Download as pdf or txt
Download as pdf or txt
You are on page 1of 55

A First EPQRST Journal-ǁǁǁ͘ũĂŚŶĂǀŝƐĂŶƐŬƌŝƚĞũŽƵƌŶĂů͘ĐŽŵ /^^EϵϳϲͲϴϲϰϱ A First EPQRST Journal-ǁǁǁ͘ũĂŚŶĂǀŝƐĂŶƐŬƌŝƚĞũŽƵƌŶĂů͘ĐŽŵ /^^EϵϳϲͲϴϲϰϱ

 



    ू .  

ISSN 0976-8645

5C 

   !

"# $. %
& ौ

April, 2011 


 -    , 

www.jahnavisanskritejournal.com

5th Issue
February 2011  -
० ० ०  

5A ू 



.   

ू  

5B 

     ब"#

Ancient Hindu Law against women’s property rights and their" $ %&
succession Procedurure. Together with succession act 1956

'() (*+
. , 

-. / 0 
.   ( 

ू( 1 %2+2
. & 3

+45". '(6 -7  

+45". 89: 
. ऽ,% 

Significance of term Dhira in the aupanishadic Philosophy $ : , %


Polysemy Homonymy: Problem and Solution    

The Process of Inference in the Light of Mimamsa System
. <2  =


6> ?%6 
.  @A

B)<" ूC $D& C"

E +  :( F 

GH 2  ूI)6ू+2" , J2,

Bू-$ऽ’ K *<
. ौ" ,M %

+N  5Oूब  % @A

 
֚֐֞վ֑᭭֞᭤֑֡ֈ֑֧֌֛֬֒֫֟᭜֑֑᭭֞֗ֈ֞֊֐֭փ֞֒֞֐֒֞վի֌֞᭟֑֑֞զ
վ֞᭮֊᳞֞զ֊֢ֆ֊֞᭑շզ

• ᭠֑֑֞֘֞ᳫ֞֟֏֐ֆեᮧ᭜֑ᭃ֐֧֭֔ոշզ֌֑֢֠֙շ֞᭠ֆֈ֠֟ᭃֆզ

• ֒պ֡֗ե֧֘ ֌֑֞ᭅ֗֒օ֐֭֒֞վ֧᳡֒֌֚֞֗֞֊զ
,1'(;
• ը։֡֟֊շ֑֡չ֧ ᮧ᳤֘֞ᳫ֑֞᭭ᮧ֚֞ե֟չշֆ֞֊֠֔֐ւչ֧֔֞
֐֡᭎֑֚᭥֌֞ֈշᳱ֑֐֭
• ᭠֑֑֞ᮧ֧֢֚֗֘ᮢ֐֭֐ᱶ֛֧᭜֗֞֏֧֚֞֟֗֗ռ֊փ֩‫ ׋‬᮰֠֐ֆ֠ ֔᭯֐֠֐֫֒ዘ
ᮧշ֞֘շᳱ֑֐֭ • ֚֞ե᭎֑֊᳥֑֧֣֚֟ᮧᳰᮓ֑֞֐֊֫վի֌֞᭟֑֑֞զ
• ֌֞֟օ֟֊᳞֞շ֒օ֑᭭֫֌֞ֈ֧֑᭜֗֐֭ᮧ֫շ֐֔֞֏֞֒᳇֞վզ
• ֛֚֞֟֟᭜֑շզ֛֚֞֟᭜֑֟֗᳒֞֟֗Წ֒֞վ֧֘ո֒զ֚֡ֈ֠֌ռᮓ֗ᱫᱮ

• $QFLHQW+LQGX/DZ$JDLQVWZRPHQVಬSURSHUW\ULJKWVDQGWKHLUVXFFHVVLRQ

SURFHGXUH7RJHWKHU:LWKVXFFHVVLRQ$FW7$18-$02+$17<

• ᳞֞շ֒օ֘֞ᳫ֧շ֒օ᭜֗֐֠֐֞ե֚֞փ֞֟֗֐֧֔֘տ֞

• ֗֨ᳰֈշ֗֞ջ֐֑֧֗֞᭭ֆ᭄֡֟֗֞֊֐֭փ֚֞֡᭠ֈ֒֊֑֞֒֞օտ֞

• ᮧ֞օ֑֞֞֐ձշ֑֫չ֞ե չ'U6KDVKLNDQW'ZLYHGL

• ֚ե᭭շ֣ ֆ֗֞ջ֐֑֧֭ ᳞֞շ֒օ᳥֑᭭֗֨֟֘Ჺ֐֭֒֞֐֧֚֗շտ֞

• ֚ե᭭շ֣ ֆ֗֞Ც֑֧էևᭅ֟֗ռ֞֒զփ֩֟ᮢ֔֫շտ֞

• 6LJQLILFDQFHRIWKHWHUPಯ'KíUDರLQWKH8SDQL•DGLF3KLORVRSK\685-<$

.$0$/%25$+

• 3RO\VHP\+RPRQ\P\3UREOHPDQG6ROXWLRQ%LSLQ.XPDU-KD

• 7KHSURFHVVRILQIHUHQFHLQWKHOLJKWRI0LPDPVD6\VWHP'U%KDJDEDQ3DQGD

• ֌֡᭭ֆշ֚֐֠ᭃ֞‫׀‬

• ռ֞օ᭍֑զյ֟փը֐֢֔զದփ֞էᱧօ֒Ჳ֊֟֐᮰զ
वस9तांकात LकाUशतेयं जाHनवी सु Zचरं सव_C Lवह9ती सXदयजनमानसे शाि9तं सु खं स9तोषं च Lय{छात ्
मु "यस%पादक*यम ्
sु FतSवFन मनोहरा मधु रसा शु भापावनी

Bमृ ताzयतनु तापXत ् समवगाह सौ"यावहा।

Fनषेaयपदपंकजा सु कृतमू Fत_ मा9याऽमला


नौ"म %वां )व*वव+,ये ममखलु रसनां मा कदा6च%यजेथाः
समBतजगतीतले Lवहता@दयं जाHनवी।
मा मे बु )<)व=><ा भवतु न च मनो यातु मे दे )व पापम ् ।
7वJव{चरणच}चर`कः
दु ःखाघातेऽ)प 6च%तं न च मम भवतात ् स%पथात ् GHयु तं वा
झोपा"यः सदान9दः
शाJKे वादे क)व%वे Gसरतु ममधीमा=Jतु कु Nठा कदा6चत ् ॥
लखनौरम ्

अये वा0दे वी वा2स3यभाजो 7वमला9तः करणा मनी7षणः,

सु 7व@दतमिBत तC भवतां य@दयं भारतीयसंBकृ Fत सु धोपमरसंदधाना जाHनवी पICका J7वहायना पदे पदे
LFतकू लवाताहतगFतर7प बु धजनसहयोगमासाJय अ3पीयसा कालेनैव आसंसारं 2वRरततर गतीमेलमाSयमेन
पRरTम9ती रUसक पाठकान ् Lसादय9ती 7वJवWजन XदयहाRरतया 7वकाससरYणमZधगता मानकपICका
LFत[ठामासा@दवती 7वJयते।

जान92येव सXदयपाठकाः यJ 7व]वBय Lथमा9तजा_ल`यपICकायाः जाHनaयाः LथमांकBय लोकाप_णकाय_bमो


जगFत सु LZथत 7वदु षा FतcपFतBथराि[dयमाFनत7व]व7वJयालयीय कु लपFतना Lो० हरे कृ [ण स2पZथ महाशयेन
7व@हतोऽभवत ् । अBयाः J7वतीयांकBय लोकाप_ णं भगवतो7व]वनाथ पु hयनगiयाj का]यां
@ह9दू 7व]व7वJयालयकु लसZचव डा० के० पी० उपाSयाय महाभागेन स%पा@दताऽभू त ् । तृ तीयांकBय UमZथलायां
L"यात7वदु षो डा० रामजी ठाकु र महाशयBय करकमलाnयां नैक7वदु षामु पिBथतौ लोकाप_णं समपJयत।

Lबलवेगं Lवह92या अBयाः जाHनaयाः शाBCरUसकानां मनः Lसादय92या चतु थाjकBय पारे सागरं
संयु pतराजेऽमेRरकाया अटलाhटानगरे डा० द`नब9धु च9दौरा महाशयेन वैदेUशकानां 7वदु षां समु पिBथतौ
लोकाप_ णमrbयत।

अतः सवा_नेतान ् लोकाप_णकृ तः सारBवतसाधना संल0नXदो7वपि]चतः LFत सLsयं कृ तtतां LकटयाUम यैरC वयं
साधु Lो2सा@हता अभू म। अBमाकं सौभा0यादे व अ9ताराि[dयवैद ु षी"याFतं लuधवFvः लालबहादु रशािBCराि[dयमाFनत
7व]व7वJयालये नैर9तiयwण कु लपFतपदमलंकु व_Fvः Bवनामध9यः FनYखलबु धवि9दतपदै वा_चBपाFतBपZध_Uभः
वाचBप2यु पाSयायमहाभागैः अBयाः पICकायाः पंचमांकBय लोकाप_ णकाय_ bमाय शारदा सपiयy2सवावसरे Bवीया
सि%%तः Lद2ताऽिBत। अतBतेnयः सानFत कृ तtता 7वtाzयते।

7वUभ9नLा9तेnयः येषां 7वदु षां बैद ु [यपू णा_ आलेखाः पं चमांके Lकाशनाय स%Lे7षताः सि9त येषां साहायबलेनेयं
जाHनवी सारBवत जगFत Bवीयां LFत[ठामाध2ते; तेnयोभू योभू यः सादरभरं ध9यवादान ् 7वतराUमं
GकाशकQयम ् सा"हि%यकः सा"ह%य)व+या)व,च राजशेखरः

भpतCाणपरायणा भवभया भावं समात9वFतः सु द`प चbव2त‰

या दे वीह सु दश_नं नृ पमYणं संर€य यु ेख|डे

या चाBमै समु दा2BवराWयमYखलं Bवीयं Xतं शCु Uभः संBकृ त-सा@ह2य-नभUस “क7वः” “काaयम ्” चेFत पदJवययोः aयवहारः स%यक् -तया

पाता2सा भु वने]वर` भगवती मां सव_दा सव_दा॥


समु पलnयते तु तC “सा@ह2यम ्” “सा@हि2यकः” चेFत पदयोः aयवहारः अ2य3पः।
सु रसरBवतीसमु पासकाः,
संBकृ तसा@ह2यसमालोचनगगने आदावेव राजशेखरे ण काaयमीमांसायाम ् “सा@ह2य7वJया” इFत
सारBवत-FनकेतनBयांगभू तैषा जाHनवी संBकृ त ई-जन_ल इ2यUभधाना पICका Bवक*यपंचमांकेन सह समु पिBथता
अिBत। इह यtकम_Yण येषां साहाiयम ् अUमलत ् तेषां सवwषां सारBवस2समु पासकानां कृ ते हा@द_कं कात_tं
LकटयाUम। समयाभावकारणात ् नू तनांकBय LBतु Fतः स%यक् …पेण न जाता। अZचरात ् एव भव9तः सारBवत
-
पदBय aयवहारः rbयते Bम — प4चमी "ह सा"ह%य)व+या इ8त यायावर:यः।” (का;यमीमांसा

FनकेतनBय नू तना9तजालं LाzBयि9त। यC अ9तजा_लBय सदBयतां Bवीकृ 2य आ‡डयो, वी‡डयो,ZचC इ2याद`नां


अपलोड डाउ9लोड अ7प कतु j शpनु वि9त। तCाऽFनर9तरं सारBवत-समु पासकानां सहयोगBय अपेˆा अिBत एव। शा=>8नदA शः)। येन खलु “सा@ह2यम”् इFत पदे न “काaयम”् वोSयते। “सा@हि2यकः” पदे न च “क7वः”

इह अंके या काZचत ् Cु @टः अिBत तBय सू चनां ददातु तBयाः पRर[करं कRर[यते।
वोSयते। काaयत22वम ् अलंकारशाBCं वेFत पदJवयं सा@ह2य7वJयायाः पया_यवाचकम ् इFत। परवFत_ Fन
सादरम ्

Iब7पन कु मार झा काले उvट-भोज-शारदातनयानां 7व]लेषणैः “सा@ह2यम”् इFत पदBय Bवीकृ Fतः भवFत। स@हत + [यञ ् =

Lकाशकः स%पादनLब9धकBच
सा@ह2य। नपु ंसकUलं गBयएकवचने (सा@ह2यम ् — स@हतBय भावLकाशकम ् )। अतः शaदाथ_योः वा{य-

वाचक-स%व9धः — LाथUमकतया मु "याथ_ः। ता‹श-स%व9धाFतRरpतः लौrकक-aयवहारात ् Uभ9नः


 
काaय7वषयीभू त-वैZचC-Lकाशक-वैUश[टो @ह ल€याथ_ः। भोजदे Bय मतानु सारे ण दोषहाFन-गु णोपादान-

अलंकारयोग-रस7वयोगाFन इFत चतु 7व_षयाYण aय}जनया अUभaयWय9ते।

अधु नातनकाले राजशेखरBय प}चŒ9थाFन समु पलnय9ते। ताFन तावत ् — कपू _रम}जर`,

7वशालभि}जका, वालरामायणम,् वालभारतम,् काaयमीमांसा च। अनेके कथयि9त यत ् —

भु वनकोशम ् (राजशेखरे ण Bवयमु pतमिBत) च हर7वलासकाaयम ् (अधु नालु zतम) ् च र2नम}जर`


अ[टपCदलकमलम ् (आ9पICका — 1930 & कृ [णमाचाय_ in his “History of Classical Sanskrit पू रFयतु ं काaयमीमांसा Lणयनकायw Bवं FनवेदयFत Bम — “इतीयं Lयोजकागवती सं‘ˆzय सव_-मथ_-

Literature ”) चा7प राजशेखरे ण LणीताFन काaयाFन। तु Lमाणाभावे मतUमदं न सव_जन-ŒाHम ् इFत। म3प-Œ9थेन अ[टदशाZधकRरणी Lणीता” (क)वरह=यम ् — का;यमीमांसा)। तु LथमाZधकरणं 7वहाय

अतः वालरामायणम ् वालभारतम ् च नाटकJवयम ् ; कपू _रम}जर` इFत सŽकम;् 7वशालभि}जका Œ9थBयाBय अवUशषटाYण अZधकरणाFन नाधु ना समु पलnय9ते। अC मीमांसा शuदBयाथy 7वचारः।

चेFत ना@टका-रचनात ् कारणात ् राजशेखरः “सा@हि2यकः”। तBय सा@हि2यक7वJया-7वषयक-Œ9थम ् सा@ह2य7वJया @ह प}चमं 7वJयाBथानUमFत तBय मतम ् — “प}चमी ... Fन[य9दः।”

काaयमीमांसा च तं “सा@ह2य7वJया7वत”् इFत अUभधा ददाFत। अतः अयं Lव9धः “सा"हि%यकः


राजशेखरो @ह क7व-LFतभायाः आलंकाRरक-LFतभाया]च दु ल_भो सम9वयः।

सा"ह%य)व+या)व,च राजशेखरः” इFत अUभधया LकाUशतो भवFत।


ता‹शLFतभाधर-जनBय सा@हि2यकBय, सा@ह2य7वJया-7वशारदBय च 7वषFयक* आलोचना कदा7प न

भवFत अ7वBमरणीया।
राजशेखरो भू योदश‰, वहु शाBCFन[णातः, काaयत22वtः चासीत ् ।काaयगु णाFन अ7प तत ्-

कृ त-Œ9थे अBमाUभः LाzताFन भवि9त। तBय चRरC-ZचCण-ˆमता, वण_नानैपु hयम7प This article is being presented to be published in

Sanskrit e-journal, “Jahnavi” of IIT, Mumbai.


सा@ह2यरUसकान ् रस7पपासां पू रयFत। काaयसमालोचना-Fनयमेन स सदा न अनु LाYणतो भवFत Bम।

तBय दश_ न-Ltा7प भवFत अ7वBमरणीया। तदानी9तन-काल`न-समाज-जीवनोपBथापने अ7प तBय

LFतभायाः Fनदश_ नं पRरल€यते। स खलु कदा7प aयिpत-जीवने, समाजजीवने वेFत नीFतह`नतां न

समथ_यामास। तत ्-कृ त-काaयेषु तBय क7व-गु णोZचत-काaय-वण_नं खलु मनोहरम ् । राजशेखरBय

काaयह%य_Bय मू 3यम अतीव


् महाय_म ् ।

तेन अम9यत यत ् — यJय7प अलंकार-गु ण-र`Fत-SवFन-रसे2याद`न ् अवल%aय वहू Fन

LBथानाFन संBकृ तालंकारसा@ह2ये सि9त, तथा7प संBकृ त-सा@ह2य-न9दन-त22व-7वभागे

Bवयंस%पू णy Œ9थBयाभावो 7वJयते। अतः स खलु Bवयंस%पू णj सा@ह2य-समालोचना-Œ9थBयाभावं


 • :KLOHWKHKDQGRIWKHFORFNUHIHUVRQHRIWKHORQJWKLQSLHFHVWKDWSRLQWWRWKH
 QXPEHUVRQDFORFNRUZDWFK
7KXVZHFDQVHHKHUHWKDWWKHZRUGKDQGKDV
3RO\VHP\3UREOHPDQG6ROXWLRQ
 6DPHIRUP
%LSLQ .XPDU-KD
 0XOWLSOHPHDQLQJV
6HQLRU5HVHDUFK)HOORZ

3K'&,676+66,,70XPEDL


3RO\VHP\
,1752'8&7,21

:HDOZD\VIDFHWKHZRUGZKLFKFUHDWHVDPELJXLW\LQRXUGD\WRGD\OLIHFRQYHUVDWLRQ
SRO\ VHP\
7KLV QDWXUH RI WKH ZRUG LV VWDWHG DV SRO\VHP\ 3RO\VHP\ LV D WHUP XVHG LQ VHPDQWLF

DQG OH[LFDO DQDO\VLV WR GHVFULEH D ZRUG ZLWK LWV YDULRXV PHDQLQJV 7KH VWXG\ RI
PDQ\   PHDQLQJ
SRO\VHP\ RU RI WKH ಫPXOWLSOLFLW\ RI PHDQLQJVಬ RI ZRUGV KDV D ORQJ KLVWRU\ LQ WKH

SKLORVRSK\ RI ODQJXDJH OLQJXLVWLFV SV\FKRORJ\ DQG OLWHUDWXUH 7KH ZRUG 3RO\VHP\
7KHVDPHZRUGZKLFKKDVPDQ\UHODWHGPHDQLQJV
FRPHV IURP 1HR/DWLQ ZRUG SRO\VHPLD ZKLFK FRPHV IURP *UHHN ZRUG SRO\VHPRXV

3RO\PHDQV
PDQ\
DQGVHPDPHDQVVLJQ7KXVSRO\VHP\JLYHVXVDOLQJXLVWLFWHUP
+RZDUHWKHZRUGDQGGLIIHUHQWPHDQLQJVUHODWHG"
KDYLQJPDQ\PHDQLQJVRUPXOWLSOHPHDQLQJV

 7KH ZRUGV SRO\VHP\ DQG SRO\VHPRXV DUH GHILQHG DV KDYLQJ RU FKDUDFWHUL]HG
 )81&7,21 :+$7,7'2(6" 
E\PDQ\PHDQLQJVWKHH[LVWHQFHRIVHYHUDOPHDQLQJVIRUDVLQJOHZRUGRUSKUDVH

 $VLWPHQWLRQHGDERYHWKHVHWHUPVUHIHUWRZRUGVRURWKHULWHPVRIODQJXDJH
,Q WKH FDVH RI +$1'  LW UHIHUV WKH SDUW RI ERG\ DQG SRLQWV WKH REMHFW DQG LQ RWKHU
ZLWKWZRRUPRUHVHQVHVIRUH[DPSOH
PHDQLQJ LW UHIHUV SDUW RI FORFN RU ZDWFK ZKLFK SRLQWV WKH WLPH 7KXV GXH WR VDPH
  $SHUVRQDVNVKLVIULHQG
IXQFWLRQWKLVZRUGLVSRO\VHPXV
   :KDWWLPHLVLW"

  +HUHSOLHV
 6758&785( 7+(6+$3(,77$.(6" 
   /RRNDWWKHKDQGDQGILJXUHLWRXW\RXUVHOI
7KHSDUWRIERG\ KDQG LVORQJDVZHOOSDUWRIFORFN KDQG LVORQJWKXVLQWKHWHUPRI
  $JDLQKHDVNV
VWUXFWXUHDOVRKDQGLVSRO\VHP\
   :KDWKDQG"0\KDQG"

  +HJHWVUHSO\
 /2&$7,21 :+(5(&$1,7%()281'" 
   1RQR7KHKDQGRIWKHFORFN
/RFDWLRQLVDOVRVLPLODU
 +HUHZHILQGWKDW+$1'UHIHUVPDQ\PHDQLQJV

• ,WUHIHUVKDQGRIWKDWSHUVRQDVZHOODVKDQGRIWKHFORFN+DQGRIWKDWSHUVRQ
([DPSOHV
UHIHUV WKH SDUW RI WKH ERG\ DW WKH HQG RI WKH DUP ZKLFK LV XVHG IRU KROGLQJ
(\H
PRYLQJWRXFKLQJDQGIHHOLQJWKLQJV
• 7KHRUJDQWKDWJLYHVXVVLJKW
• 7KHKROHLQWKHQHHGOHZKLFKZHSXWWKHWKUHDGWKURXJK DIWHUZHILQGWKDWDOH[LFDOFRQFHSWLRQRISRO\VHP\ZDVGHYHORSHGE\%76$WNLQVLQ
• $GDUNVSRWRQDSRWDWRRUVLPLODUSODQWIURPZKLFKDQHZVWHPRUOHDYHVZLOZLOO WKH IRUP RI OH[LFDO LPSOLFDWLRQ UXOHV7KHVHDUH UXOHV WKDW GHVFULEH KRZ ZRUGV LQRQH
JURZ OH[LFDOFRQWH[WFDQWKHQEHXVHGLQDGLIIHUHQWIRUPLQDUHODWHGFRQWH[W
0RXWK 5HJDUGLQJ VHQWHQWLDO PHDQLQJ SRO\VHP\ SOD\V D ELJUROHWR GLIIHU WKH PHDQLQJ RI WKDW
• 7KHRSHQLQJWKURXJKZKLFKDQDQLPDORUKXPDQWDNHVLQIRRG VHQWHQFH
• 7KHRSHQLQJRIDERWWOHMDURUFRQWDLQHU )RUH[DPSOH
• $QRSHQLQJOHDGLQJRXWRULQWRDKROORZSODFH • 7KHILVKVPHOOVJRRG
• /RZHUHQGRIWKHULYHUOHDGLQJWRWKHVHD • 7KHILVKVPHOOV
1HFN ,QWKHVHFRQGVHQWHQFHVHQWHQWLDOYHUEಫVPHOOಬJLYHVWKHPHDQLQJWKDWಫWKHILVKVPHOOV
• 7KHSDUWRIWKHERG\ZKLFKMRLQVWKHKHDGWRWKHVKRXOGHUV EDG
• 3DUWRIKROORZREMHFWZKLFKLVDWWKHWRSDQGLVQDUURZHUWKHQWKHSDUWEHORZLW 
• 1HFNRIJXLWDU &RPSXWDWLRQDOSRLQWRIYLHZ
6KRXOGHU :KHQFRPSXWHUDSSOLFDWLRQVKDQGOHWKHQDWXUDOODQJXDJHLWLVIRXQGWKHFRPSXWHUKDV
• 2QHRIWKHWZRSDUWVRIWKHERG\DWHDFKVLGHRIWKHQHFNZKLFKMRLQWKHDUPVWR OLPLWDWLRQV&RPSXWHUKDVRQO\UHVRXUFHZKDWZHSXWSUHYLRXVO\LQLW,QWKLVZD\
WKHUHVWRIERG\ FRPSXWHUVDUHKDQGLFDSSHGEHFDXVHWKH\FDQRQO\LQWHUSUHWWKHFRQWH[WDVVWULQJRI
• 7KHSDUWRIDERWWOHWKDWFXUYHVRXWEHOORZLWVRSHQLQJ OHWWHUVZRUGVRUVRXQGDQGQRWDVPHDQLQJ,QWKLVFDVHSRO\VHP\LVSUREOHPDWLFIRU
• 7KHSDUWRIDKLOORUPRXQWDLQQHDUWKHWRS WRJLYHPHDQLQJDFFRUGLQJWRFRQWH[WGXHWRDPELJXLW\RIZRUGV7KHSUREOHPFDQEH
• 7KHHGJHRUERUGHUUXQQLQJRQHLWKHUVLGHRIDURDGZD\ UHVROYHGE\GLVDPELJXDWLRQ+XPDQFDQGRLWGXHWRLWVZRUGNQRZOHGJHDQGFRQWH[W
)RRW EXWFRPSXWHUVKDYHQRWWKHVDPH
• 7KHODVWSDUWRIWKHOHJZKHQVRPHRQHLVVWDQGLQJ 
• 7KHORZHUHQGRIWKHOHJRIDFKDLURUWDEOH ,WFDQEHSUHVHQWHGDQLFHH[DPSOHRIFRPSXWHUVOLPLWDWLRQUHJDUGLQJSRO\VHP\DVWKH
• 7KHORZHVWSDUWRIDPRXQWDLQRUKLOO IRUPRI*RRJOH(QJOLVKWR+LQGLWUDQVODWLRQ
• 7KHHQGWKDWLVORZHURURSSRVLWHWKHKHDG 
• $Q\XQLWVRIOHQJWKEDVHGRQWKHOHQJWKRIWKHKXPDQIRRW $QXPEHURIUHVHDUFKHUVDQGFRPSXWDWLRQOLQJXLVWLFVWULHGWRXQGHUVWDQGFRPSXWDWLRQDO
 FDSDELOLWLHVDQGGHYRWHGWKHPWRUHVROYHWKHSUREOHP,WFDQEHPHQWLRQHGVRPH
/H[LFDOSRLQWRIYLHZ LPSRUWDQWDWWHPSWUHJDUGLQJWKHUHVROXWLRQWRUHVROYHWKLVSUREOHP
 %DU+LOOHO  GHYRWHGKLPVHOIIRUDXWRPDW]HGPDFKLQHWUDQVODWLRQ+HODVWO\VWDWHG
,WLVILUVWO\QRWHGLQE\5RELQVRQWKDWZKDWWKHFRPSOH[UHODWLRQEHWZHHQZRUGDQG WKDWQRVXFKFRPSXWHUSURJUDPLVDYDLODEOHE\ZKLFKFRPSXWHUFDQDVVLJQDSSURSULDWH
PHDQLQJ LV ,W KDV EHHQ REVHUYHG WKDW D VLQJOH FRQFHSW FDQ EH H[SUHVVHG E\ VHYHUDO VHQVH 3RO\VHP\ERRN +HKDVSUHVHQWHGWKHVROXWLRQWRWKHSUREOHPZRXOGLQYROYHGD
GLIIHUHQW ZRUGV DQG WKDW FRQYHUVHO\ RQH ZRUG FDQ FDUU\ GLIIHUHQW PHDQLQJV 7KHUH FRPSOHWHGFKDUDFWHUL]DWLRQRIZRUGNQRZOHGJHZKLFKLVXQERXQGHG.DW]DQG)RGRU
 SXEOLVKLQJDQDUWLFOHRQ
$7KHRU\RI6HPDQWLFLQWHUSUHWDWLRQ
SRLQWVRXWDERXW
1
Polysemy Theoretical and Computational Approaches, by Yeal Ravin
2
http://www.logobook.ru/af/11138476/2272/098238428_sample.pdf http://en.wikipedia.org/wiki/Polysemy
PHQWDOOH[LFRQ.HOO\DQG6WRQH  XVHGWKLVWKHRU\WRFUHDWHDQDOJRULWKPVIRU 5()(5(1&(%22.6
DXWRPDWLFVHQVHGLVDPELJXDWLRQ7LOO.HOO\VWRQHLGHQWLILHGDOPRVWZRUGVDQG 
PDGHDKDQGFRGHGDOJRULWKPIRUGLVDPELJXDWLQJWKRVHZRUGVZLWKWKHKHOSRI • 32/<6(0<E\<DHO5DYLQ
VWXGHQWV7KLVDWWHPSWLVDOVRQRWVXIILFLHQWO\ULFKWRDFFRXQWIRUWKHSURGXFWLYLW\RI 
KXPDQODQJXDJH • 3RO\VHP\)OH[LEOH3DWWHUQVRI0HDQLQJLQE\%ULJLWWH1HUOLFK
 
&RQFOXVLWLRQ • 3RO\VHP\LQ&RJQLWLYH/LQJXLVWLFV6HOHFWHG3DSHUVIURPWKH)LIWK,QWHUQDWLRQDO
$V ZH PHQWLRQHG DERYH SRO\VHP\ LV D YLWDO SUREOHP PDFKLQH WUDQVODWLRQ RU
&RJQLWLYH/LQJXLVWLFV&RQIHUHQFH$PVWHUGDPE\+XEHUW&X\FNHQVDQG
FRPSXWDWLRQDOZRUNEXWLWFDQEHUHVROYHGQRWIXOO\EXWLQFHUWDLQOLPLWEHFDXVHWKHUHLV
%ULWWD=DZDGD
GHPDUFDWLRQOLQHEHWZHHQQDWXUHODQJXDJHDQGDUWLILFLDOODQJXDJH
:HFDQGRDFODVVLILFDWLRQIROORZLQJKXPDQIHHOLQJDQGVHQVHVLH3KLORVRSKLFDOVRFLDO • 3RO\VHP\7KHRUHWLFDODQG&RPSXWDWLRQDO$SSURDFKHVE\<DHO5DYLQDQG
FXOWXUDOVFLHQWLILF:HKDYHWRIROORZWKLVVHTXHQFHWRUHVROYHWKHSUREOHP &ODXGLD/HDFRFN

• 3UHSDUHDOLVWRISROO\VHP\ • /H[LFDO6HPDQWLFV7KH3UREOHPRI3RO\VHP\E\-DPHV3XVWHMRYVN\DQG
• 3XWSRVVLEOHPHDQLQJVRISRO\VHP\ %UDQLPLU%RJXUDHY
• 0DNHDSURJUDPWR'HPDUFDWHRIDOOWKHSRO\VHP\ZRUGV
• 7KH([WHQWRIWKH/LWHUDO0HWDSKRU3RO\VHP\DQG7KHRULHVRI&RQFHSWVE\
• 0DNH&DSDEOHWRVKRZPHDQLQJV
0DULQD5DNRYD
• 0DNHDQDOJRULWKPVKRXOGEHGHYHORSHGWRLGHQWLI\

$OOODQJXDJHV!+LQGL!'KDUP
• )$,5)28/1,&(3523(5$&2175,%87,21727+(678'<2)
    
32/<6(0<E\$UQH5XGVNRJHU )URP,,7%OLEUDU\ 
([֐֞֊֗։֐ᭅᮧշ֣ ֟ֆ֒ᭃֿ֛֞֨
Ø ։֐ᭅ 
3RVVLEOHPHDQLQJ • 7KH6WRU\RI2YHU3RO\VHP\6HPDQWLFVDQGWKH6WUXFWXUHRIWKH/H[LFRQ
5HOLJLRQ 2XWVWDQGLQJ'LVVHUWDWLRQVLQ/LQJXLVWLFV E\&ODXGLD0DUOHD%UXJPDQ
'XW\ 
6HOHFWLRQ • 7KHUROHRISRO\VHP\LQPDVNHGVHPDQWLFDQGWUDQVODWLRQSULPLQJE\0
 'XW\ )LQNEHLQHU.)RUVWHU-1LFRODQG.1DNDPXUD
,QWKLVZD\ZHFDQKDQGOHSROO\VHP\SUREOHPDQGVWHSIRUZDGIRUDSSURSULDWHPDFKLQH
• 3RO\VHP\6HPHPH6HPDQWLF)LHOG6RFLDO6FLHQFHV6LJQ VHPLRWLFV 0HGLD
WUDQVODWLRQ
6WXGLHV/LQJXLVWLFV6HPDQWLF&KDQJH6HPLRVLV2QRPDVLRORJ\E\/DPEHUW0

6XUKRQH0LULDP77LPSOHGRQDQG6XVDQ)0DUVHNHQ



‫֡֌׀‬᭭ֆշ֚֐֠ᭃ֞‫׀‬ շ֬֐֫ֈֆ֧ թ֟ֆ թ֟ֆ֘᭣ֈ֞ֆ֭ էօ֭ ֆֆ᳟ջ֠֌֭ ֿռ֞᭠ᮤ֞ᳰշ֒օ֞շ֬֐֡ֈ֠թ֟ֆի᭒֑᭠ֆֿ֧֑և֞

֟֊֑֘֞֞ե ֚֐᭠ֆ֞ֆ֭ ᮧ֣֚ֆ֞ ռ֟᭠ᮤշ֞ ֊չ֒᭭և֞֟֊ ֚֐֞᭠֑֟֌ ֛᭥֑֞ᭅ֟օ ։֗֔֠շ֒֫֟ֆ ֆ᳇ᳰֈ֑ե



֘֡֟᳍շ֬֐֡ֈ֠ է֟֌ ֔֫շ֧   ֚֗ᭅᮢ ֏᭬֑֞֐֞օ֞ե ֚ե᭭շ֣ ֆ֞ե ֗֞ռե ֘֡᳍֠շ֡ ֑֞ᭅᳰֈ֟ֆ ֟։֑֞ ᮧօ֠ֆ֞

֌֡᭭ֆշ֊֞֐֘֡֟᳍շ֬֐֡ֈ֠ ֆ᭨֧֔ոշ֧ ֊ֿ

֌֡᭭ֆշ֟֗֗֒օ֐֭ ֊֧֑ե ֏֙֞ ֊ ֗֞ շ֞᭡֑᭠֑֞ ֐֞ֆ֣֏֞֙֞᭟֑֑֊ᮓ֐֐֭ ի֟᭕տ᭜֗֞ ֘᭍֑֞ ᳧֚֡֡ ᭄֞ֆ֡֟֐֟ֆ չֆ֧֙֡

շ֟ֆ֙֡֟ռֆ֭ ֗֙ᱷ֙֡ ֚ե᭭շ֣ ֆ֌ւ֊֌֞ւ֊֑֫ ֒ֆ֧֊ ֐֑֞ է֊֡֎֫֏֢֑ֆֿ֧ ֆ᳖֞֐ ըֈ֬ ᮰֗օ֏֙օ֧
֑֟֗֙ ի֌֑֫֟վֆե ᳞֞շ֒օ֐֭
֌᳟֞ֆ֭ ֌ւ֊֧֔ո֊ֿ֧ թֈե ֛֟ ֚֗ᱺ֒֟֌ է᭑չ֠ᳰᮓ֑ֆ֧ ռֿ ֌֒ե  ֊ ֏᭄֞֙֞֞֊֧ ᳞֞շ֒օե ᳰշ֟Ჱֈ֟֌
֧֔ոշվ֊ֈᭅ֊֛֧չփ֧ ֐֛ᱬ֗֐֛֞֗֟ֆ թ֟ֆ ֆ֡ ֊֞᭑չ֠ᳰᮓ֑ֆ֧ շ֧ ֊֞֟֌ֿ ֆ᭭֐֞ֈ֧֗ ֚֗ᭅᮢ ֚ե᭭շ֣ ֆ֌֞ւ֊֧֚֞֗֒  ᳞֞շ֒օե

ᮧշ֞֟֘շ֞ ֚ե᭭շ֣ ֆ֏֞֒ֆ֠էᭃ֒֐֭‫׉‬ի֌֐֞չᭅ‫׃‬պᲵ֟չᳯ֒֊չ֒֐֭֎֧᭑չ֢֔ᱧ ֟֊֧֑֗᭫ֆ֧ ձֿ֗ ֊ ֏᭄֞֙֞֞֊֧ ᳞֞շ֒֐֭ ի֌շ֞֒շ֐ֿ֭ ᳞֞շ֒օ᭠ֆ֡ ᭄֞ֆ֏֞֙֞շ֑᭭ ֚ե᭭շ֞֒֐֞ᮢե

‫ׅ֟׉ׇׁׁ׆‬ᮔ᭭ֆ֞᭣ֈ֑᭭‫ׁׁׅ֙֗׃‬ᱷᮧշ֞֟֘ֆ֐ֿ֭ շ֒֫֟ֆֿ ֊ ֆ֞֗ֆ֭ ֏֞֙֞֐֭ է։֑֠֞֊֑᭭ ᳞֞շ֒օ֧֊ ᳰշ֐֟֌ ᮧ֑֫վ֊ե ֈ֣ ֑᭫ֆֿ֧ ֆֆ ձ֗ ֊

֏᭬֑֞շ֞֒֫֝֟֌ ᳞֞շ֒օ֞᭟֑֑֊֑᭭ ֏᭄֞֙֞֞֊֟֐֟ֆ ᮧ֑֫վ֊֐֭ ը֛ շ֡ ᮢ֞֟֌ ֿ ֆᮢ֞֟֌ է֑֐֭



ի᭨֧֔ո  ಯ֧֗ֈ֐։֠᭜֑ ᭜֗ᳯ֒ֆ֞ ֗Ღ֞֒֫ ֏֗֟᭠ֆ ֧֗ֈ᳖֞֫ ֗֨ᳰֈշ֞ ֘᭣ֈ֞ ֚֟᳍֞ ֔֫շ֞Წ
֌֡᭭ֆշ֌ᳯ֒ռ֑ ֔֬ᳰշշ֞ թ֟ֆರֿ ֆᳶ֛ շ֧ ֊ ᮓ֐֧օ ֏֞֙֞ է։֑֠ֆ֧" ᮧ֑֫չ֞֊֭ շ֞֒ե շ֞֒֟֐֟ֆ ֑֗᭯֞֟֐ֿ ᭔᳧֑֧֨ 

ᳰᮓ֑֐֞օ֞֊֭ ᮧ֑֫չ֞֊֭ ᮰֞֗ե ᮰֞֗֐֭ ֆ֞ե᳟֞֊֚֡֞֒ե  ֚֞֒֐ֿ֧֗ ֆ֧֊֨֗ ᮓ֐֧օ ըֈ֬ ֚֒֔֞ ᮧ֑֫չ֞
֊֊֡
ի᭒֑᭠ֆ֧ ֌᳟֞ֆ֭ռ᳥ֿ֟֘֞ձ֗եᮧշ֧֞֒ օ֌ւ֊֐֞չᱷձ֗֏֞֙֞֟֗֟᳊ᮧ֑֫չ֧֚֞֗֒  ձ֗֌ᳯ᭬֒շ֞֒֞
է᭄֫֗ֈ֟ֆ᭬֟֗օ᭄֑֞֞֊֠֗ֈ֟ֆ᭬֟֗օֿ֧֗
ի᭒֑᭠ֆֿ֧ ձ֗ե ֊ ֗֞᭒֑֐֭ ձ֗ե ֗֞᭒֑֟֐᭜֑֞ᳰֈᱨ֌ֿ֞ ձ֗ե ᮓ֐֧օ֨֗ ֏֙֞֌ᳯ᭄֒֞֊֐ֿ֭ ֆ᭜ᮢ ֘ᳫ֧

᳇֑֫֒֟֌֍֔եֆ֡᭨֑ե֏֞֗ᮕ֛֞֠վ֊֞ֈᭅ֊‫׀‬ ֑և֫᳎֧֘֌ᭃշ֑֞ᭅշ֞֔֌ᭃռիᲦֿ֬ֆֈ֊֚֡֞֒ե ֏֞֙֞ᮧ֑֫չշ֞֔֌ᭃձ֗է᭑չ֠ᳰᮓ֑ֆ֧թֿ֛

թ֟ֆի֟Ღ֚֡֟֗᭎֑֞ֆ֚֞֡֟֗ᳰֈֆ֞ռ ֚֗ᱺ֒֟֌֚ե᭭շ֣ ֆ֟֗֟᳊ֿ֑ᳰֈվ֊֞ֈᭅ֊֫֏֞֗ᮕ֛֠ֆֈ֞շ֞ 

շև֞ ֚֞֐֞᭠֑֞֊֞֐֭ ֿ ֌֒᭠ֆ֡ շֈ֞֟ռֆ֭ ֊֑֞ե ᮧ᭭ֆ֡ֆ֌֡᭭ֆշ֑᭭ ֧֔ոշᱬ֧֗֊ ֟᭭ևֆ վ֊֞ֈᭅ֊


ֆ֐֧֗ ֌ᭃ֐֭ է֊֚֡֒᭜֑֞ չֆ֧᭤֑ ֌Ჱᳲ֗֘᭜֑֞ ֗֙ᱷ᭤֑ ֚ե᭭շ֣ ֆ֏֒᭜֑֞
վ֊ֈᭅ֊֛֧չփ֧֑֗ᭅ  ֏֞֗ᮕ֛֞֠ ֆ᭭֐֞ֈ֧֗ ֊֊֡ ֆ֧֊ ֐֛ֆ֞ ֑᳀֧֊ ֘֡֟᳍շ֬֐֡ֈ֠ թ֟ֆ ֌֡᭭ֆշե 
֚ե᭭շ֣ ֆ֚᭥֏֞֙օ֞᭠ֈ֫֔֊ե֚Ჱ֞᭨֑֐֞֊֐֟᭭ֆթ֟ֆֆ֡֊֌֒֫ᭃե֚ե᭭շ֣ ֆ֟֗ֈ֞֐ֿ֭է֑֐֑᭭֌֡᭭ֆշ֑᭭
֟֗֒֟ռֆ֐ֿ֭
֧֔ոշ վ֊֞ֈᭅ֊֛֧չփ֧֑֗ᭅ ֚᭥֏֞֙օ֞᭠ֈ֫֔֊֑֑᭭֞᭭ ը֒᭥֏֞ֆ֭ ᮧ֏֣֟ֆ ֏֞չ֏֢ֆ շ᳟֊

֘֡֟᳍ թ֟ֆ ֈ֨֗֞ᳰֈշ֞ֆ֭ ֘֡։ ֘֡᳍֬ թ֟ֆ ։֞ֆ֫ ֟Ღ᭠ᮧ᭜ֿ֑֑ ֚ե᭭շ֣ ֆ֧֊ ֟֔֟ոֆ֟֐ֈե ֟ռ᭠ֆ֊֑֘֠֔֗֨֞շ֒օ է֟᭭ֆֿվ֞֊֞᭜֑֑ե ֑ֆ֭ ֌ֆ֊֏֑֞ֆ֭ ֑ᳰֈ շ֫֝֟֌֑֞֊ռ֞֔֊ե ֊֞֒֏֧ֈ֧֗

