) ,
.

( )
.
(

)
 ( )

.

:-


?

:-

( )
.
.

( )

:-
( )

( ) ,
,
, , ,
,

, ,
.

.
, ,

:-
.

,
.
,

.
.
.

, ,

,
,
.
.
.
.

,
, , ,
, , ,
, ,
,
( )

.
5

.
.
,
.

. ,
,
,
.

,
, .

, ,

. ,

.
.
.
.

.
.

( )
.

.
.

.

:-
च ।

= ।

( च )

:-
1) ,
2) ,
3) ,
4) ,
5) ( ),
6) ,
7) ,
8) ,
9) ,
10) .

ेव ः
च च ।
च च ॥
= ॥
( च )
:-
1) ,
2) ,
3) ,
4)
.


, , ,
.

.
.

.
.


” .



.


?”
.

. ,

.



.

.
.

.

?” .


( )
.

.
.

, ,
.
.

” .

, ,
,
.
(19-08-2021)

.
ன ன

1)
( 04.00
) .
2) .

3)

( 06
) .
4) .
5) .
6)
,
.
7) .
8) .
(
)
9) .
10)
.

.
11) 8 .
12) .

13) .
14) 16 .

15) .

16) ( )
(
)
.
17) .

18) ( )

( )
.

19) , , ,

.
20) , ,
.
21) , ,

, ,

22) ( )

.
23) .

24)
.
25)

.
.

26)
.
27) ,
.
28) .

29)
( ) , ,

.
20.08.2021
( )

( )

अथ गणपतिपूजातित िः
॥ सङ्कल्पिः ॥
ममोपात्त समस्ि दुतििक्ष द्वािा श्रीपिमेश्वि परीत्यथं ।
िदेिलग्नं सुतदनं िदेि िािाबलं चन्द्रबलं िदेि ।
तिद्याबलं दैिबलं िदेि लक्ष्मीपिे िेऽतियुगं स्मिातम ।
कतिष्यमाणस्य कममण: तनतिमघ्नेन पतिसमाप्त्यथं आदौ
तिघ्नेश्वि पूजां कतिष्ये ॥
(इति सङ्कल््य)
॥ ॥
पुष्पाक्षिानादाय गणपतिं ध्यात्वा


- ।
- ॥
अतस्मन् हतिरा तबम्बे महागणपतिं ध्यायातम ।
महागणपतिं आिाहयातम ।
॥ - ॥
 महागणपिये नमिः ित्नतसंहासनं समपमयातम ।
महागणपिये नमिः पाद्यं समपमयातम ।
 महागणपिये नमिः अर्घ्यं समपमयातम ।
 महागणपिये नमिः आचमनीयं समपमयातम ।
 महागणपिये नमिः स्रपयातम, स्नानानन्द्ििं
आचमनीयं समपमयातम ।
 महागणपिये नमिः िस्राथं पुष्पातण समपमयातम ।
 महागणपिये नमिः यज्ञोपिीि आभिणाथं पुष्पातण
समपमयातम ।
 महागणपिये नमिः तदव्य पतिमळ गन्द् ान्
ाियातम, गन्द् ोपति हतिरा कुङ्कुमं समपमयातम ।
 महागणपिये नमिः पुष्पमातलकां समपमयातम ।
 महागणपिये नमिः पुष्पैिः पूजयातम ।
1) सुमुखाय नमिः ।
2) एकदन्द्िाय नमिः ।
3) कतपलाय नमिः ।
4) गजकणमकाय नमिः ।
5) लम्बोदिाय नमिः ।
6) तिकटाय नमिः ।
7) तिघ्निाजाय नमिः ।
8) तिनायकाय नमिः ।
9) ूमकेििे नमिः ।
10) गणाध्यक्षाय नमिः ।
11) फालचन्द्राय नमिः ।
12) गजाननाय नमिः ।
13) िक्रिुण्डाय नमिः ।
14) शूपमकणामय नमिः ।
15) हेिम्बाय नमिः ।
16) स्कन्द्दपूिमजाय नमिः ॥
 महागणपिये नमिः नानाति ातन पतिमळ
पर ष्पातण समपमयातम ॥
 महागणपिये नमिः ूपमाघ्रापयातम ।
 महागणपिये नमिः दीपं दशमयातम ।
 महागणपिये नमिः नैिेद्यं तनिेदयातम ।
 महागणपिये नमिः कपूमिनीिाजनं सन्द्दशमयातम ।
 महागणपिये नमिः समस्िोपचािान् समपमयातम ।
 महागणपिये नमिः मन्द्रपुष्पं समपमयातम ।
 महागणपिये नमिः स्िणमपुष्पं समपमयातम ।

