Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

प्रथमः पाठः - सुभाषिताषि

समािपदाषि षिलोमपदाषि

प्राप्य – लब्ध्िा िुिाः X दोिाः


तोयम् – जलम, िारि
षििुजिम् X सिुिम्
िद्यः – सरितः, तिषगििः
पेयाःX अपेयाः
षिहीिः – िषहतः
षिहीिः X सषहतः
कु लम् – कु टुम्बकम् , परििािः
सन्त: - सज्जिाः मैत्री X शत्रुता
ििाषिपस्य – िाज्ञः कटुकां X मिुिम्
दुजजिािाां – दुष्टािाां
सन्तः X दुष्टाः
श्रुत्िा – आकर्णयज
लुब्धिस्य X दाििीिस्य
प्रासादम् – िाजभििां
िन्याःX अिन्याः
िचः – िाषि
पौरुिां – कतुजत्िां भाििेयां X दुभाजग्यां

षसहः – िििाजः षिमुखाः X सन्मुखा:


िायसाः – काकाः आदौ X अन्ते
अर्थजिः- याचकः
षिपदाां – सांकटम्
िषन्हिा – अषििा,अिलेि

प्रकृ षत प्रत्यय
प्राप्य = प्र+ आप्+ ल्यप् पीत्िा = पा + क्तत्िा

आसाद्य = आ+ सद्+ ल्यप् खादि् = खाद् + शतृ

श्रुत्िा = श्रु + क्तत्िा षिहाय = षि + हा + ल्यप्


सषन्िः

िुिा-िुिज्ञेिु – िुिा: + िुिज्ञेिु िुिा भिषन्त –िुिाः + भिषन्त


भिन्त्यपेया: - भिषन्त + अपेयाः खादन्नाषप – खादि् + अषप
जियेन्मिुमषिकासौ – सन्तस्तथैि –सन्त +तथा +एि
जियेत+
् मिुमषिका+असौ िन्या महीरूहा: - िन्या: +महीरूहा:
दैिमेिािलांबते – दैिम् +एि + अिलम्बते आदािैि – आदौ +एि
षिमुखा याषन्त – षिमुखा: + याषन्त

पदपरिचय

िुिज्ञेिु – शब्धद िुिज्ञ, पुषल्लगि , सप्तमी षिभषि, बहुिचिम्

भिषन्य – भू- भव्िातु, लट् लकाि , प्रथम पुरुिः, बहुिचिम्

प्राप्यः – प्र उपसिज + आप् िातुः + ल्यप् प्रत्ययः

िद्यः – िदी ईकािान्त स्त्रीषलगिः शब्धद , प्रथमा षिभषि , बहुिचिम्

पशूिाम् – उकािान्त पुषल्लगि शब्धद पशु, िष्ठी षिभषि , बहुिचिम्

पीत्िा – पा ( षपब् ) िातु, + क्तत्िा प्रत्यय

षतष्ठषन्त – स्था िातु , प्रथम पुरुिः, बहुिचिम्

िायसा: - शब्धद िायस, पुषल्लगि , प्रथमा षिभषि, एकिचिां

िश्यषत – िश् िातु, लट् लकाि , प्रथम पुरुिः , एकिचिां

श्रुक्तत्िा – श्रु िातु, क्तत्िा प्रत्यय


**********************************************************

You might also like