֚ե᭭շ֣ ᭜֏֑֞֙֞֟֗֙շե ֌֡᭭ֆշ֐ֿ֭էֆ֚ե᭭շ֣ ֆ֏֞֙֞֘֡֟᳍ձ֗էᮢէ֟֏ᮧ֧ֆֿ֞շ֬֐֡ֈ֠թ֟ֆշ֡ ֐֡ֈ֐֭ ֆ֞ᳶ֛ ֊ շֈ֞֟֌ ֚ ֑֞֊ռ֞֔֊ե ֟֘ᭃ֧ֆֿ ֑֧ ֆ֞֗ֆ֭ ֌ֆ֊֏֑֞ֆ֭ ֊֨֗ ᮧ֑ᱫ֗᭠ֆ ֆ֧֙֞ե ֆ֡ թֆ֫֝֟֌
ֈ֡ ֒֗᭭ևֿ֞ ֌֒᭠ֆ֡ է֘֡᳍ᮧ֑֫չ֞֊֭ ᳰᮓ֑֐֞օ֞֊֭ ᮰֡᭜֗֞֟ո᳒ֆ֧ ֧֔ոշ֑᭭֐֊ ֆ᭭֐֞ֈ֑ե ֟֔ո֟ֆ ᳰշ֟֐֐֞ե ֘᭣ֈ֚֞։֡᭜֚֗֞֞։֡᭜֗ᮧ֟ֆ֌֞ֈ֊֚֒օ֠֐֊֚֡֒᭠ֆ֠ ֗ֆᭅֆ֧ շ֞᭡֑᭠֑֞ շ֣ ֟ֆ" թ֟ֆ

ಯ֊ ֆև֞ ֎֞։ֆ֧ ᭭շ᭠։ ֑և֞ ֎։֟ֆ ֎֞։ֆ֧ թ֟ֆ շ֧ ֊֟ռֆ֭ ֟֘֟֎շ֛֞֗֞շ֧ ֊ ֎֞։ֆ֠֟ֆ ᮧ֑֫չե ռ֧ֆ֭ ֗ֆᭅֆֿ֧ ֑᳒֟֌ ֐֛֟ֆ ֚ե᭭շ֣ ֆ֛֚֞֟᭜֑֧ ᮧ֑֞ ֚֗֞ᭅ է֟֌ շ֣ ֆ֑֌֞֟օ֟֊᳞֞շ֒օ֞֊֡չ֡օֆ֑֞

շ֣ ֆ֗֞֊֭ ֌֟᭛փֆշ᳟֊իᲦթ֟ֆշ֞֟ռֆ֭շև֞᮰֢֑ֆֿ֧է᳒ֆ֡֎֞։֟ֆ֚ֈ֣ ֘֞֔ᭃ֘ᮧ֑֫չ֞ ձ֗ ֒֟ռֆ֞ ֆև֞֟֌ ֆ֚֞֡ է֌֞֟օ֊֑֠֞ ᮧ֑֫չ֞ ֊ ֚֟᭠ֆ ձ֗ թ֟ֆ ֊ֿ ֟᭭ևֆ֑᭭ չ֟ֆ

ֈ֣ ֑᭫᭠ֆ֧շև֐֑֚᭭ե᭭շ֣ ֆվչֆ֌֟ֆ᭬շ֞֒"ರթ֟ֆֿձ֗ե ֚ե᭭շ֣ ֆ֧֊᳞֛֗֒ֆ֞֟֐ֈ֞֊ᱭ֘֡᳍ᮧ֑֫չե ֟ռ᭠ֆ֊֑֠֞ թ᭜֑ֆ ֆ֞ֈ֣ ֘֞֊֭ ᮧ֑֫չ֞֊֭ ֚᭑չ֣᳭ ֘֒օֈ֧֗ ֈ֡ պᭅց֣֗ᳲᱫ ֒ռ֑֞֐ֿ֚֞ ᮧշ֞֒֞᭠ֆ֧֒ օ

ᮧ֟ֆ ᮧ֣֗֟ᱫ ֑᭭֞ᳰֈ֟ֆ ֟։֑֞ ֌֡᭭ֆշ֟֐ֈե ֟֗֒֟ռֆ֐ֿ֭ ֌ֈ֧ ֌ֈ֧ թֈե ֘֡᳍֟֐ֈե ռ֞֘֡᳍֟֐֟ֆ ֑֧֙֞ե֚֐ևᭅ֊ե֘᭍֑եֆ֧ֆ᭜ᮢ֚֐ᳶևֆ֑֧֚֞֗ᭅև֚֞֐ևᭅ֊֞֊֛֞ᭅֆ֧ռ֟ֆ֒᭭շ֣ ֆֿ֞ֈ֡ պᭅց֞֊֞ե֑֧֔᭯֙֡

֎֫։֑֟ֆթֈ֐ֿ֭ֆ֧֊֚֨֗᭥֑᭍֏᭄֞֙֞֞֊ե֑᭭֞ֆֿ֭ շ֣ ᭒ᮙպց֊֑֠֞֊֞ե ֌֞֟օ֊֑֢֚֠ᮢ֞օ֞ե ֣֗֟ᱫ ֑֔᭯֞֊֚֡֞ᳯ֒ֆ֑֞ ֟֗֗֒օ֐֭ թ֟ֆ ᳞֡᭜֌᭜֑֞ է֑᭭֞

շ֣ ֆ֧ ֈ֡ պᭅց֣֗֟ᱫ թ֟ֆ ֿ᳞֛֗֞֒ ֘֒օֈ֧֑֗᭭ է֊᭠ֆ֒ե  ձֆ֟᭭֐֊֭ ֚֞᭟֚֗֞։֡֟ռ᭠ֆ֊ᭃ֧ᮢ֧ ᮧ֣֗ᱫ



ᮧ֐֡ո ֑᳀ ᮧ֑֞ ռ֞ᱧֈ֧֗֘֟ᳫօ֞֐֭ ձֿ֗ ռ֞ᱧֈ֧֗֘֟ᳫ֟֏ ֘᭣ֈ֞֌֘᭣ֈ֧֟֗֗շ
᭬֟֗օ֑֞թ᭜֑֡Ღ֧֚᭜֑֟֌էևᭅ֎֫։֑֫ᳰֈ֏֗֟ֆֆᳶ֛շ᭭֐֞ֈ֑ե ֘֡֟᳍֑֧֟֗֙ ըᮕ֛"ֆ᭜ᮢ
֗֞᭏᳞֛֗֞֒֞ֈ֘ᭅռթ᭜֑֧ֆ֟᭭֐֊֭շ֣ ֟ֆ᳇֑֧֟֗᭭ֆ֧֒ օ֚֞᭟֚֗֞։֡֟ռ᭠ֆ֊եշ֣ ֆ֐ֿ֭֘֒֊ֈ֧֧֗֊շ֗֠֊֞ե
֧֔ոշ ֑᭭֗ե ֚֞։֡֘᭣ֈᮧ֑֫չ֑᭭ ᮧ֑֫վ֊֟֊ ֗ֈ֟ֆֿ ֚֞։֡֘᭣ֈᮧ֑֫չ֑֚֭ ըᮕ֛֧օ ֏֞֙֞
֐֛֞շ֗֠֊֞ե ռ է᭨֌֧ շ֧ ռ֊ ᮧ֑֫չ֞ ձ֗ ֌֒֐᳥ֿ֣֞ ᳰշ᭠ֆ֡ ռ֞ᱧֈ֧֗֘֟ᳫ֟֏ ֆ֡ ը։֡֟֊շ֨ 
֚᭥֑᭍᭄֞֊֚᭥ᮧ֧֙օ֧ֈ֧֘շ֞֔վ᭠֑֞֊֭ᮧ᭜֑֢֛֞֊֭է֌֞շֆ֡ᲈ ֚֐և֞ᭅ ֏֗֟ֆֿ֌֡֊ֆ֞᳎֧֧֘ ֆ᭜շ֧֔ ռ֞֟֌
շ֟֗֟֏֚֞֐᭠֑֨ռ֒֟ռֆ֞֟֊֗֞᭍֑֞֟֊֚֡֟֊֌֡օե֌ᳯ֒֘֠֟֔ֆ֞֟֊ֿ
֚᭟֗֟᭠֗ֆ֐֧֗է֚։֡֘᭣ֈ᭄֞֊֐֭ թ֟ֆֆ֡ ֊֟֗᭭֐ֆᭅ᳞֐ֿ֭ֆ᭭֐ֆ֭ ֚֞։֡֘᭣ֈᮧ֑֫չ֧֊֐֛ֆ֭ ᮧ֑֫վ֊ե

֚֟᭟֑֟ֆֿ

֘֡֟᳍շ֬֐֡᳒֞֐֭ է֟֌ ֆֈ֧֗ ֚֞᭟֚֗֞։֡֟ռ᭠ֆ֊ե շ֣ ֆ֐ֿ֭ ֧֔ոշ ֚᭥֏֙օ֞᭠ֈ֫֔֊֑᭭



֏֞չ֏֢ֆթ֟ֆ ֆ֡ ֌֢֗ᭅ֐֧֗ իᲦ֐ֿ֭էֆ ֆ᳖֟֟֐ᱬ֐֧֚֗᭥֌֢օᱷ ֏֞֒ֆ֧ էց֊֭ ֆ֧֊ ֛֚᮲֘ ᮧ֑֫չ֞
շ֞֟֊ ֆᳶ֛ ֚։֡᭜֑֗᭭ ֔ᭃօ֞֟֊" ᳞֞շ֒օ֞֊֡չ֡օ᭜֗ե ֚֞։֡᭜֑֗᭭ ֔ᭃօ֐֭ թ֟ֆ ֧֔ոշ
᮰֡ֆ֞ ֌ᳯւֆ֞ ռֿ ֆ֞֊֧֗ ռ ֚եչ֣᳭ ֆ֧֙֡ ֚֞։֡֙֡ ֚᭜֚֡ ֆև֞ ᮧ֟ֆ֌֞ֈ֊ե ֆֆ֫֝֟֌ ᮧ֘᭭ֆֆ֒֞օ֞ե
է֟֏ᮧ֨֟ֆֿ ֆ᭭֐֞ֆ֭ ֢֚ᮢ֞֊֚֡֞֒֠ ᮧ֑֫չ ֚֞։֡֘᭣ֈֿ ի᭜֢֚ᮢ᳟ է֚֞։֡֘᭣ֈֿ ձֆ֟᭭֐᳖֧֗ էե֧֘
֢֚ռ֊ե ռ֞շ֒֫ֆֿ֭ ֑֧ ֆ֞֗ֆ֭ է֚֞։֗ ֆ֧֙֞ե ֘֞ᳫ֧օ ֚֟֗᭑չ֟ֆ ᮧֈᳶ֘ֆ֞ ֆ᭜᭭և֞֊֧ ռ
է᭠ֆ֏֢ᭅֆ֑֫ է֟֌ էե֑֘֫ ᭭֌᳥ᮧ֟ֆ֌ᱫ֑֧ ֚֞։֡᭜֗֔ᭃօ᭜֧֗֊ ֌֡֊ᱧ᭨֧֔ոե շ֒֫֟ֆ
ᳰշᲳ֞ֆ֑֠շᮧ֑֫չշ֑֞ᭅթ᭜֑֟֌֢֚֟ռֆ֐ֿ֭
ಯշ֫֙֞᳒֊֡չ֣֛֠ֆ᭜֗ե ֚֞։֡᭜֑֗᭭է֌֒ե  ֔᭍֘օ֐֭ರֿ֘᭣ֈ֞֊֞ե ֟֔᭑չ֞ᳰֈ֟֊᳟֟ֆ֑֧ ֆ֡ շ֫֙շ֞֒֞ձ֗
է։֠ֆ᳞֞շ֒օ֞ է֊։֠ֆ᳞֞շ֒օ֞ ռ ֑և֞ ֔֞֏֞֟᭠֗ֆ֞ ֑᭭֡ ֆև֞ է֑᭭ ᮕ᭠և֑᭭
ᮧ֐֞օ֐ֿ֭ ಯ᳥֟֘ᮧ֑֡Ღ᭜֗եರ ռ ֚֞։֡᭜֑֗᭭ ֆ֣ֆ֑֠֔ᭃօ᭜֧֗֊ ᭭֗֠ᳰᮓ֑ֆֿ֧ ᳞֞շ֒օ֐֭ ը֟։᭍֑֧֊
֒ռ֊ֿ֞ թ֛ ֈ֡ ᳥ ᮧ֑֫չ ըֈ֬ ᮧֈᳶ֘ֆֿ ֆֆ ֘֡᳍ ᮧ֑֫չ շᳱֈ֣ ֘ թ֟ֆ իᲦ֐ֿ֭ ֑֧֊ ֊֞։֠ֆե
֌֞ֈ֞֟֊ ձ֗ ֚ե᭭շ֒֫֟ֆ էֆ ֗֞᭍֑֞֊֞ե ֚֞։֡᭜֗֟ռ᭠ֆ֊֑֞ ᳥֟֘ᮧ֑֫չ ձ֗ ֘֒օ֐֭ թ֟ֆ ֗ֈ֟ֆ
᳞֞շ֒օե ֚ ֆ֡ ֆ֞֗ֆ֞֐֞ᮢ֧օ ֚᭠ֆ᳥֡ ֚֊֭ ᳞֛֧֗֞֒  ֑֫᭏֑֞֊֭ ᮧ֑֫չ֞֊֭ շֆ֡ᭅ֐֛ᭅ֟ֆֿ
֧֔ոշֿ  ಯֆ֧ ը᭜֐֊ ֈ֫֙֐֭ է֗չֆ֗᭠ֆರ թ᭜֑ᮢ ըֆ֭֐֊ թ֟ֆ ձշ֗ռ֊֞᭠ֆ ᮧ֑֫չ
է։֠ֆ᳞֞շ֒օ֞֊֞եշ֣ ֆ֧֢֚֚ᮢե֟֗֗֒օ֐֟֌֌᳟֞ֆ֭֟֗᳒ֆ֧ձֿ֗
᳥֚֟֘᭥֐ֆ᭜֗֞ֈ֧֚֗֞։ֿ֡



֧֔ոշ ֟֔ո֟ֆ ದ ᮧ֚֟᭞᭟֑֞շ֞᭑ᭃ֞ ֌ֈ֞᳒֞շ֞᭑ᭃ֞ ֗֞ ձֆ֑᭭֞ շ֣ ֆ֧ ի᳎֧֘ ֊ֿ ᮧ᭭ֆ֡ֆ֌֡᭭ֆշ֧  ֘֬֊շ֚ե֛֟ֆ֞ իᱫ֒֒֞֐ռᳯ֒ֆ֐֭ ֛֟ֆ֫֌ֈ֧֘ ֐֛֞֏֞֒ֆ֐֭ ֒֞֐֑֞օ֐֭

շ֑֞ᭅշֆ֤ᭅօ֞ե ֚᭥֏֙օ֞᭠ֈ֫֔֊֧ ֚ᳰᮓ֑֞օ֞֐֭  ֏֞֙֞֌ᳯ᭬֒շ֞֒ շևե ֑᭭֞ֆ֭ շᳱֈ֣ ֘ե ֛֚֞֞᭦֑ե ֈᱫե ֐֧պֈ֢ ֆ֐֭ ֌֞ֆᲳ֔֐֛֞֏᭬֑֞֐֭ ֐֣᭒սշᳯցշ֐֭ ֏᭏֗᳄֠ֆ֞ շ֞ֈ᭥֎֒֠ ֒պ֡֗֘֐֭ ֘֞շ֡ ᭠ֆ֔֐֭

ռ֧ֆ֭ ֆ֧ ֔֞֏֞֟᭠֗ֆ֞ ֏֧֑֗֡ շ֧ ֙֡ շ֧ ֙֡ էե֧֘֙֡ ֆ֨ է֗։֞֊ե ֈ֞ֆ᳞֐֭ թ᭜֑֞ᳰֈշ֐֧֗ է֑᭭֞ շ֣ ֆ֧ ռ֒շ֚ե֛֟ֆ֞ ֘֞֒֏᭬֑֞֐֭ ֐֊֡᭭֐֣֟ֆ չ᭑չ֛֞֔֒֠ շ֡ ֐֚֞֒᭥֏֗֐֭ թ᭜֑ᳰֈ᭤֑ ֗֞᭍֑֞֟֊

ᮧ֗ֆᭅշ֐ֿ֭ իֈ֞ᱡֆ֞֟֊֚֟᭠ֆֿէ֊֧֊֧֨֗֔ոշ֑᭭է֊᭨֌եᮕ᭠և֞֗֔֫շ֊ե᭭֌᳥֐ֿ֭

 ֑և֞ շ֡ ᭥֏շ֞֒ էֈ֬ ֐֣֟᭜֌᭛փե ֚ե᭭և֞᭡֑ ռᮓե  ᮧ֗ֆᭅ֑֟ֆ ը֒᭣։֧ ռ պց֟֊֐֞ᭅօ֧

ըշ֚֞֒֞֬᭭ւ֑֗֞ ռ ֑ֆֆ֧ ֆև֨֗ ֚᭥֏֙օ֞᭠ֈ֫֔֊֧ ը֒᭣։֧ ֚᭜֑֧֗ ժֈ֣ ᭍֌֡᭭ֆշե  ֒ռ֊֑֠֟֐֟ֆ


շ֞ ֈ֣ ᳥֟ ը֟᮰ֆ֞ ֌֡᭭ֆշ֧֔ո֊֧֚֞֗֒  թ֟ֆ ᭄֞֌֑֟ֆ֡ե ֧֔ոշ֧ ֊ ռ֞ᱧֈ֧֗֘֟ᳫօ֞
ը֚֠ֆ֭ ֆ֑᭭ ֐֊ֿ֚֟ ֌֒᭠ֆ֡ ֊֞֊֞֟֗։֨ ֟֗Ჩ֨ ֆᱫ᭜շ֧֞֔ ֟֊֟֙᳍ ֚ ‫֙֗ ׁׁׅ׃‬ᱷ ձ֗
֗ռ֊֞᭠֑֧֗ ի᭞։֣ֆ֞֟֊ֿ ֆ֞֟֊ թ᭜և֐֭ ದ թᲝ շ֣ ֆ֬ ֟᭭ևֆ֑᭭ չ֟ֆ᳟֟᭠ֆ֊֑֧֠֟ֆ ֊֞᭜֑᭠ֆե ֢֚ᳶᭃֆե
֌֡᭭ֆշ֑֑᭭֞ᮧշց֊֧֚֐ևᲃ֝֏֗ֆֿ֭
֗ռֿ է֘᭍֑֚֐֞։֞֊֧ ֊ ֚֐֞֟։ ᮧ֚֏ե ᮧ֗ᳶֆֆֿ է᭭և֊֧ ֎֡֟᳍᳞֑֞֞֐ ֌ᳯ֒ᱡֆֿ ֘᭣ֈ֞ֆ֭

է֌֘᭣ֈ֫ ֟֗֟֗Ღֿ ֊ ռ ֆᮢ ֗Ღ֣ ֑֧֟֗֙ ֚᭥֏֞֗֊֞ ᮧ֟ֆ֧֙֟։շ֞ է֏֢ֆ֭ ֊ ֗֞ թֆ֒֟᭭֐֊֭ 

է֛֧֗֔֞ᮧ֑֫֟վշֿ֞֌֞᭡֐᭤֑թ֗է֌᮪ե֧֘᭤֑֌֢ֆ֧֑եֈ֨֗֠֗֞չ֑֭և֑֞᭭֞ᱫև֞ᮧ֑᭭ֆ֐ֿ֭



֑֟֗֙֟֗֗֒օ֐֭
֧֔ոշ֑֧֟֗֘ᳰշ֟Ჱֆ֭



֌֡᭭ֆշ֧ ֝֟᭭֐֊֭֘᭣ֈ֞֊֞ե֚֞᭟֚֗֞։֡᭜֗֟ռ᭠ֆ֊եշ֣ ֆ֐֟᭭ֆթ֟ֆֆ֡֌֢֗ᭅ֐֧֗ի֟᭨֔֟ոֆ֐ֿ֭ֆֆ֭

վ֊֞ֈᭅ֊֛֧չփ֧֑֗ᭅ շօ֞ᭅցշ֒֞᭔֑᭭և֧ ֚֟֘֒֟վ֊֌ֈ֧ շᳲ᭭֐᳟֟ֈ֭ ֔պ֡֟֊ ᮕ֞֐֧ ռ֟ռ᭠ֆ֊ե֑֚֡֫᭏֑֧֊ᮓ֐֧օշ֣ ֆ֐֭է֟᭭ֆֿ֚ռᮓ֐ձ֗֐֟᭭ֆದ

֟ᮔ᭭ֆ֞᭣ֈ֑᭭ ׂ‫֙֗ ׆׆׊‬ᱷ վ֟֊֐֔֏ֆֿ ֆ᭜ᮢ֨֗ շօ֞ᭅցշ֧  ֚ե᭭շ֣ ֆ֛֚֞֟᭜֑֧ ֟֗᳇᭜֌֒֠ᭃ֞֐֭



իᱫ֠օᭅ֗֞֊ֿ֭
 ֧֔ո֊ֈ֫֙֞
֟ᮔ᭭ֆ֞᭣ֈ֑᭭ ׂ‫֞֙֗ ׂ׉׊‬ᭅֈ֞֒᭤֑ ֚ե᭭շ֣ ֆ֏֒᭜֑֞ ֌֢օշ֞֟֔շշ֑֞ᭅշֆ֣ᭅᱨ֌֧օ շ֑ᭅ֒ֆ է֟᭭ֆֿ  ᱨ֌֟֔᭑չ֗ռ֊֞ᳰֈֈ֫֙֞
֚ե᭭շ֣ ֆ֏֒ֆ֠᳇֞֒֞ ᮧ֗ֆᭅ֑֐֞֊֑᭭ ֚ե᭭շ֣ ֆ֚᭥֏֞֙օ֞᭠ֈ֫֔֊֑᭭ ֚᭑շ᭨֌շ֧ ֙֡ է᭠֑ֆ֐ֿ ֆֈևᲈ  ᳫ֠ᮧ᭜֑֑չֆ֞ֈ֫֙֞
֚ե᭭շ֣ ֆ֚᭥֏֙օ֑֧֟֗֙ է֊᭨֌֟֗ᳰֈ֟ֆ ֗Ღ֡ե  ֘᭍֑ֆֿ֧ ֘֡֟᳍շ֬֐֡ֈ֠ ֏֞֙֞֌֞շ թ᭙᳞֗᭭և֞  ֚֡֎᭠ֆ֞

թ᭜֑֞ֈ֠֟֊ᮧ֑֞‫֡֌ׁ׃‬᭭ֆշ֞֟֊֟֔֟ոֆ֞֗֞֊ֿ֭֚᭥֏֙օ֚᭠ֈ֧֙թ᭜֑֞᭎֑֚֞ե᭭շ֣ ֆ֐֚֞֟շ֌֟ᮢշ֞  ֟֗֏Ღ֑


 ֟ֆջ᭠ֆ֞
֚֗ᱷ֙֞ե֚֡֌ᳯ֒֟ռֆ֞ձֿ֗չֆ֞֟֊շ֟ֆռ֊֗֙֞ᭅ֟օ֐֛֫ֈ֑է֑֚᭭֞᭥֌֞ֈշ᭜֗֐֟֌֛֗֟ֆֿ
 ᭍᭜֗֞ᮧ᭜֑֑

 ֚֐֚֞֞ ֔᭯֐֠֘᭣ֈ֊Ძ᭠ֆ֊ֈ֠֗ֆֿ֭ֆ᭭֐֞ֆ֭֚֡֔֫֌֫֊֏֗֟ֆէᮢֿի֟᭒ս᳥֐֭թ᭜֑֑᭭᭭և֞֊֧ի֟Წ᳥֐֭
 ֚᭑᭎֑֞ թ֟ֆ է᭨֌ᮧ֞օ֑᭭ ռշ֑֞֒᭭ ի֌֑֫չֿ  էᮢ իֆ᳥֭֟֘֐֭ թ֟ֆ ֟᭭ևֆ֧ ֘᭫ս֫ᳯց թ֟ֆ ֢֚ᮢ֧օ
 ᳥֟֗֟֘֞ᮧ֑֫չ֞
֘շ֑֞֒᭭ սշ֞֒ ֛֟֗֟ֆֿ շᳯւ֊֟֐֟ֆ ᮧ֑֫Ღ᳞֧ շᳯւօ֟֐֟ֆ շ֧ ռ֊ ᮧ֑֡Ჳֆֿ֧ ֐֞ֆᭅ է᭛փ֭ 

 ᮪֐վ֊շ֞ᮧռ֠֊ᮧ֑֫չ֞ ֚֗օᭅ֚᭠։֬ շ֣ ֆ֧ ֐֞ֆ֞ᭅ᭛փ ֑᭭֞ᳰֈ֟ֆ շ֫֝֟֌ ֟ռ᭠ֆ֑֧ֆֿ֭ ֆֈ֚֞։ֿ֡ ֘շ᭠᭟֗֞ᳰֈ֙֡ ֌֒ᱨ֌ե ֗֞᭒֑֐֭
 թ֟ֆ ֗ᳶֆշ֧ ֊ ֌֒ᱨ֌֐֭ էᮢֿ ֆ᭭֐֞ֆ֭ ֐ֆᭅ᭛փ թ᭜֑֧֗ ᱨ֌֐ֿ֭ ֑ֆ ֌֬ᳶօ֐֞ թ֟ֆ ᱨ֌ե ի᭒֑ֆ֧

ᮧֈ֧֟֘շ֏֚֞֙֞֡ ֆֆ ֆᮤ֢ ֌ե ֑֫᭏֑֟֐֟ֆ ֚᭥᮪֐ ֑᭭֞ֆֿ֭ ֌֢ᳶօ֐֞ ֗֞ ֌֬օᭅ֐֚֞֠ ֗֞ ֌֬օᭅ֐֠ ֗֞
֧֔ո֊ֈ֫֙֞
թ֟ֆ֚ե᭭շ֣ ֆ֧֊ի᭒֑ֆ֞֐ֿ֭
էᮢ֧֔ո֊֧֚֞֗֒ ֑֧ֈ֧֫֙֞֔ոշ֧ ֊֚ե᭭շ֣ ֆ֧֔ո֊֧֙֡է֗֔֫ᳰշֆ֞ֆ֧֙֞ե֚᭑ᮕ֛֟֗᳒ֆֿ֧
֟֔᭑չֈ֫֙֞
ֆ᭜ᮢ ֐շ֞֒֌֚֒֗օᭅ֧֔ո֊֑֧֟֗֙ ᮩ֡֗ֆ֞ ֐֫֝֊֡᭭֗֞֒ է֊֑֡᭭֗֞֒᭭ ֑֑֟ ֌֚֒֗օᭅ ֗֞
֚ե᭭շ֣ ֆ֏֑֞֙֞֞ե ֟֔᭑չ᳞֗᭭և֞ է֟ֆ֟֗֔ᭃօֿ֞ շ ֘᭣ֈ ᳴շ֟֔᭑չշ թ֟ֆ ᭄֞ֆ֡ե ֊
֌ֈ֞᭠ֆ֑᭭ದ ռ֧֟ֆ ֢֚ᮢᮢ֑֧օ ᳰᮓ֑֐֞օ֞֊֞ե ֟֊֑֐֞֊֞ե ռռ֞ᭅ շ֣ ֆֿ֞ ֊ Ფ֟ռֈ֟֌ ֆ֒օ֘֞ᳫ֐֞ᮢե
֘᭍֑ֆ֧ է᭨֌֧֊ ᮧ֑֧֚֞֊ֿ ֌֑ᭅ֑֌ֈ֞֟֊ է֟֌ ֚֐֟֔᭑չշ֞֟֊ ֊ ֏֗֟᭠ֆ Ფ֟ռֆֿ֭ ֘֒֠֒ե  ᭍֔֠֎֧
֌ᳯւ᭜֗֞ ֆ֒֠ֆ֡֐֡᳒֡Ღ ֚֍֔ ֏֧֗ֆֿ֭ ֆֈևᲈ ֆ֡ ֆ֒օֆ᭠ᮢ֑᭭ ᭄֞֊ե ֆ֒օ֞᭤֑֚֞ ռ ի֏֬ է֟֌
շ֑֞ թ֟ֆ ֆֈևᱮ֑ ձ֗ ֌֡եֿ֚֟ շօᭅ ֌֡ե֚֟ ֆֈևᭅշ ձ֗ ᮰֫ᮢե ֊֌֡ե֚շ֧ ֿ ձշ֟᭭֐᳖֧֗ է֑֗֟֗֟֊
ը֑֗᭫շֿ֬ ֆ᳇ֆ֭ է֑᭭ ֟֊֑֐ᮢ֑֑᭭ ᭄֞֊֐֞ᮢ֧օ ֟֊ֈ֡ᭅ᳥ ե ֧֔ո֊ե ֊ ֏֗֟ֆֿ ᭄֞ֆ֑᭭ է֑᭭
է֑֗֗֞֟֗֟֏᳖֟֔᭑չշ֞֏֗֟᭠ֆֿֆ᭭֐֞ֆ֭֌֟᭛փֆ֞է֟֌թ֛֐᳭֡֟᭠ֆ֎ᱟ։ֿ֞
֢֚ᮢᮢ֑֑֧᭭֔ո֊֧֚֞֗֒ ֚᭥֑շ֭ ᭭֐֒օե֌֬֊֌֡᭠֑֧֊ռᮧ֑֫չշֆᭅֿ᳞֬

֒֐֧֘ ֐֐ ֟֐ᮢ֐֭ է֟᭭ֆֿ թ᭜֑ᮢ ֒֐֧֘֘᭣ֈ֑᭭ ֧֟֗֘֙օ᭜֧֗֊ ֟᭭ևֆ ֚֡ᱡ᭜֌֑֞ᭅ֑ ֟֐ᮢ֘᭣ֈ ֊
֟᳇᭜֧֗֔ո֊֧ է֟֌ Ფ֟ռֆ֭ պց᭜֗֌ց᭜֗֞ֈ֠֊֭ ֘᭣ֈ֞֊֭ է֊֡շ֡֗ᭅֆ֞ շ֫֝֟֌ ֐֛ᱬ֗᭭֗ᱬ֗
֧᭬֑֟֗֘֟֊Ჩֿ֌֒᭠ֆ֡ ֟֊֑ֆ֟֔᭑չշէֆ֊֌֡ե֚շ֧ ձ֗֟֔᭎֑ֆֿ֧ֆ᳇ֆ֭ ֎᭠ֈ֠թ֟ֆ֑ᳰֈ֌֡ᱧ֑֙᭭
ֆᱬ֗֞ᳰֈ֘᭣ֈ֞֊֭ ֆշ֑֞֒᭭ ֟᳇᭜֗֐շ֡ ֗ᭅֆ֞ ձ֗ ֟֔ո֧ֆֿ֭ ֆ֟᳇֑֧֙ ֚֞֗։֞֊֨ ֏᳞֞֐ֿ֭  ֌֡ե֟֔᭑չ
֧֟֗֘֙օեֆև֞֟֌֟֊᭜֑ᳫ֠֟֔᭑չֿ᳞֠֞֟։֚֟᭠։թ᭜֑ֈ֑֟֊᭜֑ե ֌֡ե֚֟շ֡ ց֡ ᭥֎᭭ֆ֡ի֏֑֟֔᭑չֿ֠
թ֟ֆ֚֗֞֞֊֡֊֚֞֟շ֧ ֊֔շ֧֞֒ օ֑֡Ღե֧֗֞֔ո֊ե֑֫᭏֑֐ֿ֭֊ֆ֡֌֡ե֟᭨֔᭑չթ֟ֆֿ
֌֊֚թ֟ֆ֌֡ե֚֟իᲦ֧ ֌֊֣֚֗ᭃե֎֫։֑֟ֆ֌֒ե ᭍֔֠֎֧֚ձ֗֘᭣ֈ֌֊֚֍֔ե֎֫։֑֟ֆֿձ֗եᮧ֑

է᭠֑֍֧֔֙֡է֟֌᭄֧֑֐ֿ֭֌֒᭠ֆ֡ᮤ֞ᭃ֞ձ֔֞թ᭜֑ֈ֑֘᭣ֈ֞ֆ֡֟ᳫ֑֐ֿ֧֗

ᱨ֌֟֔᭑չ֗ռ֊֞ֈ֑
֗ռ֊ֈ֫֙֞

ᱨ֌ֈ֫֙֞
ձշ᭜֧֗ ձշ֗ռ֊ե ֟᳇᭜֧֗ ֟᳇֗ռ֊ե֎ᱟ᭜֧֗ ֎ᱟ֗ռ֊֟֐֟ֆֆ֡ ֚֞֐᭠֑᳞֗᭭ևֿ֞֌֒᭠ֆ֡ ը֌

էᮢ էᭃ֒᭜֑֞չ ֚֟֗չᭅ᭜֑֞չ է᭠֑֗օᭅ֟֊֧֗֘ է᭨֌ᮧ֞օ֐֛֞ᮧ֞օչֆ֞ ֈ֫֙֞ ᮧ֞օ֞է᭡֚֒֞թ᭜֑֞ֈ֑ֆ֚֡ֈ֨֗֎ᱟ֗ռ֊֧֏֗֟᭠ֆֿ

֊᭜֗օ᭜֑֗֟֗֙֞ ֈ֫֙֞ ᱨ֌֑֧֟֗֙ ᮪֐ թ᭜֑֞ֈ֑ է᭠ֆ֏ᭅ֗֟᭠ֆֿ ֑և֞ ֚ե᭄֞ թ᭜֑֑᭭ ᭭և֞֊֧
վ֊֞֐֡ո֧֊ոֈ֟᭠ֆթ֟ֆ֗֞֗Ღ᳞ե ֐֡ո֨ ո֞ֈ֟᭠ֆթ֟ֆ֗֞֗Ღ᳞֐֭"ֆֆ֐֡ո֧֊ոֈ֟᭠ֆթ֟ֆ
֚ե᭏֑֞թ֟ֆ֧֔ո֊֐ֿ֭᭭֐֘֞֊֐֭ թ֟ֆէ֌֘᭣ֈ᭫֐֘֞֊֐֭ թ֟ֆ֗Ღ᳞֐ֿ֭᳡֞֊֑ᮢ֧֘֒ֆ֧ ֆֆֿ֭
ձ֗ ֚ե᭭շ֣ ֆֿ֘֨֔֠ ֑֗ե ֌ֈ֞᭤֑֞ե ռ֔֐ ֌ֈ֨ ֗֞ ռ֔֐" ֌ֈ᭤֑֞ե թ᭜֑֧֗ ֗Ღ᳞֐ֿ֭ ֆ֟᳇֑֧֙
ֆֆ֭ ռ ֘շ֞֒֞ᳰֈ ֊ ֚շ֞֒֞ᳰֈֿ ֚֟֗չᭅֈ֫֙ ֑և֞ ֔᭯֐֠ թ᭜֑ᮢ ֚֟֗չᭅ֑᭭ է֧֔ո֊֐ֿ֭ էᮢ
֧֔ոշ֑᭭ ֘᭣ֈ֞ թ֐֧ ಯ֑᳒֟֌ ձֆ֧ ֘᭣ֈ֞ ֎ᱟ֟֏ է֟֏֚᭥֎᳍֞ ֏֗֟᭠ֆ ֆև֞֌֡ ֆ֧֙֞ե շֆ֐ե ᳰֈ֊֐֭ է֑᭭֐֑֚֞᭭"թ᭜֑ᮢ֞֟֌շֆ֐ֆ֭ թ֟ֆ֘֡᳍֐֭ ֑᭭֞ֆֿ֭է֐֡֊֞ᮓ֐֧օ֚֡֎᭠ֆ֧֙֡ ֎ᱠ֊֞ե

֟᳇֗ռ֊֞᭠ֆᮧ֑֫չ ձ֗ ֔֫շ֧  ᮧ֑֘᭭ֆֿ֧ ձֆ֟᳇֑֧֙ ֗֞֐֊ ֗ֈ֟ֆ ದ ᭭ֆ֊֞ֈ֠֊֞ե ֟᳇᭜᳥֗֟֗֟֘֞ ᮧ֞ֈ֧֟֘շ֏֚֞֙֞֡ ի֌֑֡Ღ᭜֗֞ֆ֭ ֚ե᭭շ֣ ֆ֧֝֟֌ ᱨ֌ե ֑᭭֞ᳰֈ֟ֆ ᮪֞᭠᭜֑֞ ᮧ֑֡᭔֑֐֞֊֞֊֞ե  ᱨ֌օ֞ե

վ֞֟ֆᮧ֑֧֞օթ֟ֆರֿ ֧֟֗֗ռ֊ե֟֗᳒ֆֿ֧

ᮧ֞ֈ֧֟֘շ֏֞֙֞֐֭ է֊֚֡֒᭠ֆշ֧ ռ֊ըֈ֒ևᱷ ֚֗ᭅֈ֞֎ᱟ֗ռ֊ե ի֌֑֡Ჳֆֿ֧֊ֆ᳎֑֫֙֞֌֒ե  ᳞֛֧֗֞֒  ֟֗֏Ღ֑

֐֛֑֞֘֐֛֞֏֞չ֑֗֞ᭅֈ֠֊֞֐֭ ըֈ֒֗֞ռշ֞֊֞ե ᮧ֑֫չ֌֢֗ᭅշ ձշ֗ռ֊֞᭠ֆᮧ֑֫չ ձ֗ ֗֒ֆ֒


֟֗֏֟Ღշ֒օ֚֐֑֧ ֟֗֏Ღᳱ֊֞֐֭ ըև֞ᭅ ի֌֌ֈ֟֗֏Ღ֑ ֟֗֗ᭃ֞ ռ ֚᭥֑շ֭  ᭄ֿ֧֑֞
թ֟ֆ ֧֔ոշ ֐֊֡ֆֿ֧ չ֡֗֞ᭅ᭜֐֟֊ ֎ᱟ֗ռ֊֟֐֟ֆ ֗֞᭍֑֞֊֡չ֡օե ᮧռ֠֊֨ շ֧ ֗֔ե չ֡֗֞ᭅ᭜֐֊֧֫֒ ֗
։֞ֆ֫ էևᭅ᭒սց֞ է֟֌ ֌ᳯ֒֘֠᭨ֿ֑֞ ը֒ᭃշ֞ ռ֑֫֒᭭ ֛᭭ֆ֧ ֟֊չփե ֎᳍֗᭠ֆֿ
ը֟։᭍֑֧֊֎ᱟ֗ռ֊եշ֣ ֆ֟֐֟ֆ֛֚֞֟᭜֑֗֔֫շ֊֧֊է֗չ᭥֑ֆֿ֧
ᮧ֞ֈ֧֟֘շ֏֞֙֞ᮧ֏֧֞֗օձֆ֞ֈ֣ ֘֠֗֞᭍֑֒ռ֊֞շ֣ ֆ֞֗᭍ᮢ֞շե ֎᳍֗᭠ֆթ֟ֆ֌᳥֣֧ իᱫ֒ե  ದռ֫֒ե 
ᳫ֠ᮧ᭜֑֑չֆ֞ֈ֫֙֞ ֎᳍֗᭠ֆ թ֟ֆֿ շ֧ ֊թ֟ֆ ֟վ᭄֑֚֞֞֞ե ֟֊չփ֧֊ թ֟ֆ իᱫ֒֐ֿ֭էֆ ռ֫֒ էᮢշ֐ᭅ ֟֊չփե ռ֞ᮢ

շ֒օ֐ֿ֭ ֆֆ ֘֡᳍ե ֗֞᭍֑֐֭ ದ ը֒ᭃշ֞ ռ֫֒ե  ֛᭭ֆ֧ ֟֊չփ֧֊ ֎᳍֗᭠ֆֿ ֌֒᭠ֆ֡ ֗ց֡  ֟֘ո֞ե
֚֡᭠ֈ֒֞ թ֟ֆ է֘֡᳍֐ֿ֭ ֚֡᭠ֈ֒֠ թ֟ֆ ֎Ღ᳞֐ֿ֭ ֚֡᭠ֈ֒֘᭣ֈ֑᭭ չ֬֒֞ᳰֈչօ֧ ֌֞ւ֞ֆֿ֭ ֟֙ֈ֭
֎᳔֞֟ֆ թ֟ֆ ֗֞᭍֑ե ֆ֡ ֑֫᭏֑֐ֿ֭ ֑ֆ էᮢ ֎᭠։֊ե ֊֞֐ ը֒ռ֊֐ֿ֭ ձ֗֐֭ ձ֗ ֚ ֟֐ᮢ֑᭭ ֛᭭ֆ֧
չ֬֒֞ᳰֈ᭤֑᳟ թ֟ֆ ջ֭֠֙ ֿ֊ֆᭅշᳱ֊ᳶֆշ֞ռ֧֟ֆի֏֞֗֟֌֘᭣ֈ֚֬᭥֏֗ֆ֌֒᭠ֆ֡ ᳇֑֫֒֟֌֐֛֞֊֭
֒ᭃ֞ե֎᳔֞֟ֆթ֟ֆ֎֞᭍֑֐֟֌֑֫᭏֑֐ֿ֧֗էᮢ֎᭠։֊֐֭։֞֒օ֞ևᱷᮧ֑֡Ღ֐ֿ֭
֏֧ֈ ֟֘֟᭨֌֟֊ ᭬֗֡֊֭ ֆ֧֊֊֣ֆ։֞ֆ֫֊ֆᭅշթ֟ֆ֚֟᳍֐ֿ֭֟֙ᳰֈᱬ֗֞ֆ֭ ֟ᳫ֑֞ե ջֿ֭֠֙ֆֆ֊ֆᭅշᳱֿ

֑ᳰֈ֊ֆᭅ֊շ֛֬֘֔֒֟ֆ֞ ֆֈ֞ ֟֘֟᭨֌֟֊ ᭬֗֡֊֭ ֊ֿ ֆֆ ᭛ֿ֭֗֡֔ ֌֡֊ ֊ֆᭅշթ֟ֆ ֘᭣ֈ֚᭥֏֗֟ֆֿ ᳰᮓ֑֌ֈ֟֊
֌֒᭠ֆ֡է֟֙ᳰֈᱬ֗֞ֆ֭֊ջ֭֠֙է֟֌ֆ֡ց֞֌֭ֆ֧֊֊ᳶֆշ֞թ֟ֆᱨ֌֐ֿ֭ձ֗֐֭֚֡֎ᱠ֊֞եᱨ֌օ֞եռռ֞ᭅթ֛
ᳰᮓ֑֞֌ֈ֧֙֡ է֟֌ ֆ֧֙֞ե ֚շ֐ᭅշ᭜֗֐֭ էշ֐ᭅշ᭜֗ե ֗֞ ֚᭥շ֑շ֭  ֎֫᭟֑֐ֿ֭ Ფ֟ռֆ֭ ֚շ֐ᭅշե
ᮧշ֒օ֧շ֣ ֆֿ֞
ᳰᮓ֑֌ֈ֐֭ էշ֐ᭅշ᭜֧֗֊֞֟֌ ᮧ֑֡᭔֑ֆֿ֧ Ფ֟ռᲬ ֆ֟᳇֌֒֠ֆ֐֟֌ ֏֗֟ֆֿ ᳰᮓ֑֌ֈᮧ֑֫չ֚֐֑֧ ֆ֧֙֞ե