िक्रिुण्डमहाकाय सूयमकोतट-समपरभ ।
तनतिमघ्नं कुरु मे देि सिमकायेमषु सिमदा ॥
(इति सम्परार्थयम)
॥ अथ ( ) सङ्कल्पं कुयामत् ॥

शुभे शोभने मुहूिेम अद्यबरह्मण: तद्विीयपिा ेम


श्वेिििाहकल्पे िैिस्ििमन्द्िन्द्ििे अष्टातिंशतििमे
कतलयुगे परथमपादे
जम्बूद्वीपे भािििषेम भििखण्डे मेिोदमतक्षणे पाश्वेम,
शकाब्दे अतस्मन्द्ििममाने व्यािहाति परभिातद-
षतष्टसंित्सिाणां मध्ये
-नामसंित्सिे यने मासे पक्षे
शुभतिथौ िासियुक्तायां
नक्षरयुक्तायां योग
किण सकलतिशेषण तितशष्टायां अस्यां
शुभतिथौ
- - - -
- - - -
- -
- -

- - -
- -
-


॥ - ॥


अस्मात् हतिरातबम्बात् महागणपतिं यथास्थानं
परतिष्ठापयातम ॥
(इति तिघ्नेश्विमुद्वास्य)
गणपतिपरसादं तशितस ाियेत् ॥
अथ कलशपूजातित िः
कलशं गन्द् पुष्पाक्षिैिभ्यर्चयम ।
कलशस्य मुखेतिष्णुिः कण्ठे रुर: समातश्रििः ।
मूले िर तस्थिोबरह्मा मध्ये मािृगणािः स्मृिािः ।
कुक्षौिु सागिा: सिेम सप्तद्वीपा िसुन्द् िा ।
ऋग्िेदोथ यजुिेमदिः सामिेदोऽ्यथिमणिः ।
अङ्गैश्च सतहिािः सिेम कलशाम्बु समातश्रिािः ।
गङ्गेच यमुने चैि गोदािति सिस्िति ।
नममदे तसन्द् ु कािेति जलेऽतस्मन् सतित ं कुरु ॥
कलशोदकेन पूजारव्यातण आत्मानश्च परोक्षयेत् ॥

-


॥ ॥

- ॥
॥ ॥


पद्मासनां पद्मकिां पद्म ।
क्षीिसागिसंभूिां क्षीििणमसमपरभाम् ॥
क्षीििणमसमं िस्रं द ानां हतििल्लभाम् ।
- - - ॥


- - ।


- - - -
-

3
बालभानुपरिीकाशे पूणमचन्द्रतनभानने ।
रेऽतस्मन् सुतस्थिा भूत्वा परयर्चछ बहु लान् ििान् ॥
(इति दोिस्थापनम्)



