Navgrah Kavach: नवग्रह कवच

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

नवग्रह कवच मंत्र

ओम शिरो मे पातु मार्तण्ड: कपालं रोहिणीपति:।

मुखमङ्गारक: पातु कण्ठं च शशिनन्दन:।।

बद्धि
ु ं जीव: सदा पातु हृदयं भग
ृ न
ु ंदन:।

जठरं च शनि: पातु जिह्वां मे दितिनंदन:।।

पादौ केत:ु सदा पातु वारा: सर्वाङ्गमेव च।

तिथयोऽष्टौ दिश: पान्तु नक्षत्राणि वपु: सदा।।

अंसौ राशि: सदा पातु योगश्च स्थैर्यमेव च।

सचि
ु रायु: सुखी पुत्री युद्धे च विजयी भवेत ्।।

रोगात्प्रमुच्यते रोगी बन्धो मुच्येत बन्धनात ्।

श्रियं च लभते नित्यं रिष्टिस्तस्य न जायते।।

य: करे धारयेन्नित्यं तस्य रिष्टिर्न जायते।।

पठनात ् कवचस्यास्य सर्वपापात ् प्रमच्


ु यते।

मत
ृ वत्सा च या नारी काकवन्ध्या च या भवेत ्।

जीववत्सा पुत्रवती भवत्येव न संशय:।।

एतां रक्षां पठे द् यस्तु अङ्गं स्पष्ृ ट्वापि वा पठे त ्।।


श्री प्रज्ञावर्धन स्तोत्र

ॐ अस्य श्री प्रज्ञावर्धन स्तोत्रमंत्रस्य सनत्कुमार ऋषि:, स्वामी कार्तिकेयो दे वता, अनुष्टुप ् छं द:, मम सकल विद्या
सिध्यर्थं जपे विनियोग:।।

You might also like