֚֡֎᭠ֆ֞ չօ֟֗շ֒օ֑֫վ֊֑֧֞֟֗֙ ը᭜֐֊֧֌ᳰֈ᭜֗֌֒᭭֐֨֌ᳰֈ᭜֗֞ᳰֈ֑֧֟֗֙ ռ ֚֞֗։֊֨ ֏֟֗ֆ᳞֐ֿ֭

֚֐֗ᮧ֟֗᭤֑ ᭭և ֌ᳯ᳞֧֒֗᭤֑ ᳰᮓ֑ ֟֗֌֒֞᭤֑֞ե վ֧ թ᭜֑ֈ֠֟֊ ֢֚ᮢ֟օ᳥֟֗֟֘֫֌֚չᱷ ֑֫֟վֆ֧


է֟᭭֐֊֭ ֟֗֏֞չ֧ ֚֡֎᭠ֆ֞֊֞ե ֟֗᭭ֆ֒֘ռռ֞ᭅ ֟֗᳒ֆֿ֧֎֛֚֭֟ թ֟ֆ֗ֆᭅֆ֧ ᳴շռ֊է᳞֑֐ֿ֭
֌ֈ֌ᳯ֒֗ֆᭅ֊֐֟֌ ֟֗ֈ։֟ֆֿ Ფ֟ռֆ֭ ಬ֟֊ᮯ֡ᱫᮧ֧֙օ֞᳍֞ֆ֫ ᭭֗֞ևᱷ  ֟օ֟վ᭬֑ֆ֧ಬ թ֟ֆ
֑ֈ֞ ֎֛֟֏֞ᭅչ֞ֆ֭ թ֟ֆ ֗Ღ֡ ֐֭ թ᳥ե ֆֈ֞ ֎֛֟᭭ֆ֞ֆ֭ թ֟ֆ ֎ᱟ։֞ ᮧ֑֡᭔֑ֆֿ֧ ᳰշ᭠ֆֆ֭ ֑֫᭏֑֐֭"
֏᭬֑֗ռ֊֐֗֔᭥᭣֑ ᭭֗֞ևᱷ ֟օռ֭ ֏֗֟ֆ ֑և֞ ֌ᳯ֧֑֒֗֙ֆ֠᭜֑ᮢ ֈᳶ֘ֆ֐֟᭭ֆ ֧֔ոշ֧ ֊ֿ Ფ֟ռᲬ
֎֛֟᭫֘᭣ֈ֞ֆ֭ է᭭ֆ֞֟ֆᮧ᭜֑֑ ֊ ֛֟֗֟ֆ  էֆ ֎֛֟֏֞ᭅչ֞ֆ֭ թ᭜֑֧֗ ֗Ღ᳞֐֭ թ֟ֆ ᭭֌᳥֠շ֒օե
֟օᮚ֛֟ֆ֧ ᱨ֌֧ է֟֌ է᭠ֆ֏֞ᭅ֟֗ֆ᭛֑ևᭅ ֏֗֟ֆֿ էᮢ֨֗ է֛ե ᭜֗֞ե ᮧ֠օ֞֟֐ թ᭜֑֑᭭ ֑֢֊֞ե ֟ᮧ֑֑᭭
ᳰᮓ֑ֆֿ֧ թֈ֐֭ իֈ֛֞֒օե ֌ᳯ֒֘֠᭨֑ֆ֞֐֭ ದ ֌᳟֞֟֐֞᭜֑֞ է֟֌ ֚ե᭭շ֣ ֆ֞᭟֑֑֊֧ ը֚Ღ֞ ֈ֣ ֑᭫᭠ֆֿ֧
֗֞᭍֑֑᭭ ֑֧֟֗֙ ռᳶռֆ֐ֿ֭ ֆ᭬֡Ჷևᭅշ է֑ե ։֞ֆ֡ ֊֞֊֡֒֞չե ᮧշց֑֟ֆֿ ֆ᭭֐֞ֆ֭ է֛ե ᭜֑֗֟
էᮢ ֑֑֫֝ե ֌᳟֞֟֐֞᭜֑֘᭣ֈ ֚ ֆ֞֗ֆ֭ ᮧ֞֐֞ᳰֈշֿ ֈ֟ᭃօ֞᭜֌֚֡֒᭭᭜֑շ֭  թ֟ֆ ֢֚ᮢ֧օ
է֊֡֒Ღ թ᭜֑֧֗ ᮧ֑֫չ ֘֫֏ֆ֧ֆ֒֞֐ֿ֭ ᮫֑֟ֆ֧֔֡ᭅ֟᭑֔ջ᳟֫ ֟֘֟ֆ ռ ը᭜֐֊֧֌ᳰֈ᭜֗֐֭ թ֟ֆ
֌᳟֞᭒ս᭣ֈ֞ᱬ֑᭍ᮧ᭜֑֑֧ շ֣ ֆ֧ ֌᳟֞֞᭜֑ թ֟ֆ ᱨ֌ե ֧֚᭜֑᭭֟ֆֿ ֊ ֆ֡ ֌᳟֞֟֐֞᭜֑֘᭣ֈ ֿ ֆ᳇ֈ֧֗
֑֟֗֙֐֟֌ իᲦ֗֞֊֭ ֧֔ոշֿ ֚ ֐֞ե ֟֐֔֟ֆ թ᭜֑֧֗ե ֎ᱟ։֞ ᮧ֑֡Ღ֑᭭ ֟֐֔։֞ֆ֫ էշ֐ᭅշֆ֞֐֭
իᱫ֒֞ֈ֛֞ր֭ թ֟ֆ֢֚ᮢ֐֭ է֗֔᭥᭣֑ իᱫ֒֞ֆ֭ նᱫ֛֒֞ թ֟ֆ ᱨ֌ե ֏֧֗ֆֿ֭ է֚᳒֐֞վ֧ վ֞չ֣֟ֆ ֊
ի᭍᭜֗֞֐֑֞֟֐֔֟ֆթ֟ֆֆ֣ֆ֑֠֞᭠ֆᮧ֑֫չէᮢ֚֐ᳶևֆֿ
ֈ֣ ֑᭫ֆֿ֧ է֟᭭֐֊֭ ֗֞᭍֑֧ վ֞չ֑֞ᭅ թ֟ֆᮧ֑֫Ღ᳞֐֭ ֑ֆ վ֞չ֣։ֆ֫֟Ღ᳖᭠ֆե ᱨ֌֐֭ ֊֞֟᭭ֆֿձ֗֐֭
᭜֗֞᭠ֆᮧ᭜֑֑ թֈե ᮧշ֒օե ֆ֡ ᮕ᭠և֑֑᭭֞᭭ ᱡֈ֑֏֢ֆե ֟֗᳒ֆֿ֧ էᮢ շ֚֞֞Ჱ֊ ᳞֛֞֗֞ᳯ֒շ֞֊֞ե

֗֞᭍֑֒ռ֊֞֊֞ե ֘ᳫ֑֠ֆ֞֟ռ֟᭠ֆֆ֞է֟᭭ֆ֑և֞ ֗᭜֚շ֣ ֌֑֞է֑᭭֐֫ֈշ֑᭭ᱧᳲռ ֌֑᭫ֆֿ֡֊


ᮧ᭜֑֑֑֫֝ե ֎֞ᱟ᭨֑֧֊ ᮧ֑֡᭔֑ֆ֧ ֚֗ᱺ֒֟֌ ֏֙֞ᮧ֑֫չ֧֚֞֗֒ ֿ ֆֆ է֑᭭ ֟֗֐֙ᭅօ֑֞
ᱧ֟ռ ֈ֘ᭅ֊֑᭭ ֿ֑֟֗֙ ᳰշ᭠ֆ֡ ֈ֣ ֘։֞ֆ֫ է֊֧շ֞ևᭅ᭜֗ե ֘ᳫշ֒֨  է᭑չ֠շ֣ ֆ֐ֿ֭ թ֛ ֆ֞֗ֆ֭
֌֣ևչ᭟֑֑ ձ֗ շ֟᭨֌ֆֿ ֚֐֞֊շᮢ֡ᭅշ֑֫ ֌֢֗ᭅշ֧֞֔ ֚֐֧֚֞֝֊᭖֌֢֗ᱷ ᭍᭜֗֫ ᭨֑֌֭ ռ֧֟ֆ ֢֚ᮢ
֟վ᭪֛֧֟᭠ᮤ֑֑᭭ ֑֟֗֙֠շ֒֫ֆ֡ թ֟ֆ էևᭅ ֈ֣ ֘։֞ֆֿ֫ 'LUHFW LQGLUHFW VSHHFK թ֟ֆ ֑֞
᳇֑֞։֞ᳯ֒ֆ֞ ᮧ֞֐֡᭎֑֧֊ ᭍᭜֗֞ᮧ᭜֑֑֚᭥֎֟᭠։֊֠ ᳞֗᭭ևֿ֞ էᮢ ըչ᭜֑ շ֟ֆ ᳰֈ֊֟֊ էֆ֠ֆ֟֊"
֘֨֔֠᳇֑ե ᳰշ֐֞᭑֔֗ֆ֭ ֚ե᭭շ֣ ֆ֧֝֟֌ է֟᭭ֆ" թ֟ֆ ֑֧֟֗֙ էᮢ ռռ֞ᭅ ֟֗᳒ֆֿ֧ պց ᮲֗֟ֆ ֔ո֧֊֠
թ֟ֆ ձֆ᭜ֈ֣ ֘ ᮧ֑֫չ ᮧ֞ռ֑֡ᱷօ ᳰᮓ֑ֆ֧ ֚֗ᱺֿ ֌֒᭠ֆ֡ էᮢ էչ֐֊ᳰᮓ֑֑֞֞ շֆ֞ᭅ շ᳟֟ֆ֭
֟֔ո֟ֆ ֚ ֈ֢ ֒֗֞օᱭ շ֒֫֟ֆ թ᭜֑֞ֈ֑ ᮧ֑֫չ֞ էᮢ ֚֐ᳶևֆֿ֞ ಯ᭭֗֞չֆե շ֒֫֟ֆರ թ֟ֆ ֑
᳞֟Ღ֧֟֗֘֙ էֆ֠ֆ֞֟֊ ռ ᳰֈ֊֞֟֊ֿ ֆֆ ᮧ֑֫չ֑֫֝ե է֘ᳫ֑֠ թ֟ֆ ֆ֡ ᳞Ღ֐ֿ֧֗ ֌֒᭠ֆ֡ թ֛
ᮧ֑֫չ ᳰᮓ֑ֆ֧ ֆ֑᭭ ֑֧֟֗֙ ᮕ᭠ևշ֧֞֒ օ ֚֟֗᭭ֆ֒ե  ֟ռ᭠ֆ֑֟᭜֗֞ թևե ֟֊օᱮֆ֐֭ էᮢ ըչֆե ֆ֡
է֑᭭ ֘֡֟᳍ ᮧ֫᭒֑ֆֿ֧ ֟᭭ևֆ֑᭭ թ֟ֆ ᮓ֐ է᭟֑֛֑֞֞ᭅ թ֟ֆ ֧֔ոշ֑᭭ ֢֚ռ֊֐ֿ֭ ֐֟᭨֔շ֞և֧֊
է֟ֆ֟և֊֞ ֊ ֆᮢ ᳰշ֐֟֌ ֑վ֐֞֊֧֊ շֆᭅ᳞֐֭ ֏֗֟ֆֿ էֆ ᭭֗֞չֆե ֗ֈ֟ֆ᳞֛֞֒֟ֆ թ᭜֑֧֗
է֑֐᭟֑֛֞֞֒ᮓ֐ ᮧֈ֑᭫ᭅֆ֧ ᭭֗ց֠շֿ֚֞֡ ժֈ֣ ֘֞ ֎֛֗ ֒֞᭥֑֞ ᮧ֑֫չ֞ ֆ֧֙֞ե ռ
֘֫֏ֆ֧ֆ֒֞֐ֿ֭ ᭭֗֞չֆե շ֒֫ֆ֠֟ֆ ᮧ֑֫չ է֟֌ Ფ֟ռֆ֭ շ֣ ֆ ֈ֣ ֑᭫ֆ֧ շ֡ ᮢ֟ռֆֿ֭ ֆֆ ֊ ֚
֚֞᭟֚֗֞։֡᭜֗֟ռ᭠ֆ֊֐֭թ֛շ֣ ֆ֐ֿ֭
ֈ֫֙֞᭭֌ֈ֐ֿ֭ ֚֡᭭֗֞չֆ֟֐᭜֑ᮢ ֆ֡ ֚֡ թ᭜֑֑᭭ ֟᳇ᱧ֟Ღ ֆև֞֟֌ ֊ ֚֗ᭅև֞ ֟֊֒֞շ֑֞ᭅ ᮧ֑֫չ ֚
֚֐֚֞
թ֟ֆֿ

էᮢ ֚֐֚֞շ֒օ֧ ֚᭥֏֗᭠ֆ ֈ֫֙֞ ᳧֚֡֡ ֟֊ֈᳶ֘ց֞ ֚֟᭠ֆ ᮕ᭠ևշ֧֞֒ օֿ ֚֐֚շ֒օ֧
᮪֐վ֊շ֞ᮧռ֠֊֞ᮧ֑֫չ֞
֟֊᭜֑᭜֧֗֊ ᳰᮓ֑֐֞օ֧ ֚֟᭠։շ֐ᭅ֟օ ᭭ո֔֟᭠ֆ ֎ֿ֛֗ ֚ե᭭շ֣ ֆ᭒ս֞ᮢ֞ թ᭜֑ᮢ  ս֧ ռ թ֟ֆ
֑᳒ֈ֞ռ֒֟ֆ ᮰᳧֧ ֆᱫֈ֧֧֗ֆ֒֫ վ֊ թ֟ֆ ֆ֡ ֚᭜֑֐ֿ֧֗ ֌֒᭠ֆ֡ շ֧ ռ֊ ᮧռ֠֊ᮧ֑֫չ֞
ֆ֡չ֞չ֐֟֗։֑շ֢֚ᮢ֑᭭ᮧ֏֗֊֟֗᭭֐ֆᭅֿ᳞֐֣᭛֐֑թ᭜֑ᮢ֞֟֌֐֣᭠֐֑թ֟ֆ֊շ֑֞֒֡ֆե ᱨ֌֐֧֗
ը֙ᭅᮧ֑֫չ֞ ֐֛֞շ֟֗ᮧ֑֫չ֞ ֿ֗֞ ֆ᭭֐֞ֈ֧֗ ֌֟օ᭠֑֊֊֡չ֡օ֞ է֟֌ ֚։֡ֆ֞֐֛֞֗֟᭠ֆֿ ֌֒ե  ֊ ֆ֧
֚֞։֡ ֑ֆ ᮧ᭜֑֑֧ ֏֑֙֞֞ե ֟֊᭜֑֟֐֟ֆ ֗֞ᳶֆշե  ֒֙֞᭤֑֞ե ֊֫օ ֚֐֞֊֌ֈ֧ թ֟ֆ ֢֚ᮢ֞ֆ֭ ֌֒ֆ֒֐ֿ֭
֚֞֐֞᭠֑֞֊֞֐֭ է֊֡շ֒օ֑֫᭏ֿ֑֞ Ფ֟ռֆ֭ ֟֔᭑չ᳞᭜֑֚֞֞ ֗ռ֊᳞᭜֑֚֞֞ ֚֐֚֚֞᭠᭟֑֞ֈ֠֊֞ե
֘֞֟ᳫ֐֛֫ֈ֑ թ᭜֑ᮢ ֘֞֟ᳫ֊֭ թ֟ֆ թ᳖᭠ֆᱨ֌֑᭭ ֚֐֧֚ ֌ֈ֚ե᭄֫ᱫ֒ե  ֊֔֫֌ ֆ᭭֐֞ֆ֭ ᮳֑᭭֗᭭
֟֊֑֐֞֊֊֡չ֡օֆ֞ ռ թ֛ ֏֗֟᭠ֆֿ Ფ֟ռֆ֭ ը᭜֐֊֧֌ֈ֧ ᮧ֑֫Ღ᳞֧ ֌֒᭭֐֨֌ֈե ᮧ֑֡Ღ֐֭ Ფ֟ռֆ֭ ֆ֡
ձ֗ թշ֑֞֒᭭ ᮰֗օ֐ֿ֭ ֚֠ֆ֞֌ֆ֑֧ թ᭜֑֞ᳰֈ֙֡ ᱨ֌֧֙֡ ֌֟ֆ ֚֐֚ ձ֗ թ᭜֑֞ֈ֠֊֞ե ᮧ֏֞֗ թ᭜֑֧֗
ֆ֟᳇֌֒֠ֆ֐ֿ֭ֆ֧֙֞֐֧֗էᮢի᭨֧֔ո֟֗᳒ֆֿ֧
֚֗ᭅ֐֭է֟᭭֐֊֭ᮧշ֒օ֧ռᳶռֆ֐ֿ֭

֚ե᭎֑֞
թֈ֐ᮢᮧշ֙ᱷօ֟֊֒֠֟ᭃֆ֐֭

֚ե᭎֑֞ᮧ֑֫չ֚֐֑֧ է֐֒շ֑֫֙᭭ ᳲ֗֘᭜֑֞᳒֞ ֚ֈ֨շ᭜֧֗ ֆ֚֞֡ ռ֞֊֗ֆ֧ ֟ᳫ֑ թֆ֑֠֐֭ 

֌֟᭑Ღ֚ֈ֨֗᭭֐֑֞֞ᭅֿֈ֘֞᭠ֆ֚֞ե᭎֑֧֑֐֞ᮢ֧ ᳲ֗֘᭜֑֚֞᳒֞ե᭎֑֧֑֞ևᱷ ֚ե᭎֑֞ևᱷ ռ֏֗֟᭠ֆթ᭜֑֟֌ ֊ շ֞ֈ᭥֎֚֒֠ֈ֣ ֘ե ֈ֡ ֎ᲃ։֐֭ թ֛ ֧֔ո֊֐֟᭭ֆֿ ֌֡֒֞ ᳰշ֔ ֧֔ո֊᭍֧֔֘֞ ᭭և֔֐֑֞ᭅֈ֞
էᮢ֎֫᭟֑ֆֿ֧ ֟֔֟ոֆ֑֚᭭ե֒ᭃօ֚֞֬շ֑ᭅ֐֭ թ᭜֑֞ֈ֑֎֛֚֗֐֑᭭֞ը֚֊ֿ֭է᳒᭜֧֗ ֆ֡ ᭄֟֗֞ֆ᭠ᮢ᭄֞֊ᮧչֆ֧

᳥֟֗֟֘֞ᮧ֑֫չ֞ շ֞֒օ֞ֆ֭ ֊֨ֆ֚֞֡ շ֞֟֌ ֚֐֑᭭֞ ֎֞։ֆֿ֧ ֆ᭭֐֞ֈ֚֟᭠ֈ᭏։ե ֊֞֟ֆ֚֐֑֚֞֡Ღե ռ ֧֔ո֊ե

֚֗ᱺ֧֒֗֞᮰֑֠ֆֿ֧ ֆ֧֊֌ւ֊ե ֧֗չ֧֊֏֟֗ֆ֡֐֛ᭅ֟ֆֿ֌֡֊֚֒֔֨ ֘᭣ֈ֨ձ֗ ձֆ֞ֈ֣ ֑֚֘֟֗֙շ֡ ֙֔ե


֟֊ᱨ֟֌ֆ է֟᭭ֆ ᮕ᭠ևշ֧֞֒ օֿ ֑᳒֟֌ ֘᭣ֈ֞ ֚֒֔֞ ֆև֞֟֌ ֊ Ფ֞֟֌ ֚ե᭭շ֣ ֆ᭜֗ե ֛֑֠ֆ֧ թ֛ ֆֆ֑᭭֗֐֞᭭֗֞ֈ֊֐֧֗֌᭠և֞թ֟ֆ֟֘֗֐ֿ֭

ᮧ֎᭠։ֿ֧ ֚ե᭭շ֣ ֆ֘֨֔֠֒ᭃօ֧ էֆ֠֗ վ֞չᱨշ ֟֗᳒ֆ֧ ֿ֚ ᮧ֎᭠։֑֫֝ե ᭄֞ֆ֚᭥֏֙օ֐֞ᮢ֞օ֞ե շ֣ ֆ֧

է։֠ֆ᳞֞շ֒օ֞֊֞ե շ֣ ֆ֧ ռի֌շ֞֒շե ֟֗᳒ֆֿ֧ֆᮢ֑և֞֌֞֐֒֞օ֞ե շ֣ ֆ֧ թֈե շ֡ ᱧթֈե ռ֐֞շ֡ ᱧ

թ᭜֑֧ֆ֞֗ֆ֞իᲦ֧ ֊է֔ե֌֒ե  ֆᱬ᭄֗֞ֆ֞֒ֆ֡ ᳴շշ֑֞ᲈ ᳰշ֐շ֑֞ᭅ֟֐֟ֆ᭄֞ֆ֑᭭ֆᱬ֑֗᭭ը։֧֞֒ օ

֑᭭֗ե ֟֊օᭅ֑֟᭠ֆֆ᳇ֆ֭ ֌֡᭭ֆշ֧ ֝֟᭭֐֊֭ ֆᱬ֗֟վ᭄֚֞֡֊֞եᮧ֠᭜֑ևᲈ ֢֚֚ᮢ֞ե ֧֟֗֗ռ֊ե ֚֞֐֞᭠֑֞֊֞եշ֣ ֆ֧ ռ 


֘֡᳍֞֘֡᳍ᮧ֑֫չ֟֊ֈᱷ֘ռշ֣ ֆֿ ֧֔ոշ֑֧֑᭭ե շ֣ ֟ֆ֚ե᭭շ֣ ֆ֏֞֒ֆ֠շ֑ᭅշֆ֣ᭅ᭤֑֚֐ᳶ֌ֆ֞֟᭭ֆթ֟ֆ

֏֞֟ֆֿէ֚շ֣ ֆ֭ֆ֧֊իֈ֛֞֒օ֧֙֡ շ֑֞ᭅշֆ֞ᭅ֒᭭֐֣ֆֿ֞᭭֗ᮧ᭭ֆ֞֗֊֑֞֞֐֟֌ಯէ᳒ֆ֊֞շ֑֞ᭅշֆ֞ᭅ֒

ձֆ֑᭭է֟։շᳯ֒օರթ֟ֆ֟֔֟ոֆ֗֞֊ֿ֭շ֡ ᮢ֟ռֆ֭ ಯᳰֈ֊᳇֑֞֊᭠ֆ֒֐֛֐֞չ᭒ս֞֟֐ರթ֟ֆիֈ֛֞֒օ֧ 

ಯըչ֟֐᭬֑֞֟֐ թ֟ֆ ֗Ღ᳞եֿ ᮧ֞ֈ֧֟֘շ֏֞֙֞ᮧ֏֧֞֗օ ֆᮢ ֗ֆᭅ֐֊֧ ᳰᮓ֑֌ֈ֑᭭ ᮧ֑֫չ ᳰᮓ֑ֆ֧ 


ᮧ֐֞ֈֆ֭ರ թ֟ֆ ֟֔֟ոֆ֗֞֊ֿ֭ ֊֧ֈ֐֡ֈ֛֞֒օ֐֑֫᭏֑ե ֏֞֟ֆ ֐ֿ֧ ֗ֆᭅ֐֞֊֚֞֐֠᭡֑֧ ֗ֆᭅ֐֞֊֗᳇֞ թ֟ֆ

֢֚ᮢ֞֊֚֡֞֒֠ᮧ֑֫չէ֑ե֚֞։֡ձֿ֗ֆᮢ֚֐֠֌֐֭թ֟ֆֆ֚֡֞֌֧ᭃ֘᭣ֈᮧ֑֡Ღֿֆ֧֊ᳰֈ֊᳇֑֐֟֌

֚֐֠֌֗ֆᱮշ֞֔թ֟ֆ֚᭥֏᳞֞֗ֆᭅ֐֞֊֧շ֞֐եᮧ֑֫չեշ֡ ֑֞ᭅֆ֭֗Ღ֞թ֟ֆֆ֡֐֐֟ռ᭠ֆ֊֐ֿ֭֌֡᭭ֆշ֧  

֐֡ᮤօֈ֫֙֞ ֎ᱟᮢ ֔֟ᭃֆ֞ ֿ չֆ֧ ֐֧֚֞ ձ֗ է֑᭭ ֌֡᭭ֆշ֑᭭ ֟᳇ֆ֧֑֣֞֗֟ᱫ ᮧշ֞֟֘ֆֿ֞ ֆ᭜ᮢ 
է֐֠֙֞ե ֌ᳯ᭬֒շ֞֒ վ֞ֆ֞ ֑᭭֞ֆ֭ թ֟ֆ֟ռ᭠ֆ֑֟֐ֿ ֊֧֛᳞֞շ֒օ֑᭭ շ֑᭭֟ռֆ֭ ֢֚ᮢ᭄֑᭭֞֌֊֑֞

իֈ֛֞֒օ֞֟֊ ֈᱫ֟֊ է֟֌ֆ֡ ֈ֨֊֟᭠ֈ֊᳞֛֧֗֞֒ ի֌֑֡Ღ֞֊֞֐֭ իֈ֛֞֒օ֞֊֞ե ֚֞։֡᭜֗ֈ֘ᭅ֊֑֞

ի֌֑֡Ღ֞֟֊ ᳞֞շ֒օ֢֚ᮢ֞֟օֿ   ֊֑֞ե ֧֔ոշ ᮧ֟ֆ֌֑֞᳒֟֗֙ե ֌֞ւշ֞֊֞ե ֌֡֒ ֚ե᭭և֞᭡֑֨֗ 

֟֗֒֐֟ֆֿ ֌֞ւ֞᭠ֆ֧ ֟֗᳒ֆ֧ է᭞֏֡ֆ է᭤ֿ֑֚֞ ի֌᭭և֞֟֌ֆ֞֊֞ե ֚֐֧֙֞֐֟֌ էե֘֞֊֞ե ը᭤֑֚֞



֌֞ւշ֞֊֞ե ֌֡֊ ᭭֐֞֒օ֑֞ ֆ֧֊ ᮧ֟ֆ֌֑֚֞᳒֟֗֙֐᳙֞֬ ֑֫֟վֆ է֟᭭ֆֿ  ֌֡֊ ֆֆ֫֝᭡֑᭠ֆ֧

֚֞։֢ᱫ֒֞᭛֑֟֌֟֔֟ոֆ֟֊ֿ֟ռ᭠ֆ֊֑֧֞᭭֗շ֣ֆ֞֊֞ե ֘᭣ֈ֞֊֞ե ֗֞᭍֑֞֊֞ե ռէշ֞֒֞ᳰֈᮓ֐֧օը֗֔֠

է֟֌ ֌ᳯ᳥֒֟֘᭜֧֗֊ ֑֫֟վֆ֞֟᭭ֆֿ իֈ֞ᱡֆ֞֟֊ ֢֚ᮢ֟օ ֗֞ᳶֆշ֞֟֊ ᳥֟֘֗֞᭍֑֞֟֊ ռ֞֟֌

է֌֒֌ᳯ᳥֒֟֘᭜֧֗֊֑֫֟վֆ֟֊֚֟᭠ֆֿֆ֧֊֧ֈե ֌֡᭭ֆշե ֚֞᭠ֈᳶ֏շᮕ᭠և᭜֧֗֊֞֟֌ UHIHUHQFHERRN 

ի᭡֑֡Ღե֏֗֟ֆը᭜֐֊֧֔ո֊ե֏֙օե֚ե֟ռշᳱ֢֙ᭅօ֞եշ֣ ֆֿ֧֟֗֒᭥֑ֆ֧ձֆ֞֗ֆ֑֨֗ֆ

թᭃ֡ᮤ֞᭍᭫չ֡փ֞ֈ֠֊֞ե֐֞։֑֡ᭅ֑᭭֞᭠ֆ֒ե ֐֛ֆֿ֭

֗ռ֫֟֏֏ᱷֈ֐֞᭎֑֞ֆ֡եᮩᳬօ֞֟֌֊֌֑֞ᭅֆ֧‫׀‬
1सधः भू मेः उjथाय oकि.चदwधकं चीjकृ तवान ् . “एggमृ तोहम ् । एgggमMर_या1मए मां गृ हं नयत।
’’
चाण#यः
त5य मृ jयु वाताK 2ु jवा सव] महता वेगेन अधावन ् । ?वासोy€वासjयागपू वaकं सव] आगjय रणनAयाः
ओ!डआ.मू लः – डा0 अ+णर.जन 1म2ः वालु कासु लु RठतवYतः। घgटाAवयं Cयतीतम ् ए घgटाEयं च Cयतीतम ् । सव] wचिYततवYतः यत ् 1सधः
एतावता मृ तः 5यात ् । मरणात ् पू वK तेन सव]षां नामाDन अOप उiताDन 5यु ः। 1सध5य माता आरpभवनं
सं5कृ तानु वादः – बनमाल= >ब?वालः
गता 5यात ् । अ5माकं Oपतरः ‚ातर?च अमMरका_ठदgडं गृ ह=jवा अ5मान ् सवaE अिYव
_यYतः 5यु ः। एवं
@ामाA यदा CयावसाDयकः याEा.;नाFयG.दलः नाटकम.चनाथK LसाMरतं 5व1शOवरमपसारयDत त5मादे व wचYतयतां तेषां सव]षां शर=राxण Lाणह=नाDन जाताDन।
Rदनात ् त5य @ाम5य बालकानां नाटकमारभते। नाटक5य Oवषयः यः कोOप भवतु 1सध5य ;तYनाZनः
अYते चdधरः अवदत ् – मु Yनां @ामं LेषDय_यामः। सः सवK s_Fवा अE आगjय वRद_यDत तE oकम ्
बालक5यG कृ ते तु मAयप5य भू 1मका सु Dनि?चता एव। सव] अYये च बालकाः त5माA >ब^यDत 5म।
अजायत इDत। मु Yना सव]^यः कDन_ठः अि5त। तेन तु बालकचYlगु hत5य भू 1मका DनवƒढCया आसीत ् ।
व5तु तः @ाम5य बालकेषु स ब1ल_ठः वतaते इDत Lचारः आसीत ् । सः यत ् कथDय_यDत तत ् कMर_यDत
oकYतु इदानीं सः सवaLथमं चाणiय5य मृ jयु ं l_टु ं ग1म_यDत। तत ् 2ु jवा मु Yना dिYदतु मारnधवान ् । तं
अOप। अYयथा यRद सः dुGः भवDत तRहa सः Lहारै ः सवाaन ् OपgडीकMर_यDत। सः सवaदा मAयपभू 1मकायाम ्
s_Fवा अपरे अOप केचन तथा कतु aमु Aयताः आसन ् । oकYतु उपि5थतानाम ् अYयेषां भयं तथा
एतदथaमवतरDतए यतोRह नाटकम.चनसमये कू hयां शकaरायु iतं जलं पू रDयjवा त5मै पातु ं द=यते।
सावधान1मw2तं LDतवाद5वरं च 2ु jवा ते सव] रोदनं Oवहाय तु _णीम ् अवलिZवतवYतः।
@ामे यदा ‘सkाF चYlगु hतः’ इDत नाटकम1भनीतमभवत ् तjपरवDतa Dन Rदने बालका5तेषां नाटकं
मु Yना शनैः शनैः प?चादवलोकनपू वaकं महादे वमिYदरम ् अDतdा1मतवान ् । एका1भमु खः सन ् सः
LारnधवYतः। 1सधाय चाणiय5य चMरEं भृ शमरोचत। यतोRह 5वयं चYlगु hतः त5य Lभावात ् सkाF
.गृ ह5य
1सध5य गृ हं यावA अधावत ् । पwथ न कोOप तं पृ _टवान ् ए न वा भयं Lद1शaतवान ् । 1सध
अभवत ् । oकYतु सkाF सYनOप सः त5य पादतले शीषK नमयDत 5म। सव] बालकाः LसYनाः सYतः
मु …यAवारम ् OपRहतम ् आसीत ् । कपाटं oकि.चत ् अपसारDय
jवा सः गोपनेन अYतः अप?यत ् । oकYतु सः
1सध5य एति5मन ् L5तावे सहमताः अभवन ् ।
तE oकं प?यDत घ ् Lा|गणे 1सधः भोiतु मु पOव_टः!
@ामLाYते वटवृ pतले नाटक5य LारZभाjपू वK मAयकूपीमिYव_टवान ् 1सधः। oकमा?चयaकरं वृ jताYतम ् घ ्
. ‘‘कु E कू दaते 5म कु लpणः’’ इDत वदYती त5य माता तjसमpं पMरवेOषत5य Lpा1लताYनपाE5य
चाणiयः भू jवा मAयं पा5यDतघ ् सव] पर5पर5य मु खं s_टवYतः। 1सधः अवदत ् – ‘‘आZgण ् आम ् ।
समीपे शु _काkकटोरं 5थापयYती आसीत ् । नीरवः सन ् मु Yना ततः साpा
त ् 5वगृ हं गतवान ् । ggggतम ् अOप
अ5माकं चाणiयः मAयं पा5यDत। तE oकमसौOवuयZघ ् को वा दोषःघ ् क5य पा?व] कू पी वतaतेघ ्
pुधा बाधते 5म।
कू पीमाने_यDत अथवा सव]षां नासाः 5फोटDय_या1म।’’

jवरयैव चdधरः अधावत ् गृ हात ् कू पीमानेतु म ् । एतेन 1सध5य dोधः प.चमं Lाhतवान ् । ?यालः?चन

आwधकरxणकः स.जातः। दा5या1म पानमेकम ् ।

ggggण ् gह5ते कूपीं गृ ह=jवा चाणiयः अ1भनयमारnधवान ् । कू hयु _णीषमु Yमोyय सः वा5तOवकमAयपशैzया
कू hयाः अधaभागं एकेन Dनः?वासेन पीतवान ् । तदनYतरं चाणiयः गyछे त ् चेत ् कु E गyछे jघ ्

. “मातः! मातःgण ् ! एते ?यालकाः मां माMरतवYतः। अरे ?यालकाः! यु _माकं Oपतरः 1kयYताम ् । मां
wचoकjसालयं नयत। ”

तावत ् सव]षां बालकानां पदाDन कZपYते 5म। सव] पर5परं सं5पृ शYतः आ1ल|गYत?च 1सधमप?यन ् ।
1सध5य चीjकारः dमशः अवधaत। ततः बालकाः महादे वमिYदर5य पा?वaवDतapेEमuये भू jवा
रणनद=म1भल}य अधावन ् ।
धमाaथaकाममोpाणामवताम ् इवा|गवान ् ।।̉̉ (रघु वंश 10/84)
सं5कृ तवा|मये अथaOवचारः
एव ˜ च का1लदासेन DनयिYEात5याथa5य आव?यकता LDतपाRदता 5वकये काCये।
डॉ0 >Eलोक झा
धमाaदनपेतjवेन समु पािजaतो अथaः नैव कzयाणाय भवDत Lजानाम ् इjयाOप संसाwधतं तेनैव। तथा Rह-

नCयCयाकरणाचायaः, सवaदशaनाचायaः,
‘‘ि5थjयै दgडयतो दgडयान ् पMरणेतु ः Lसू तये।

एम0ए0 (सं5कृ त) पू वaCया…याता सवaदशaन


अhयथaकामौ त5या5तां धमa एवं मनीOषणः।।̉̉ (रघु वंश-1/25)

ज0ना0ˆ0आ0सं0म0Oव0, लगमा, दरभंगा (>बहार)


चाणiयनीDतसू Eानु सारे ण - ‘‘सु ख5यमू लंधमaः, धमa5य मू लमथaः, अथa5यमू लं रायम ्̉̉ इDत।
अEा पAये कOवः अथa5यमू लं धमa इDत LDतपादयDत। एव˜च-

‘‘अDतiलेशेण येऽथाa5यु धaमa5याDत dमेन वा।

धमाaथaकाममोpाjमकपु +षाथaचतु _Fय5य साधनं सं5कृ तवा|मयमेव। काCये अथa‰प5य अरे र वा Lणीपातेनमा5मृ Eोषु मनःकृ था।।̉̉ (Oवदु र नीDत)

पु +षाथa5य महDत LDत_ठा 2ू यते। यथा वेदे रामायणे दशaने उपDनषRद मनु _यमृ तौ चाथa5याDनवायaता LDतपाRदता
अथाaत ् य5याथa5यागमेन उjतरोjतरं धनं धमa?च वध]ते तौ Aवौ @ाŒयौ य5यागमेन @ीŒयगतमOप
तथैव काCयेऽOप। धमाaथaकाममोpाः पु +षाथaचतु _Fयं मYयते। एतत ् पु +षाथaचतु _Fयमेव जीवन5य ल}यjवेन
धनमपैDत तYन @ाŒयम ् ।
Dनधाaयaते वेदाRद@Yथे। एकेनाhय|गेन ह=नं पु +षाथaचतु _Fयं न जीवनो‹े?यपू तaये LभवDत। अथaOवषये कोशकारे ण
यदु iतम-् चतु वaगaफलLािhतRहa काCयतो रामाRदवत ् LवDतa तCय न रावणाRदवत ् इjयाRद
कृ jयाकृ jयLवृ DतDनवृ jयु पदे शAवारे ण सु Lतीतैव̉ इDत साRहjयदपaणकारः।
‘‘अथोऽ1भधेयरै वव5तु Lयोजन Dनवृ aDतषु ।̉̉ (अमरकोशः नाFयवगaः)
काCयाGमaLािhतभगवYनारायणचरण5तवाRदना, अथaLािhत?च धमाaदथa?च काम?चेDत धमaOव1श_टादथaः, वै1श_Fय

उपयु aiतकोशवचनानुसारे ण रै शnद5य भू Zमाकर रjन5वरं धनपशु पु Eादयोऽथाaः Oवबpताः ˜ च 5वDन_ठजनकताDन‰OपतजYयतावjव5वDन‰Oपत तादाjZयवjjवोभयसZबYधेन बोuयम ् । तथा च

सिYत। अधु ना Cयवहारसौकयाaय राजमु lांoकत पEाRद+पेणाOप अथaः सं@ीŒयYते। धमाaनु कू लोऽथa एव अथaः नाYयः। अथाaत ् अधमaयोऽथƒ नानाऽनथaकरः। इjयेवं Lामाxणकं धमaशा5Eानु कू लं वचः।

कौRटzयाRदभारतीयाथaशा5Eाs_Fया तु मनु _यवती भू 1मरथaपद5य। माiसas_Fया तु 2मएव OवDनमय मू zयकारणं


सं5कृ तवा|मये अनेकाDन सु भाOषतपAयाDन अथa5य महjjवं समथaयिYत। यथा- ‘सव] गु णाः का˜
भवDत।
चन मा2यYते̉, ‘य5याथa5त5य 1मEाxण̉, ‘य5याि5त Oवjतं स नरः कु ल=नः̉, ‘Rहरgयमेवाजaय Dन_फला गु णाः

परमानYदरसामृ तमू त]भaगवतो रामचYl5य या माधु यaसारसवa5व‰पा- परमाYतर|गाभिiतः ̉, इjयाद=Dन सिYत। अथाaजaनं Oवतोपाजaनं lOवणDनचयावािhतवाa oकं Dनःसjवेन oकं +जाकाYतेन oकं pीणबलेन

महाल}मीः वतaते सैव अथa‰पाऽOप ल}मीः। सैव ल}मीः ˆŒमOवAया‰पेण, Eायी‰पेण, वाताa‰पेण च Cययते। वा साuयम ्, अथƒपाजaने शिiतमjjव5य, उjसाह5य, आरो‘या5य च LDतपदम ् आव?यकताऽनु भू यते। अत एव -

यथा- ‘अDनव]दः w2मयोमू लम̉


् , ‘अuयवसायः w2योमू लम̉
् , ‘उAयोwगनं पु +ष1सं हमु पैDत ल}मीः̉ , इjयाRदकं
CयापRद?यते।
‘‘दे वी Eायी अभवती भव भावनाय
नाि5तकाि5तकदशaने च अथa5य चचाa OवAयते। नाि5तकदशaने अथaकामौ पु +षाथः मYयेते।
वाताa च सवa जगतां परमाDतa हYEा◌ी।̉̉ (दु गाa सhतशती, अuयाय-4)
आि5तकदशaने धमाaथaकाममोpा?चेDत पु +षाथाaः मYयYते। अतोऽहं मYये -

आjमDनयYEाणमYतरा उAयामकाम Lवृ jतया धमाaथवाwधतौ भवतः। अधम]ण पू वa ◌ं धनं बधaते


‘‘संगतं 2ीसर5वjयोः सं5कृ तवा|मयेन यj5मृ तम ् ।
परं तदथाaनथाaनु बदां भवDत। अमु मेवाऽ1भLायं महाकOव का1लदासोऽOप 5वकयकाCये LकटयDत। तथा Rह-
भारत5य Oवकासाथa ◌ं तदे वाAयाOप साथaकम ् ।।̉̉
‘‘ स चतु धाa बभौCय5तः Lसवः पृ wथवीपतेः।
!! इDत !! सं5कारोjतरकालं ˆाŒमणाः Cयाकरणं 5माध ् ◌ीयते ........ तदAयjवे न तथा। यतो Rह वेदरpाथaः “ानाथa˜च
Cयाकरणाuययनामाव?यकम ् । एतदथK ˆाŒमणेन Dन_कारणो uमaः षडघõ◌ो वेदो{uयेयो “ेय?च। इjयागमवचनं
पा'ण(न*याकरण-योपादे य1वम ् भा_यकृ तो(◌ृतम ् । यथा वैRदकभाषापMररpणाथK OवDन?चयाथK Cयाकरणमे}यते तथा लौoककभाषासंवधर् ◌्नाथK,
संरpणाथaमOप Cयाकरणमपेpतम ् । यAयOप पाxणDनना तjकाल=नलोकLच1लताः Lयोगाः सू Eोषु Dनब(◌ा◌ः परं
Lो. कमलाभारAवाजः
कालdमेण भाषा{Oप पMरवDतaता। तदा Lाकृ तभाषाणां LचारLसारे ण जनसामाYये सं5कृ त5य
आचायाa, CयाकरणOवभागः Lचारो{पेpाकृ तYयनीकृ तः। ततकाले शnद5य LयोगOवषयः अDतCयापकः स˜जातः Lाकृ तशnदानां समावेशेन

2ीलालबहादु रशा5Eा◌ीराि_’यसं5कृ तOवAयापीठम ् अप‚ंशशnदै ?च सं5कृ तं Oवकृ तं स ˜जातम ् । पत ˜ज1लना Cयाकरणेनैव भाषा पMरमािजa ता। ‘शा5Eापू वaके
शnदLयोगे uमaः̉ इjयु ijवा भाषा साध ् ◌ुjवंLDतपाRदतम ् ।Cयाकरणाuययन5योपेpया भाषा5व‰पमOप सु रpतं
नवदे हल=
सवंधर् ◌्ि◌तं संरpतं भOवतु ं न शiयते। अतएव भाषा संवधर् ◌्नाथK, भाषागतानां Oवकृ तीनां संशोuनाथK