3






। ॥

- ।
- ॥
। ॥


- ॥

महालतक्ष्म महादेति मध्िाज्य - दत - संयुिम् ।


म ुपकं गृहाणेमं म ुसूदनिल्लभे ॥
ििलक्ष्म्यै नमिः। म ुपकक समपमयातम

- ।









। ॥

मांगल्यमतण - संयुक्तं मुक्ता -स िम् ।


दत्तं मंगलसूरं गृहाण हतििल्लभे ॥

- ।
- ॥




। ॥

- - ।

। ॥


- ॥

शातलजािान् चन्द्रिणामन् तस्नग् - मौतक्तक - सतिभान्


। अक्षिान् देति गृह्णीष्ि पङ्कजाक्षस्य िल्लभे ॥
ििलक्ष्म्यै नमिः । अक्षिान् समपमयातम




1) ििलक्ष्म्यै नमिः - पादौ पूजयातम ।


2) नमिः - गु पूजयातम ।
3) नमिः - जङ्घे पूजयातम ।
4) यै नमिः - जानुनी पूजयातम ।
5) नमिः - ऊरू पूजयातम ।
6) पीिांबि ातिण्यै नमिः - कतट जयातम ।
7) नमिः - गु पूजयातम ।
8) नमिः - पूजयातम ।
9) - पूजयातम ।
10) - ।
11) तिश्व नमिः - िक्ष पूजयातम ।
12) - ।
13) - पूजयातम ।
14) - ।
15) नमिः - कण्ठं पूजयातम ।
16) सुन्द्दयैम नमिः - स्कन्द् ौ पूजयातम ।
17) पद्महस्िायै नमिः - हस्िान् पूजयातम ।
18) नमिः - बाहून् पूजयातम ।
19) - पूजयातम ।
20) - पूजयातम ।
21) - पूजयातम ।
22) - पूजयातम ।
23) तबंबो नमिः - ओ पूजयातम ।
24) यै नमिः - अ िं पूजयातम ।
25) - ।
26) सुकपोलायै नमिः - पूजयातम ।
27) - पूजयातम ।
28) - ।
29) नील यै नमिः - अलकान् पूजयातम ।
30) - ।
31) - पूजयातम ।
32) नमिः - सिाम - तन
पूजयातम ॥

- -
1) परकृत्यै ।
2) तिकृत्यै ।
3) तिद्यायै ।
4) सिमभूितहिपरदायै ।
5) श्रद्धायै ।
6) तिभूत्यै ।
7) सुिभ्यै ।
8) पिमातत्मकायै ।
9) िाचे ।
10) पद्मालयायै ।
11) पद्मायै ।
12) शुचये ।
13) स्िाहायै ।
14) स्ि ायै ।
15) सु ायै ।
16) न्द्यायै ।
17) तहिण्मय्यै ।
18) लक्ष्म्यै ।
19) तनत्यपुष्टायै ।
20) तिभाियैम ।
21) अतदत्यै ।
22) तदत्यै ।
23) दीप्तायै ।
24) िसु ायै ।
25) िसु ातिण्यै ।
26) कमलायै ।
27) कान्द्िायै ।
28) कामाक्ष्यै ।
29) क्रो संभिायै ।
30) अनुगरहपरदायै ।
31) बुद्धये ।
32) अनघ्ायै ।
33) हतििल्लभायै ।
34) अशोकायै ।
35) अमृिायै ।
36) दीप्तायै ।
37) लोकशोकतिनातशन्द्यै ।
38) ममतनलयायै ।
39) करुणायै ।
40) लोकमारे ।
41) पद्मतपरयायै ।
42) पद्महस्िायै ।
43) पद्माक्ष्यै ।
44) पद्मसुन्द्दयैम ।
45) पद्मोद्भिायै ।
46) पद्ममुख्यै ।
47) पद्मनाभतपरयायै ।
48) ।
49) पद्ममाला िायै ।
50) देव्यै ।(५०)
51) पतद्मन्द्यै ।
52) पद्मगतन्द् न्द्यै ।
53) पुण्यगन्द् ायै ।
54) सुपरसिायै ।
55) परसादातभमुख्यै ।
56) परभायै ।
57) चन्द्रिदनायै ।
58) चन्द्रायै ।
59) चन्द्रसहोदयैम ।
60) चिुभुमजायै नमिः ।
61) चन्द्ररूपायै ।
62) इतन्द्दिायै ।
63) इन्द्दुशीिलायै ।
64) आह्लादजनन्द्यै ।
65) पुष्ट्यै ।
66) तशिायै ।
67) तशिकयैम ।
68) सत्यै ।
69) तिमलायै ।
70) तिश्वजनन्द्यै ।
71) िु ।
72) दातिरयनातशन्द्यै ।
73) परीतिपुष्कतिण्यै ।
74) शान्द्िायै ।
75) शुक्लमाल्यांबिायै ।
76) तश्रयै ।
77) भास्कयैम ।
78) तबल्ितनलयायै ।
79) ििािोहायै ।
80) यशतस्िन्द्यै ।
81) िसुन्द् िायै ।
82) उदािांगायै ।
83) हतिण्यै ।
84) हेममातलन्द्यै ।
85) न ान्द्यकयैम ।
86) तसद्धये ।
87) स्रैणसौम्यायै ।
88) शुभपरदायै ।
89) नृपिेश्मगिानन्द्दायै ।
90) ििलक्ष्म्यै ।
91) िसुपरदायै ।
92) शुभायै ।
93) तहिण्यपराकािायै ।
94) समुरिनयायै ।
95) जयायै ।
96) मंगळायै देव्यै ।
97) तिष्णुिक्षस्स्थलतस्थिायै ।
98) तिष्णुपत्न्यै ।
99) परसिाक्ष्यै ।
100) नािायणसमातश्रिायै ।
101) दातिरयध्िंतसन्द्यै ।
102) देव्यै ।
103) सिोमपरि-िातिण्यै ।
104) निदुगामयै ।
105) महाकाल्यै ।
106) बरह्मतिष्णुतशिातत्मकायै ।
107) ।
108) ॥