येन धैताः wगरः पु ंसां Oवमलैः शnदवाMर1भः। Cयाकरण5य महjता सवa1स(◌ा।

तमः चा“ानजं 1भÂ◌ं त5मै पाxणनये नमः।। परं साZLDतके{ि5मन ् आं‘लभाषायाः आिuपjयCयाhते , संगणकयािYEाकयु गे च सं5कृ तभाषायाः संरpणं,
पMरवधर् ◌्नं, LचारLसारः पाxणDनCयाकरणेनैव भOवतु ं शiयते। ध1मaक-साRहिjयक-सां5कृ Dतकभाषेयं वै“ाDनक
सू Eाकार पाxणDनना भाषासZब(मYuकारं Lण?य “ानLकाशनेनालोoकता, शnपयो”जलधरा1भः
भाषा‰पेण L1स(◌ा। सं5कृ त5य “ानOव“ानवैभवेन LभाOवतैः वै“ाDनकैः ससZमानं अ5याः वै“ाDनकता 5वीकृ ताः।
मा1लYयमपाकृ jय भाषा सं5कृ ता, सु सं5कृ ता। अतएव शnदसाध ् ◌ुjवOवषयासैषा Cयाकरणा 5मृ Dतः इDत वचो1भः
सं5कृ तवा–मय5य वेदˆाŒमणरामायणमहाभारतuमaशा5EाRदषु शा5Eोषु अथवा लोकर˜जकसाRहjये
भतृ aहMरणा LDतपाRदतम ् यत ् शnदसाध ् ◌ुjवLDतपादनपराCयाकरण5मृ Dतः
, लोके सु Oव…याता। सं5कृ तCयाकरणेषु
LDतपाAयOवषये Lमाxणतं य केवलं ल‘नाRदकालात ् अOपतु आध ् ◌ुDनक{े Oप सू चनाLौAयोwगकdािYतकाले
5मृ jयार5याः आAयः Lवiता महOषaपाxणDनः शnदशा5Eाकु लगु +तां भजते। यAयOप पाxणDनपू वaमOप नैके
सं5कृ तभाषा, सवƒपयु iता भाषा Oवशेषतः पाxणनीयCयाकरणs_ट—ढा, योDतषs_ट—ढा, Oव?व5य
वैयाकरणाः अभू वन ् परं तेषां उ(रणाDन तु यEा-तEा OवOवध ् ◌ेषु @Yथे_वावलोiयYते। तेषां पू वाaचायाaणां कृ तयो{Oप
Oव1भÂभाषाणामनु वाद5य माuयमभाषाs_ट—ढा च। आध ् ◌ुDनकवै“ाDनकयु गे संगणकसं5कृ तभाषयो?च
सू Eा‰पेणैव Dनब(◌ा◌ः आसन ्। परं महjया सू }मेpकया वै“ाDनकपरZपरानु सारYतु पाxणDननैव सैषा
पर5परमु पादे यjवं LDतपादयन ् Aवे त•ये Oवचारणीयो Lतीयेते -
Cयाकरण5मृ Dतः सू Eोषु Dनब(◌ा। लोकवेदोभयशnदानु शासनपरमतादाjZयपरकेण चाuययनेन पाxणनीयतYEां
Oव?वसाRहjये सवaथा सु द ु लaभम ् । अतएव सवaशा5Eोपकारकjवात ् पाxणनीयशा5EाOवषये पाxणनीयं काणादं च ;1G कZhयू टर Lो@ा1मं ग कृ त सं5कृ तम ्

सवaशा5Eोपकारक1मDत 1स(म ् । भगवतः पाxणनेः 5वोप“jवOवषये पत˜ज1लना ‘साम•यaयोगाÂि◌ह oक˜


;2G सं5कृ तभाषा कृ ते च संगणक5योपादे यता।
ि◌चदEा प?या1म शा5Eो यदनथaकं 5यात ् । व5तु तः आचायaपाxणDनना अDतसंpेपतः
लोकCयावहारानु गमसू EाLोiताः Dनयमाः पत ˜ज1लना Lाचीनोदाहरणैः, 5वोप“लोका‰ढोदाहरणैः L5तु तOवचारणीयOवषय5य मू लाधरः अमेMरकय वै“ाDनक5य Lो. Mरक् >ˆगस ् इjय5य माYयता अि5त

s_टाYतमू लकYयायै?च LDत_ठाOपताः। अनेनैकत5तु पाxणDन अYयत5तु पत˜ज1लOवषये यथोjतरं मु नीनां येन उभयोसaZबिYuवषये गभीरं wचYतनं उ˜ू तम ् ।यYEाभाषा‰पेण, सं5कृ त5य कृ >Eम बु(◌े?च ;।तजपOपबपंस

Lामाgय1मjयाभाणकं L1स(मभू त ् ।परं पत˜ज1लना साम•यaयोगा Rह oक˜ि◌चदEा प?या1म शा5Eो यदनथaकं hदजमससपहमदबमG, संरचनाjमक5व‰पसाZयs_ट—ढै व “ानLDतपादनाय ;“दवू समकहम

5याRदDत वचनेन आचायa पाxणDनरे व सZमाDनतः। jमचतमेमदजंजपवदG सवƒपयु iता सं5कृ तभाषा।

पाxणDनयु गे सं5कृ तं 1श_टसमाज5य भाषा आसीत ् । Oव1भÂसू Eोषु दू रादाŒनान-अ1भवादन-Ljय1भवादन- संगणकयYEा5य भाषायाः Lा‰पः Cयाकरणाjमकs_ट—ढा Oवशु(◌ः 5प_ट?च भOवतCयः। सं5कृ त5य

पृ _ट-LDतवचन-L?नाYत-आशीः-Lैषः-असू याRदLसघõ◌ेषु Lयु iतशnदे ^यः Dनब(◌ै◌ः 1स(◌ाYतैः Lमाxणत1मदं त•यं Cयाकरणाjमक5व‰पमाकलयन ् >ˆगस ् सं5कृ ते कZhयू Rटंग ;गxणतीयG pमतां 5वीकरोDत। Oवशेषतः

यत ् यु ग{े ि5मन ् सं5कृ तं लोकCयवहार भाषा{{सीत ् । पत ˜ज1लकाले{Oप Cयवहारभाषैवा1भÂता भा_यानु सारं पाxणDनCयाकरणसYदभ] च ् ंदपदपष ् ◌ेहतंउउमत ◌ी◌ं◌े जीम बवउचनजपदह चवू मत मु नपअंसमदज जव ◌ं

वेदमध ् ◌ीjयjवMरता वiतारो भविYत, वेदाÂ◌ो वैRदकाः शnदाः 1स(◌ा◌ः लोकाyच लौoककाः। अनाथaकं Cयाकरणम ् जनतदपदह उं बीपदमण ् तेन पाxणDन थ ् ंजीमत व ि◌nवउचनजपदह उमकपबपदम अ1भमतः। Lाकृ Dतकभाषाः

इDत माYयताOवलोके Lच1लता। अतएव केचन 1श_टाः अOप Cयाकरणपरा–मु खाः अभवन ् । Lाचीनकाले संगणकायोपLयु कताः इDत OवगतदशकEाय5य सततLयासानYतरं संगणकवै“ाDनकैः “ातम ् । परं

उपनयनानYतरं आदौ Cयाकरणाuययनं अनYतर˜च वैRदकशnदाः उपRद?यYते 5म उiतमOप-पु राकzप एतदासीत ् सhतमशताnAयामेव आचायaपाxणDनना संगणकभाषासZब(◌ा◌ः आध ् ◌ुDनकसंभाOषतसम5यानांसमाधनं L5तु तम ्
इDत Lतीयते। Lायः चतु ःसह™सू Eोषु सं5कृ तCयाकरणं वै“ाDनकताoकaकसु Cयवि5थतसु Dनब(शैzयां L5तु तम ् ।
सां7यनये सृ ि:ट<=>या
अ_टाuयाÕयां Dनब(◌ानां Dनयमानां महjता संगणकLो@ा1मं ग कृ ते वै1श_ट—ढे न 5वीodयते-
मनोज उपाuयायः
ऽ पाxणनीयDनयमाः मु …यतः शnदानां Oव?लेषणमथवा शnदानु शासनसZब(◌ा◌ः। अतः वाiयसंरचनायां,
वाiयOव?लेषणे च साहाÕयाः 1सuयिYत। शोuyछाEाः ;सां…ययोगOवभागःG

ऽ पाxणDनसू Eोषु पMरभाषाः, भाषावै“ाDनकत•याDन, Dनयमाः उपDनयमा?च Dनब(◌ा◌ः। 2ीलालबहादु रशा5Eा◌ीराि_’यसं5कृ तOवAयापीठम ्

ऽ पाxणनीयDनयमाः सं“ा पMरभाषापरक, धतु LाDतपाRदकLjययDन_पिjतपरकाः, उपसग]ण नवदे हल=-16

अथaपMरवतaनमादधनाः सिYत।
Lकृ Dतपु +षयोः संयोगादे व सृ ि_टभaवDत। यथा5कYu5कYuमा+Œय प–गु ः 5वाभी_टं 5थानमिuगyछDत,

ऽ वाiयसंरचनाjमकेन च वै1श_ट—ढे न संगणकाय Cयाकरणमेतत ् उपयु iतम ् । अYu?च प–गु नेEाDनRदa_टपथा तेन सहै व 5वे_टं 5थानम ् । अयं संयोगो महदाRदसृ ि_टं Oवना पु +ष5य भोगाय
कैवzयाय च समथƒ भOवतुÂ◌ाहaDत, अतः Lकृ Dतपु +षयोः संयोग एव भोगापवगाaय सृ ि_टघ—ढरोDत।
पदसमू हो वाiयमथaसमाhतौ अथाaत ् अथाa1भCयiतये नैक पदानां समू हः वाiयम ् । सं5कृ तCयाकरणे
OवभिiतLयोगात ् वाiये पदानां ि5थतौ पMरवतaने सjयOप वाiयाथaः अपMरवDतa त एव वतaते। तEा तु केवलं पदानां सjjवरज5तमसां साZयाव5था Lकृ Dतः, Lकृ तेमaहान ् महतो{हघ—ढारो{हघ—ढारात ् प ˜चतYमाEाxण

पर5परसZबYध ् ःअथवा अYवयबोध ् ःआव?यकः। पद1स(ये Lकृ DतLjययमू लभू तावयवाः सिYत। सु िhतघैरेव शnदः एकादशेिYlयाxण च। प ˜चतYमाEो^यः प ˜चमहाभू ताDन Lादु भू aताDन।

पदं न 1सuयDत। उiतमOप ‘अपदं न Lयु˜जीत̉। संगणकयYEामाuयमेन Cयाकरण5य सरल=करणे साहाÕयं कथन5या1भLाय?शnदतYमाEात?शnदगु xणन आकाश5योjपिjतः। शnदतYमाEासRहतात ् 5पशaतYमाEाA

भवDत। Cयाकरण5य दु बƒuतां िiल_टता˜चापाकतु K संगणकं सहायकम ् । Lकरणानु सारं सू Eाणां वै“ाDनकर=jया वायो‰jपिjतः। य?च गु ण?शnद5पशa?चाि5त। ‰पतYमाEात?शnद5पशa‰पगु णा OवAयYते।

वगšकरणं शािnदकLodयां 1सuयDत। यथा पाxणनीयधतु पाठे Lोiताः AOवसह™ः धतू नां दशगणेषु रसतYमाEात?शnद5पशa‰पतYमाEाणां सहयोगेन जलमु jपAयते। यि5मन ् शnद5पशa‰परसगु णा OवAयYते।

पर5मैपदाjमनेपदयोः नवDत ‰पाणां 5मरणं िiल_टं वतaते। CयाकरणाjमकLodयानु सारं 1स(ि◌रे षां गYuतYमाEात?शnद5पशa‰पतYमाEाणां सहयोगेन पृ wथवी जायते, य5यां शnद5पशa‰परसगYध गु णाः

अuययनसापेpम ् ।संगणकाय Cयाकरणशा5EोjसगाaपवादDनयमाः अOप महjjवपू णाaः वतaYते। सं5कृ तCयाकरण5य OवAयमानाः। एतेषाZप˜Eभू तानां शnद5पशa‰परसगYध एते dमेण प ˜चOव1श_टOवषयाः। परं सहै व

संगणकs_ट—ढा महjतामाल}यैव Oव1भÂ1शpणसं5थानेषु शोuसं5थानेषु वा शोuकायK Oवध ् ◌ीयते। पू वaभत


ू ाना–गु णा अOप एतेषु समाOव_टाः।

Dन_कषaतः सू Eाकाराचायa पाxणDनना शnदसाध ् ◌ुjवLDतपादनs_ट—ढा, लोकLच1लतLयोगाणां 1लघõशर=रम ् - 1लघõशर=रं सवaLथमं सृ _टे ः समारZभकालादे वोjपAयते। इदं सू }मशर=रं Lकृ jया

1स(ि◌s_ट—ढा, वै“ाDनकताoकaकs_ट—ढा, सू }मेpकया याDन सू Eाxण LणीताDन तेषां वैलpgयेन वै1श_ट—ढे न च LDतपु +षमेकमेकं Dनमšयते तथैदमसiतं 1शलायामOप गमनशीलं Dनयत सृ _टे रार^य महाLलयपयaYतEौरYतय]ण

आध ् ◌ुDनकयु ग{Oप
े LासDघõकjवं महदु पादे यjवं च 1सuयDत। Dत_ठDत, अ5य 5व‰पं महjjवमहघ—ढार-एकादशेिYlयाxण प˜चतYमाEाxण चेjथम_टादशावयवानां समु दाय एव
सू }मशर=र1मदम ् ।

तYमाEासगaः Ljययसगa?च - तYमाEासगa5य भो‘यjवं भोगािuकरणjव˜च 5व‰पDन_पिjतः Ljययसगa-


Oवना भOवतुÂ◌ाहaDत नाOप च भवDत। यतो Rह बु(ि◌5व‰पकारणOवना च शnदा5पशाaRदषु कथं भो‘यता ग1म_यDत।
uमाaRद5व‰पकारणं Oवना च शnदाद=नां 5व‰प5य Dन_पिjतरे व कालEाये{Oप भOवतु शiयते। अतः तYमाEासगa5य
Ljययसगa5य च AवयोDनaताYतमाव?यकता वतaते।

भू तसृ ि_टः - अEा भू ताRदसृ ि_टDनa‰hयते। ˆाŒम-LजापjयेYl पैEा-गाYuवa-याp-राpस- पैशाचा-


इjया_टOवध दे वानां सृ ि_टः। अ_टध Oवकृ Dतपतेषु सग]षु ˆाŒमः Lथमसगaः।
सगƒ{यZˆाŒमण5सjयतपोजननामकेषु सZLवतaते। Lाजापjयलोको महलƒक5तEा LजापDत सZबिYuनो
दे वसमू हाः कु मु दाः )भवाः Lतदaनाः अजनाभाः, अ1मताभाः इमे प˜चOवधः कzपसह™ायु षो DनवसिYत। ततो{ध ् ः
5वMरDतनामा इYlलोकः। Oपतृ लोके-जायमान5सगaः पैEाः, Oपतृ लोक?चYlलोको{Oप शा5EाOव७ि◌◌ः क•यते।
मे+पवaत5य पृ _ठभागे RदOव च गYuवाa DनवसिYत अतो गाYuवa लोकः। व+णलोके जायमाना सृ ि_टयाapसृ ि_टः।
आधु(नकयु गे <Bनशा-Dा-य <ासंEगकता
अतलनामकमधेलोकमार^य पाताललोकपयaYतजायमान5सगa एव राpससगaः। ततो{ध ् ः
दै jयदानवDनवातकवचLभृ तयोवसिYत। इjथम_टध सगaः Dन‰Oपतः। डा. नीलम ठगेला

Lधनसृ ि_टः पराथaम ् - महदाRद Oवशेषभू ताDन याDन सिYत 5थू लभू ताDन तjपयaYत5सगaः Lकृ jयैव कृ तः वMर_ठ Cया…याEा◌ी, योDतषOवभागः

ने?वरे ण न ˆŒमोपादानः, नाhय कारणः। Lकृ DतDनajया, यRदLकृ DतमाEोणैव संसारो भOव_यDत तRहa सदै व
2ीलालबहादु रशा5Eा◌ीराि_’यसं5कृ तOवAयापीठम ्
भOवतCयम ् । Lकृ तेः Lवृ िjतः LDतपु +षZमोpाय एव। अत इयZपदाथाa भवDत। यदा पु +षः Lकृ तेबaYuनाA मु yयते
तदा Lकृ DतरOप त5मात ् पृ थ‘भवDत।अत एव Lकृ तेः Lवृ िjत5थापना 5वाथaवदि5त। Lकृ jया पु +षमु िiतरे व 5वाथaः। नवदे हल=

अनेन dमेण संphततया सां…यनये सृ ि_टdमः Dन‰Oपतः।


भारतीयानां सव]षां शा5Eाणामाधरः मागaदशaका?च वेदा एवेDत सवaOवRदतं वतaते। सम@“ानं
वैRदकसाRहjयेषु पलnuम5तीDत मYयते OवAव७ि◌◌ः। इदानीमनु सYधनमाuयमेन यA“ानं भवDत तत ् सवK
Yयू नािuक‰पेण वैRदकसाRहjयेषु पल^यते। वेदाः “ान5य म˜जू Oषकाः यEा सम5त“ानरा1शः सÂि◌Rहतमि5त।
व5तु त5jवि5म˜जगDत oकमOप तjjवमेताsशं नाि5त यत ् वेदे सÂि◌Rहत भवेत ् ।

वैRदक“ानं सवa2े_ठ“ानम5तीDत 5वीकु वaिYत भारतीयाः पा?चाjया?च OवAयांसः। ते कथयिYत यत ् ते


मानवाः वैRदकसाRहjयÂ जानिYत ते भारतीयसं5कृ तेरपMरwचताः भविYत। वैRदकसाRहjयमतीव Oव5तर तEा
CयाकरणयोDतष-Dन+iत-कzप-1शpा-छYदशा5Eाxण वेद5याघõ◌ाDन यथोiतं भा5करे ण-

शnदशा5Eां मु खं योDतषं चpुषीं 2ोEामु iतं Dन+iतं च कzपः करौ।

या तु 1शpा5य वेद5य सा ना1सका पादपœAवयं छYदः आAयैबु aध ् ◌ै◌ः।।

5कYuEायाjमकं योDतषं कालाYतरे ण Oवकासं समवाhय 5कYuप˜चकेन L1स(◌ं जातम ् । 1स(◌ाYतः,


संRहता, होरा, L?नम ्, शकु न˜चेDत प˜च5कYधः वतaYते। यतोRह 1स(◌ाYत@Yथेषु गxणतOवAयाया उzलेखः
संRहता@Yथेषु Rदiशोuनं, भू शोuन@हचा)OषचराRदOवषयाणां Oववरणं तथा होरा@Yथेषु जातक5य जYमसमयवशेन
जYमाघõ◌ं Dनमाaय पफलादे श5य LOवध ् ःि◌ वतaते। यथा होरा@Yथेषु जYमे_टं Dनमाaय ल‘न5प_टं Oवधय @हाणां
5प_ट=करणं कृ jवा जYमाघõ5य Dनमाaणं Oवध ् ◌ीयते, तथैव जYमकालDतwथवारवषaOवरRहतजातक5य कृ ते
L?नOवAया Aवारा शु भाशु भ“ान5य Oवध ् ःि◌Lदjतो{ि5त। न केवलं जYमसमयवारDतwथवषाaRद OवरRहतजातकानां
कृ ते L?नशा5Eां वतaते, अOपतु य5याः क5याः अOप सम5यायाः DनराकरणाथK L?नOवuAOवारा अभी_टं कायa1स(ि◌◌ः
एव L?नशा5Eाम ् इDत क•यते अथवा ताjका1लकLDतपाRदतशु भाशु भकालबोध ् ः एवं L?नशा5Eा1मjयु yयते।
L?नशा5Eा@Yथेषु L?नकतु aः उyचाMरताpरै ः पफलकथन5य यशे Rह Oवध ् ःि◌ वतaते। xखk5ताnद5य प ˜
चमशताnAयां ष_ठशताnAयां च मuये Oवw”यं सवaEा Lच1लतः L1स(◌ः चासीत ्, परं कालाYतरे ण L?नशा5EाYतगa तं
1स(◌ाYतEायाणां Lवेशो जातः। ते 1स(◌ाYताः इjथमासन ्, Lथमः L?नाpर1स(◌ाYतः AOवतीयः
L?नल‘न1स(◌ाYतः तथा तृ तीय?चासीत ् 5वरOव“ान1स(◌ाYतः। तEा L?नल‘न1स(◌ाYते ताjका1लक L?नAवारा
कु gडल= Dनमाaणं Oवधय @हाणां शु भाशु भि5थDतं Dनर=}य यो Rह आदे श5य Oवध ् ःि◌अि5त तदे व L?नशा5EाYतगa तं
L?नल‘न1स(◌ाYत1मjयु yयते। तथा L?नाpराणां गxणतीयप(jया L?नकाले जातक5य उyचाMरतL?न5य येन केवलं जYमाकल=नसमयवारDतwथमासाRद“ानOवह=नजनानां सम5यानां Dनराकरणमभवत ्, अOपतु अनेक जRटलात ्
Oविuना उjतरं Lद=यते, सा Oविu5तु L?नशा5EाYतगa त L?नाpर1स(◌ाYत‰पेण पMरगgयते। जRटलL?नानां समाधनं शीŸमभवत ् । RदCयsि_टसZपÂ◌ा◌ः ते आचायाaः जानिYत 5म, यत ् pणे-pणे यु गाRदषु
काल“ानOवषये उÂDतः भवDत। आध ् ◌ुDनकघट=यYEाणामाOव_कारः तु अनेक यु गोपराYतमभवत ् । परं ति5मन ्
दै Dनकजीवने{5योपयोwगता - ‘यथा Oपgडे तथा ˆाŒमाgडे̉ 1स(◌ाYतो{यं Lाचीनकालादे व Lच1लतो{ि5त।
काले{Oप जYमाघõचdAवारा Lाणी Oवशेष5य शु भाशु भjवमाRद?यिYत 5म। अतः अ5माकं पू वाaचायžः अनYतवषaपू वK
1स(◌ाYतो{यं LDतपादयDत यjसौरजगDत सू याaRद@हाणां गDतOविuषु ये Dनयमा दर=s?यYते ते वै LाxणमाEा5य
न केवलं 1स(◌ाYत, संRहता, होराRद@Yथानां Dनमाaणं कृ तमOपतु ताjका1लकL?नAवारा अनेकसम5याjमकL?नानां
शर=राYतगa5य सौरजगत स चालयिYत, 1स(◌ाYतमेनं Oव“ातु म5मा1भः Lाxणनः पदाथa5य वा आYतरoकसंरचनाया
समाधनाथK L?नशा5Eा◌ीय@YथानामOप Dनमाaणं कृ तम ् । L?नशा5Eा@Yथेषु
आधरोपMर sि_टः पातनीया। तEा LाxणमाEा5य पदाथa5य वा Lाथ1मकसंरचनाया आधरः परमाणु वतaते। यथा
ताjका1लककाल5ये_टघट=5प_टल‘नाRदAवारा L?नचd5य Dनमाaणं odयते, चd5य सZयग ् अवलोकनेन L?न5य
इि_टकाणां योगेन भवनं Dनमšयते। तथैव परमाणू नां योगेन Lाणी पदाथƒ वा Dन1मaतो भवDत। अ5य
समाधनं Oवध ् ◌ीयते। यतो Rह L?नशा5Eा@Yथेषु अनेकL?नानां Oववेचनं भवDत। यथा 5वा5•यलाभL?नः,
परमाणोरावृ िjतOवaलpणा{ि5त। अ5य मuय एको घनOवAयु AOवYदु वतaते यyच केYl1मDत क•यते।
uनकु टु Zब‚ातृ सहयोगः, 5वतYEाकायaः, मातृ वाहने सु ख-सYतDतः, योजना, Mरपु मातु लोयः Oवचारः, dडायां
परमाणोजšवन5य सारो{ि5मÂ◌ेव केYlDनवसDत। केYl1मदं पMरतो{नेके सू }माDतसू }मOवAयु jकणाः पMर‚मिYत
सपफलता, रोगDनवृ िjत, भायाaLािhतः, OववाहसमZबYध ् ,ः Oवyछे दाRदL?नाः, आयु म ृ jयु, भा‘योदयः, Oवदे शयाEा,
तथा च ते{ि5मन ् पMर‚मणे सौरजगतो गDतOवध ् ◌ीननु कु वaिYत। एताsशानामनYतपरमाणू नां
रायLािhतः, Cयापारे लाभालाभौ, दे शाटनं Cययः सामािजकLDत_ठा इjयाRदOवषये अनेके L?नाः Lायः भविYत। येषां
समाहार5यैiय‰पम5माकं शर=रमि5त। अ5माकं शर=र5य परमाणवः, ये च शार=रOव“ान5य कोशाgव इDत
समाधनाथK L?नशा5Eा@Yथेषु अनेके योगाः LDतपाRदताः सिYत। तEा तेषु L?नेषु oकमभी_ट1स(ि◌भaOव_यDत न वा?
क•यYते। अतः सौरजगDत ि5थतानां @हनpEाणां Oपgडैः सहा5माकं सततसZबYधे{ि5त। तेन च सZबYध ् ◌ेन
इDत L?नेषु कायa1स(ि◌योग5य अतीव महjjवपू णaभू 1मका वतaत,े सवaEा सवaL?नेषु । तEा oकं नाम ‘कायa1स(ि◌योगः
@हनpाEाणां गDत-ि5थDत-रासायDनकतु aपMरवतaनानु ‰पम5माकंजीवनमOप LभाOवतं भवDत।
̉ इjयु yयते, ‘सवाaxण कायाaxण साuयDत यः येगः स एव कायa1स(ि◌योगः̉ इjयु yयते। अथाaत ् यि5मन ् योगे
L?नल‘न5येDतकतaCयता - जातकमल5येव L?नल‘न5याOप पफलं भवDत य5य जYमकुgडल= नाि5त अभी_ट L?न5य 1स(ि◌जाaयते, स एव योगः L?नशा5Eा@Yथेषु सवaEा कायa1स(ि◌नाZना L1स(◌ो वतaते।
त5य L?नलि‘uविuना कु gडल= Dनमाaणं Oवधय पफलादे शः odयते। अOप च पु राकाले आध ् ◌ुDनककाल5य कायa1स(ि◌योग5य Oवषये भु वनद=पककारे ण एवमु iतम ् । तथा मताYतरे ण L?नभू षणकारे णाOप एवं
घRटकायYEा1मव समय पMर“ानाथK शiवद=नां Lयोगः odयते5म। तेन Dनयतसमय5य सवaथा“ानं न संभाCयते LDतपाRदतमि5त-
5म, L?नल‘ने{Oप समय5योपयोगो भवjयेव परYतु जYमकुgडzयपेpया L?ना वा कु gडzयां सौOवuयं भवDत। यतो
1. ल‘नेशः ल‘नं काय]शः कायaभावं यRद प?यDत।
Rह सू }मतरL?न5याOप तjकालमेव यु iतं समाधनं भOवतु महaDत। जYमकु gडzयाYतु Oव5तरे ण Oवचारः आव?यकः
L?नकु gडzयां L?नOवशेष5याOप समाधनं भवDत L?नकु gडल= जYमकु gडल=वA Cयवयते। 2. ल‘नेशः कायaभावं काय]शः ल‘नं यRद प?यDत।

कायa1स(ि◌योगाः - अ5माकं पू वाaचायžः RदCयsि_टसZपÂ◌ै◌ः )Oष-मु Dन1भ?च 5वकयLDतभाचpुAवारा 3. ल‘नेशः काय]या?च पर5परं यRद प?येताम ् ।
काल5य शु भाशु भतायाः Oवषये मानवकzयाणाय योDतषादार^य मनु भगणयु गयावत ् काल5य सZयग ्
4. ल‘नेश तथा काय]श5य यु Dतः ल‘ने यRद 5यात ् ।
Oववरणमि5मन ् शा5Eो L5तु तमि5त। RदCयsि_टसZपÂ◌ै◌ः योDताशा5EाLवतaकैः Aवादशराशीनां Oवभाजनं कृ jवा
नव@हे षु तासां 5थापनं Oवधय मानवशर=रOपgडे याsशी Ljयpता Lद1शaता न ताsशी Ljयpता अYयेषु शा5Eोषु 5. ल‘नेशकाय]शयोयु aDतःकायaभावे यRद 5यात ् ।

OवAयते। योDतषशा5Eा5य Ljयpता जYमाकल=नइ_टघट=ल‘न5प_टनव@हाद=नां 5प_ट=करणोपराYतं


6. ल‘नेशकाय]शयोः पू णaचYlे ण सह कZबू लयोगः यRद भवेत ् ।
जYमाघõचd5य सZयग ् Dनर=pणेन एवोपल^यते। जYमाघõचd5य @हाणां ि5थDतं वी}य LाणीमाEाOवशेष5य
एव नाOपतु सम5त Oव?व5याOप शु भाशु भ“ानं Lाhयते। व5तु तः योDतषशा5Eां भOव_यशा5Eां वतaते। अतः काः 7. ल‘नेशकाय]शयोः पर5परं 1मEातया इjयशालयोगमOप भवेत ् ।

एताsशः जनो भOव_यDत लोके, यो 5वकयभOव_यं “ातु ं नेyछिYत, अथाaत ् सव] इyछिYत। तEा भOव_य“ानाथK
8. ल‘न5य अथवा कायa5थ भावोपMर शु भ@हाणां sि_ट यRद 5यात ् ।
जYमकाल=नसमयवारDतwथवषाaद=नां “ानं भOवतCयम ् । येषां पा?व] जYमकाल=न समयाRद“ानं भOव_यDत, ते तु
आjमनः भOव_यं सZय‘तया “ा5यYjयेव। परं जYमकालDतwथवाराRद“ानOवह=नतनाः केन Lकारे ण नामसsशल‘नेश5य बलं OवwचYjय, प˜चवलाDन, 5थानRदiकालचे_टानैसwगaकLभृ तीDन जातके यत ्

5वकयशु भाशु भकालOवषये “ानवYतः भOव_यYतीDत wचYतया अ5माकं पू वाaचायžः योDतषशा5EाLवतaकैः आ…याताDन सिYत, तेषामOप सZयग ्, बलं Dनर=pणं तEा ल‘नेश5य शु भाशु भjवं वiतCयम ् । ल‘नेशकाय]शयोः

योDतषाYतगaतं L?नशा5Eा5य उपयोगी सव]षां Rहतकारकं आOव_कारं कृ तम ् । य5याOव_कारे ण Dनमाaणेन च न ि5थDतं वी}य तEाभी_टL?न5य समाधनं कjतaCयम ् ।यथोiतं लाभL?ने भु वनद=Oपकाकारे ण -
ल‘नेशो वी}यते ल‘नं काय]शः कायaमीpते। Gयायशा-DाHभमतं <1यKम ्

कायa1स(ि◌भaवेRदYदु ः कायaमेDत परं यदा।। पीयू षकाYतद=pतः

L?नकाले ल‘नं ल‘नेशः तथा काय]शः कायaभावं प?यDत, तदा कायa1स(ि◌योगो भवDत। तEा L_टा यRद इदं
पृ yछे त ् यत ् कDतRदनाRद यावत ् कायa1स(ि◌◌ः भOव_यतीDत L?ने चYl5य तथा चYlगतेOवaचारः अतीवोपयोगी
आYवीpकDत नाZना Lwथतं Yयायशा5Eां सवaOवAयानां Lद=प5थानीय1मDत OवRदतमेव Oवदु षाम ् ।
वतaते। तEा Rदन“ानLसघõ◌ेDत Dन?चये चYlः लाभभावे कि5मन ् Rदने LOव_यDत यदा चYlः लाभेशेन सह यु Dतः
OवAयो‹ेशLकरणे कौRटzयेनाOप मु iतकgठे न Lोiतम-्
लाभ भावे अथवाYयभावे कMर_यDत, तावत ् RदनाDन यावत ् अथवा तR‹ने यावत ् लाभो भOव_यतीDत।

पEो{ि5मन ् Lायो मानवजीवन5य सव]षु पpेषु Cया…यानं LवासwचYतारोगोjपिjतः, रोगनाशः, Oववाहः,


Lद=पः सवaOवAयानामु पायः सवaकमaणाम ् ।
सYतDतः, राजि5थDत, सैYयि5थDतः, रायCयव5था, गभaसंभावना, वृ ि_टOवचारः इjयादयो Oवषयाः Oववेwचता।

आ2यः सवauमाaणां सेयमाYवीpक मता।। इDत।

यथा Lद=पः पMरतः ि5थतं सZब(◌ं सवaमेवाथaजातं LकाशयDत तथैव Yयायशा5Eाम ् अनु पदम ्
अYवीpया Lवतaमानं यि5मन ् कि5मYनOप शा5Eो 5थानमाOव_करोDत तEा OवAयमानं शा5Eा◌ीयं तjवं
सरह5यं Lकाशयjयेव। या चाYवीpक OवAया सवaOवAयानां Lका1शका सा आYवीpiयां OवAयमानानां
तjjवानां Lका1शका तावदा×ज5येन 5वतः भवjयेवेDत नाDतरोRहतं सु िuयाम ् ।

आYवीpiयां महOषaणा गौतमेन Lमाणाद=Dन Dन@ह5थानाYताDन षोडशतjjवाDन


परमपु +षाथa साuकjवेन 5वीकृ ताDन।
‘‘LमाणLमेयसंशयLयोजनs_टाYत1स(◌ाYतावयवतकaDनणa यजzपOवतgडाहे jवाभासyछलजाDतDन@ह5थानानां
तjjव“ानािYन2ेयसािuगमः’’ इjयि5मन ् Lथमे सू Eो परमका+xणको मु Dनः गौतमः Lमाण5य सवaLथममु ‹ेशं
कथं करोDत? आjमाRदAवादशLमेयाणां तjjव“ान5यैव Dन2ेयसािuगमLयोजकjवाRदDत तु नैवाशघ—ढनीयम ् ।
Lमाण5य LमेयाRदसकलपदाथaCयव5थापकjवेन LाधाYयात ् सू Eो LाथZयेनो‹ेश5य Dनराकु लjवात ् ।

नCयYयायLवतaकाः गघõ◌ेशोपाuयायाः अOप wचYतामxणनामके महाDनबYध ् ◌े LामाgयवादLकरणे


‘अथ जगदे व दु ःखपघ—ढDनम‘नमु R‹िuषु aर_टादशOवAया5थाने_व^यRहa ततमामाYवीpकं परमका+xणको मु Dनः
Lxणनाय। तEा Lमाणाध ् ◌ीना सव]षां Cयवि5थDतMरDत LमाणतjjवमEा OवOवyयते’। इDत @Yथेन सव]षां
LमेयाRदपदाथाaनां मोpोपयोwगनां Cयवि5थDतः LमाणायjतैवेDत Dन‰पयYतः LमाणतjjवDन‰पण5य LाथZये
औwचjयमेव LदशaयिYत।

‘यAयOप Lमाणादयः पदाथाaः’ इjयेवं Oवध ् ◌ेन वाiयेन, Lथमसू Eाjमकेन वाiयेन वा Lमाणाद=नां
तjjव“ानं तु भवjयेव परं Lमाणjव-LमेयjवाRदसामाYयuम]ण Lमाणाद=नां “ानमेव तjjव“ानjवेन
नाEा1भमतम ् महष]ः गौतम5य, Ljयु त Lमाण-LमेयाRदतjjवानाम ् उ‹ेश-लpण-पर=pामु खेन यAOव1श_य
“ानं तदे वाEा व5तु तः तjjव“ानjवेना{नु मत1मDत Oवशेषतो Oवभावनीयम ् ।
Yयायदशaने Lथमसू Eो Lथमं समु R‹?ट5य Lमाणतjjव5य ‘Ljयpानु मानोपमानशnदाः LमाणाDन’ एवम ् ‘इिYlयाथaसिYनकषƒjपYनं “ानं’ Ljयpम ् इDत LjयpLमालpणम ् सू पपYनं भवDत। अEा
इjयेवं चतु धa Oवभजनं Oवधय चतु धa Oवभiतेषु Lमाणेषु Lथमोपाjत5य Ljयp5य लpणम- ् LjयpLमालpणे यRद Oवशे_यवाचकं “ानपदं न द=यते चेत ् ‘इिYlयाथaसिYनकषƒjपYनम ्’ Ljयp1मDत
‘इिYlयाथaसिYनकषƒjमYनं “ानमCयपदे ?यमCय1भचाMर Cयवसायाjमकं Ljयpम ्’ इjयेवं Yयायसू Eो गौतमः पयaव1सतं Ljयpलpणम ् मनो 5व‰प5य इिYlय5य आjम5व‰पेण अथ]न सिYनकष] सDत उjपYने सु ख-
L5तौDत। यAयOप Lमायाः करण5व‰प5य Lमाण5य OवभागानYतरं Ljयp-Lमाण5यैव लpणं दु ःखादौ अDतCयाhतं भवDत। अ5याः अDतCयाhतेः DनवारणाथK LjयpLमालpणे “ानपदसिYनवेशो{Dनवायaः।
समु पयु iत1मjयापाततः LDतभाDत परं लpणतः LjयpLमाणLjययं Oवना LjयpLमाकरण‰प5य DनOव_टे च “ानपदे , सु ख-दु ःखादौ ‘मन आjमसिYनकषƒjपYनjव5य’ सjjवे{Oप “ानjव5याभावादDतCयािhतः
LjयpLमालpण5याOप पMर“ानम ् असZभवीDत LjयpLमाया एव सवaतः Lथमं यzलpणं DनRदa_टं तत ् सु द ू रपराहतेDत uयेयम ् ।
सू पपAयत इDत Oव“ेयम ् । लpणमRहZना “ाताया×च LjयpLमायां LjयpLमाकरणjव‰पं
Ljयpलpणे “ानपदसिYनवेशेन अनु पदमेवोपाjता सु खदु ःखादावDतCयािhतः भवतु ताविYनर5ता परं
LjयpLमाणलpणYतु आ×ज5येन Oव“ातं भवjयेवेDत सवaमवदातम ् ।
LjयpLमा1भYन5य सवa5याOप “ान5य अनु 1मjयु प1मDतशाnदाjमक5य, मनो ‰पेिYlय5य आjम5व‰पाथ]न
Ljयpलpणं Cयाकुवaन ् मु Dनः वाj5यायनः ‘इिYlय5याथ]न सिYनकषाaद ु jपAयते य“ानं, तत ् सिYनकष] सjयेव जायमानjवात ् इिYlयाथaसिYनकषƒjपYन“ानjव‰प5य LjयpLमालpण5य
Ljयpम ्’ इjयेवं 5वAयं AयोतयDत। अEायं L?नः समवतरDत यत ् यथा Ljयpं जनDयतु ं इिYlय5याथ]न अनु 1मjयाRद“ाने{DतCयािhतः व¡लेपायमाना Dत_ठDत, oक×च Ljयpलpण1मदं Dनjये परमे?वरLjयpे
सिYनकषaः आव?यकः तथैव इिYlयाथaसिYनकषाaत ् पू वK तावदाjमनः मनसा संयोगः मनस?चेिYlयेण अCयाhतमOप भवDत परमे?वरLjयp5याजYयjवाRदDत तु नाशघ—ढनीयम,् LjयpLमालpणे “ानपदे न
योगो{Oप Dनतरामाव?यकः। एवं सDत Ljयpलpणे महOषaणा गौतमेन कथYनाjम-मन5संयोग5य मन साpाjकरोमीjयनु Cयवसाय1स(साpाjवजाjयविyछYन5यैवावबोधत ् । एव×चानु 1मjयु प1मDतशाnदLमायां
इिYlयसंयोग5य च समु zलेखो Ljयpजनकjवेन OवRहत इDत। L?न1ममं समादuता वाj5यायनेन मु Dनना ईsशसाpाjjवजातेः अOवAयमानjवात ् लpणसमYवयाभावात ् नाDतCयािhतः । परमेवं पMर_कृ त5याOप
Lोyयते यत ् Ljयp-Lमालpणसू Eो ‘एतावत ् Ljयpे कारणम’ ् इDत गौतम5य नैव LDतOपपादDयOषतं Ljयु त LjयpLमालpण5याCयािhत5तु परमे?वरLjयpे तदव5थैव Dत_ठतीDत “ेयम ् ।
Ljयp-Lमायाः यAOव1श_टमDनतरसाधरणं कारणं तदे व Oवशेषतो Oववpत1मDत, सू Eो{ि5मन ् LjयpLमायाः
ई?वरLjयpे जातायाः अCयाhतेः DनवारणाथK तु ‘इिYlयाथaसिYनकषƒjपYन1मDत’ सावधरणम^यु पेjय
-
Oव1श_टं यत ् कारणं त5यैव Dनद] शात ् । एतावता आjममन5संयोग5य मन इिYlयसंयोग5य च Ljयp
‘इिYlयाथaसिYनकषाDतMरiतानु jपYनं “ानं Ljयpम’ ् इjयेवं पMर_कृ तं LjयpLमालpणम^यु पगYतCयम ् । एवं
Lमाकारणjवं तावत ् कथमOप LDतOष(◌ं न भवDत।
LjयpलpणपMर_कारे सDत ई?वरLjयp5य केनाhयनुjपYनjवात ् इिYlयाथaसिYनकषाaDतMरiतानु jपYनjवं
यथा इिYlय5याथ]न सिYनकषाaत ् केवलं Ljयp-Lमा जYयते न तथा आjमनः मनसा संयोगेन “ानjव×च DनराबाuमेवेDत तEा लpणसमYवयाYनाDतCयािhतः।
केवलं LjयpLमोपजायते Ljयु त अनु 1मतौ, उप1मतौ शाnदे चाOप आjमनः मनसा योगः कारणं भवतीDत
एवं पMर_कृ त5या5य LjयpLमालpण5य अनु 1मjयु प1मDतशाnदLमायां समYवयाभावात ्
सवाaपरोpम ् ।
अDतCयािhतरOप पू वaद1शaता Dनर5ता भवDत अनु 1मjयाRदLमायां इिYlयाथaसिYनकषाaDतMरiतेन ;मन
एवं सDत मनसः इिYlयेण संयोग5तु Ljयp-Lमाजनने एवोपयु यते, अ5य च मन आjमसंयोगाDतMरiतेनG परामशa-साs?य“ान-पद“ानेन समु jपYनjव5यैव 1स(jवेन
इिYlयसंयोग5य अनु 1मjयु प1मDतशाnदLमायामनु पयोगात ् कथं न Ljयpलpणे समु लेखो OवRहत इDत ‘इिYlयाथaसिYनकषाaDतMरiतानु jपYन“ानjव‰पLjयp-Lमालpण5य समYवयासZभवाRदDत
िज“ासा{Cयाहतैव Dत_ठDत। एं पMर_कृ त5य ‘“ानाकरणकं “ानम ्’ इDत L1स(◌े Ljयp-
Oवशेषतो{वध ् ◌ेयम ् । व5तु तः लpण5या5य व
Lमालpणे एव ताjपयaमु Yनेयम ् ।
िज“सायाः अ5याः समाधनं L5तावयता वाj5यायनेन मन इिYlयसंयोग5य
LjयpLमा{साधरणकारणjवं Ÿाणज-रासन-चाpुष-jवाच-2ावणभेदेन Oव1भYने{Oप Ljयpे समान‰पेण Ljयpलpणे{ि5मन ् ‘अCयपदे ?य’पदं शाnदे LjयpलpणाDतCयािhतDनवारणाथa1मDत uयेयम ् ।
कारणjवात ् Dनर5तम ् । वाj5यायनभा_यानु सारं यावदथK वै नामध ् ◌ेयशnदाः, नामध ् ◌ेयशnदै ?चाथaसZLjययो आOवAवदघõनागोपालं
(◌ा◌ः सिYत
जायते। अथाaत ् जगतीतले यावYतः अथाaः पदाथाaः वा सिYत तावYतः नामध ् ◌ेया अOप L1स
इिYlय5य, अथ]न गYध ्-रस-‰प-5पशa-शnदे न पर5परं 1भYनेन सिYनकषa5तु Dनतरां 1भYन एव
अथ च ए1भः नामध ् ◌ेयाjमकैः शnदै 5तावदथaOव“ानं सव]षां भवDत। शnदे न च अथaOव“ाने जाते संसारे
पफलतः इिYlयाथaसिYनकषa‰प5य LjयpLमाकारण5य ŸाणजाRदLभेद1भYने_वOप Ljयpेषु समान‰पेण
Cयवहारो{Oप आ×ज5येन 1स(—ढDत। वाj5यायनRदशा इिYlय5याथ]न सिYनकषाaत ् समु jपYनम ् अथa“ानं
कारणjवं ना5तीDत इिYlयाथaसिYनकषa5यैव LjयpLमाOव1श_टकारणjवेनासाधरणकारणjवेन वा Ljयpसू Eो
‘‰प1मDत’ ‘रस’ इjयेवं वा OवOवyयते। L1स(◌ा◌ः ‰परसशnदा?च अथa5य “ानOवषय5य वा नामध ् ◌ेयम ् ।
समु zलेखः समु wचत इDत सु Dन?चीयते।
‰पशnदे न रसशnदे न च ‘‰प1मDत जानीते’ इDत “ान5य ‘रस इDत जानीते’ इjयाकरक“ान5य च Cयपदे शो
भवDत। ‰परसाRदशnदे न CयपRद?यमान5य “ान5याकारः वाj5यायनमु DनRदशा ‘‰प1मDत जानीते’ ‘रस इDत Cयवसायः अनYतरं पु नः मनसा Cयवसाय5य Cयवसायः अथाaत ् अनु Cयवसायः जायते।
जानीते’ इjयाAयाकारको 5वीodयते। अ5य Oववरणं ‘‰प1मDत “ानवान ्’ ‘रस इDत “ानवान ्’ इjयेवं एताsशDनयमवशादे व येषां पु +षाणाम ् इिYlयम ् उपहतं भवDत तेषां तेन इिYlयेण “ानाभावात ् मनसा
सZभवDत। इदं “ानं CयपRद?यमानं सत ् शाnदं Lसयते इjयि5त वाj5यायन5य समु Aघोषः। यतः इदं अनु Cयवसायो{Oप नानु भव1स(◌ः।
शाnदं “ानं इिYlयाथaसिYनकषƒjपYनेन ‘‰प1मDत’ ‘रस इDत’ वा साpाjकारे ण सZब(मि5त अतः इदमOप
Yयायदशaने मनः अOप इिYlयं परम ् अ5य पृ थगु पदे शः मनोगतuमaभेदात ् अ^यु पेयः। भू ते^यः
इिYlयाथaसिYनकषƒjमYन“ानjवेन स–@ह=तं भवतीDत नामध ् ◌ेयCयपदे ?ये{ि5मन ् शाnद“ाने{DतCयािhतः
समु jपYनाDन Ÿाण-रसन-चpु5jवक् -2ोEाxण बRहMरिYlयाxण गYध ्-रस-‰प-5पशa-शnद‰पेषु Oवषयेषु यथाdमं
Ljयpलpण5य सु 5पफतैव, अ5याः वारणं लpणे अCयपदे ?यपदLवेशे सारzयेन भवतीDत सवाaपरोpम ् ।
DनयताDन भविYत अथ चेमाDन इिYlयाgयOप सगु णाDन परं मन5तु न भौDतकं नाOप सगु ण1मDत अEा
वाj5यायनमहOषaः अथाOप इिYlय5याथ]न सिYनकषाaद ु jपAयमाने “ाने “ानOवषयनामध ् ◌ेयैः CयपRद?यमाने
मन1स Oवशेषः 5मरणीयः। आjमनः, आjमDन OवAयमान5य सु ख5य च मानसं Ljयpं 5वीodयते यAयOप
शाnदे “ाने Oवभेदं Oववेचयत ् DनRदaशDत यत ् ‘अनु पयु iते शnदाथaसZबYध ् ◌े यRददमथa“ानं ‘‰प1मDत’ ‘रस
Yयायदशaने मनसः इिYlयjवं नोiतं परं तYEाYतरे षु मनसः इिYlयjवम^यु पगतं Yयायदशaने न
इDत’ 5व‰पकं तत ् नामध ् ◌ेयशnदे न नैव CयपRद?यते
, 5याYनाम शnदाथaयोः मuये OवAयमानः वृ िjत5व‰पः
LDतOष(1मDत अनु मतमेव भवतीDत 1स(◌ाYतात ् आjम“ान5य सु ख“ान5याOप मनो ‰प इिYlय5य आjम
सZबYध ् ः क5यwचAOव“ातः अOव“ातो वा। यदा चोपयु iते शnदाथaसZबYध ् ◌े ‘अ5याथa5य अयं शnदो
‰पेण सु ख5व‰पेण वा अथ]न यः संयोगः सवाaनु भव1स(◌ः तेनैव जYयjवात ् Ljयpjवं सू पपAयत इDत सवK
नामध ् ◌ेयम’ ् इDत “ानपु र5सरम ् अथaः ‰पाAयाjमकः गृ ह—ढते तदा यRददमथa“ानं तत ् चpुषा
चतु र™म ् ।
जायमानेनाथa“ानेन न Oव1श_यते अनयोः अथa“ानयोः वाj5यायनRदशा क?चन अYयः समा…याशnदो
नाि5त। येन Lतीयमानो Cयवहारः 1स(—ढे त ् अLतीयमानेन च न Cयवहारः अतः त5या“ेय5याथa5य
वाj5यायनेन इDतकरणयु iतेन सं“ाशnदे न ‘‰प1मDत “ानं’ ‘रस इDत “ानं’ इjयेवं Dनद] शः कृ तः। एतावता
अथa“ानकाले समा…याशnदः न CयाOLयते, Cयवहारकाले तु CयाOLयत इDत सु 1स(—ढDत वाj5यायनाकू तम ् ।

LjयpLमालpणे अCय1भचार=Dत पदोपादानं ‚मे दोषापाकरणाथaम ् । गृ _मत सू यa र?मयः


भू 1मसZब(◌ेनो_मणा संस ृ _टाः 5पYदमाना यदा दू र5थ5य पु +ष5य चpुषा सिYनकृ _यYते तदा
चpुMरिYlय5याथ]न 5पYदमानेन रि?मणा सिYनकष] सDत ‘उदकम ्’ इDत ‚माjमकं “ानमु jपAयते अEा
‚माjमके “ाने LjयpLमालpण5य समYवयादDतCयािhतः 5प_टै व। यत ् अति5मन ् तRदDत तAव—ढ1भचाMर
“ानम ्, अथाaत ् तदभाववDत तjLकारकं “ानं Cय1भचाMर भवDत। एवं यत ् “ानं ति5मन ् तRदDत तत ्
अCय1भचाMर भवDत, अथाaत ् तAवDत तत ् Lकारकं “ानम ् अCय1भचाMर Lोyयते। अथ च वाj5यायनRदशा
Ljयpम ् अCय1भचाMर “ानमेवानु मतम ् ।

LjयpLमालpणे ‘Cयवसायाjमकjवम ्’ न Dनवे?यते चेत ् अनवधरणाjमक5य “ान5य संशयाjमना


L1स(5य LjयpLमालpणाdाYतjवात ् अDतCयािhतः Lसयेत य5याः DनवारणाथK LjयpLमालpणे
‘Cयवसायाjमके’Dत पदं LOव_टम ् । यदा दू र5थः क?चन पु +षः अथaOवशेषं प?यन‘ध
् ् ◌ूम इDत वा’ ‘रे णु MरDत
वा’ अवधरDयतु ं pमो न भवDत तदा इिYlय5य अथ]न सिYनकषाaत ् अनवधरण“ानं 1स(—ढDत।
इदमनवधरणाjमकं “ानं तावदाjमनः संयोगादे व जायते इिYlयाथaसंयोग5याEा ना5jयु पादे यता इDत तु
ना{^यु पेयम ् । यतः यदा क?चन पु +षः चpुषाथaOवशेषं प?यन ् अवधरDयतु ं समथƒ न भवDत एव
×च
इिYlयेणोपलnuमथaOवशेषं मनसा नोपलभते तदा इिYlयेण अथaOवशेषम ् अनवधरयन ् मनसाOप नावधरDय
तु ं
pमो भवDत। एतत ् यत ् इिYlयेण अथaOवशेषानवधरणपू वaकं मनसाथaOवशेषानवधरणं तत ् Oवशेषापेpं
OवमशaमाEां संशयः भवDत अयं संशयः इिYlयाथaसिYनकषaजYय5तु OवAयते परं अनवधरणाjमकं इदं “ानं
Ljयp1मDत ना^यु पगZयते। सवaEा Dनयमेन LjयpOवषयः यः भवDत त5य इिYlयेण Lमातु ः Lथमं
व1श_ठा2मि5थतनिYदYयाः खु रोिjphत रजः कणैः राजा Rदल=प5तीथaजल1भः पंकजां संशु OGः लnधवान ् ।
सYदभ]ऽि5मन ् कथयDत कOव1शरोमxण का1लदासः -
रघु वंशे पयाaवरणम ्
रजःकणैः खु रोदधृ तैः5पृ शD˜गाaEामिYतकात ् ।
राजे?वर पासवानः
तीथाa1भषेकजां शु OG मादधाना मह=pतः।। (रघु वंश 1/85)
गवेषकः
राजा Rदल=पः सेनायाः वाहनैः समु िjथतधू 1लना पयाaवरणOवशु Gयै कोलाहलजYय uवDन Lदू षण˜
ल0ना01म0Oव0Oव0, दरभंगा च Dनवारणाथa मेकाक सैYयरRहतः सपjनीक एव व1श_ठा2मं जगाम-

पMर $ आ| $ वृ $ zयू F Ljययेन Dन_पYने पयाaवरण शnदे न यदावृ णोDत सवाaन ् तत ् ‘‘मा मू दा2म पीडेDत पMरमेयपु रः सरै ।
पयाaवरण1मDत। अOप च पMरतः आवृ यते जीवः अनेनेDत Cयु jपjया पयाaवरणशnद5य Dन_पDतभaवतीDत। अनया
अनु भाव Oवशेषाjतु सेना पMरवृ ताOवव।।̉̉ (रघु वंश 1/37)
Cयु jपjया इदं 1सGयDत यत ् संसाMरक5य जीव5य संरpणाय 5वा5•यलाभाय च वतaते oकमOप महjjवं
पयाaवरण5य। पयाaवरणेषु पृ wथCयhतेजोवा£वाकाशाद=Dन प ˜ च भौDतक तjjवाDन Oवशेषेण Oव2ु ताDन। नानासंdामरोगाणं सू }मकटाणु 1भरOप पयाaवरणे Lदू षणोjपिjतभaवDत। यतः
आकाशाAवायु ः, वायोरि‘नः, अ‘नेरापः, अद^यः पृ •वी समु jपYनेDत OवRदतम ् । एताDन Lाकृ Dतक पयाaवरणाDन राजय}माLभृ Dतसंdामकरोगानां कटाणु Lभावः Lजासु पयाaवरणLदू षणेनन Lसरे दYयEा कु Eाwचत ् ।कु शलमं>E1भः
सवaथैव मानवोपकारकाxण सवाaनावृ jय Dत_ठिYत। सावधानतयाः राजय}मा@5त5य मृ तराज एकाYते
् गृ होपवनेएवदाहसं5कारः कृ तः -

कOवकु ल गु +ः का1लदासः 5वकय काCय कृ Dतषु सु रZयवनरािजषु पयाaवरणशोधकानां ‘‘तं गृ होपवनएव संगताः पि?चमdतु Oवदा पु रोधसा।
पावनतपोवनानां साथaकपMरकzपनां कृ jवाऽमीषां चा+wचEाणं कृ तवान ् । नानाOवधैः सामDयकय“ैः पयाaवरण5य
रोगशािYतमपRद?य मं>Eणः संम ृ ते 1शxखDन गू ढमादधु ः।।̉̉(रघु वंश 19/54)
संशु AOवसाधaमाjमनः शु AOवरOप भवjयेव। त•य1मदमवगjयका1लदासः रघु वंशारZभे व1श_ठा2मे Rदल=पशnदे _वेवं
LकटयDत- Lकृ तOवषये संpेपेण कथDयतु ं शiयते यत ् महाकOवका1लदासः पयाaवरणOव“ाने परमLवीण
आसीत ् । पयाaवरण Lदू षकान ् Lमु ख तjवान ् LDत पू णa तः पMरwचत इव पMरल}यतेऽसौ। सघनवनरािजषु
‘‘सोऽहं यया Oवशु Gाjमा LजालोपDनमी1लतः।
सु रZयतपोवनेषु तपोधनैय“यसु गिYधत धू मेन पावनधेनू नां रजसां संdामककटाणु नाशात ् पयाaवरणLायःपOवEां
Lकाश?चा Lकश?च लोकालोक इवाचलः।।̉̉ (रघु वंश ) शु G˜च स˜जायते तेनानु सारम ् ।

महाकOवकाल=दासLणीतः रघु वंशमहाकाCय5य AOवतीयसग] गोरpाLस|गे ?लोकेऽि5मन ्


सjवरpा वन5पDत रpायाः LDतपादनं s?यते -
।। इDत।।

‘‘सjवं मद=येव शर=र वृ Dतं

दे हेन DनवaतaDयतु ं Lसीद। समाज5या^यु दये पौरोRहjय5यावदानम ्

Rदनावसानाjसु कबालवjसां डा. रामराजउपाuयायः

Oवसृ यतां धेनु Mरयं महष]ः।। (रघु वंश 2/45 पौरोRहjयOवभागाuयpः

रघु वंशे वxणaतगु णपू णाa गावोऽOप @ह=यपयाaवरण Dनवारणे महjवपू णाaः कारकाः सिYत। य“ीय 2ीलालबहादु रशा5Eा◌ीराि_’यसं5कृ तOवAयापीठम ्
धु मनदासां खु रोGूतैः रजः कणैरCयपावन Lदू षककटाणू नां सहा एव Oवनाशो भवDत। सु रZयवने
नवदे हल=-16
पु रः अ@े Rहतं करोDत यजमान5य स पु रोRहतः त5य भावः पौरोRहjयम ् । पौरोRहjये यजमान5य कzयाणाय सं5काराः। अ_टौ आjमगु णाः- दया सवaभू तेष,ु शािYतः, अनसू या, अनायासोमांगzयम ्, अकापagयम ्, अ5पृ हा चेDत।
wचYjयते। यजते मान1मDत यजमानः। अथाaत ् सः जनः यः मानपू वaकं 2Gापू वaकं॰च दे वानां यजनं करोDत य5य ऐते चjवाMरंशत ् सं5काराः सिYत पर˜च अ_टौ आjमगु णाः न सिYत स ˆŒमणः लोकं न गyछDत
यजमानसं“या 5वीodयते। एतAयजनं यजमान5या^यु दयाय भवDत। समू हः समाजेDत …यापको भवDत। सायु यमOप न LाhनोDतjयथaः। य5य जन5य पा?व] ऐते सं5काराः तथा चा_टौ आjमगु णाः सिYत स ˆŒमणः लोकं
समाज5या^यु दयं पौरोRहjय Aवारा भOवतु ं शiनोDत। गyछDत सायु यमOप Lाhनोतीjयथaः।

वेद5य ष—वेदांगाDन सु L1सGाDन। 1शpाकzपोCयाकरणं Dन+iतं छYदं योDतषं॰च। वंदांगे_वेषु कzपनाZनः महOषa आंwगरसेन प˜चOवं शDतसं5काराः DनगRदताः। प˜चOवं शDतसं5काराणां
वेदांगः पौरोRहjय5य पु ि_टं करोDत। कzपो वेदOवRहतानां कमaणामानु पू Cय]णकzपनाशा5Eम ् । 5प_टमि5त यत ् नै1मिjतकवाOषaकमा1सकDनjयभेदेनचातु Oवauयमाहा?वलायनः। नै1मिjतकाः षोडशोiता समु Aवाहावसानकाः।
वेदOवRहतानां कमaणां शा5Eं कzपशा5Eामि5त। य5तु odयावान ् पु +षः स OवAवान ् इDत Lमाणीodयते यत ् सhतैवा@यणाAया?च सं5काराः वाOषaकाः मताः। मा1सकं पावaणं Lोiतमशiतानां तु वाOषaकम ् ।महाय“ा5तु Dनjयाः
odयावान ् पु +ष एव व5तु तः OवAवांसोऽि5त। odया कमaकाgडे DनRहतमि5त यतोRह कमaणः काgडम ् 5यु ः सYuयावyचाि‘नहोEवRदDत।
कमaकाgडमि5त। काgडं नाम dमः। तRहa कमaणः dमः कमaकाgडे सु शो1भते। तमेवाधारमि5त पौरोRहjय5य।
पार5करगृ Œयसू E5यLणेता महOषa पार5कराचायžः Eयोदशसं5काराः 5वीodयYते। तE Oववाहः, गभाaधानम ्,
मु …यतः कzपसू Eाxण चातु OवaधाDन। 2ौतसू Eम,् गृ Œयसू Eम, ् धमaसू Eम ् शु zवसू Eं॰चेDत। 2ौतसू Eे पु ंसवनम,् सीमYतोYनयनम ्, जातकमa, नामकरणम ्, Dन_dमणम ्, अYनLाशनम ्, चू णाकरणम,् उपनयनम ्,
ˆाŒमण@Yथवxणaतानां 2ौताि‘नयागानां dमबG वणaनमि5त। वjतaमाने 2ौतयागानां Lचलनं लु hतLायदर=s?यते। केशाYतम ्, समावतaनमYjयेि_टसं5कारा_च। येषां समेषां सं5काराणां सZपादनं जनानाम^यु दयाय भवDत।
यतोRह इदानीYतने जनाः ताsशा न सिYत याsशाः तदानीYतने आसन ् । 2ौतयागाद=नां कृ ते अwधकारDन‰पणं अDतसमासेनेदं Oवचायaत-े
काjयायन2ौतसू Eे Lाhयते। तE Lथमसू E5य Cया…यायां वेदाuययने वृ jते तदनYतरं ताsशवेदLDतपाRदतेषु कमaसु
Oववाहसं5कारः-Oव1श_टं दाDयjव5य वहनं Oववाहोऽि5त। सव] सु पMरwचताः सYjयनेन सं5कारे ण। अ5माA
अwधकारः अनु _ठान‰पो Cयापारः क5य इDत Oवचायaते। तE Dनणaयः मनु _याणामेव कमa5वwधकारः। तेषामेव Rह
सं5कारादे व गृ ह5था2मार^यते। सं5कारे णानेन पDतं पjनी पjनी पDत˜च LाhनोDत। अE Oव_टर@हणLकरणे-
अनु _ठानसाम•यa मि5त। दे वाद=नां तु दे वताYतराAयभावात ्, Dतयaगाद=नां कमाaनु _ठानाशiते?च न तेषामwधकारः।
वषƒऽि5म समानानामु Aयता1मवसू यaः। इमं तम1भDत_ठा1म यो मा क?चा1भदासती। Lकरणेऽि5मन ् गदाधरभा_ये
वेदोiताDन सवाaxण कमाaxण पु gयफलजनकाYयेवेDत। 2ौतयागाAयwधकार=णां Dन‰पणे तE बहू Dन सू Eाxण LाhयYते।
उiतम ्- कु ल“ानाचारवपु वaयोगु णैरहं समनानां सजातीयानां मuये व_मaः 2े_ठः ये_ठः अि5म भवा1म।
ताDन सवाagयE OववेचनीयाDन न भOवतु ं शiनु ते। अ5माकं भावः केवलं 2ौतसूEयु iताDन कमाaxण समाज5या^यु दये
उAयतामु दयं Lकाशं कु वaतां @हनpEाद=नां मuये सू यa इव। oक˜च इमं Oव_टरं तं पु +षमु R‹?य Oव_टरवत ्
OवAयते। तेनाचरणेन सZपादनेन च उपकारो भवDत। दशaपू णa मासा^यां यजेत ् 5वगaकामः इjयाRद वाiयैMरदं
बGम1भलpीकृ jय Dत_ठा1म अधः कृ jवोपयु aपOवशा1म। यः क?चन ् मा माम1भदासDत उपpीणं कतु K इyछDत।
1सGम ् ।
मYEोऽि5मन ् य˜ावमु ˜ ू तंतम^यु दय5यभावम ् ।जन5या^यु दयः तदा न भOवतु ं शiनु ते यदा अ^यु दय5य भाव5य
AOवतीयमि5त गृ Œयसू Eम ् । गृ Œयसू Eेषु षोडशसं5काराणां Oव1श_टं वणaनमि5त। समेषां मानवानां जीवने
Cयु jपिjत नa भवDत। पर5परं भावयYतः कमाaxण सZपादने अ^यु दयो भवDत। सjयमेवमु iतम-्
सं5काराणां महjjवं कsशमि5त इjयवणaनीयमि5त परं ॰च समाज5या^यु दये संpेपतोऽE LDतपाAयते।
सYतु _टो भायaया भEाa भEाa भायाa तथैव च।
सम ्-कृ ˜◌ा◌्-घ˜◌ा◌् Ljययेन Dन_पYनोऽयं सं5कारशnदः। संि5dयते येन कमaणा स सं5कारः।
आjमशर=राYयतरDन_ठो OवRहतodयाजYयोऽDतशयOवशेषः सं5कारः। आjमशु Gेः Lodया सं5कारLodयाः। यतोRह ति5मYनेव कु ले Dनjयं कzयाणं तE वै ”ु वम ् ।।

अशु wचभू ajवा 2ु Dत5मृ jयु Rदतं कमa न कु याaRदDत महOषa भृ गु मतं OवAयते। पु +षाथaचतु _टय5य संLाhतये
गृ ह5थजीवनं कzयाणसंपi
ृ तं भवेदेतदथK उिiतMरयमतीवसमीचीना वतaते। Oववाह- सं5कारे ऽOप
2ु Dत5मृ jयु RदताDनकमाagयव?यमेव कjतaCयाDन। एतदथaमाjमशु OG‰पीodया सं5काराः समेषां कृ ते आव?यकम ् ।
दयालZभनLकरणैरेताsशाः Oवचाराः समु देjयि5मन मYEे
् -
पर˜च सं5काराणां सं…या OवDन?चयOवषये वैमjयं s?यते। महOषaगौतम5यमतानु सारे ण अ_टचjवाMरंशत ्
सं5काराः OवDनि?चताः। ते सिYत गभाaधानम ्, पु ंसवनम,् सीमYतोYनयनम ्, जातकमa, नामकरणम ्, अYनLाशनम ्, मम ¥ते ते दयं दधा1म मम wचjतमनु wचjतं तेऽ5तु

चौलम ्, उपनयनम ्, चjवाMरवेद¥ताDन, 5नानम ्, सहधमaचाMरणीसंयोगः, प˜चमहाय“ानामनु _ठानम,्


मम वाचमेकमना जु ष5व LजापDत_Fवा Dनयु नiतु मŒयम ् ।।
अ_टकापावaणं 2ाGं, 2ावणी, आ@हायणी, चैEी, आ?वयु जी, सhतपाकसं5थाः, अ‘Yयाuयेयम ्, अि‘नहोEम ्,
दशaपू णa मासौ चातु माa5याDन, आ@यणेि_टः, Dन‰ढपशु बYधः, सौEामxणः इDत सhतहOवयa“सं5थाः, अि‘न_टोम, मYE5या5य Cया…यानावसरे गदाधरमहोदयैः LDतपाRदतम ्- मम ¥ते शा5EOवRहतDनयमादौ ते तव दयं मनः

अjयि‘न_टोम, उi•य, षोडशी, वाजपेय, अDतराE, आhतोयाaम इDत सhतसोमय“सं5थाः एते चjवाMरंशत ् दधा1म 5थापया1म। oक˜च मम wचjतमनु मम wचjतानु कू लं ते तव wचjतम5तु । jवं च मम वाचं वचनं एकमना
अCय1भचाMर मनोवृ aिjतजु aष5व _टwचjतादरे ण कु +_व। jव jवां स च एवं LजापDतमaŒयं मदथK मा भवDत। अजीणaजनकjवेन रोगमरणहेतु jवात ् । अ5व‘यK च 5वगaहेतु यागाRद Oवरोwधjवात ् ।
LसादDयतु 1मjयथaः Dनयु नiतु Dनयोजयतु । मYE5या5योपयोwगjवं अ^यु दयाय वतaते । पDतपjYययोमauये भेदो मा अपु gय1मतरपु gयLDतपpjवात ् ।यथा-
भवेRदDत ताjपयाaयः। Lकारे णानेन Lकरणेऽि5मन ् बहू Yयु दाहरणाDन LाhयYते पर॰च सव]षामE वणaनं न कतु K
अनारो‘यमनायु _यम5व‘यK चाDतभोजनम ् ।
शiयते।
अपु gयं लोकOवAOव_टं त5माjतjपMरवजaयेत ् ।।
2- गभाaधानसं5कारः- गभाaधानसं5कारे ण बैिजकंगा1भaकं दोष˜चोपशमयDत। बैिजकदोष5य गा1भaकदोष5य च
Lभावः गभaगत1शशो+पMर भवDत। अनेनैव Lभावेण वंशानु गत+जाः सYतानं LDत परZपरया गyछDत। दोषयु iतं Lकारे णानेन सं5काराः समाज5या^यु दये महती भू 1मकां DनवaहYती।

1शशु माaभवेदेतदथK सं5कारोऽयं सZपाAयते। यतोRह 1शशु सZयक् ‰पेण न भवेत ् चेत ् सं5कार5य का कथा?
तृ तीयमि5त धमaसू Eाम-् इदानीं ये मनु 5मृ Dत-या“वziय5मृ DतLभृ Dत@Yथाः धमaशा5Ejवेन गृ ŒणYते ते सव]

3- पु ंसवनसं5कारः- गभa5थ1शशु ः वीयaवान ् भवेदेतदथK पु ंसवनसं5कारः odयते । कू मaOपjतं चोप5थे कृ jवा स यRद कzपसू Eमेव Lाणसंयु iतं कु वaिYत। धमaसू Eाणां सं5कृ तवां‘मये Oव1श_टं सZमानं आदर˜चाि5त। धमaसू Eेषु

कामयेत ् वीयaवाYj5याRदDत Oवकृ jयैनम1भमYEयते। सं5कारे णानेन गभa5थ1शशोः बलं OववGaDत। LDतपाRदताः सव] धमाaः सू Eकारै नa Lकिzपताः अOपतु तै Lाiतने^यः ™ोते^यः यथा समये Cया…याताः। महOषa
बौधायन5य मतं बौधायन5मृ तौ- उपRद_टो धमaः LDतवेदम ् त5यानु Cया…या5यामः। आप5तZबोऽOप अथातः
4- सीमYतोYनयनसं5कारः- अयमु जाaवतो वृ pउजšव फ1लनीभव इjयनेनमYEोण सं5कारोऽयं सZपाAयते। अE
समयाचाMरकान ् धमाaन ् Cया…या5यामः। इjथं धमaसू Eाxण Lाiतनानामेव धमाaणां Cया…यान‰पाxण सिYत।
Dनद] शो OवAयते औदु ZबराRदपु˜जमाबuनाDत भताa अयमू जाaवत इDत मYEेण। गभa5थ1शशु ः उजाaवान ् भवेदेतदथK
सीमYतोYनयनं odयते। धमaसू Eाकाराः धमK चतु षु a भागेषु OवभजYते। साधरणधमaः, Oवशेषधमaः, असाधारणधमaः आपGमa?च। तE
साधारण धमaः दानतपोय“भेदेन >EOवधः। अथaदान-ˆŒमदान-अभयदान˜च दाने भविYत। अथaदाने अथa5य
Lकारे णानेन जातकमaसं5कारः मेधजननायु _ये करोDत। नामकरणDन_dमणाRदकं कृ jवा ष_ठे मा1स
अYनाRदक5य वा दानं odयते। ˆŒमदान5य संबंधः OवAयादानेन सह OवAयते। अभयदानं भयातु राणां कृ ते
अYनLाशनम ् इjयनेन अYनLाशनसं5कारः कjतaCयः। ष_ठमासानYतरं शर=र5य सZयक् Oवकासाय अYनLाशनं
Lदे यमि5त। तपोऽOप >EOवधः शर=रतपः मानसतपो वाiतप?च। शर=रतपे ¥ताRदकं DनयमाRदक˜च 5वीodयते।
odयते। अYन5य भpणं शर=र5य कृ ते शु भं भवेदेतदथaमYनLाशनसं5कारो भवDत। उपनयनाRदकं “ान5या1भवृ Gये
मानसतपेन मनः शु Gं odयते। वाiतपेन वाणीशु Gं odयते। मनसावाचाकमaणा शु Gो पू तो जनः सZमानयो‘यं
कjतaCयम ् । गु रोः समीपे 1शpाथK बालक5यानयनमु पनयनमि5त। सं5कारे णानेन बटु ˆŒमचार= 5व तनु ं ˆाŒमीयं
भवDत। य“5य अ_टादशभेदाः भविYत। य“5य >EOवध ् ं◌ा ‰पं कमaय“ः, उपासनाय“ः “ानय“?च OवAयते।
करोDत। यथा-
Dनjयनै1मिjतककाZयाuयाjमाwधदै वाwधभू तभेदैः कमaय“ः ष—Oवधः Lोiतः। उपासनाय“ः नवOवधः
5वाuयायेन¥तैहƒमै5EैOवAयेनेययासु तैः। Dनगु aणोपासना, सगु णोपासना, अवतारोपासना, ऋOषOपतृ दे वतोपासना, भू तLेतासु राAयु पासना, मYEयोगोपासना,
हठयोगोपासना, लययोगोपासना, राजयोगोपासना च । “ानय“ः >EOवधः 2वणमननDनRदuयासनभेदेन।
महाय“ै?चय“ै?च ˆाŒमीयं odयते तनु म ् ।।
अE दानतपो य“ानां संकलने कृ ते चतु OवKशDतभेदाः अभवन ् ।सािjवकाRदगु णEयैः >Eगु णीकरणेन AOवसhतDतjवं
आचारOवचारCयवहार5य 1शpा अि5मन ् सं5कारे Lद=यते। OवAया कथं Lाhयते? OवAयायाः महjjवं oकमि5त
Lाhयते। Lकारे णानेन Oवचारणेन सवाaxण धमाaxण सनातनधम]ऽ- Yतभू aताDन सिYत। सनातनधमa5येदं 5व‰पं
जीवने ? एताsशाणां सव]षामु पMर गु +ः 1श_यं “ानं ददाDत। oकं कjतaCयमकjतaCयं वा इDत सवaमEा Oवचायaते। क5यां
सवaलोककzयाणकरं वतaते।
Rदशायां मु खं कृ jवा भु˜जीतेjयादयः Oवषयाः 1श}यते। अE Lाhयते-
Oवशेषधमaः यथा पु +ष5य iते पु +षधमaः तथैव नायaः कृ ते नार=धमaः। गृ ह5थ5य कृ ते Lवृ िjतधमaः, सYयासीनां कृ ते
आयु _यं L ् रं ◌ा‘मु खोभं◌ुiते यश5यं दpणामु खं।
Dनवृ िjतधमaः। एवमेव ˆाŒमणाद=नां कृ ते पृ थक्-पृ थक् धमƒ य उiतः सो Oवशेष धमaः।
w2यं Ljयं‘मु खोभु ंiते §तं भु ंiते Œयु दं‘मु खे।।
असाधारणधमaः असाधारणजनानां कृ ते धरणीयमि5त। न साधारणमनु _याः तदwधकाMरणो भविYत।
अथाaत ् आयु षो RहतमYनं Lां‘मु खो भु ंiते। यशसे Rहतं दpणामु खः। w2य1मyछYL- jयं‘मु खो भु ंiते §तं सjयं
आपGमaः-OवपRद Dनपjय जीवः 5वं मु …यमु ‹े?यं लnधं चेत ् पापमापGमajवेन मjवाऽऽचरDत तदा न स पापभाक्
पु gयफल1मyछन ् उदं ‘मु खो भु˜जीत ् । पु जयेदशनं Dनjय1मjयु ijवा भोयाYन5य पू जनं कृ jवा Lाशये◌ेत ् । तेन
भवDत। आjमरpायै आपGमƒ धमaOवDनaRदa_टः।
पू जनेन बलमू जa˜च Lाhनु ते। अपू िजतमYनमु भयं बलमू जa˜च Oवन?यDत। अDतभोजनमनारो‘यमनायु _यं च
धमa5य लpणं मनु रेव॰चकार-
धृ Dतpमादमोऽ5तेयंशौच1मिYlयDन@हः।

धीOवaAया सjयमdोधो दशकं धमaलpणम ्।।

चतु थK शु zवसू Eम-् शु zवशCद5याथaः रजू भवDत। रवामाOपतवेAया रचना शु zवसू E5य LDतपाAयOवषयो वतaते।
भवनाRद Dनमाaणाय अ5य महjjवं नाि5त LyछYनम ् । रे खागxणत5य पु रातन“ानाय शु zवसू Eाणामuययनमतीव
महjjवपू णa मि5त।

एतदDतMरiतं अYयेऽOप OवOवधाः Oवषयाः पौरोRहjये OवAयYते येषां महjjवं सव]षां जनानां कृ ते सिYत।
यAयेवमु yयते पौरोRहjये भारतीया सं5कृ Dतः साpात ् भवDत चेत ् नाDतशयोिiतः। अतः समाज5या^यु दयः
सं5कृ तसं5कृ Dतसंरpणे अव?यं भOव_यDत।
समाज5या^यु दये पौरोRहjय5यावदानम ् अशु wचभू ajवा 2ु Dत5मृ jयु Rदतं कमa न कु याaRदDत महOषa भृ गु मतं OवAयते। पु +षाथaचतु _टय5य संLाhतये
2ु Dत5मृ jयु RदताDनकमाagयव?यमेव कjतaCयाDन। एतदथaमाjमशु OG‰पीodया सं5काराः समेषां कृ ते आव?यकम ् ।
डा. रामराजउपाuयायः
पर˜च सं5काराणां सं…या OवDन?चयOवषये वैमjयं s?यते। महOषaगौतम5यमतानु सारे ण अ_टचjवाMरंशत ्
पौरोRहjयOवभागाuयpः सं5काराः OवDनि?चताः। ते सिYत गभाaधानम ्, पु ंसवनम,् सीमYतोYनयनम ्, जातकमa, नामकरणम ्, अYनLाशनम ्,
चौलम ्, उपनयनम ्, चjवाMरवेद¥ताDन, 5नानम ्, सहधमaचाMरणीसंयोगः, प˜चमहाय“ानामनु _ठानम,्
2ीलालबहादु रशा5Eा◌ीराि_’यसं5कृ तOवAयापीठम ्
अ_टकापावaणं 2ाGं, 2ावणी, आ@हायणी, चैEी, आ?वयु जी, सhतपाकसं5थाः, अ‘Yयाuयेयम ्, अि‘नहोEम ्,
नवदे हल=-16 दशaपू णa मासौ चातु माa5याDन, आ@यणेि_टः, Dन‰ढपशु बYधः, सौEामxणः इDत सhतहOवयa“सं5थाः, अि‘न_टोम,
अjयि‘न_टोम, उi•य, षोडशी, वाजपेय, अDतराE, आhतोयाaम इDत सhतसोमय“सं5थाः एते चjवाMरंशत ्
पु रः अ@े Rहतं करोDत यजमान5य स पु रोRहतः त5य भावः पौरोRहjयम ् । पौरोRहjये यजमान5य कzयाणाय
सं5काराः। अ_टौ आjमगु णाः- दया सवaभू तेष,ु शािYतः, अनसू या, अनायासोमांगzयम ्, अकापagयम ्, अ5पृ हा चेDत।
wचYjयते। यजते मान1मDत यजमानः। अथाaत ् सः जनः यः मानपू वaकं 2Gापू वaकं॰च दे वानां यजनं करोDत
य5य ऐते चjवाMरंशत ् सं5काराः सिYत पर˜च अ_टौ आjमगु णाः न सिYत स ˆŒमणः लोकं न गyछDत
यजमानसं“या 5वीodयते। एतAयजनं यजमान5या^यु दयाय भवDत। समू हः समाजेDत …यापको भवDत।
सायु यमOप न LाhनोDतjयथaः। य5य जन5य पा?व] ऐते सं5काराः तथा चा_टौ आjमगु णाः सिYत स ˆŒमणः लोकं
समाज5या^यु दयं पौरोRहjय Aवारा भOवतु ं शiनोDत।
गyछDत सायु यमOप Lाhनोतीjयथaः।
वेद5य ष—वेदांगाDन सु L1सGाDन। 1शpाकzपोCयाकरणं Dन+iतं छYदं योDतषं॰च। वंदांगे_वेषु कzपनाZनः
महOषa आंwगरसेन प˜चOवं शDतसं5काराः DनगRदताः। प˜चOवं शDतसं5काराणां
वेदांगः पौरोRहjय5य पु ि_टं करोDत। कzपो वेदOवRहतानां कमaणामानु पू Cय]णकzपनाशा5Eम ् । 5प_टमि5त यत ्
नै1मिjतकवाOषaकमा1सकDनjयभेदेनचातु Oवauयमाहा?वलायनः। नै1मिjतकाः षोडशोiता समु Aवाहावसानकाः।
वेदOवRहतानां कमaणां शा5Eं कzपशा5Eामि5त। य5तु odयावान ् पु +षः स OवAवान ् इDत Lमाणीodयते यत ्
सhतैवा@यणाAया?च सं5काराः वाOषaकाः मताः। मा1सकं पावaणं Lोiतमशiतानां तु वाOषaकम ् ।महाय“ा5तु Dनjयाः
odयावान ् पु +ष एव व5तु तः OवAवांसोऽि5त। odया कमaकाgडे DनRहतमि5त यतोRह कमaणः काgडम ्
5यु ः सYuयावyचाि‘नहोEवRदDत।
कमaकाgडमि5त। काgडं नाम dमः। तRहa कमaणः dमः कमaकाgडे सु शो1भते। तमेवाधारमि5त पौरोRहjय5य।

पार5करगृ Œयसू E5यLणेता महOषa पार5कराचायžः Eयोदशसं5काराः 5वीodयYते। तE Oववाहः, गभाaधानम ्,


मु …यतः कzपसू Eाxण चातु OवaधाDन। 2ौतसू Eम,् गृ Œयसू Eम, ् धमaसू Eम ् शु zवसू Eं॰चेDत। 2ौतसू Eे
पु ंसवनम,् सीमYतोYनयनम ्, जातकमa, नामकरणम ्, Dन_dमणम ्, अYनLाशनम ्, चू णाकरणम,् उपनयनम ्,
ˆाŒमण@Yथवxणaतानां 2ौताि‘नयागानां dमबG वणaनमि5त। वjतaमाने 2ौतयागानां Lचलनं लु hतLायदर=s?यते।
केशाYतम ्, समावतaनमYjयेि_टसं5कारा_च। येषां समेषां सं5काराणां सZपादनं जनानाम^यु दयाय भवDत।
यतोRह इदानीYतने जनाः ताsशा न सिYत याsशाः तदानीYतने आसन ् । 2ौतयागाद=नां कृ ते अwधकारDन‰पणं
अDतसमासेनेदं Oवचायaत-े
काjयायन2ौतसू Eे Lाhयते। तE Lथमसू E5य Cया…यायां वेदाuययने वृ jते तदनYतरं ताsशवेदLDतपाRदतेषु कमaसु
अwधकारः अनु _ठान‰पो Cयापारः क5य इDत Oवचायaते। तE Dनणaयः मनु _याणामेव कमa5वwधकारः। तेषामेव Rह Oववाहसं5कारः-Oव1श_टं दाDयjव5य वहनं Oववाहोऽि5त। सव] सु पMरwचताः सYjयनेन सं5कारे ण। अ5माA
अनु _ठानसाम•यa मि5त। दे वाद=नां तु दे वताYतराAयभावात ्, Dतयaगाद=नां कमाaनु _ठानाशiते?च न तेषामwधकारः। सं5कारादे व गृ ह5था2मार^यते। सं5कारे णानेन पDतं पjनी पjनी पDत˜च LाhनोDत। अE Oव_टर@हणLकरणे-
वेदोiताDन सवाaxण कमाaxण पु gयफलजनकाYयेवेDत। 2ौतयागाAयwधकार=णां Dन‰पणे तE बहू Dन सू Eाxण LाhयYते। वषƒऽि5म समानानामु Aयता1मवसू यaः। इमं तम1भDत_ठा1म यो मा क?चा1भदासती। Lकरणेऽि5मन ् गदाधरभा_ये
ताDन सवाagयE OववेचनीयाDन न भOवतु ं शiनु ते। अ5माकं भावः केवलं 2ौतसू Eयु iताDन कमाaxण समाज5या^यु दये उiतम ्- कु ल“ानाचारवपु वaयोगु णैरहं समनानां सजातीयानां मuये व_मaः 2े_ठः ये_ठः अि5म भवा1म।
OवAयते। तेनाचरणेन सZपादनेन च उपकारो भवDत। दशaपू णa मासा^यां यजेत ् 5वगaकामः इjयाRद वाiयैMरदं उAयतामु दयं Lकाशं कु वaतां @हनpEाद=नां मuये सू यa इव। oक˜च इमं Oव_टरं तं पु +षमु R‹?य Oव_टरवत ्
1सGम ् । बGम1भलpीकृ jय Dत_ठा1म अधः कृ jवोपयु aपOवशा1म। यः क?चन ् मा माम1भदासDत उपpीणं कतु K इyछDत।

AOवतीयमि5त गृ Œयसू Eम ् । गृ Œयसू Eेषु षोडशसं5काराणां Oव1श_टं वणaनमि5त। समेषां मानवानां जीवने मYEोऽि5मन ् य˜ावमु ˜ ू तंतम^यु दय5यभावम ् ।जन5या^यु दयः तदा न भOवतु ं शiनु ते यदा अ^यु दय5य भाव5य
सं5काराणां महjjवं कsशमि5त इjयवणaनीयमि5त परं ॰च समाज5या^यु दये संpेपतोऽE LDतपाAयते। Cयु jपिjत नa भवDत। पर5परं भावयYतः कमाaxण सZपादने अ^यु दयो भवDत। सjयमेवमु iतम-्