। ॥



। ॥




- ।

। ॥



। ॥








- ।














॥ ॥

1. कमलायै नमिः - परथमगरतन्द्थं पूजयातम ।


2. िमायै नमिः - तद्विीयगरतन्द्थं पूजयातम ।
3. लोकमारे नमिः - िृिीयगरतन्द्थं पूजयातम ।
4. तिश्वजनन्द्यै नमिः - चिुथमगरतन्द्थं पूजयातम ।
5. महालक्ष्म्यै नमिः - पंचमगरतन्द्थं पूजयातम ।
6. क्षीिातब् िनयायै नमिः - षष्ठगरतन्द्थं पूजयातम ।
7. तिश्वसातक्षण्यै नमिः - सप्तमगरतन्द्थं पूजयातम ।
8. चन्द्रसहोदयैम नमिः - अष्टमगरतन्द्थं पूजयातम ।
9. हतििल्लभायै नमिः - निमगरतन्द्थं पूजयातम ॥

॥ ॥



(इति हस्िेन गृहीत्वा)




नििन्द्िुसमायुक्तं नि - ।

(इति ब )
अर्घ्यमम्
ममोपात्त + ििलक्ष्मीपरीत्यथं क्षीिार्घ्यमपरदानं कतिष्ये ॥
(इति )
गोक्षीिेण युिं देति गन्द् पुष्पसमतन्द्ििम् ।
अर्घ्यं गृहाण ििदे ििलतक्ष्म नमोस्िु िे ॥
ििलक्ष्म्यै नमिः । इदमध्यम- दमध्यम- दमर्घ्यमम् ॥



॥ ॥

- - ।
- - - ॥
- ॥


॥ ॥
- - ।


- ॥
॥ ॥

॥ ॥


॥ ॥
SWADHARMAA
Culture development

E-mail id: svvadharma02@gmail.com


Youtube channel:
https://www.youtube.com/c/SWADHARMAA
SWADHARMAA APP:
https://play.google.com/store/apps/details?id=com.s
wadharmaa

Mobile no: 9786110778

Click here to watch

You might also like