सम ्-कृ ˜◌ा◌्-घ˜◌ा◌् Ljययेन Dन_पYनोऽयं सं5कारशnदः। संि5dयते येन कमaणा स सं5कारः। सYतु _टो भायaया भEाa भEाa भायाa तथैव च।
आjमशर=राYयतरDन_ठो OवRहतodयाजYयोऽDतशयOवशेषः सं5कारः। आjमशु Gेः Lodया सं5कारLodयाः। यतोRह
ति5मYनेव कु ले Dनjयं कzयाणं तE वै ”ु वम ् ।।
गृ ह5थजीवनं कzयाणसंप ृ iतं भवेदेतदथK उिiतMरयमतीवसमीचीना वतaते। Oववाह- सं5कारे ऽOप आयु _यं L ् रं ◌ा‘मु खोभं◌ुiते यश5यं दpणामु खं।
दयालZभनLकरणैरेताsशाः Oवचाराः समु देjयि5मन मYEे
् -
w2यं Ljयं‘मु खोभु ंiते §तं भु ंiते Œयु दं‘मु खे।।
मम ¥ते ते दयं दधा1म मम wचjतमनु wचjतं तेऽ5तु
अथाaत ् आयु षो RहतमYनं Lां‘मु खो भुi
ं ते। यशसे Rहतं दpणामु खः। w2य1मyछYL- jयं‘मु खो भु ंiते §तं सjयं
मम वाचमेकमना जु ष5व LजापDत_Fवा Dनयु नiतु मŒयम ् ।। पु gयफल1मyछन ् उदं ‘मु खो भु˜जीत ् । पु जयेदशनं Dनjय1मjयु ijवा भोयाYन5य पू जनं कृ jवा Lाशये◌ेत ् । तेन
पू जनेन बलमू जa˜च Lाhनु ते। अपू िजतमYनमु भयं बलमू जa˜च Oवन?यDत। अDतभोजनमनारो‘यमनायु _यं च
मYE5या5य Cया…यानावसरे गदाधरमहोदयैः LDतपाRदतम ्- मम ¥ते शा5EOवRहतDनयमादौ ते तव दयं मनः
भवDत। अजीणaजनकjवेन रोगमरणहेतु jवात ् । अ5व‘यK च 5वगaहेतु यागाRद Oवरोwधjवात ् ।
दधा1म 5थापया1म। oक˜च मम wचjतमनु मम wचjतानु कू लं ते तव wचjतम5तु । jवं च मम वाचं वचनं एकमना
अपु gय1मतरपु gयLDतपpjवात ् ।यथा-
अCय1भचाMर मनोवृ aिjतजु aष5व _टwचjतादरे ण कु +_व। jव jवां स च एवं LजापDतमaŒयं मदथK मा
LसादDयतु 1मjयथaः Dनयु नiतु Dनयोजयतु । मYE5या5योपयोwगjवं अ^यु दयाय वतaते । पDतपjYययोमauये भेदो मा अनारो‘यमनायु _यम5व‘यK चाDतभोजनम ् ।
भवेRदDत ताjपयाaयः। Lकारे णानेन Lकरणेऽि5मन ् बहू Yयु दाहरणाDन LाhयYते पर॰च सव]षामE वणaनं न कतु K
अपु gयं लोकOवAOव_टं त5माjतjपMरवजaयेत ् ।।
शiयते।
Lकारे णानेन सं5काराः समाज5या^यु दये महती भू 1मकां DनवaहYती।
2- गभाaधानसं5कारः- गभाaधानसं5कारे ण बैिजकंगा1भaकं दोष˜चोपशमयDत। बैिजकदोष5य गा1भaकदोष5य च
Lभावः गभaगत1शशो+पMर भवDत। अनेनैव Lभावेण वंशानु गत+जाः सYतानं LDत परZपरया गyछDत। दोषयु iतं तृ तीयमि5त धमaसू Eाम-् इदानीं ये मनु 5मृ Dत-या“वziय5मृ DतLभृ Dत@Yथाः धमaशा5Ejवेन गृ ŒणYते ते सव]

1शशु माaभवेदेतदथK सं5कारोऽयं सZपाAयते। यतोRह 1शशु सZयक् ‰पेण न भवेत ् चेत ् सं5कार5य का कथा? कzपसू Eमेव Lाणसंयु iतं कु वaिYत। धमaसू Eाणां सं5कृ तवां‘मये Oव1श_टं सZमानं आदर˜चाि5त। धमaसू Eेषु
LDतपाRदताः सव] धमाaः सू Eकारै नa Lकिzपताः अOपतु तै Lाiतने^यः ™ोते^यः यथा समये Cया…याताः। महOषa
3- पु ंसवनसं5कारः- गभa5थ1शशु ः वीयaवान ् भवेदेतदथK पु ंसवनसं5कारः odयते । कू मaOपjतं चोप5थे कृ jवा स यRद
बौधायन5य मतं बौधायन5मृ तौ- उपRद_टो धमaः LDतवेदम ् त5यानु Cया…या5यामः। आप5तZबोऽOप अथातः
कामयेत ् वीयaवाYj5याRदDत Oवकृ jयैनम1भमYEयते। सं5कारे णानेन गभa5थ1शशोः बलं OववGaDत।
समयाचाMरकान ् धमाaन ् Cया…या5यामः। इjथं धमaसू Eाxण Lाiतनानामेव धमाaणां Cया…यान‰पाxण सिYत।
4- सीमYतोYनयनसं5कारः- अयमु जाaवतो वृ pउजšव फ1लनीभव इjयनेनमYEोण सं5कारोऽयं सZपाAयते। अE
धमaसू Eाकाराः धमK चतु षु a भागेषु OवभजYते। साधरणधमaः, Oवशेषधमaः, असाधारणधमaः आपGमa?च। तE
Dनद] शो OवAयते औदु ZबराRदपु˜जमाबuनाDत भताa अयमू जाaवत इDत मYEेण। गभa5थ1शशु ः उजाaवान ् भवेदेतदथK
साधारण धमaः दानतपोय“भेदेन >EOवधः। अथaदान-ˆŒमदान-अभयदान˜च दाने भविYत। अथaदाने अथa5य
सीमYतोYनयनं odयते।
अYनाRदक5य वा दानं odयते। ˆŒमदान5य संबंधः OवAयादानेन सह OवAयते। अभयदानं भयातु राणां कृ ते
Lकारे णानेन जातकमaसं5कारः मेधजननायु _ये करोDत। नामकरणDन_dमणाRदकं कृ jवा ष_ठे मा1स Lदे यमि5त। तपोऽOप >EOवधः शर=रतपः मानसतपो वाiतप?च। शर=रतपे ¥ताRदकं DनयमाRदक˜च 5वीodयते।
अYनLाशनम ् इjयनेन अYनLाशनसं5कारः कjतaCयः। ष_ठमासानYतरं शर=र5य सZयक् Oवकासाय अYनLाशनं मानसतपेन मनः शु Gं odयते। वाiतपेन वाणीशु Gं odयते। मनसावाचाकमaणा शु Gो पू तो जनः सZमानयो‘यं
odयते। अYन5य भpणं शर=र5य कृ ते शु भं भवेदेतदथaमYनLाशनसं5कारो भवDत। उपनयनाRदकं “ान5या1भवृ Gये भवDत। य“5य अ_टादशभेदाः भविYत। य“5य >EOवध ् ं◌ा ‰पं कमaय“ः, उपासनाय“ः “ानय“?च OवAयते।
कjतaCयम ् । गु रोः समीपे 1शpाथK बालक5यानयनमु पनयनमि5त। सं5कारे णानेन बटु ˆŒमचार= 5व तनु ं ˆाŒमीयं Dनjयनै1मिjतककाZयाuयाjमाwधदै वाwधभू तभेदैः कमaय“ः ष—Oवधः Lोiतः। उपासनाय“ः नवOवधः
करोDत। यथा- Dनगु aणोपासना, सगु णोपासना, अवतारोपासना, ऋOषOपतृ दे वतोपासना, भू तLेतासु राAयु पासना, मYEयोगोपासना,
हठयोगोपासना, लययोगोपासना, राजयोगोपासना च । “ानय“ः >EOवधः 2वणमननDनRदuयासनभेदेन।
5वाuयायेन¥तैहƒमै5EैOवAयेनेययासु तैः।
अE दानतपो य“ानां संकलने कृ ते चतु OवKशDतभेदाः अभवन ् ।सािjवकाRदगु णEयैः >Eगु णीकरणेन AOवसhतDतjवं
महाय“ै?चय“ै?च ˆाŒमीयं odयते तनु म ् ।।
Lाhयते। Lकारे णानेन Oवचारणेन सवाaxण धमाaxण सनातनधम]ऽ- Yतभू aताDन सिYत। सनातनधमa5येदं 5व‰पं
आचारOवचारCयवहार5य 1शpा अि5मन ् सं5कारे Lद=यते। OवAया कथं Lाhयते? OवAयायाः महjjवं oकमि5त सवaलोककzयाणकरं वतaते।
जीवने ? एताsशाणां सव]षामु पMर गु +ः 1श_यं “ानं ददाDत। oकं कjतaCयमकjतaCयं वा इDत सवaमEा Oवचायaते। क5यां
Rदशायां मु खं कृ jवा भु˜जीतेjयादयः Oवषयाः 1श}यते। अE Lाhयते-
Oवशेषधमaः यथा पु +ष5य iते पु +षधमaः तथैव नायaः कृ ते नार=धमaः। गृ ह5थ5य कृ ते Lवृ िjतधमaः, सYयासीनां कृ ते तjjवतो वेदाः Dनjयाः। वेदानां Dनjयjवे सDत शnदानामhयDनjयjव1मjयाहु ः। नैवं शiयं शnदाः Dनjयाः।
Dनवृ िjतधमaः। एवमेव ˆाŒमणाद=नां कृ ते पृ थक्-पृ थक् धमƒ य उiतः सो Oवशेष धमaः। शnदानां Dनjयjवात ् वेदानामOप Dनjयjवम ् ।तदु iतं पत˜ज1लना-

असाधारणधमaः असाधारणजनानां कृ ते धरणीयमि5त। न साधारणमनु _याः तदwधकाMरणो भविYत। ‘Dनjयाः शnदाः। Dनjयेषु शnदे षु कू ट5थैरOवचा1ल{1भवaणžभaOवतCयमन- पायोपजनOवकाMर1भः।̉

आपGमaः-OवपRद Dनपjय जीवः 5वं मु …यमु ‹े?यं लnधं चेत ् पापमापGमajवेन मjवाऽऽचरDत तदा न स पापभाक् तथा - ‘2ोEोपलिnuबु(a ि◌Dन@ाaŒयः Lयोगेणा{1भ{व1लत-आकाशदे शः शnद̉ इDत।
भवDत। आjमरpायै आपGमƒ धमaOवDनaRदa_टः।
अथाaत ् वैRदकाः लौoकका?च सव] शnदाः Dनjयाः। शnदाथaसZबYधनां Dनjयतां Lमायन ् तदु iतं भतृ aहMरणा-
धमa5य लpणं मनु रेव॰चकार-
Dनjयाः शnदाथaसZबYध5तEाZनाता महOषa1भः।
धृ Dतpमादमोऽ5तेयंशौच1मिYlयDन@हः।
सू Eाणामनु तYEाणां भा_याणा˜च Lणेत ृ 1भः।।
धीOवaAया सjयमdोधो दशकं धमaलpणम ् ।।
शnद5य Dनjयjवे सDत आध ् ◌ुDनकयु गसं
े 5कृ तवा–मये Cयाकरणशा5Eा5य वै1श_Fयम5jयेव। यथा शर=रं
चतु थK शु zवसू Eम-् शु zवशCद5याथaः रजू भवDत। रवामाOपतवेAया रचना शु zवसू E5य LDतपाAयOवषयो वतaते। नेjतद5तपादाAयघõमYतरे ण सु खं नावDत_ठते, तथैव वेदाuययनमOप न सZभवDत वेदाघõमYतरे ण। तथा च
भवनाRद Dनमाaणाय अ5य महjjवं नाि5त LyछYनम ् । रे खागxणत5य पु रातन“ानाय शु zवसू Eाणामuययनमतीव वेदाघõ◌ाDन षF-‘1शpा-Cयाकरण- छYद-योDतष-Dन+iत-कzप?चे̉Dत। तथा चोiतम ् -
महjjवपू णa मि5त।
छYदः पादौ तु वेद5य ह5तौ कzपो{थप©यते।
एतदDतMरiतं अYयेऽOप OवOवधाः Oवषयाः पौरोRहjये OवAयYते येषां महjjवं सव]षां जनानां कृ ते सिYत।
योDतषामयनं चpुDनa+iतं 2ोEामु yयते।।
यAयेवमु yयते पौरोRहjये भारतीया सं5कृ Dतः साpात ् भवDत चेत ् नाDतशयोिiतः। अतः समाज5या^यु दयः
सं5कृ तसं5कृ Dतसंरpणे अव?यं भOव_यDत। 1शpा Ÿाणं तु वेद5य मु खं Cयाकरण5मृ तम ् ।

त5मात ् साघõमध ् ◌ीjयैव ˆŒमलोके मह=यते।।

यथा शर=रावयवेषु Lधनाघõ◌ं मु ख1मव वेदाघõ◌ेषु Cयाकरणं Lधनम ् ।Cयाकरणं वेद5य मु खं वतaते। Lोiतं
सं-कृ तवाLमये *याकरण-य वैHश:टNढम ् भतृ aहMरणा-

रामसेवक झा आसÂZˆाŒमण5त5य तपसामु jतमं तपः।

1शpाशाि5E, नCयCयाकरणाचायaः Lथमं छYदसामघõ◌ं Lाहु CयाaकरणZबु धः।।

ramsevak.jha@gmail.com अOप च -

OवwचEो{ि5मन ् जगतीतले{तीवदु लaभं मानवजYम। मानवजYमलnuवाOप uमaसाuनमYतरा न


तªवारमपवगa5य वा–मलानां wचoकिjसतम ् ।
पु +षाथa1स(ि◌◌ः। uमाauमaOववेक?च साघõ◌ेपाघõवेदाuययनमYतरे ण भOवतु महaDत। तदे व Lोiतं भगवता
भा_यकारपत˜ज1लना- पOवEां सवaOवAयानामिuवि◌ध ् ं Lकाशते।।

̈ˆाŒमणेन Dन_कारणो uमaः षडघõ◌ो वेदो{uयेयो “ेय?चेDत̉ CयाodयYते Cयु jपाAयYते शnदा अनेनेDत Cयु jपjjया करणाथaकzयु FLjययाYतो{यं ‘Cयाकरण̉ शnदः।
‘शnदानु शासनम̉
् इDत Cयाकरण5या{YवथK नाम। अनु 1श_यYते असाध ् ◌ुशnदे ^यो OवOवyय बोuयYते
वेदाः मानवसं5कृ तेमू aलभू ताःमहाDनuयः, परमे?वरोपRद_टjवाÂि◌jया?च। तदु iतम यजु
् व]दे -
इjयनु शासनम,् शnदानामनु शासनम,् शnदानु शासन1मDत Cयु jपjjया करणाथaकzयु FLjययाYतः ‘शnदानु शासन̉ वाiयपद=यकृ तः भतृ aहरे ः s_टौ मोp1मyछतां जनानां कृ ते अकु Rटलो{थाaÂ◌ासा@वतš सरलः Lश5त?च
शnदो Dन_पAयते। अत एव भगवता पत˜ज1लना - राजमागƒ OवAयते Cयाकरणशा5Eाम ् ।लौoकका^यु दयानां Lांशु ल^यानामू uवaमवि5थतानां सोपानAवारै व सZभवDत
लाभ5तEा सोपाने Lथमः पद5थापनाधरः Cयाकरणशा5Eा1मदं भवDत-
̈अथ शnदानु शासनम̉
् इDत Cयाकरण5य साpाjLयोजन1भRहतम ् ।
इदमाAयं पद5थानं 1स(ि◌सोपानपवaणाम ् ।
यAयOप OवAयापदं चतु ^यƒ धतु ^यो Dन_पAयते OवA “ाने, OवA Oवचारणे, OवA सjतायां, OवAलृ लाभे चेDत।
तथापीह “ानOवचाराथaकधतु ^यो Dन_पÂ◌ं OवAयापदं OवAयते LासDघõकम ् । “ानपयाaया Oवचार5व‰पा वा सा इयं सा मोpमाणानामिजŒना राजप(Dतः।।
Cयु jपिjतOवaना नािuगYतु ं शiयते Cयु jपjjयाधयक5य Cयाकरणशा5Eा5य सावaका1लक सावaदै1शक च
आनYदवधर् ◌्नाचायaः uवDनलpणकाMरकायां समागत5य ‘स uवDनMरDत सू Mर1भः कwथतः̉ इjय5य
LासDघõकता न याDत LयjनLDतपादनीयताम ् । उपपिjत5व5या एवमाकलनीया तथाRह-Cयु jपjते दु लaभjवं
Cया…यायां DनगदDत-
मDतमjसु OवRदतम ्-
‘OवAवदु प“ैयमु िiतः न यथाकथ˜ि◌चत ् Lवृ jतेDत। Lथमे Rह OवAवांसो वैयाकरणाः। Cयाकरणमू लjवात ्
नरjवं दु लaभं लोके OवAया तEा सु द ु लaभा।
सवaOवAयानाम ् ।̉
कOवjवं दु लaभं तEा Cयु jपिjत5तु सु द ु लaभा।।
भगवाYपत˜ज1ल5तु )‘वेदमYEां समु «◌ृjय वैयाकरणानां मतमु पपादयDत-
शnद5य सु बYताjमक5य DतघYताjमक5य वा “ानं CयाकरणLodयाया Oवना नैव सZभवDत। “ानेन Oवना
सiतु 1मव Dततउना पु नYतो यEा ध ् ◌ीराःमनसा वाचमdत।
त5य LयोगमOप कjतु K न शiनोDत कि?चदतः Cयाकरणशा5Eां भवतीहोपयोwग। तदे व Lोiतम ्-
अEा सखायाः स…याDन जानते भlै षां ल}मीDनaRहतािuवाwच।।
̈यAयOप बहु नाध ् ◌ीषेतथा{Oप पठपु Eा Cयाकरणम ्̉
अथाaदेष दु गaमोमागaः एकगZयो वाि‘वषयः। के पु न5ते एताsशा ये जानते वाि‘वषय1मDत चेA वैयाकरणाः।
एव˜च महाभा_ये पत˜ज1लDनगaदDत-
एषां वैयाकरणानां वाwच भlा ल}मीDनRहa ता भवDत। एवम ्-
̈एकः शnदः सZय‘“ातः सु _ठु Lयु iतः5वग] लोके च कामध ् ◌ु‘भवतीDत̉।
उतjवः प?यÂ ददशaवाचमु तjवः शृ gवÂ शृ णोjयेनाम ् ।
वेदमYEो{Oप 5पु फटं CयाकरणLodयां DनRदaशतीDत महाभा_ये -
उतो jव5मै तYवं Oवस™े जायते पjये उशती सु वासः।।
चjवाMर शृ घõ◌ाxण Eायो अ5य पादा Aवे शीष] सhतह5तासो अ5य।
अथाaत ् अवैयाकरणः प?यÂOप नैव प?यDत शृ gवÂOप नैव शृ णोDत यथा- वयं सपaमYEाRदकं नैव जानीमः न
>Eध ब(◌ो वृ षभो रोरवीDत महो दे वो मjयां आ Oववेश।। चा1भLायम5यावगyछामः साuनाभावात ् । oकYतु साuनायां सवK सािuयतु ं शiयम ् । एवं वागOप वाि‘वदे
Cयाकरणशा5EापMरशीलनपराय 5वमाjमानं Oववृ णु ते। यथा-कामयमाना जायापjये सु वासाः 5वमातमानं Oववृ णु ते
महाभा_ये DनगRदतम ् - Lधन˜च वेदाघõ◌ेषु Cयाकरणम ् । Lधने च कृ तो यjन पफलवान ् भवती̉Dत।
इDत। 5वतः Lामाgये वेदे वाचः Cयु jपिjतशा1लनामेताsशी 5तु Dत+पल^यते। अतः एवं वiतु ं शiयते यत ् - Oवना
मYये याDन मु …यLयोजनाDन तEा DनRदa_टाDन OवAयYते तेषां Cयु jपjjयाधन एव समावेशो भOवतु महaDत।
CयाकरणLodयापMर“ानाA भाषायां सं5कारः न कदाOप सZभवDत। Oवना सं5कारे ण भाषा तु सं5कृ तैव न भवेत ् ।
यद1भलa}य पदम˜जयाK हरदjत DनगRदतम ्-
अथाaत ् सं5कृ ता पMर_कृ ता दोषरRहता भाषा सं5कृ तभाषा क•यते। अतैव सं5कृ तवा–मये Cयाकरण5य
उपासनीयं यjनेन शा5Eां Cयाकरणं महत ् । वै1श_ट—ढम5jयेव। वैयाकरणं LDत Dनतरां 2(◌ालु ः पु _पदYतः संलपDत-

Lद=पभू तं सवाaसां OवAयानां यदवि5थतम ् ।। ‚_टः शापेन दे Cया 1शवपु रवसतेवaYAयहं मYदभा‘यः।

भाCयं वा जYमना मे यRद मलक1लले मjयaलोके सशोके।।

ि5न‘ध1मदु a‘uधरामलमध ् ◌ुरसु धOवYदDन5यिYदनी1भः।


कामं जायेय वैयाकरणभxणDत1भ5तू णaमापू णaकणaः।। इDत। एवं काwचत ् पMरणयकामा Oवदु षी भाOवनं वरम1भभावकैरिYव_यमाणं मू खK वी}या1भभावकानां पु रतः
5वा1भLायमेवं DनवेदयDत-
अEा वैयाकरणभxणतेOवaशेषणं सZपू णa एव तृ तीयचरणः मYये OवAयोतयDत पMरकरालघ—ढारम ् ।
रघु वंशमहाकाCय5य मघõलमाचरता कOवकु लगु +णा का1लदासेन शnदाथ जगतः मातृ Oपतृ ‰पेणवxणaतौ- ̈य5य ष_ठ¬ चतु थš च Oवह5य

वागथाaOवव सZपृ iतौवागथaLDतपjतये। च Oवहाय च।

जगतः Oपतरौ वYदे पावaतीपरमे?वरौ।। अहं य5य AOवतीया 5याA AOवतीया 5यामहं कथम ्̉।। इDत

वागथ सिZभÂ◌ौ तयोः LDतपिjतः Cयाकरणेनैव भवतीDत तदथK सृ ि_टसZपादक- यो5तlू पेणैव 5तु Dतः एवं कि?चÂधर् ◌्नः uनवYतं uनं याचमानः Cयाकरण5य केवलं समासLकरणाDन सं5मारयDत-
कृ ता।
AवYAवो AOवगु रOप चाहं मAगेहे DनjयमCययीभावः।
शnदˆŒमवादो Rह Cयाकरणदशaन5य सवa5वं यत ् LाyयनCयोभयCयाकरणानु मतं महाभा_ये
तjपु +षकमaधरय येनाहं 5यां बहु ¥ीRहः।। इDत
बीज‰पेणा–कु Mरतं वाiयपद=येषु तA Cया…यासु अYयEा च पzलOवतं सत ् पु _पपफलोपगम‰पेण पMरणत1मDत
s?यते। यथा-‘त5याRद उदाjतमधर् ◌्̍5वम ्̉ ;1/2/32G इDत सू Eाभा_ये यदु iतं भगवता पत ˜ज1लना- त5मात ् लोकवेदयोः शा5Eोषु च सं5कृ तवा–मये Cयाकरण5य वै1श_ट—ढं सावaका1लक सावaदै1शक च।

‘Cयाकरणं नाम इयमु jतरा OवAया̉। अEोjतरा OवAयापदे न दशaनम1भLेतं त5येDत मYये। यथा-उjतरमीमांसा इjयलम ् ।

“ानwचjतपरा पू वaमीमांसा तु कमाaवबोिuकेDत। य‹ृ?यते उपDनषRद ‘नाम‰पे Cयाकरणवाणी̉Dत। तlू पं तु


व5तू नामकृ Dतनाaम पु नवाa–मयाjमकमेव जायते। य5य तjjवतो{वबोधय भवjयेव शnदशा5Eा5यापेpा।

अनाRदDनuना Dनjया वागु jसृ _टा5वयZभु वा।

आदौ वेदमयी RदCया यतः सवाaः Lवृ jतयः।।

इDत शघ—ढरभगवjपादे नोिzलxखतः ?लोकः भतृ aहरे ः वाiयपद=य5य मघõलपAयम ्-

अनाRद Dनuनं ˆŒम शnदतjjवं यदpरम ् ।

Oववतaत{े थaभावेन Lodया जगतो यतः।। इDत संवदDत।

आलघ—ढाMरकवरे ण दिgडनाOप पAयेनानेन Lद1शaतो{ि5त-

इदमYध ् तमः
ं कृ j5नं जायेत भु वनEायम ् ।

यRद शnदाŒनवयं योDतरासंसारं न द=hयते।।

oक˜च न केवलं वेदे शा5Eोषु चैव Cयाकरणमु पयो‘यOप तु लोकयाEायामOप सामाYयजन5या5योपयोगं


प?यामः। तAयथा Lौढा काwचA गोपवध ् ◌ू◌ःLथमतः वनमा1लनमनु पदं पDत˜च रDत Lाथaनायां समागतं वी}य oकं
कjतaCयOवमू ढा Oव?व5तां चतु रां च सखीं पृ yछDत-‘आयातो वनमाल= गृ हपDतरा1ल समायातः̉। झRटjयेव सा सखी
सघ—ढे तेन तयोः पु रत एव मYये सम5याम5या समादिuत-‘5मर सxख पाxणDनसू Eां OवLDतषेध ् ◌े परं कायaम ्̉
Significance of the term “Dhīra” in the Upani•adic Philosophy: 5.13.1); ‘Tameva dhīro vijñāya’ (Bŗhadāraņyaka Up.-4.4.21); ‘Tadvij nena paripa♣yanti
dh×r ’(Mu∂akopani•ad-2.2.7). Ka↑hopani•ad contains much more references on this term
comparing to the others like- ‘Tam tmastha⋅ ye’nupa♣yanti dh×ra’(2.2.12/13; Śvetāśvetara
Up.-6.12); ‘Indriy ≡ ⋅ p♦thagbh va⋅ udayastamayau ca yat, prithagutpadyamananam matv
dh×ro na ♣ocati’(2.3.6); ‘Dh×ro har•a♣okau jah ti’(1.2.12); ‘tm na⋅ matv dh×ro na
SURJYA KAMAL BORAH ♣ocati’(1.2.22/2.1.4); ‘Atha dh×r  am♦tatva⋅ viditv ’(2.1.2). He is one who desires of
Ph. D. Scholar,
Special Centre for Sanskrit Studies immortality and with eyes averted from sensuous object, sees the tman within. Because one
Jawaharlal Nehru University
sees the outer world not the inner self due to the natural tendency of outgoing senses.ix He
knows what is eternal and what is non-eternal. What clearly dh×ra means in Upani•ads can be
Dh×ra is a very significant term in Indian intellectual tradition. The derivation of ‘dhīra’
bring out by its antonym mandax as is used in the Ka↑hopani•ad. We can translate both the
(adjective) is- dhī+ra+kai. ‘Dhī’ means intelligent, who has understanding of good and bad.ii
‘Ra’ means ‘samudra’ or in the sense of courage, determined, etc. Thus, dhīra means one terms as wise and ignorant. Thus dh×ra means one who is qualified by all those pre-conditions

who is stable-minded, self-confident, courageous, self-determined, and intelligent; and who has desirable for being a knower of Brahman with a discriminative power between ♣reyas and

patience together with a purified mind and heart, who is detached from sensual pleasures.iii In preyas or good and pleasure. Man is free to choose preyas or ♣reyas, yet, from the point of

Gītā also, it is said- samadukhasukha⋅ dhīram (2.15); tulyapriyāpriyo dhīra (14.24). This view of means and ends; ♣reyas and preyas approach man in a mixed-up form, as it were, in a

connotation has a very significant presence in the Upani•adic Philosophy. The significance form difficult to discriminate by a man of poor understanding. But the dh×ra can discriminate

comes in relation to the teachings of the Upani•ads, i.e. the realization of Brahman. Upani•adic between them and through the ♣reyas path acquire the knowledge of Brahman. Śruti says-

philosophy is the philosophy of Self-realization. It says that one should know the Self which is “Śreyas ca preyas ca manusyam etas tau samparitya vivinakti dhīra,
iv
identical with the ultimate reality or Brahman , and thereby one can become immortal and Śreyo hi dhīro’bhipreyaso v♦nite, preyo mando yoga-k•emād v♦nite.”xi
whose nature becomes full of bliss. But it is not possible to know or realize Brahman for Ranganathananda sums up like this-
everyone because it requires fulfilling some pre-conditions after which only, he becomes “The word dhira means ‘the wise one’ and indicates a combination of intelligence and
competent to be initiated and instructed by a guru. The spiritual journey is like walking in the courage. The Upani•ads speak of man’s greatness in two forms-first, his intelligence by which
v vi
sharp edge of a razor. The weak cannot realize this atman. Yama says that even the devat s, he understand the facts of the outer and the inner worlds; second, his courage, heroism, by
living in svargaloka, previously doubted about the existence of tma after death; but they were which he not only merely knows but also achieves truth and excellence. Mere intelligence is not
not capable of knowing this Ultimate Truth.vii It means- the qualities, devat s keep, are not enough; courage is also necessary. Their combination makes for the highest character where the
enough for being a knower of tm . When Yama says - “♣caryo vakt ku♣alo’sya labdh , power of knowledge becomes transmuted into the energy of vision. xii Indra and Virocana

♣caryo j t ku♣al nu♣i•↑a”viii, it is overstated that the knower as well as the teacher of shows this contrast of intelligence though both can be considered as courageous in their inquiry

brahmavidy are very rare to be found. to Brahman through Prajāpati.xiii The perfect combination of intelligence and courage is seen in
case of Nāciketā who raised his voice against his father, went to Yama and regarding the third
So, the Upani•ads have used the
boon, i.e. what happens to ātman after death, show his intelligence as well as courage. He was
term dhīra to differentiate the ordinary people from the discussion of self-knowledge. Most of
not attracted by the worldly desires or prosperities, lavishly given by Yama, instead of asking
the principal Upani•ads have used this term to designate the “knower of Brahman’. For
that third boon. But Nāciketā was intelligent enough in discrimination between the eternal Self
example- ‘dh×r  prety sm llok dam♦ta bhavanti’ (Kena Up.-2.13.); ‘Iti ♣u♣rum
and non-eternal phenomenal world, finding out the right question to ask to the right person.xiv
dh×r n m’ (I♣opani•ad-10); ‘Uddh sm dukthaviddh×rasti•↑hati’(B♦hdāranyakopani•ads-
Naciketā after having being tested by Yama before imparting him brahmajñāna, afterwards he permanent and the transient, renunciation of the fruits of action in this world and in the
has been praised by Yama for his renunciation of worldly possessions by the term dhirah-
other, the six treasures of ama etc. and the desire for emancipation.xxii Ācārya a≡kara
‘Dh♦ty dh×rao naciketo’tyasr k•×h.’xv We can summarizes the qualities of a dhīrapurū•a in
also says that an aspirant has to calm his mind, has to be victorious over his senses,
the Upani•adic Philosophy from the example of Nāciketā, in the following points-
1. Non-attachment and indifference towards worldly objects as compared to the ordinary should have least bad habits, obedient, and should have an immense desire of

people. Yama, praising this attitude, also says that he believes N ciket as one who is emancipation.xxiii

desirous of knowledge, for even many objects of pleasure have not shaken him.xvi He In all those references, it becomes clear that ‘dh×ra’ is a term which indicates a state where
one prepares himself fully to take the journey of realization of Brahman. Since, the realization
was not allured by the temptations and the glamour of the immediate pleasant.xvii
of Brahman is not easy; it demands of man of extraordinary intelligence, courage and
2. Enormous perceptivity and ability to opt between good or bad. N ciket ’s intellectual endurance; this is the dhīra whose glory is sung in all the Upani•ads and the dhīra, the wise
integrity is blown up through his understanding, determination xviii
and discriminative one, alone is entitled to realize Brahman. Sruti says- ‘Tena dhārā apiyanti brahmavida svarga⋅
lokamita urdha⋅ vimuktā.’xxiv
power between ♣reyas and preyas.xix In the beginning, when his father gives useless

d na, he quickly realized its wrong direction and took necessary precaution for him. It

is not other than his power of knowledge.

3. Complete absorption in one thought or one pointed yearning for the Ultimate truth or

mok•a. N ciket ’s intense desire for the achievement of brahmavidy is unparralel.xx

4. The qualities like sincerity, faith, devotion and purity are also desperately required.

N ciket has an unwavering and unquestioning faith on guru or the scriptures. He is

devoted to his duty as a son or as a student, sincere in every business of life with a

purified mind.

5. B♦had ranyakopani•ad defines an aspirant(dhīra) as  nta, D nta, Uparata, Titik•u

and Sam hita.xxi  nta means a person who ceases himself from the activities of the

external organs while D nta from the activities of the internal organs. Uparata means

free from all desires and Sam hita means one-pointed.

This is what is called in the Ved ntas ra, as the s dhana-catu•↑aysampanna

pramātā, who is acquainted with the knowledge of discrimination between the


<ाणायाम एक योगांग सDत ?वासL_वासयोगaDतOवyछे दः Lाणायामः’’ योगसू E 2/49 अथाaत ् आसनजय के होने पर ?वास और
L_वास क गDत को रोकना Lाणायाम है । 5मृ Dतय­ म® भी Lाणायाम क चचाa इस ‰प म® Lाhत होती है
Dr. Shashikant Dwivedi
-‘‘Lाणो दे हगतो वायुरायाम5तिYनबYधनम ् ।’’
Assistant Professor of Samkhya Yoga
योगकxणaका के 3/17 म® Lाणायाम के बारे म® कहा गया है -
Dept. of Vaidic Darshan, Faculty of SVDV
गमनागमनं वायोः Lाण5य धारणं तथा।
Banaras Hindu University

Lाणायाम इDत Lोiतो योwगनां योगसाधनम ् ।।

Lाणायाम का वणaन योगषा5E­ म® सवaE योगांग के ‰प म® ह= Lाhत होता है । योगषा5E­ म® मतभेद यह अथाaत ् Lाणवायु के गमनागमन और धारण या रोकने क odया का नाम Lाणायाम है । या
है oक कह=ं Lाणायाम योगाग­ म® चतु थa तो कह=ं AOवतीय और कह=ं बारहव® अंग के ‰प म® 5वीकार उपDनषद­ के आधार पर कह सकते ह± oक वायु का चार Lकार(रे चन,पू रण,षोधन,रे चन) से iलेषन या
oकया गया है । पतंज1ल आRद आचाय¯ या य°◌ू कह® oक राजयोग म® यम Dनयम आसन के बाद Lाणायाम संकोच को ह= Lाणायाम कहते ह±।
को चतु थa योगांग कहा गया है, जबक हठयोग के @Yथ­ म® यम Dनयम का वणaन न होने से Lायः सवaE
रे चनं पू रणं वायोः शोधनं रे चनं तथा।।
आसन के बाद दू सरे योगांग के ‰प म® वणaन Lाhत होता है । अपरोpानु भू Dत तथा तYE­ म® Lाणायाम को
बारहव® योगांग के ‰प म® 5वीकार oकया गया है । चतु 1भaः iलेषनं वायोः Lाणायाम उद=यaते।

Lाणायाम का एक Lयोजन- Lाणायामैरेव सव] Lषु _यिYत मला इDत। इस वचन के आधार पर Lाणायाम Lाणायाम कब कर® -
के अलावा कोई दूसरा मलषोधक साधन नह=ं है । योगसू Eकार ने भी कहा है oक- ततः pीयते
हठयोगLद=Oपकाकार कहते ह± oक षFकमa के अनYतर Lाणायाम करने से Lाणायम क 1सOG होती है
Lकाषावरणम ् । अथाaत ् इस Lाणायाम से बढकर कोई दू सरा तप नह=ं है । इससे सारे मल धु ल जाते ह±
जैसा oक-
और “ान‰प द=पOषखा Lद=hत हो जाती है । यह=ं पर Cयासभा_य म® भी कहा गया है oक - ‘‘तपो न परं
Lाणायामात ्, ततो Oवषु OGमaलानां द=िhत_च “ान5य।’’ हठयोगLद=Oपका म® Lाणायाम के सZबYध म® कहा षFकमaDनगaत5थौzयकफदोषमलाRदकः।
गया है oक Oवwधपू वaक Lाणायाम के अ^यास से सम5त नाडी समू ह­ के Dनमaल होने पर Lाणवायु सु षु Zना
Lाणायामं ततः कु याaदनायासेन 1सGî◌ाDत।।
के मु ख का भेदन कर उसम® सु खपू वaक LOव_ट हो जाता है । Lाणवायु का सु षु Zना म® Lवेष होने पर मन
म® ि5थरता उjपYन होती है । मन का भल= Lकार से ि5थर हो जाना ह= मनोYमनी अव5था कह= जाती परYतु कु छ आचायƒ (या“वziयाRद) के मत म® —ढFकमाaRद का आनYतयa क आव_यकता नह=ं है । जैसा
है । हठयोग को 5वयं गोरpनाथ ने वायु एवं >बYदु के भेद से दो भेद 5वीकार oकया है- हठोऽOप oक-
AOवOवधः iवाOप वायु >बYदु Dनवेषणात ् । इस Lकार Lाणायाम के Dनवेष से हठयोग म® भी भेद Lाhत होता
आचायाaणां तु केषांwचदYjयकमa न सZमतम ् ।। हठयोगLद=Oपका 2/37
है ।
परYतु EOषxखˆाŒमणोपDनषA म® कहा गया है oक यम, Dनयम, आसन म® सु संयत होकर और नाडीषु OG को
Lाणायाम iया है -
LारZभ म® करने के प_चात ् Lाणायाम का अ^यास करना चाRहए।
2ीम˜गवAगीता के माहाjZय म® 1लखा है oक Lाणायामपरायण पु +ष के इस लोक तो iया पू वaजYम­ के
यमै_च Dनयमै_चैव Œयासनै_च सु संयतः।
भी oकये पाप नह=ं रहते ह±। तो oकसे Lाणायाम Lाhत करने क इyछा oकसको नह=ं होगी। आधु Dनक
लोग­ म® भी िजधर दे xखये उधर ह= सब Lाणायाम के 1लए उjसु क Rदखायी दे ते ह±। अतः सवaLथम नाडीषु OGं च कृ jवादौ Lाणायामं समाचरे त ् ।।

Lाणायाम के 5व‰प का पMर“ान करना आव_यक है iय­oक जब तक हम यह जान न ल® oक Lाणयाम


हठयोगLद=Oपकाकार Lाणायाम के Lयोजन को अ1भलpत कर कहते ह± oक -
oकसे कहते ह± तब तक हम उसका सह= उपयोग नह=ं कर सकते। योगसू E म® कहा गया है ◌ै- ‘‘ति5मन ्
चले वाते चलं wचjतं Dन_चले Dन_चलं भवेत ् । Lाणायाम के दो भेद सगभa एवं Dनगभa हठयोग के @Yथ­ म® पाये जाते ह±। सगभa Lाणायाम को मYE के
सRहत करते ह± एवं Dनगभa Lाणायाम को माEा के आधार पर करते है ◌ै◌ं जैसा oक -
योगी 5थाणु jवमाhनोDत ततो वायु ं Dनरोधयेत ् ।।
Lाणायाम AOवधा Lोiतः सगभa_च Dनगभaकः।
आधु Dनक यु ग म® भी Lाणायाम के माuयम से wचjत को Dन_चल oकया जा सकता है । wचjत के Dन_चल
या ि5थर हो जाने पर ह= oकसी भी कायa क अyछ¬ तरह से पMरणDत दे खी जाती है । अथाaत ् वह Cयिiत सगभƒ मYEजापेन Dनगभƒ माEया भवेत ् ।।
oकसी भी pेE से सZबG iय­ न हो Lाणायम के माuयम से अपने कायa करने क उजाa को और अwधक
माEा के 5व‰प को योगकxणaकाकार ने पMरभाOषत करते हु ए दो लpण कहे ह±-
Oवक1सत कर सकता है ।
वामजानु Dन ह5त5य ‚मणं यावता भवेत ् ।
Lाणायाम के भेद -
कालेन माEा सा “ेया मु Dन1भव]दपारगैः।।
Lाणायाम के कई भेद कहे गये ह±। िजनम® मु …यतः पू रक, रे चक, और कु Zभक ह±। कु Zभक के भी दो भेद
कहे गये ह± - सRहत और केवल िजसका उपDनषद­ के आधार पर संphत 5व‰प इस Lकार है । माEा “ात करने क यह Oवwध Dनगभa Lाणायाम म® करना उwचत होता है । जबoक सगभa
Lाणायाम म® एक ?वास को एक माEा कहा जाता है । जैसा oक -
Lाणरोधमथेदानीं Lव}या1म समासतः।
एक_वास_चैकमाEा माEाया Dनयमो मतः।।
Lाण_च दे हगो वायु रायामः कु Zभकः 5मृ तः।।
सगभa एवं Dनगभa Lाणायाम

Lाणायाम के ये दोनो भेद जो हठयोग के @Yथ­ म® Lाhत होते ह± के करने के तर=के म® भी


स एव AOवOवधः Lोiतः सRहतः केवल5तथा।
1भYनता पायी जाती है । Dनगभa Lाणायाम म® ईडा से 16 माEा काल म® पू रक का करे तjप_चात ् 64 माEा
यावत ् केवल1सOGः 5यात ् तावत ् सRहतम^यसेत ् ।।
पयaYत काल तक कु Zभक को करे तjप_चात ् 32 माEा काल म® रे चक को करे । जैसा oक -

सू यƒजायी शीतल= च भ5Eी चैव चतु wथaका।


ईडया कषaयेAवायु ं बाŒयं षोडषमाEया।

भेदैरेव समं कु Zभो यः 5यात ् सRहतकु Zभकः।।


धारयेत ् पू Mरतं योगी चतु ःष_Fया च माEया।।

उपOषद­ म® सRहत कु Zभक के चार भेद भी Lाhत होते ह± - सू यaभेद=, उजायी, शीतल=, तथा भ5Eीका, परYतु
सु षु Zनामuयगं कृ jवा Aवा>Eं षYमाEया शनैः।
हठयोगLद=Oपका म® आठ भेद - सू यaभेद=, उजायी, सीjकार=, शीतल=, भ5Eीका, ‚ामर=, मू yछाa, hलावनी ये
भेद Lाhत होते ह±। ना—या Oप¯लया चैनं रे चयेA योगOवjतमः।।

जबक सगभa Lाणायाम के 5व‰प को 5प_ट करते समय यह कहा गया है oक पहले रे चक 16
Lाणायाम म® रे चक और पू रक को छोडकर जो वायु धारण करने क Oवwध है उस Oवwध को केवल
माEा काल म® कर® तjप_चात ् पू रक 32 माEा काल म® कर® तjप_चात ् कु Zभक 64 माEा काल म® कर® । यहॉ ं
कु Zभक कहते ह± एवं रे चक पू रक के साथ जो कु Zभक क Oवwध है उसे सRहत कु Zभक कहते ह± जैसा oक
- माEा से ताjपयa मYE­ म® Lयुiत Ð5व, द=घa एवं hलु त के आधार पर dमषः एक, दो एवं तीन माEा का
काल नह=ं लेना है अOपतु एक ?वास को एक माEा जानना चाRहए। जैसा oक -
रे चकं पू रकं jयijवा मु …यं यAवायु धारणम ् ।

Lाणायामोऽय1मjयु iतः स वै केवलकु Zभकः।। व1स_ठ संRहता

Lाणायामं चरे YमYEी रे चपू रककु Zभकैः।


रे चयेAवpसा OवAवान ् माEाषोडषकेन च।। वैQदकवाङमये वा-तु SवTानम ्
Aवा>Eं षYमाEयापू यa चतु ष
ः _Fया च धारयेत ् ।

एक_वास_चैकमाEा माEाया Dनयमो भवेत ् ।। डा0 सु Yदरनारायण झा

Lाणायाम योग का अंग इस sि_ट से भी है oक योग का चरम ल}य समाwध है । उस समाwध ‰प अंगी सहायक-आचायa:; वेद-Oवभाग:
को Lाhत करने के 1लए Lाणायाम अंग के ‰प म® 5वीकृ त है । इस Lकार से Lाणायाम का संpेप म®
योगांग के ‰प म® 5व‰प एवं भेद­ का Dन‰पण @Yथ­ को uयान म® रख कर oकया गया।
भारतीय“ानग¯◌ोEया: मू लाधर5व‰पा5सिYत ͑यजु 5सामाथवाa…या: वेदा: । वैRदका Íषयो येषां
वै“ाDनकतjjवानां Oवषये गZभीरतमं wचYतनZमनन×चा- कु वK5ते Oवषया अEा वैRदकसाRहjये Oव5तृ त‰पेण
Oववेwचता5सिYत । यथा ‘वेद’ इDत पदे न चतसृ णां मYEासंRहतानां बोधे जायते तथैव वैRदकवाङमय-
1मjयेतेन षड~वेदा¯बz◌ाãणारgयकोपDनषRदDतहासपु राणाद=नां सम5तसं5कृ त- शा5Eा◌ाणामवबोधे जायत
एव । वैRदकं वाङमयं खलु समु दzवदपारमगा- ध ्×चाकाशवjसवaCयापकं कालाRदवदOविyछYनं सदz◌ाजते ।
Oव?व5या5य सम5तमOप वाङमयमेते^य एव Dन:सृ त1मDत । तेन 5पफुटमेतAयAवैRदकवाङमये
OवOवu“ानOव“ानाjमका: Oवषया: साध ् ◌ु Oववेwचता: । तेषु वै“ाDनकOवषयेषु LाxणमाEो^य
एकमjयYतमु पयुä. Rहतकारक×च wचYतनं वा5तु Dन1मjत1मDत ।

वा5तु शnद5य Dनवaचनं L5तू यता Dनवaचनशा5EाLवiEा◌ा वै“ाDन- काYवेषणशीलवता भगवता


या5काचाय]णोäम~- ‘‘वा5तु वaसतेDनaवासकमaण:’’ इDत । पाxणनीयCयाकरण5य ‘वस-Dनवासे’ इjय5मा.◌ातो:
‘वसे5तु न~ xणyच’ इDत सू Eोण च ‘वस~’ धतौ तु न~ Ljयये कृ ते सDत ‘व5तु’ शnदो Dन_पAयते ।
xणjवादाRदवृ.ि◌ú◌ा, तेन ‘वा5तु’ इDत शnदो Dन_पAयते । त5य च वा5तो: पाता पालDयता वा
वा5तो_पDतMरDत वैRदको दे वOवशेष: । वा5तु शnद5याथƒ भवDत वासयो‘यं यj5थानं तAवाि5jवDत । अ5य
वासयो‘य5य 5थान5याव?यकता सव]^यो¿Oप दे व - दानव - मानव - पशु - पp - कृ 1म - कट - पत¯ -
Oपपी1लका - लता - गु zम - वृ p - वन5पjयYनौषuयाRद^यो वतaत एव । यत5तु यEा यो वसDत तदे व
त5य वा5तु: ।

व5तु त: सव]¿Oप Lाxणन: कि?मंि?चदOप 5थानOवशेषे DनवसिYत । यथा वैकु gठे Oव_णु: ,
कैलाशे 1शव: , 5वग] इYदz◌ादयो दे वा: , पाताले दानवा: , पृ wथCयां गृ ह -भवन - Lासाद -आलय -Dनलय -
पु र - वे?माRदषु च मानवा:, समु दzनद=तड़ागाRदषु जलचरजीवा:, वृ pकोटरे षु नीडेषु वा खगा:, गु हासु
गहनवनेषु च 1सं हCयाघz◌ादयो वनचरा वYयLाxणन:, >बलेषु मू षकमgडू कसपaOपपी1लकादय: पशव:,
”णीमाw2jय वृ pवन5प- jयYनौषuयादयो DनवसिYत ।

वेदेषु वैRदकवाङमयेषु च iवwचदOप क5यwचदे क5यैव जाते:

Cयä◌ेú◌ा कzयाणाथK न oकमhयुäमOपतु सम5तसंसार5य सम5तLाxणणा×च कzयाणाय बहु Eा◌ोäमि5त ।


यथा - ‘‘योगpेमो न: कzपताम~’’ अEा न: पदं बहु वचनाjमक:, य5याथƒ भवjय5माक1मDत ।
एवमेवाYयEा◌ाOप ‘शं नो दे वी:’ ‘स नो वसू Yयाभर’ ‘शं नो अ5तु AOवपदे शं चतु_पदे’ ‘वयं 5याम पतयो 10 शरणम~- >बलम~ । त.ि◌ भू Lदे श5योपMर OवदाMरतं भवDत । ;Dन.पृ.229G
रयीणाम~’ इjयाRदषु 5थलेषु । तेनेदं 5प_टं यAवा5तु LयोजनमOप
एताDन DनवaचनाDन Dन+ä◌ानु स ृ ताDन । इदानीं वैRदकसंRहतासु बz◌ाãणाRदगzYथेषु च
सव]^य एव Lाxण^यो वxणa तम~, तथाhयध ् ◌ुना सवaLाxणषु मानव5योjकृ _टjवं सवaOवu“ानOव“ानशीलjवं, याDन DनवaचनाDन सYjयु पलnधDन ताDन यथा-
सु खसमृ.ÔथK सततपMर2मशीलjवमवलोiय च ते^य एव Oवशेष‰पेण वा5तु Lयोजनं शा5Eोषु DनRदa_टम~ ।
;1G प5jया- ‘‘Oवशो वै प5jया:’’ ;श0 प0 बz◌ा0-5@3@5@19G‘Oवश:’इDत पदं Lजावाचक: । Lजा
यत: सु खर्.ि◌- सYतDत -uनाDन च सवaदा सव]षां नृ णां OLयाxण भविYत । तैिjतर=यसंRहतायामुä. यत~-
एव परमाjमनो गृ ह1मDत । यथा Rह -पु +षशnदDनवaचने उäम~ - इमे वै लोका: पू: ।
‘बRह: Lाणो वै मनु _य:’ इDत । अथाaYमानवा: बाáसु खमवलोiय तjLाhतु ं सततं यjनशीला भविYत ।
अयमेव पु +षो यो¿यं पवते सो¿5यां पु Mर शेते त5माjपु +ष: । ;श0 प0 बz◌ा0-13@6@2@1G
बाáसु खेषु भोजन- व5Eा◌ावास?च मु …य‰पेण मनु _ये^य किzपतम~ । मनु _याणां कृ ते
यावYjयो¿hयाव?यकता: सिYत DनRदa_टा5ता5वाव?यकतासु एताि5तसz◌ो मु …या: । आसु ;2G गृ हम~- ‘Íतवो वै गृ हा:’ ;ऐ0 बz◌ा0-5@25G

Dतसृ _वाव?यकता5वOप आAये Aवे आव?यकते तदैव सZपू ण] भवत: यदा¿िYतमा आवासजYयाव?यकता
‘गृ हा गाहaपjय:’ ;मै0 -1@5@10G
पू णाa भवDत । यत: आवास5थानं Oवना भोयव5तू नां पMरधनाना×च रpणमसZभवम~ ।
त5माjतयोर1भवृ.Ôथa- मिYतमाव?यकता खzवावास‰पा¿jयYतमहjjवपू णाa¿ि5त । अत एव ‘गृ हा वै LDत_ठा’ ;श0 प0 बz◌ा0-1@1@1@19G

2ौताचायाa5तेषामनु याDयनो¿Yयेhयाचायाa: सवाa5वाव?यकतासु दे श-पु र-Dनवास- वे?मादय: 2ेय5करjवेन


;3G अ5तम~- ‘गृ हा वा अ5तम~’ ;श0 प0 बz◌ा0-2@5@2@29G
5वीकृ ता: । तदनु स ृ jयैवाEा oक×ि◌चAOवचायaत-े सवaLथमYतु वेदेषु वैRदकवाङमयेषु च गृ हशnद5यानेके
पयाaयभू ता: शnदा: Lयु iता: सिYत तािYनदशaयाम: । यथा-गृ हम~, ह´यम~, सदनम~, दम:, दु रोणम~, ;4G दु याa:- ‘गृ हा वै दु य:ाa ;ऐतरे यबz◌ाãणे-1@13,श0व0बz◌ा0-1@1@2@22G

अ5तम~, शाला,शरण1मjयादय:। तEा◌ाOप Dन+äशा5Eो ‘गृ हनामाDन AवाOवं शDत:’ गय:, कृ दर:, गतa:, ह´यम~,
;5G सद:- ‘यि5मिYव?वेदेवा असीदं 5त5माjसदो नाम त¿उ¿एवाि5मYनेते बz◌ाãणा Oव?वगोEा◌ा:
इjयेवमाद=Dन ।
सीदिYत । ;श0प0बz◌ा0-3@5@3@5G

समु पलnधनां गृ हनाZनां Dनवaचनम~


‘त5य पृ wथवी सद:’ ;तैिjतर=यबz◌ा0-2@1@5@1G

1 गृ हम~- गृÊYतीDत सत: ।;Dन+ä◌े-पृ0-130G


‘त5मादु द=चीनवंशं सदो भवDत’ ;श0प0बz◌ा0-3@6@1@23G

2 गय:- गZयते सु खाwथa1भMरDत गय: । ’’


‘उदरमेवा5य ;य“5यG सद:’;श0प0बz◌ा0-3@5@3@5, काठ-28@1G

3 कृ दर: कृ तदर: ;sङ आदरे धतो:Gकृ तोदर आदरो¿EोDत। ’’


;6G सu5थ:- ‘5वगƒ वै लोको सu5थ: ;LDत_ठाG;श.प.बz◌ा.-9@5@1@46

4 गतa:- ‘गृ शnदे’ धतो: शnAयते¿ि5मY5तू यते वा इDत । ’’


‘Aयौवाa उjतरं सu5थम~’ ;श.प.बz◌ा.-8@6@3@23G

5 ह´यम~ - ‘×◌ा~ हरणे धतो:’Rहªयते¿Eा धYयाद=Dत ह´यम~ । ह´यं हरण1मDत दु गa:


;7G आयतनम~- ‘Aयौवž सव]षां दे वानामायतनम~ ;श.प.बz◌ा.-14@3@2@8G

6 सदनम~- सह5थानमेकEा Dनवासभू 1म: । ;Dन.पृ.380


‘अYतMरpायतना Rह Lजा:’ ;ताgड~यबz◌ा.-4@8@13G

7 दम:- दम इDत गृ हनाम । ;Dन.पृ.165G


‘भु व इjयYतMरpलोक:’ ;श.प.बz◌ा.-8@7@4@5G

8 दु रोणम~- दु रोण इDत गृ हनाम , दु रवा भविYत दु 5तपाa: । दु रवा दु:खेनाOवतु ं शiया भविYत ।
‘अYतMरpं वा अपां सu5थम~’ ;श.प.बz◌ा.-7@5@2@57G
;Dन.पृ.166G
‘अYतMरpं वै सव]षां दे वानामायतनम~’ ;श.प.बz◌ा.-14@3@2@6G
9 अ5तम~- आjमीयमावासम~ ;Dन.पृ.510G
अत एतै+पयुä◌ै
a Dनaवaचनैवाa5तु 5व‰पं भृ शं वxणa तम~ । इदानीं Oवचायaते यAवा5तु सZब.. अEा◌ाह सायण: - हे वा5तो_पते दे व! श‘मया E सु खकयाa रgवया E रमणीयया, गातु मjया E uनवjया ते
यyछा5Eां किzपतमासीjत5य नाम 5थापjय1मDत । 5थापjय1मDत शnद5य Cयु jपिjतल^यो¿थƒि5त jवया दे यया संसदा E 5थानेन सpीमRह E वयं स¯yछे मRह। jवमOप pेमे उत E Lाhत5य रpणे उत E
‘5थपतेभाaव इDत 5थापjयम~ । 5थपDत: 1शzपकार: Lभु र=?वरú◌ा । तदुä. ककाaचाय]ण अOप च योगे E अLाhत5य Lापणे, वरं E वरणीयं, नो¿5मद=यं uनं पाRह E रp । हे वा5तो_पते! यू यं E
काjयायन2ौतसू Eा5य ‘Dनषाद5थपDतगाaवेध ् ◌ुक¿े िuकृ त:’ इDत सू EाCया…या- नावसरे -‘Dनषादú◌ा◌ासौ jवं नो¿5मान~ सदा E सवaदा 5वि5त1भ: E कzयाणै: पात E पाRह ।
5थपDतú◌ा Dनषाद5थपDतMरDत । 5थपDतMरDत शnद आिuपjयवचन: । अथाaAयो Rह नर:
अ5य सूä5य >Eा1भमaYEौवाa5तो_पDतदे व: 5तु तो¿ि5त । वा5तो_पDतदे वं 5तु jवेदानीं कsशं वासयो‘यं
क5यwचजाDतOवशेष5यािuपDत: 1शzपकारो वा भवDत स 5थपDतMरjयु yयते वामन1शवराम आhटे महोदयेन
गृ हं भOवतCय1मjयि5मन~ Oवषये वैRदकानामृ षीणां Oवचार: L5तू यते । तAयथा-
5वकये सं5कृ त-RहYद=-शnदकोशे ‘5थपDत’ शnद5य ;5था$क,त5य पDत:Gराजा, Lभु:, वा5तु कार:, रथकार:,
सारwथ:, अYत:पु ररpक:, बृ ह5पDतय“5य यजमान:, कु बेरú◌ोjयादय अथाa: DनRदa_टा: । तेनाEा ता वां वा5तू Yयु ?म1स गमuयै यEा गावो भू Mर2ृ ंगा अयास: ।

5थापjयशnदे न वा5तु कार, 1शzपकारो वा सZब.◌ो s?यते । त5मात~ 5था- पjय1मDत DनमाaणकलाOवशेष5य
अEा◌ाह तदु +गाय5य वृ _ण: परमं पदमवभाDत भू Mर ।।
शा5Eाम~ इDत बु uयते । 5थापjयOवAयाया: LकाशकjवाRददं शा5Eां 5थापjयवेद इDत नाZना CयवRहªयते ।
वेदो¿यमथवa- वेद5योपवेदjवेन 5वीकृ त: । 5थापjयवेद5यैवापरं नाम वा5तु शा5Eा1मDत । अथाaदावां E पjनीयजमानौ ता E ताDन सु खDनवासयो‘याDन 5थानाDन गमuयै E Dनवासाय गYतु ं

वा5तु शा5Eा5यािu_ठातृ jवेन वा5तोDनaवास5थान5य चािu_ठातृ jवेन वा5तो_पDत- दे व: वा5तु पु +ष: वेदेषु कामयावहै , यEा E यि5मY5थाने भू Mर2ृ ंगा E बहु द=hतय: गाव: E सू यa र?मय: अयास: E भृ शं गYEयो

5तु तो¿ि5त । वा5तो_पDतदे वसZब.. ͑वेद=यं वा5तो_पDतसूäमEा L5तू यते - भवYतु, अEा◌ाह E अEा खलु वा5jवाधरभू ते Aयु लोक,े उ+गाय5य E बहु 1भगšयमान5य वृ _ण: E कामानां
वOषaतु: Oव_णोमaहागते: तjपरमम~ E L1स.. DनरDतशयं 5थानं ;Oव_णु लोक: , वैकु gठ:, आRदjय-मgडलं वाG
वा5तो_पते LDतजानीá5माYj5वावशो अनमीवो भवा न: ।
5वमRहZना भू Mर E Lभू तं अवभाDत E 5पफुरतीjयथa: ।

यjjवेमहे LDततYनो जु ष5व शं नो भव AOवपदे शं चतु _पदे ।। 1।।


एताsशे वैRदकOषas_टे 5थाने वयं 5थातु ं कामयामहे । यतो तzलोक: ध ्z◌ुवो¿ि5त , बृ हjतमो¿ि5त ,

अEा◌ाह सायण: -हे वा5तो_पते ! गृ ह5य पालDयतद] व jवम5मान~ E jवद=यान~ 5तोतृ DनDत सहसzAवारसZपYनो¿ि5त, यशो1भतो¿ि5त सवaसु खसZपYन?चाि5त । तदुäमृ ‘वेदे-

LDतजानीRह E Lबु uय5व । तदनYतरं नो¿5माकं 5वावेश: E शोभन: Dनवेश: अनमीव: E अरोगकृ yच भव
‘‘ बृ हYतं मानं व+ण 5वधव: सहसzAवारं जगमा गृ हं ते ।’’
। oकं च वयं jवा E jवां य.नमीमहे E याचामहे jवमOप त.नं नो¿5म^यं LDत जु ष5व E Lयyछ । अOप च
नो¿5माकं AOवपदे E पु EापौEा◌ाRदजनाय शं E सु खकरो भव । चतु _पदे E अ5मद=याय गवाÜवाRद पशवे अथाaत~ हे व+ण! यत~ व: E यु _माकं 5वध E 5वभावानु कूलं गृ हमि5त, ते E तव ताsशं बृ हYतं मानं

च सु खकरो भव । गृ हं यत~ खलु सहसzAवारयुä. तEा वयं जगम E गyछाम:,

वा5तो_पते Lतरणो न एध ् ि◌गय5पफानो गो1भर?वे1भMरYदो । यत: Dनवासाथaमु wचतं 5थानं तदे वाि5त । तथा च-

अजरास5ते स…ये 5याम Oपतेव पु Eा◌ान~ LDत नो जु ष5व ।। 2 ।। ‘‘मो षु व+ण मृ gमयं गृ हं राजYनहं गमम~ ।’’

अEा◌ाह सायण: - हे वा5तो_पते! गृ ह5य पालDयतद] व ! jवं नो¿5माकं Lतरण: E Lबधर् ◌्क:, अथाaत~ हे राजन~! व+णदे व! वयं मृ gमयं गृ हं मा गमम~ E न गYतु 1मyछाम इjयथa: । तRहa कsशं गृ हं

गय5पफान: E अ5मद=य5य uन5य Lवधर् ◌्क: एध ् ि◌E भव । हे इYदो! E सोमवदाÈ◌ादक! ते E jवया वय1मyछाम:? तEा◌ोyयते यत~-

सह स…ये सDत वयं गो1भ: E पशु 1भ: , अ?वे1भ: E अ?वै?च सRहता अजरास: E जरारRहता: 5याम E
‘‘ता यंसतो मघव‰Ô◌ो ध ्z◌ुवं यश?छRदaर5म^यं नासjया ’’ इDत।
भवेम । Oपतेव पु Eा◌ान~ E यथा Oपता पु Eा◌ान~ रpकjवेन सेवते तथा jवमOप नो¿5मान~ LDत जु ष5व E
सेव5व । अथाaत~ यद~ गृ हं वय1मyछाम: तद~ध ्z◌ुवं , यशो1भतं छRदaभaवेत~ । असjया छRदaनa भवेRदjयथa: । अथाaत~
हे परमे?वर! अ5म^यं ताsशं गृ हं Lयyछतु यYमृ gमयं तृ णाRद1भOवaDन1मaतं च न भवेदOपतु‘ध ्z◌ुवं छRदa:’
वा5तो_पते श‘मया संसदा ते सpीमRह रgवया गातु मjया ।
यशो1भतं बृ हjतमेन मानेन सZपYनं सहसzAवारयु तं इ_टका1भ: L5तरै :;पाषाणै:Gवा OवDन1मaतं 5यात~ ।

पाRह pेम उत योगे वरं नो यू यं पा 5वि5त1भ: सदा न: ।। 3 ।।


तदानी1म_टकापाषाणाRद1भ: गृ हDनमाaणं भवDत 5म इjयि5मन~ Oवषये शु zबसू Eा5थ1म_टका- ‘‘5Eा◌ीपु Eा◌ाRदकभोगसौ…यजननं µमाथaकामLदं
DनमाaणOविuदर्z_टCया । यथा-
जYतू नामयनं सु खा5पद1मदं शीताZबु घमाaपहम~ ।
‘‘हªसते पाकशोषा^यां Aवा>Eांश‰◌ाग1म_टका ।
वापीदे वगृ हाRदपु gयमxखलं गेहाjसमु jपAयते
त5मादादर्zLमाणYतु कु याaYमानािuकं बु ध: ् ।। ’’
गेहं पू वaमु शिYत तेन Oवबु ध: 2ीOव?वकमाaदय: ।।’’
संRहताबz◌ाãण2ौतसू Eोषु च येषां 2ु DतLDतपाRदतानां 2ौतय“ानां वणaनाDन सिYत ,
तथा च कि5मन~ गृ हे Dनवासे सDत कDतपु gयपफलं ल^यत इDत तदथaमhयुäम~-
ते_वि‘नचयना…य: यागOवशेष: oकमhयिuकेन वै1श_ट~येन सह L5तु त: । तEा◌ोjतरवेAयां wचDतDनमाaणं
oकzयते , ति5मYनेव Lस¯◌े¿नेक- Oवधना1म_टकानां यथा- पAया, अर्.पAया, पादोनपAया ज†◌ामाEा◌ी, ‘‘कोRट–नं तृ णजे पु gयं मृ gमये दशस̄◌ुणम~ ।

अuयर्.◌ा, अर्.◌ा◌ेjसेधपAया, अर्.◌ोjसेध अर्.पAया, पादभागा, >Eागz◌ाRहणी, अर्.पादभागा, बृ हती, वकz◌ा,


ऐि_टके शतकोRट–नं शैल¿े नYतं पफलं गृ हे ।।’’
अर्.बृ हती, चतु भाaगा¿¿Aयाना1म_टकानां Dनमाaणं भवDत 5म ।
अथाaदxखलं पु gयं गेहादे व समु jपAयते । तृ णDन1मaते गृ हे कोRट–नं पु gयं, मृ gमये दशकोRट–नं पु gयं ,
अत इदं सु 5प_टमेव यAवैRदककाले वा5तु शा5Eां बहू Yनतं सू }माDत- सू }मwचYतनसZपYनमासीत~
ऐि_टके शतकोRट–नं , शैलDन1मaते च गृ हे¿नYतं पु gयपफलं LDतपाRदतमि5त । तyच गृ हं कs?यां भू मौ
। नैतदे वालमOपतु तदानीYतनं 1शzपOव“ानं, रसायनOव“ानं, भू 1मDतOव“ान×चाhयतीवोjकृ _टमासीत~ ।
DनमाaतCयम~? तEा Rद‘“ानपु र:सरं क5यां Rद1श oकं गृ हं भवेRदDत सwचEामEा Cया…यायते-
भवनDनमाaणकाले कsशं रसं 1म2ीकृ jय 1म2णं DनमाaतCयं येन भवनं wचर5थाDय भवेRदDत “ानं
रसायनOव“ानेन, कsशं 5व‰पमाकार?चेDत 1शzपOव“ानेन, कु Eा भवनं DनमाaतCय1मDत भू 1मDतOव“ानेन गृ हDनमाaणकzम:-

सZयग~ बु.~वा भवनDनमाaणं भवDत 5म । तत एवाध ् ◌ुDनकं


भू पर=pां कृ jवा साधर् ◌्पु +षत5jवध: ् भु वं संशोuय लो_ठा?मा- ि5थOवविजaते दे शे गृ हं Dनम]यम~।
वा5तु शा5Eांp्।तबीपजमबजनतमAवआoकaटे iचरे Dत समु jपYनम~ । शा5Eा1मदमा¯लभाषायामु पDनब.. वतaते
पू वa5यां Rद1श 5नानगृ हं कायaम~ । आ‘नेये पाकशाला Oवध ् ◌ेया । दpण5यां Rद1श 5वापशाला , नैरÍ् jयां
परं OवषयLDतपादनs_ट~या वैRदक-
Rद1श आयु uशाला, पि?चमे भोजनशाला, वायCये पशु शाला, उjतर5यां दzCयDनpेपगृ हम~, ऐशाYयां

वा5तु शा5Eामाw2jयैव सZपाRदतम5तीDत सु 5प_टमेव LDतभाDत । यतो Rह दे वमिYदर×च DनमाaतCयम~ । तदुä. सनjकु मार=यवा5तु शा5Eो-

वैRदकाध ् ◌ुDनकवा5तु शा5Eायोमauये नाि5त काwच‰ि◌YनतेDत ।


‘‘5नानागारं Rद1श Lाyयामा‘नेÕयां पचनालयम~ ।

साZLDतकं यAवा5तु शा5Eामु पल^यमानमि5त तjषड~वेदा¯◌ेषु योDतषशा5Eा‰पं वेद5य


दpणे शयनागारं नैरÍ् jयां श5EामिYदरम~ ।।
चpु:5व‰पम¯◌ाYतगaतमि5त । अ¯1मदं 5थापjयवेदेन सह सZब.मि5त । योDतषशा5Eो Eाय: 5कYध:
सिYत । 1स.◌ाYत5कYध ्:, होरा5कYध ्:, संRहता5कYध ्ú◌ोDत । 1स.◌ाYत5कYध ् ◌े गxणतीय1स.◌ाYतानां पúि◌◌ामे भोजनागारं वायCये पशु मिYदरम~ ।

सोपपिjतकं Oववेचनम~ , होरा5कYध ् ◌े मानवजीवने घRटतघटनानां गxणतीय1स.◌ाYताधरे Cयि_ट‰पेण


भgडारं चोjतर5यां तु ऐशाYयां दे वमिYदरम~ ।। ’’
wचYतनम~ , संRहता5कYध ् ◌े च समि_टगत‰पेण भू गभa-वन5पDत-वृ ि_ट-मु हु तa-वा5तु Oव“ानाRदOवषयाणां
Oव5तृ तं Cया…यानमु पल^यते । मु हु ¶तwचYतामणावOप-

अत एवाDतLाचीनकालादे व Oव?वकमaLभृ Dत1भ: वा5तु शा5EाOव‰ि◌: शीतो_णवषाaRद1भ: ‘‘5नान5य पाकशयना5Eाभु जे?च धYयभाgडारदै वतगृ हाxण च पू वaत: 5यु: ।

रpाथK मनु _ये^य: गृ हDनमाaणं DनRदa_टम~। तYमuयतो¿थ मथनायपु र=षOवAया^यासा…यरोदनरतौषuसवaधम ।। ’’

तदुä×चाOप- सनjकु मारवा5तु शा5Eा◌ोiतRदशा गृ हDनमाaणमेवं Oवध ् ◌ेयम


~-
;।तबीपजमबजनतमG इjयु yयYते । पर1मदं 5प_टं भवDत यदा¯लभाषायामु पDनबGं तyछा5Eाम5माकं
वा5तु शा5Eा◌ानु- सृ तमेवा5तीDत । ना5jयEा लेशतो¿Oप सYदे ह5यावसर: ।

;इjयलमDतOव5तरे णG

वृ.व1स_ठमतानु सारम~-

‘‘ऐYदz◌ा‘Yयोमaथनं मuये याZया‘Yयोघृ aतमिYदरम~ ।

यमराpसयोमauये पु र=षjयागमिYदरम~ ।।

राpसोजलयोमauये OवAया^यास5य मिYदरम~ ।

तोयेशाDनलयोमauये रोदन5य गृ हं भवेत~ ।।

कामोपभोगशयनं वायCयोjतरयोगृ aहम~ ।

कौबेरैशानयोमauये wचoकjसामिYदरं सदा ।।

महे Yदz◌ेशानयोमauये सवaव5तु षु स¯zzzzह: ।

सदनं कारयेदेवं कzमादुä◌ाDन षोडश ।।

अथाaYYयू नतमं षोडशLको_ठाjमकं गृ हं तु भवेदेव । त5य 5व‰पं यथा-

एवमु पयुäOविuना
a वा5तु शा5EासZमतं गृ हं Dनमाaय य: कि?चदOप DनवसDत सो¿पू वK पफलं LाhनोDत ।
तदुäमथव]-

‘‘इहै व ध ्z◌ुवा LDतDत_ठ शाले¿?वावती गोमती सू न ृ तावती । उफजa5वती घृ तवती पय5वjयु yछ


zय5व
महते सौभगाय ।।’’

सवaसमृ OGदो वा5तु: वंशवृ OGकर: पालक: पोषक?च भवDत । इदमेव


वा5तु शा5Eामाध ् ◌ुDनकैरा̄लैराoकaटे क~;।तबीपजमबजG नाZना 5मयaते । ते Rह OवAवांस: आoकaटे iचर
This paper deals with the ancient law against womens’ property rights and their
succession together with modern cuccession act.
Ancient Hindu Law Against womens’ property rights and their
succession procedure. The property held by a woman is called “women’s property” or “Stridhan”. The word
Stridhana is derived from two words stri (meaning woman) and dhana (meaning wealth). It is
Together With succession Act 1956.3
used however in different senses in different schools. In modern hindu law stridhana denotes

Hindu law is generally believed to have been derived mainly from Vedas, followed by not only the specific kinds of property enumerated in the smritis, but also other species of

Dharmashastras, which are supposed to have been preceded by and elaborated from the property acquired or owned by a woman over which she has absolute control and she forms the

Dharmasutra. Dharma was in fact a much wider term including religion, social, moral, domestic stok of descent in respect of such property, which accordingly devolves upon her own heirs4.

and other regulations including legal rules as well. There are usually three principal sources
In the ancient smritis and ‘Dharma shastras’ (for the most part dating back to 200 BC-
of dharma in the Dharmaśāstra
400 AD), which were the first systematic treatment of hindu law, the question of property rights

1) śruti - literally "what is heard," but referring to the Vedas or Vedic literature, and inheritance formed one of the important aspects of civil law, with the more controversial
question of women’s rights also being discussed. This topic contains explanation of these things
2)smŗti literally "what is remembered," but referring to the Dharmaśāstra texts as well regarding woman’s property. These are as follows:-
as other Sanskrit texts such as the Purāņas and the Epics (Mahābhārata and Rāmāyaņa),
1- What constitutes stridhan ?
3) ācāra literally "practice," but referring to the norms and standards established by 2- What are the rights of a woman over her stridhan?
educated people who know and live by the first two sources of dharma. 3- What is the order of succession to stridhan ?
4- What is the Property rights status of widow women?
The smŗtis are metrical texts. There are hundreds, perhaps thousands, of texts that fall
into this category, but the famous smŗtis among them are Manu and yājnavalkya. The ancient First of all I will start with the first question, what constitutes stridhan ? The old sages like
Hindu jurists generally distinguished between the rules relating to religious and moral manu, the mitakshara and Jimutavahana have given their views regarding this
observances(Aachara and Prayaschita) on the one hand, and those relating to positive stridhana(woman’s property).
law(Vyavahara) on the other. The succession (dayabhaga) comes under the vyavahara bhaga.
The two major law treatise the Dayabhaga of Jimutavahana and the Mitakshara by vijnanesvara The Mitakshara and the authorities took the term “stridhana” in its etymological sense as

focus on succession procedure incluiding all kinds of property of which a woman had become the owner, whatever the extent
of her right over it.5 Jimutavahana restricted the term to that property of the woman over which
Succession implies the act of succeeding or following, as of events, objects, places in a she had absolute control even during the life of her husband. 6 Following the Mitakshara
series. In the eyes of law however, it holds a different and particular meaning. It implies the Vyavahara mayukha made a distinction between technical and non-technical stridhana for the
transmission or passing of rights from one to another. In every system of law provision has to purpose of inheritance. According to him all kinds of stridhana that are enumerated in the
be made for a readjustment of things or goods on the death of the human beings who owned smritis as technical stridhna, 7 while non-technical stridhana includes every type property
and enjoyed them.
4
Jhon D.Mayne, treatise on hindu law and usages(west Bengal: Bharat law house,1986), at 840.
5
Mitakshara,11, xi,2-3
6
Dayabhaga, iv, 1, 18
3 7
TANUJA MOHANTY, PH.D SCHOLAR, DEPT. OF SANSKRIT, PONDICHERRY UNIVERSITY, KALAPET - 14 Vyavahara Mayukha, iv, x, 18, 24-27
excluding the technical stridhana. Manu says six fold property of woman.8 Followings are six It is usually practical and preferable that any girl especially educated girls of today
fold property:- maintain a list of their Stridhan as also become capable of looking after their own Stridhan in
terms of its security such as opening a bank locker in their single names for the purposes of
1- What was given before the nuptial fire(Adhyagni)
storing jewellery and instruments of money, property etc. or keeping it under their lock and
2- What was given at the bridal procession(Adhyavahanika)
key.
3- What was given in token of love (Pritikarmani dattam)
4- What was received from a brother The husband’s right over the property that the wife brought with her subsequent to her
5- Received from a mother marriage was absolute. All the property that belonged to the wife that was not included in the
6- Received from a father dowry was called paraphernalia. This was her absolute property over which the husband had no
control10. Also, the husband acquired no beneficial interest in his wife’s property by marriage.
According to Vijaneswar in Mitakshara the stridhana are as follows: “That which was given
It was only in times of pressing need that he could use his wife’s separate property,11 but he
by the father, by the mother, by the husband or by a brother and that which was presented by
would have a strong moral obligation to return the same or the value of it.
the maternal uncles and the rest at the time of wedding before the nuptial fire; and a gift on a
second marriage or gratuity on account of supersession. The author of the Dayabhaga makes this absolute dominion follow from his definition
of stridhan; for he applies the name stridhan only to such descriptions of property as are
Jimutavahana has described stridhan affirmatively and negatively. According to him,
absolutely at the disposal of a woman.12 The Mitakshara contains no express provision on the
affirmatively means all gifts from relations constitute stridhana except a gift of immovable
subject.
property made by the husband, and that gifts from strangers also constitute stridhana if made
before the marriage. In the Vedic age, we do not learn much about the property rights of females. From one
verse, we learn that an unmarried girl has a share in her father's property even if she has
Now I am going to explain about the second question; What are the rights of a woman
brothers. But it is vague. However as society flourished and became more complex, inheritance
over her stridhan?
and transmission of private property became of paramount importance.

Manu stated that a wife, a son, and a slave could have no wealth exclusively their own,
Now I am starting the explanation about the third question; What is the order of
the wealth which they may earn is regularly acquired for the man to whom they belong.9But the
succession to stridhan ?
effect of these texts has been counteracted by others of a contrary import, and there has been
gradually developed the law of stridhan, which forms a singular chapter of In the Hindu law, the order of succession is partly given by direct enumeration of heirs,
ancient law and is partly left to be deduced from certain general rules. From the earliest ages various laws
The woman has an absolute, exclusive dominion over all her Stridhan including were set down. But we do not learn much about the position of daughters. It was agreed that
movable and immovable property and has the power to sell, alienate or give it away as she just as a son had the first claim on his father's property, so too daughter shall inherit her
pleases both during her lifetime and thereafter. Her husband and / or his family members have mother's Stridhan. The order of preference was unmarried daughters, married but poor
no rights over a woman's Stridhan. daughters, married and well-off daughters. A son can claim it only if there were no daughters or
if the mother in her lifetime had made it over to him. Similarly the consensus was that if there

10
A.N. Saha, Marriage and Divorce (Calcutta: Eastern Law House, 1996), at 7.
8 11
Manusmriti, ix-184 E.J. Trevelyan, Hindu Family Law (London: W. Thackeray & Co., 1908), at 73.
9 12
Manusmriti,viii, 416. Dayabhaga, Ch. IV, Sec. I, 18.
were no sons, then the daughter shall inherit all her father's property. It was explained that both property which was given to the mother on her marriage(yautaka) was to go to her unmarried
the son and daughter come from the father's body and therefore there is no essential difference daughters.17
between them. Hence "No one else can be a heir when a daughter is present. If there is no son,
Giving focus on the Property right status of widow women Vedic age did not give
then the daughters or the only daughter shall inherit everything.
rights to widow women to inherit her husband’s property. Boudhayana18 states that the Vedas
First, the important texts of the smritis on succession to stridhana may be brought declared no inheritance to a widow. Apastamba19also rejected the widow as the successor of her
13
together. Manu said that the six kinds of stridhana, as also anvadheya stridhana and gifts husband’s property.
made by the husband through affection, should go to her progeny if she dies in her husband’s
The above discussion giving a clear conclusion that a women as a widow enjoyed very
lifetime. Manu 14 further said that when a woman was married in one of the five forms of
limited legal and economic status during vedic time.
marriage example – Brahma, Daiva, Arsa, Prajapatya and Gandharva and died without issue her
stridhana goes to her husband and if she was married in the Asura and the other two forms it Hndu Succession Act 1956
went, if she died issueless, to her mother and father.
Till 1956 which hindu law was ruling over this society, that was little changed on June
Mitakshara order of succession for all kinds of stridhana, other than sulka and maiden’s
1956. According to this act womens should get same share of property as men.the Hindu
property, is as follows: (1) unmarried daughter; (2) married daughter who is indigent (3)
Succession Act of 1956 (September 2005), have improved the property rights of Hindu women.
married daughter who is well provided for; (4) daughter’s daughters; (5) daughter’s
By this act the daughter is recognized as heir by birth in the same manner as her brothers. The
son; (6) sons; (7) son’s sons; (8) husband (if the woman was married in one of the four
sections of the Act did not allow widows remarrying to inherit the property of their deceased
approved forms); (9) sapindas of the husband in the order of propinquity; on failure of any
husband, have been repealed. The hindu succession act 16 has discussed about the procedure of
sapinda of the husband, her mother, then her father and then the sapindas of the father (before it stridhana property partion. According to this heirs are as follows -
goes to the Crown). But if the woman was married in one of the unapproved forms, then on
failure of her descendants her stridhana went to her mother, then to her father and then to the stridhana

father’s sapindas in the order of propinquity. On failure of the sapindas of the father it would First heir (Her son/daughter)
(by analogy) go to her husband and then to his sapindas (before going to the Crown).

The Dayabhaga provides for a readjustment of the order of succession, which was Second heir (husband)

originally confined to the family, by the recognition of consanguity to some extent, in addition
to the agnatic relationship. Dayabhaga’s rules on the subject are not simple. Jimutabahana Father
devides stridhana property into four categories; 1- Sulka, 2- Yautaka, 3- Anvadheyaka and 4-
ayautaka.15As regards sulka , Jimutabahana16 follows the rules which were propounded by the Father’s blood relatives

mitakshara. For the yautaka type of stridhana, Jimutabahana quoted the verses of manu that the Mother’s blood relatives

17
13 Manu,IX. 131
Manu IX, 195
14
IX, 196-197 18
Boudhayana D-11.2.3.46
15
Daya, ch.IV 19
Apastamba D-11.6.14.2-3
16
Daya, IV. 3. 29
Hindu Succession Act, daughters still has limited rights regarding ancestral property. Regarding The process of inference in the light of Mimamsa System
widow it stated that now it is possible for hindu widow to succeed even to the whole property
Dr. Bhagaban Panda
of her husband by will, subject to the legal right of certain dependents of the deceased husband
Dept. of Sanskrit, Govt. Vidarbha Institute of Science
for maintance.
& Humanities, Amravati, Maharashtra

Conclusion
from these above discussion it appears that a women as a maiden as a wife and as
widow enjoyed very limited rights on property during veda and smriti time, but present hindu
law is different from ancient. It given focus on womens’ equal share on her parental property as
Knowledge, as it is defined in Mimamsa system, is of two kinds valid and invalid. Valid
like a men.
knowledge is the knowledge of an unknown real knowledgexxv. The means of valid knowledge or
pramanas, according to Bhatta school of Purva Mimamsa, is a knowledge which does not fail to
recognizexxvi whereas, Prabhakaras hold pramana as 'valid knowledge' (but not the means of valid
knowledge). He opines that pramana or valid knowledge as 'experience, which is totally different from
remembrance'xxvii. However, the numbers of pramana, according to Kumarila Bhatta, is six whereas;
according to Prabhakara it is only fivexxviii. Those six pramanas are Perception, Inference, Similarity,
Analogy, Presumption and Negation.

Among these pramanas, inference or anumana as defined in Shabara Bhashya is 'a cognition of
an object not in direct contact and forming one of the two sides to a known relation, one of which is
directly apprehended'xxix. Let us analyze the above definition of inference given by Shabarasvamin. This
definition contains three necessary conditions. Those are asannikruste buddhih, jnatasambadha and
ekadeshadarshana.

Asannikruste buddhih means, ‘the knowledge of an object, which is not in direct contact with
sense organs’. The term ‘jnatasambadhasmarana’ indicates that there should be a known relation
between two objects, which are invariably related with each other.

Ekadeshadarshana means ‘of which one should be directly apprehended’. It means out of
those two objects, which are invariably connected with each other, one should be seen from a
distance. In simple language, ekadeshadarshana refers to vyapya darshana.

Now, let us organize this into a sequence.

First: ekadeshadarshana (vyapya darshana)

Then: jnatasambadhasmarana (vyapti smarana)


Finally: asannikruste buddhih (anumiti) His second interpretation suggests that the compound may be explained as referring to the
substratum (ekadeshin), where the relationship of smoke and fire is apprehended xxxiii . Here,
jnatasambadha stands for similar instances (sapaksha)xxxiv. There are many places where smoke and
An example like ‘this mountain possesses fire because of smoke’ can present a clear picture of fire are seen together like kitchen etc., and the most common place like mountain etc, where after
this format. According to Mimamsa system, smoke is ekadesha (vyapya), because it is pervaded by fire. observing smoke the fire is inferred. The former one is called paksha whereas the later one is called
The word jnatasambadha indicates to a known relation (say, relation of smoke and fire) i.e. ‘where sapaksha.
there is fire there is smoke’. So the process of inference in this system appears like this:

1. Dhuma darshana
The paksha and sapaksha both are ekadeshin (the instance) whereas smoke and fire both are ekadesha
2. Vyapti smarana
(the relata). To fit the present context we may quote Parthasarathi Mishra’s definition of inference.
3. Anumiti
Inference, according to him, is an ekadesha (for example, smoke), of a sapakshaikadeshin (for example,
There is no scope for ‘application’ on paramarsha here as Nyaya holds. Mimamsakas hold
kitchen), where invariable concomitance of smoke and fire has already been recognized. And when it
‘buddhi’ or knowledge as inference. From the above process of inference it is clear that Mimamsa
will be perceived in the pakshaeikadeshin (i.e. mountain) there arises the cognition of another
system does not require the third component called paramarsha at all.
ekadesha and this later cognition is called inference’xxxv. Therefore, the form of inference on the basis
This definition of inference as given by Shabarasvamin, contains two important terms like of second interpretation is ‘anuman sapakshasya ekadeshadarshanadekadeshantare asannikruste
jnatasambadha and asannikrustabuddhi. These two terms have been interpreted by later Mimamsakas budhih’.
in various ways. Let us discuss them one by one.
Third Interpretation:
Four alternative interpretations of jnatasambadha given by Kumarila:
The third alternative interpretation of Kumarila Bhatta takes a new turn. Here, he derives the meaning
Kumarila Bhatta, the author of Shlokavarttika, derives four possible alternative meanings of of the compound jnasambadha as a ‘known relationship’. He dissolves the term with the help of
the term jnatasambadha. karmadharaya samasaxxxvi. And the word ekadesha refers to a member of this relationship. The
relationship only can occur between two terms and members. Here, the members are smoke and fire.
First Interpretation:
So, the inference, according to his third interpretation, is the cognition of fire (say, second member) of
The first interpretation, as he suggests, is pramata jnatasambadhahxxx. Jnatasambadha means a known relationship holding from the perception of smoke i.e. first member.
the knower, who knows the invariable relationship of probans and probandum i.e. between smoke and
Fourth Interpretation:
fire. The compound has been dissolved by him in two ways such as: bahuvrihi and karmadharaya.
When it is bahuvrihi it expresses the meaning like jnata sambhadhah yena sahxxxi (the knower, who The fourth possible interpretation of the compound ‘jnatambadha’ refers both linga and lingin, whose
already has experienced the sambandha). When it is karmadharaya it expresses the meaning like relationship is knownxxxvii. That which includes another thing is called linga and lingin is that whose
jnatah sambadhah yatraxxxii (where the sambadha has been experienced i.e. pakshaekadesha). Thus, presence is inferred by linga. Smoke always indicates the presence of fire therefore it is linga and fire is
the form of inference, according to his first interpretation, follows like this: when such a person being indicated by smoke therefore it is called lingin. Hence, inference occurs when on the perception
(pramata, who knows the invariable concomitance of smoke and fire) happens to see smoke from a of one part (smoke) of a logical whole, the cognition of the second part (fire) arises from a known
distance (somewhere in the mountain), then he remembers the invariable concomitance and relationship i.e. invariable concomitance between two partsxxxviii.
immediately the inferential concomitance i.e. this mountain possesses fire arises in him.

Second Interpretation:
Prabhakara theories of inference parartha (Inference for others). Inference for oneself (svartha) occurs when fire etc. is inferred after
On the other hand, Prabhakara Mimamsaka, another commentator of Shabara Bhashya, seeing smoke etc. through the remembrance of invariable concomitancexliv. So, this process needs
interprets the compound jnatasambadha as a ‘known relation’. So, the inference, in the words of three steps.
Prabhakara, is ‘a knowledge which arises of that which is not in contact with sense organs and which
Hetu darshana (perception of smoke somewhere in the mountain)
arises after the perception of one part’xxxix. Smoke is such an object whose relationship is established
with fire and which takes place somewhere in the mountain. The knowledge of fire, which arises from Vyaptismarana (remembrance of invariable concomitance of probans and
the perception of the same, is not in contact with the sense organs. probandum)

The interpretation of the word asannikrushta Anumiti (the knowledge ‘that there is fire on the
Further, both the Mimamsakas have come forward to define the word asannikrushta. According to
Mountain’).
Kumarilabhatta, the word asannikrushta, which literally means ‘not in contact with the sense organs’,
is non-determined. By giving the meaning ‘non-determined’ he means to exclude two things such as: A close observation can direct that the definition given by Shabarasvamin and that of present one is in
‘the determination of the inferable object in that form’ and ‘the determination of that in the contrary no way different.
xl
form’ . For example, the inferential cause like fire etc. According to him, if the very existence of
The inference for others, as it is defined in Manameyodaya, is ‘some object (some inferable object i.e.
inferable object i.e. fire will be previously determined through sense perception etc. then it would be a
fire etc.) are known through the words of another’. This is an inference of statements. Here, somebody
restatement here (i.e. in the case of inference). Similarly, it would be non-valid if it is determined as
after experiencing for himself tries to convince to somebody else through some statements. Those
non-existing. Therefore, he has explained the term as non-determined.
statements, which are known as syllogism, are like this:
On the other hand, Prabhakar Mimamsaka, explains the term in a different way. According to
Proposition (pratijna) - ‘mountain is fiery’
him, the word ‘sannikrushta’ means remembrancexli, and asannikrushta means that which is different
from remembrance. Because this can be a cause to dust etc. As a matter fact, Shalikanatha, the author Reason (hetu) - ‘because there is smoke’
xlii
of Prakaranapanjika, explains the word keeping the meaning unchanged .
Example (udaharana) - ‘where there is smoke there is fire as in the
A comparative study of both the schools provides some notable observations. The way kitchen’
Kumarila explains is little complicated one. He gives all possible interpretations, from various angles. Here, a further discussion continues regarding the numbers of avayavas. Narayana, the author of
On the other hand, Prabhakara’s definitions are seem to be simpler and to the point. Hence, the later Manameyodaya, criticizes Naiyayikas saying ‘we, unable to put up with repetition, speak of three
one seems to be more approaching. members, either ending with the example or beginning with the example’xlv. In either way they accept
only three-membered syllogisms. We have seen the statement ending with example. Now let us see
the proposition beginning with example.
Kinds of inference:
Example (udaharana) : where there is smoke there is fire
First type
Application (upanaya): mountain possesses smoke (which is pervaded by fire)

The tradition of classifying inference into svartha and parartha, perhaps, has been started from Conclusion (niganama): therefore, the mountain is fiery.
Dignaga. Pre-Dignaga school of Indian philosophy has nothing to say in this regardxliii. However, there is
no reference of such division either in Jaiminiya sutra or in Shabara’s commentary. But in Mimamsakas hold that by premise the purpose of the conclusion and by the reason that all the

Manameyodaya the inference has been divided into two such as: svartha (inference for oneself) and application are served. Then why unnecessarily five statements will be accepted?
Second type: exists on mountain, which is not in contact with our sense organs. It is called so because it is based
A further division of inference is available in the commentary of Shabara svamin on Jaiminiya upon a particular relation of a particular perceptionli.
Mimamsa sutra xlvi . He divides inference into two like pratyakshatodrushta sambdha and
On the other hand, Samanyatodrushta is knowledge of the relation by perception of two
samanyatodrushta sambadha. The definition of these terms has not been defined but has been
general objects. Kumarila keeps the idea unchanged with Shabara in this connectionlii. However,
illustrated by him. The commentator explains pratyakshatodrushta sambdha as ‘from the perception of
samanyatodrushtanumana deals with the class of objects.
smoke the form of fire is inferred’xlvii. Because it is based on the relationship, that which is directly
perceived. The relationship, which has been experienced previously somewhere in the kitchen etc. The example is the familiar inference of the fire with smoke in the hill.
After remembering invariable relationship between smoke and fire, whenever, somebody sees smoke
Prabhakara Mishra’s interpretation on second type:
somewhere on the mountain, a certain knowledge arises in him like ‘this mountain is fiery’. This is
what is called pratyakshhodrushtam. Prabhakara Mimamsakas explain Shabara’s division of inference in a different way. He classifies
inference on the basis of the self-property of the object of inference (sadhya). Sometimes the self-
The inference that based upon a generalized relationship has been illustrated by
property of the probandum is perceptible and sometimes it is imperceptible.
Shabarasvamin like this: one can infer that there is motion in the sun because it changes its place like
other movable objects like Devadatta etc’xlviii. Here, the movement of the sun cannot be perceived When it is perceptible it is called drushtasvalakshana and when it is not perceptible it is called
directly but can be inferred from its motion (i.e. changing place from time to time). So, from the above adrushtasvalakshana. So according to him, inference is of two kinds that is drushtasvalakshana and
instance we can formulate a general statement like: ‘whenever an object changes its place it has adrushtasvalakshana liii. The self-property of the object of inference that is fire-ness is perceptible. That
motion. This instance is based upon a known fact. Therefore, it is called inference with generalized is why this is the example of the first categoryliv. But in the case of second one the self-property of the
relationship or samanyatodrushta sambadha. prabandum is imperceptible. For example, action or movement and potency (shakti)lv.

Kumarila Bhatta’s interpretation on second type: Third type:

The above division of inference created a room for Kumarila Bhatta to raise an objection. He opposes it Third type of classification of inference also has been accepted by the system. Of course,
xlix
saying ‘there is mutually exclusiveness between these two classes of inference’ . He finds no Shabarabhashya has nothing to say about it. Prabhakaras do not say anything about it also. Kumarila
difference. The relation of smoke with fire is not directly seen. So, all so the case of changing position Bhatta also does not mention this classification. But it is Narayana, the follower of Bhatta school of
and movement. On the other hand, if somebody claims saying that though the relationship is not Mimamsa, who classifies inference into three like anvaya-vyatireki, kevalanvayi and kevela-vyatirekilvi.
directly seen but it has been experienced directly in kitchen etc. we reply them like the relation This classification is based upon the invariable concomitance.
between change of position and movement is also cannot be seen directly but it can be assumed from
The first one is kevalanvayi linga or purely positively concomitant. The existence of Prabandum
the activities of Devadatta. Hence, both the illustrations can be applied in samanyatodrushtal. He,
where there is the existence of probans is called kevalanvayi vyapti or positive pervasion. And
therefore, rejects the term pratyakshatodrushta and puts visheshyatodrushta in its place. According to
inference, which possesses anavayivyapti is called kevalanvayi or only positive inferencelvii . For
Kumarila, a division must possess some unique characteristics. But it does not happen in case of
example, the knowledge manifested by knowledge, because it’s knowledge like jar etc. Here one
pratyakshatodrushta and samanyatodrushta, because vishesha is opposite to samanya but not to
cannot produce a negative example because all the objects can be illustrated by knowledge. As it is
pratyaksha. Visheshyatodrushta or seen by particulars type of inference, according to Kumarila Bhatta,
impossible to produce a negative example of the inference hence it is called Kevalanvayi anumana.
is based on an invariable relation between two particulars. It has been illustrated like this. A person
observes a particular fire produced out of some fuel like cow dung etc. with its effect that is smoke. A kevalavyatireki vyapti or only negative perversion occurs there where the non-existence of
And one day he happens to see a particular string of smoke somewhere in the mountain then he probans is seen in case of non-existence of the probandum. And the inference, which possesses only
remembers the relation between the two particulars and then he concludes that a particular fire which negative invariable concomitance or kevalavyatireki vyapti, is called only negative inferencelviii. For
example, every cognition is self-manifesting because it is cognition. Where there is no self-
*याकरणषा-Dे करण1वमीमांसा
manifestedness there is absence of cognition-ness. For example, say a pot. Here it is not possible to
produce a positive example i.e. what is self-manifesting is also cognition. Therefore, it is called only डा0 Oवमलेश झा
negative inference.
Aवारा मधु काYत1म2,पो5टलकालोनी,
That is called an inference of both positive and negative or anvayavyatireka
बरार=,भागलपु र; >बहारम ्
anumana, which contains both the type of invariable concomitancelix. In other words, the
inference containing both the positive and negative pervasion is called anvayavyatireka. For
example, the mountain possesses fire because of smoke. We can have it in both the ways नापMरwचतं यA Oव1भYनेषु शा5Eेषु करणjविYन‰Oपतं OवAवD˜ः। तAयथा Cयाकरणषा5Eे कारक‰पेण,
i.e. ‘where there is smoke there is fire’ – positive pervasion and ‘where there is no smoke साRहjयषा5Eे इिYlय‰पेण, शर=र‰पेण च योDतःषा5Eे Rदन5यैकभाग‰पेण, दषaनषा5Eेऽसाधारणकारण‰पेण
there is no fire’ – negative pervasion. And the combination of both the pervasions generates ,Oवwधषा5Eे च 1लxखतLमाण‰पेण गणना करण5य odयते। उiतषा5Eेषु करण5य Cया…या ल^यते परu◌्चा5य
a third one called positive and negative pervasion as well. OवOष_टा Cया…या Cयाकरणदषaनषा5Eयोः एवाYयषा5Eापेpया वृ हjतमा Lाhयते। अतः करण5य OवOष_टCया…यायै

Among these three types of inferences, the followers of Kumarila, however, do not accept the सवaLथम1मदं “ानमाव_यकं यA Cयाकरणषा5Eेषु अनYयतमपाxणनीयCयाकरणे करण5व‰पं कsषम ् ? अOप
lx
only negative inference . And in its place they put the fifth variety of valid knowledge called चाYयेषु सं5कृ तRहYद= आ|‘लCयाकरणेषु करणलpणं Cया…या च कथZLDतपाRदते वैयाकरणैः ? पु न_च दषaनषा5Eे

anupalabdhi. करणम ् इjयनेन कः अ1भLायः ? इjयेतेषां L_नानां समाधानाय तE सवaLथमं पाxणनीयCयाकरणs_Fया


करण5व‰पं प?यामः।
-0-
सं5कृ तCयाकरणे करणषnद5तावत ् odयतेऽनेनेDत Cयु jपjjया ?डु कृ u◌् करणे1 _ष ् इjय5माGातोः
_करणाwधकरणयो_च2ष ् इDत सू Eेण zयु FLjययेन यु वोरनाकौ3 इjयनेन च अनादे षेन Dन_पAयते ।
करणकारकDन‰पणावसरे पाxणDनना Lथमकरणंस“ासू Eमु iतं साधकतमं करण1म 4 Dत। अE Oषधू संराGौ इjय5य
हे तु मgयYत5य 1सGयतेरपारलौoकके इjयाjवे राध साध सं1सGौ इjय5य वा gयYत5य साधकषnदः Lयोय कताa
1सGयतः साuयवतो वा odयाjमनोऽथa5य Lयोजकतम साधकतमम ् 5। अOप च 5वDन_ठCयापाराCयवधानेन
फलDन_पादकjवं करणjव1मदमेव लpणं साधकतमjव5य 6। अ5य सू E5याथaः odया1सGौ Lकृ _टोपकारकं
करणसं“ं 5यात ्7। अE odया1सGाOवjय5य odयोjपिjतMरjयथaः। Lकृ _टYतावA CयापारानYतरं फलDन_पिjतः।
उपकारकं च कताa odयायां जनDयतCयायां यjसहायभू तम ् । साधकतम1मjय5य jयijवा Lकृ _टोपकारक1मDत।
इjथं कतृ aCयापारा धीनयदCयापाराCयवधान odयाDन_पिjत5तjत5यां करणसं“1मjयथaः। यAयOप odया1सGौ
सवाaxण कारकाxण उपयु iताDन परu◌्च करणमjयYतउपयोगjवं LDतपादयन ् भ§पादनागेषेन उiतम ् यA
CयापाराCयवधानेन odयाDन_पिjत5तjLकृ _टतव1मDत8। पु न_चैतjसZबYधे भतृ aहMर आह -

odयायाः पMरDन_पिjतयaA CयापारादनYतरम ् ।

Oवव}यते यदा तE करणं तjतदा 5मृ तम 9।।


पAयाषयो वतaते यACयापारानYतरं odया1सOGOवaवpतो भवDत तACयापारा2यभू तव5तु नः करणसं“ा odयते।


इदमेव कारणं यदwधकरण इjयाRदकारकाणामOप उiतOवOष_टताकारणाA Oववpावषाyच करणसं“ा भवDत। यथा
5थाzया पyयतेइjयE 5थाल=‰पाwधकरणं पाकodया1सGौ Lकृ _टोपकारक भू ते सDत करण‰पेण फलं तदा2यो बाल=Dत। अOप च रामो बाणेन वा1लन हYतीjयादौ कतृ aLjयये बाणCयापारजYयो यो
Cयवयमाणमि5त । तदु iतम-् बा1लDन_ठLाणOवयो5तदनु कू ल रामकतृ aको Cयापार इDत बोधः18। कौgडभ§5तु अE करणं Cयापारयु iतमेव
मYयते। तAयथा साधकतमं करण1मjयE तमबथaः Lकषaः सा च अCयवधानेन फलजनकCयापारवjतेDत19।
व5तु त5तदDनद] _यं न Rह व5तु Cयवि5थतम ् ।
पु न?च पाxणDनना AOवतीय|करणसं“ासू Eमु iतम-Rदवः
् कमa च 20 । Rदवषnद5तावदE
5थाzया पyयत इjयेषा Oववpा s_यते यतः 10।।
Rदवु धाjवथaवाचकः। चकारादे वाE करणसं“ा odयते। अ5याथaः Rदवः साधकतमं कारकं कमaसं“ा
पु न?चाि5मन ् सू Eे कौमु Aयामेका श|का कृ ता यjतमn@हणं oकम ् ? ग|गायां घोषः11। अ5याषयोऽि5त यत ् सू Eे 5यyचाjकरणस“म21थाaत ् Rदवु धाjवथK LDत साधक तम1मjयE कमaकरणसं“े भवेताम ् । सू E5योदाहरणमि5त
साधकतमYनोijवा केवलं साधकमेवोyयताम ् । एतAOवषये 2ीमता भ§पादनागेषेनोiतम ् सं1सuयथaक अpैरpान ् वा द=CयDत। अE अpाYद=CयतीjयE पातयतीjयथaः तE कमajवं अpैद·CयतीDत dडतीjयथa5तE
साधधातƒि◌नa_पYनसाधकषnदे नैव यACयापाराऽनYतराCयवधानेन फलोjपाद5तjकरण1मjयथaलाभः 1सG इDत करणjवu◌्च 1सGयDत। अpैः dडतीjय5यां Oववpायां अpाYद=Cयती_यते। अE करणसं“ा Lाhयते,
L_नः 12। अEायमाषयो यत ् कारके इDत सू EाwधकाराA एव 1सGे पु न5साधक@हणादे व Lकृ _टसाधक1मjयेव लाभः। अpाYपातयत इjयE चाथa अpैद·CयतीDत ने_यते अत5साधकतम5यैव करणसं“ाया LाhतायामयमारZभ
तमn@हणसम5यायाः उjतरे गंगायां घोष इjयादौ तमn@हणादे व सhतमी भOवतु महaDत , यतो Rह तमn@हणाभावे इjयाषयः। नYवE यRद सू Eे चकार@हणYन कृ jवा अYयतर5या1मjयस ्य @हणं कु याajतRहa Oवकzपेन कमaकरणयोः
साधक1मjयेव उiते सDत तु zयYयायjवाA गंगायं◌ा घोष इjयEाOप _5थाzया पyयते ,धनु षा OवuयतीjयाRदवत ् Lयोगो भOव_यDत , परu◌्च चकार@हणेन यु गपjसं“ाAवयं भू याRदjयाषयः22।
करणापjतेMरDत चेYन। पु न_च आधारोऽधकरण1मjयE आw”यYतेऽि5मिYनjयाधार इDत Cयु jपjjया
अEेदं uयातCयं त•यं यत ् पाxणDनCयाकरणमनु स ृ jय 2ीपDतदjतLणीत कातYEपMर1श_टे Rदव5तेन
odयाऽऽ2ययोः कतृ aकमaणोधारणodयां LDत सवाaऽवयवCयाhता य आधारः सोऽwधकरण1मjयथaः 5यात ् इDत अथ]न
करण1मDत23 सू Eम|गीकृ तमि5त। अOप च जैनेYlCयाकरणे24 हे मषnदानु षासने25 चाOप साधकतमं
Dतलेषु तैल1मjयादावेवा5य Lवृ िjतः। परu◌्च यAयE आधार AOवOवधो मYयते- गौणमु …यjवात ् । घोष इjयE
करण1मjय5य सू E5योzलेखः Lाhयते। अOप चाYयेषु Cयाकरणे_वOप करणjवZLDतपाRदतमि5त । तE
सामीhयाA गंगायामाधारjवमु पचMरतं Cयाhjयभावात ् नाE मु …याधारः। मु …याधार आधेयेन Cयाhयते यथा Dतलेषु
आचायaषवaवमaLणीत-कातYECयाकरणे करणसं“ासू Eमु iतं येन odयते तत ् करणम ्26 इjय5य सू E5याषयोऽि5त
तैलम ् , कटे आ5ते इjयादौ तैलेन आधेयेन आधारभू ति5तलाः Cयाhताः। पु न_चाE नCयाः नागेषभ§ाः
कताa येन काOप odया odयते त5य करणसं“ा भवDत 27। करण5व‰पमE पxणDनCयाकरणवदे व 5वीकृ तमि5त।
आधारोऽwधकरण1मjयि5मन ् सू Eे सवaLथमं मु …याधारमेव 5वीकृ jय अनYतरं 5वMरतjवLDत“या गौणाधार5याOप
करणसं“ाE AOवOवधा-बाŒया^यYतरा 28 चेDत। दाEेण धाYयं लु नातीjयE बाŒया, मनसा मे‰
@हणं 5वीकु वaिYत 13। Lकृ तसूEे यRद तमn@हणYन 5याjतRहa गौणमु …ययोः मु …ये कायaसZLjयय14इDत
गyछतीjयEा^यYतरा च। अE कातYEे करणसं“ानYतरं शेषाः कमaकरणसZLदानापादान5वा^या ़ ◌़Aयwधकरणेषु
पMरभाषया मु …याधार5यैव अwधकरणसं“ा भOव_यDत ,तदा गंगायां घोष इjय5य 1सOGः दु लaभा। अOप च
29 इjयनेन सू Eेण तृ तीयाOवभिiतः Oवधीयते। उiतसू E5याथƒऽि5त शेषाः AOवतीयाAयाः ष—Oवभiतयः
कारकाwधकारवषाjतमn@हणं OवनाOप साधकंकरण1मjयनेनाOप साधकतमाथa5य अवगमनं भवेत ् । तत ् oकं
कमाaRद_वथ]षु यथासं…यं भवDत। कातYECयाकरण5य करणसं“ासू Eं करणलpणLस|गे नारAपु राणेऽOप30
तमn@हणेन ? तदै तत ् तमn@हणं Cयथƒ भू jवा “ापयDत यA इह कारकाwधकारे इतः सू EादYयE Oवना तमn@हणेन
उपल^यते। अYयE मु ‘धबोधCयाकरणे साधनहे तु ः Oवषेषणभेदकं घंकतDघ5Eी 31 इDत करणjवOवषये उiतमि5त ।
Lकषƒ ना2ीयते इDत। तेन आधारोऽwधकरण1मjयनेन गंगायां घोष इjयादौ अमु …य5य गौण5य अCयाhत5य
पु न_च शnदषिiतLकाOषकायाम ् उiतमि5त-
गंगाRदपद5य अwधकरणसं“ा 1सGा इDत काOषकाYयासकारः 15।
योऽथƒ Oवकरणाjत5य धातोरथ]त ृ तीयया।
भा_यकारमनु स ृ jयसू Eे यjतमn@हणं करोDत त“ापयDत आचायaः यत ् कारकसं“ायां तरतमयोगो
न भवDत इDत । oकमेत5य “ापने Lयोजनम ् ?अपादानमाचायa oकYYयायं मYयते। यE सZLाhय Dनवृ िjतः। तेनेहैव बोuयते करणं नाम कारकं तRदहोyयते।32 इDत।
5याA @ामादागyछDत , नरादागyछतीDत। सां|का_ये^यः पाट1लपु Eकाः अ1भ‰पतरा इjयE न 5याA। पु न_च
RहYद=Cयाकरणे कताa येन साधनेन साधनAवारा वा oकमOप कायK करोDत, तjसाधनमेव करणं क•यते। इतोऽOप
Dतलेषु तैलं , दिuनसOपaMरjयादौ न 5यात ् । कैयटमनु स ृ jय सू E5थ तम2ु Dतरे त“ापयDत
कष ् ंि◌मि_चA वाiये कताa येन oकमOपकायK पू रयDत तjकरणमु yयते । अEाOप सं5कृ तCयाकरमनु स ृ jयैव
LकषaLjयय@हणमYतरे णेह Lकरणे साम•य]^योः Lकषाa◌े ना2ीयते। पु न_चाE नागेषभ§मनु स ृ jय सू Eे
करणपMरभाषा OवAयते, परu◌्च शnदै 5सह wचõ5य महती आव_यकता s_यते तAयथा करणकारके से, सहयोगाथ]
कारकाwधकारत ् odयाDन‰OपताDतषDयतकारकjववjकरण1मjयथaः16।
के Aवारा इjयु भयोः wचõयोः उपि5थDतराव_यक भवDत। उदहरणाय मनीष कलम से पE 1लखता है इjयE से
करणसं“ानYतरमE कतृ aकरणयो5तृ तीया17 इDत सू Eेण तृ तीयाOव1भिiतः Oवधीयते। यथा रामेण सहयोगाथaको OवAयते ,अतः कलम इjय5य करणसं“ा भOव_यDत । अOप च मोहन साइoकल के Aवारा OवAयालय
बाणेन हतो वा1लMरjयE रामा1भYनकतृ aDन_ठCयापारLयोयो यो बाणDन_ठो Cयापार5तजYय यत ् LाणOवयोग‰पं जाता है इjयE के Aवारा इDतकारणात ् साइoकल इjयE करणसं“ा भवDत।
आं‘लCयाकरणे करणकारक5य Cया…या hदे जतनउमदजंस बं◌ेम 33 इDत ‰पेण odयते। अि5मन ् Oवषये साधकतम5य Cया…या तेन आYतयaLDतपिjतः करण5य साधकतमjवाथa 39 इjयु ijवा कृ ता। पु न_चापरलpणं
उiतमि5त 5वीकृ तं-Cयापारवjकारणं करण1मDत 40। उiतलpणमनु स ृ jय CयापारसZबYधेन क5याः odयायाः 1सGेः
कारकभू तानां कारकाणां करणसं“ा भवDत। लpणि5थतCयापार5य DनवaचनOवषये वाच5पDत1म2ेणोiतम ्-स तु
श ्,,,, ष ् ◌ॅ◌ीमद◌ूवता पे कवदम ◌ूपजी जीम ◌ीमसच व ि◌◌ंद पदे जतनउमदज वत ◌ं जववस ए जीम वइरमबज व
Cयापार उyयते, यः कारकैः फले जनDयतCये चरमभावी धमaभेदः फलोjपादनानू कलोऽपे}यतेष ् इjय5याषयोऽि5त
ि◌◌ं अमतइ वत ◌ं चतमचवेपजपवद पे पद पदे जतनउमदजंस बं◌ेम_ण ् अि5मन ् कारके केनाOप साधनेन एव
यदा कारकेन फलोjपिjतजाaयते तदा फलोतपjjयनु कु ल य5यासाधारणधमa5य अपेpा भवDत स Cयापारः । यथा
कायaसZपादनं भवDत, साधन‰पेणOवOष_टः षnदः चतमचवेपजपवद इDत क•यते। उदाहरण‰पेण
पटDनमाaणाय अिYतसाधारणधमaतYतु संयोग5य अपेpा भवDत। अतः तYतु संयोग एव Cयापारो भOव_यDत।
^म ◌ूतपजम ◌ूपजी जीम चमद ण ् अE ◌ूपजी षnदः करणकारक5य Aयोतकः OवAयते।
परवतšनैयाDयकाः Cयापारलpण1मjथं चकू् रः- तजYयjवे सDत तजYयजनको Cयापारः 41।
वैयाकरणेतरकेचन दाषaDनकाः अOप शnदाथaOवषयमवलZCय 5वावधारणां L5तु तवYतः। तE OवOष_ट‰पेण उiतकरणलpणOवषये वैयाकरणाः अOप 5वीकृ Dतं LददDत इDत पू वaमेव LDतपाRदतम ् ।
Yयायदषaने करणOवषDयकाOवOष_टा Cया…या Lाhयते। तE YयायवाDतa ककारउAयोतकारे ण Lमाणं LमाताLमेयौ LDत
परषु ना Dछनjतीjय5य Lाyयमनु स ृ jय यRद शाnदबोधं प_याम5तRहa
यदचMरताथK “ापयDत तमाधृ jय उदयनाचायaः करणलpण1मjथं चकार- कारकाYतरे ऽचMरताथa5य हे तु jवमेव
परषु Dन_ठकरणjवDन‰पकDछदानु कू ल कृ DतमाDनjयE 42 परषौ यjकरणjवमि5त, त5य Dन‰पणं छे दनodया
करणjवम ् 34 इjय5य लpण5याषयोऽि5त यं कारकं 5व1भYन अथाaत ् करण1भYन कारकेषु अचMरताथƒ भू jवा
करोDत। तyछे दनodयायाः या कृ Dतः यjनो वा उjपAयते तjकृ तेरा2यः रामाRदकताa OवAयते। नCया5तु एतYन
फल5य जनको भवDत तदे व करणकारक1मDत । एतAOवषये उiतलpणे अचाMरताथaपद5य OवOष_टं महjjवमि5त।
5वीकु वaिYत। तामनु स ृ jय परषु Dन_ठCयापारवjकारणjव‰पकरणjवDन‰OपतजYयता2यDछदानु कू लकृ Dतमान ् 43
यRद पद1मदं लpणे समावेषो न कु याajतRहa सवaकारकेषु करणलpण5यDतCयािhतनू aनमेव भOवतु महaDत। यतो Rह
इjयाषयोऽि5त परषौ आw2तोऽि5त Cयापारवjकारणjव‰पकरणjवं, करणjवािYन‰Oपतोऽि5त जYयता, जYयताया
फलहे तु jवं करण1मjयेव करणलpणे भू ते सDत कताaकमaसZLदानापादानwधकरणइjयाRदनां कारकाणामOप
आ2योऽि5त छे दनodया, छे दनodयायाः उjपYनकEš OवAयते कृ Dतः, तjकृ तेरा2यः रामाRदकताa OवAयते।
करणसं“ा अव_यंभाOव O ़ व◌़Aयते
, oकं च एताDन सवाaxण कारकाxण केनाOपLकारे ण odया‰पफल1सGौ हे तव एव
सिYत। पु न_च कु EwचYनैयाDयकेन कारकjवे सDत कतृ aCयापाOवषयjवं करणjव1मjयOप लpणं 5वीकृ तम ् ।
Yयायषा5Eे 1भYन1भYनLकरणमवलZCय 1भYनकरणं 5वीकृ तं OवAवD˜ः। तAयथा उAयोतकरे ण
अEेदमOप l_टCयं यjकरणकारके चMरताथaभू ते सDत कमaलpणOवषये उदयनाचाय]णोiतम ् -
Ljयp“ानोjपjतौ सिYनकषK, सिYनकषaः Ljयp5य करणं भवतीjयु ijवा, अनु मान“ानोjपतौ 1ल|गपरामषa
करणCयापारOवषयjवेन तदु पपjतेMरDत 35 । पु न_च उदयनLदjतकरणलpणाषये
आYतयaLDतपिjतः। य5मात ् 1ल|परामषa5य मु …यकरणjवेन Cयािhत5मृ Dतं च गौणकरणjवेन 5वीकृ तम ् ।
फलषnद5ताविjdयावाचकोऽि5त। यतो Rह करणकारकमेव odया1सGौ हे तु भaवDत। तदु iतम ् भ§ोिजद=pतेन -
मु …यकरणOवषये उiतम ् LधानोपराजaनभावOववpायां तु 1ल|गपरामषaः इDत Yया£यम ् । गौणकरणjवOवषये च-
करणjवं odयामाEOवषयं CयापारDनयतं चेDत 36। एतAOवषये भतृ aहMरणाOप LDतपाRदतम ्-lCयाRदOवषयो हे तु ः कारकं
5मृ तेनaLधानम ् । oकं कारणम ्? 5मृ jयYतरमLDतपjतेः। अOप च Cयािhत5मृ Dतं 5वीकु वaता Oव_वनाथप
Dनयतodयम ् 37 इDत। Lथम उदयनकृ तलpण5य Cया…यया इदं 1सGयDत यjकरणकारकं odया‰पफल1सGये
u◌्चाननेनोiतम ् -करणं CयािhतधीभaवेRदDत। पु नषच् शnदLमाणे उiतं-पद“ानYतु करण1मDत।
कताaRदकारकेषु CयापारYनोjपादयDत। पर u◌्च परषु ना वृ pं Dछनिjत इjयE 5थले परषु वृ pे कमa
छे दनodयाऽनु कू लसंयोग‰पCयापार उjपादयDत। अतः उदयनLदjतAOवतीय-कमaलpणेनेदं “ायते यjकरणकारकं इतोऽOप करणOवषये 2ीमताYनंभ§े न असाधारणकारणं करण1मjयु iतम ् ।पु न_चानु मानLस|गेऽOप
odया‰पफल1सGये कमaकारके Cयापारमु jपादयDत । अत उiतोदाहरणे परषु व ृ p,कमa, ‰पकारकाYतरे करणलpणमु iतम ् । उiतCयापारवjकारणं करण1मDत लpणं Lाय5सव]ः दाषaDनकाः मीमांसकबौGादयः
संयोग‰पCयापारोjपिjतकारणवषात ् चMरताथƒ भवDत। इjथं Lकृ तकरणलpण5य परषु इjयि5मन ् 5वीकु वaिYत।
असंगDतकारणाA अCयािhतदोषष|काऽऽपतDत। एत‹ोषDनवारDयतं◌ु वiतु ं शiनु मो यदु iतकरणलpण“ातवYतं
पशु ना वृ pं DछनjतीjयE परषु इjय5य करणसं“ा ने_ट1मDत। करणसं“ाल}यं परषु व ृ pसंयोगएवाि5त।

पु न_च Cयाकरणे साधकतमं कारकं odया1सGौ इDत LDतपाRदतवान ् उAयोतकरः। अE साधकतमतायाः


अथaः अDतषयः चकार । अDतषय5याथa पु नः कृ तवान ् संयोगवyचरमभावीभू तः । यथा कपाल‰पावयवानां
संदभaसू ची-
संयोगभू ते सjयेव घटोjपिjतः भवDत। अतो घटोjपिjततो अCयवि5थतपू वaवDतa pणेषुभू ते सjयां संयोग चरमावयवी
भवDत। अत चरमभावी करणादु Aयोतकरमतेन संयोगः करणमेव मYयते। तदु iतम-एते
् संयोगवyचरमभाOवता श ्1. तनाRदLकरणे धातु सं…या 10
एव। यथा वा संयोगः प?चा˜ावीlCयषिiतः भवDत 38 इDत। पु न_च साधकतमं करण1मjयाधार=कृ jय
2. अ_टाuयायी सू Eसं0 3/3/117 24. जैनेYlCयाकरणसू Eसं0 1/2/24

3. तEैव. सू. सं 7/1/1 25 हे मषnदानु षासनंसू Eसं0 2/2/24

4. अ_टाuयायी सू E सं 1/4/42 26. कातYECयाकरणसू Eसं0 2/4/12

5. काOषकापदमंजर=Cया…यापृ0 557 27. कातYECयाकरणदु गa1सं हवृ िjतसRहताAOवतीयभाग पृ066

6. परमलघु मu◌्जु षाका0 Dन0 पृ0 271 28.तEैव RहYद=समीpायां पृ0 70

7. वैयाकरण1सGाYतकौमु द= LथमभागतjवबोwधनीसRहत पृ0 632 29. का0Cया0सू Eसं0 2/4/19

8. लघु षnदे Yदु षेखरकारकL0 पृ0 587 30. नारदपु राणम ् 52/5

9 वाiयपद=यम ् 3.7.90 31. मु ‘धबोधCयाकरणम सू


् Eसं0288

10 तEैव 3.7.91 32. शnदषिiतLकाOषका काMरकासं071

11. वैया01स0कौ0L0भागत0सRहत पृ0 632 33. सं5कृ तCयाकरणोदयः

12. वृ हyछnदे Yदु षेखरAOवतीयभाग पृ0 870 34 YयायपMरषु AOवः 1 ◌़1 ◌़1 पृ0 115

13. तEैव पृ0 871

14. पMरभाषेYदु षेखरपMर0सं0 15


35 Yयायकु सु माuजलौ 4. 4 प0 462.463
15 काOषकYयास0 पृ0 558
36 वै. 1स. कौ0 L0 भागत0 सRहत पृ0 640
16. Cयाकरणमहाभा_यLद=पोAयोतसRहत 1/4/3 सू Eसं 52 पृ0 372-373
37 वा0 प0 3. 7. 25
17.अ_टा0सू0 सं0 2/3/18
38 YयायवाDतa के 1. 1. 1. पृ0 10 प0 6 7
18. प0ल0म0का0Dन0पृ0 272
39 तEैव 2.1.16 पृ0 193
19. वैयाकरणभू षणसारदपaणपर=pासRहत पृ0 172
40 भवानYदकृ तकारकचd पृ0 56
20. अ_टा0 सू Eसं0 1/4/43
41 Yयाय1सGाYतमंजर=Ljयpख0 पृ0 9
21. वै01स0कौ0L0भाग0त0स0 पृ0 637
42 भवा0 कृ 0 का0च0पृ0 62
22. का0पदम0Cया…या पृ0 559
43 कारकचd एक अuययन पृ0 126
23. कातYEपMरOष_टसू Eसं0 16
44 भ0 कृ 0का0च0पृ0 59
45 Yया0 वा0 1. 1. 4.पृ0 200 xvi
Sa tva⋅ priy n priyarp ⋅♣ca k m n

46 तEैव 1 1 5 पृ0 293 abhidhy yan naciketo’tyasr k•×,

47 Yयाय1सGाYतमु iतावल= काMरका सं0 Nait ⋅ s♦≡k ⋅ vittamay×mav pto

yasy ⋅ majjanti bahavo manu•y . Ibid., 1.2.3.


48 तEैव काMरका सं0
xvii
Na vittena tarpa×yo manu•yo
49 तकaस|@हे पदकृ jयRहYद= पृ0 20
lapsy mahe vittam adr k•am cettv ,

50 5वाथाaनु 1मDतपदाथƒनु 1मjयो1लa|गपरामषaएव करणम ्,तEैव पृ0 33 J×vi•y mo y vad× ♣i•yasi tva⋅

Varas tu me vara×ya sa eva. Ibid., 1.1.27.


xviii
Anupa♣ya yath prve pratipa♣ya tath ’pare,

Sasyamiva martya pacyate sasyamiv j yate puna. Ibid., 1.1.6.


xix
Aj×ryat m am♦t n m upetya

j×ryan martya kvadha stha praj nam,

Abhidhy yan vara rati pramod n


i
Apte Sanskrit-Hindi Dictionary, pp. 497
ii atid×rghe j×vite ko rameta. Ibid., 1.1.28.
dhiya samagrai sa guairūdāradhī. Raghuva⋅sa 2/30
iii
Vikārahetau sati vikriyante ye•ā⋅ na cetā⋅sai ta eva dhīrā. Kumārsambhavam, 1/52
iv
Ātmā vā are d♦a• avya śrotavyo mantavyo nididhyāsitavya. B♦hdāranyakopani•ad, 2.4.5 xx
Yasminnida⋅ vicikitsanti m♦tyo
v
Kaţhopanişad , 3.14
vi yat s mpar ye mahati brhi nastat,
Mundakopani•ad, 3.2.4
vii Yo’ya⋅ varo g∂ha⋅ anupravi•↑o
Kaţhopanişad, 1.1.21
viii
Ibid., 1.2.7 n nya⋅ tasm nnacikeketa v♦×te. Ibid., 1.1.29.
ix
Ibid., 2.1.1
xxi
x B♦hadāranyakopani•ad., 4.4.23.
reyo hi dh×ro’bhi preyaso v♦×te,
xxii
S dhan ni-niyt nityavastuvivekeh mutr rthaphalabhogavir ga♣am di•a↑kasampattimumuk•utv ni.
Preyo mando yogak•em d v♦n×te.Ibid., 1.2.2.
xi Vedāntasāra, 15.
Kaţhopanişad , Up. 1.2.2
xxiii
xii Pra♣ ntacitt ya jitendriy y ca prah×nado• ya yathoktak rie,
Swami ranganathananda, The massage of the Upani•ads, Bharatiya Vidya Bhavan, 1968, pp. 59
xiii Gu nvit y nugat ya sarvad pradeymetatsatata⋅ mumuk•ave. Upadeśa Sāhasrī, 16.72.
Chāndogya Upani•ad, 8th adhyāya, 7-12 khanda
xiv
vobh v martyasya yad antakaitat xxiv
B♦hadāranyakopani•ad, 4.4.8

sarvenadriy  ⋅ jarayanti teja,


xxv
Manameyodaya – verse no:1
Api sarva⋅ j×vitam alpam eva xxvi
Nyayaratnakara on Shlokavarttika, verse. 44 avisamvadi vijnanam pramanam.
Tavaiva v h s tava n♦tya g×te. Ka hopani•ad, 1.1.26 xxvii
Prakarana panjika, p. 42 pramanamanubhutih.
xv
Kaţhopanişad , 1.2.11
xxviii
Manameyodaya – verse no: 15 kevalavyatireki cheti.
xxix
Shabarabhashya 1.1.5 anuman sapakshasya ekadeshadarshanadekadeshantare
lvii
Ibid, p. 53 sadhanasyasadbhave sadhyasyapi sadbhavah anvayavyapti.
asannikruste budhih
lviii
Ibid. sadhyasyabhave sadhanasyapyabhavah vyatirakavyapti.
xxx
Shlokavarttika -2, verse-3 lix
xxxi
Ibid, verse 3-4 Ibid. tatra yashyobhayabidhavyaptirasti tadanvayavyatireki.
xxxii
This is also Bahubrihi lx
Ibid, p. 56 te cha kaumarilah prayo nechanti vyatirekinam.
xxxiii
Ibid. ... ekadeshyathavochyate
xxxiv
Nyayaratnakara, p.291 yasya jnatasambandhyasya mahanasakhyo sapaksho jnatah.
xxxv
Ibid. Selected Bibliographies-
xxxvi
Shlokavarttika -2, verse 3, karmadharayapaksho va sambandhinyekadeshata 1. Manameyodaya, C. Kunhan Raja and S.S. Suryanarayana (Ed.), Theosophical publishing house,
xxxvii
Madras, 1933
Nyayaratnakara, p. 291 linga lingi dvayam tatsamudaya eva jnanasambandh 2. Nyayaratnakara (Vol. I), Gajanana Shastri (Ed), Bharatiya Vidya Bhavan, 1979
xxxviii 3. Shlokavarttika, Kumarila Bhatta, G. N. Jha (Ed.), Sri Satguru Publication, Delhi, 1983
Shlokavarttika -2, verse 3, dvaye va jnatasambandhmupalabdham paraspaparam.
4. Epistemology of the Bhatta School of Purva Mimamsa, Prof. Gavardhan P. Bhatta,
Tasyekadeshashabdabhyamuchyate samavayinau. Chowkhamba Sanskrit Series, Varanasi, 1962.
5. The Prabhakara School of Purva Mimamsa, Prof. Ganganatha Jha, Motilal Banarasi
xxxix Dass, Delhi, 1978.
Bruhati, 1.1.5 anumanamekadesha darshanadekadeshantare asannikrusterthe budhih.
6. History of Indian Epistemology, Dr. Jwala Prasad, M. M. Publishers Pvt. Ltd., New Delhi, 1987
Kasyekadeshasya? Jnatasambadhasya. 7. Bhatiya Darshan Bruhatkosha, Bachulal Avasthi, Sharada Publishing House, Delhi,
1997
xl
Shlokavarttika -2 verse 55 asannikrustavacha cha dvyamatra jihasitam. Tadrupyena

gruhitatvam tad viparyayatoapi cha.


xli
Bruhati, 1.1.5, sannikrustavamarshe hi smaranameva manyante.
xlii
Vishamasthalatippani on Prakaranapanjika, anumanaparichheda p. 196 –

asannikrustapadam smaranabhimananirasarthamityuktam.
xliii
Epistemology of the Bhatta School of Purva Mimamsa, p. 254
xliv
Manameyodaya, p. 63
xlv
Ibid, p. 63
xlvi
Shabarabhashya, 1.1.5
xlvii
Ibid.
xlviii
Ibid.
xlix
Shlokavarttika, verse 138
l
Ibid, verse 140
li
Ibid, verse 140-142
lii
Ibid, verse 145
liii
Prakaranapanjika, p. 214 prameyamanumanasya drustadrustasvalakshanam.
liv
Ibid.
lv
Ibid.
lvi
Manameyodaya, p. 53 tacchanumantrividham anvayavyatireki kevalanvayi

You might also like