Karaka7thCase#270 281

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 14

2018/06/20

★ आधारः1/1 अधिकरणम्1/1 । १ । ४ । ४५ । २७०

 कारके

 वृ o । आघ्रियन्ते अस्मिन् क्रियाः इति आधारः । where


action is located or supported is called “adhara”.

कर्तृ-कर्मणोः क्रिया-आश्रय-भूतयोः । where action is


performed by reason of agent or object, which is in that
place

धारण-क्रियां प्रति यः आधारः what is related to action as


site

तत्-कारकम् अधिकरण-संज्ञं भवति । gets name of


“adhikarana (location)”.

eg. अकर्मक-धातुः । कर्ता-आश्रय… देवदत्तः कटे7/1 आस्ते ।


Devadatta sits on mat.

eg. अकर्मक-धातुः । कर्ता-आश्रय… देवदत्तः कटे7/1 शेते ।


Devadatta sleeps on mat.

eg.सकर्मक-धातुः । कर्म-आश्रय… देवदत्तः स्थाल्यां7/1 ओदनं


पचति । Devadatta cooks* rice in pot.
2018/06/21

* “adhara”, location of verb “to cook” is rice. However,

पाणिनि । 270 । 1
adhikarana=7th case is employed for location “pot” of
either agent or object “rice” of verb, instead of “rice”.
Thus, adhikarana/7th case is not directly connected to
verb.

 कर्तृ-कर्म-व्यवहिताम् असाक्षात् क्रियाम्, away from agent


and object, but indirectly support action,
उपकु र्वन् क्रिया-सिद्धौ शास्त्रे अधिकरणं स्मृतम् । helps/assists
in accomplishing action is called “adhikarana” in text of
Panini.

eg. Main adhara… तिरेषु तैलम् । oil is in sesame seeds.


eg. Secondary adhara… गङ्गायां घोषः । village is on ganga.

 अधिकरणम् अधिक्रियते अस्मिन् इति । in which something


is being placed is “adhikarana”.

★ सप्तमी1/1 अधिकरणे7/1 च । २ । ३ । ३६ । २७१

 दूर-अन्तिकार्थेभ्यः । २ । ३ । ३५

 वृ o । सप्तमी विभक्तिः भवति अधिकरणे कारके , 7 th


case
ending is employed in sense of location,
च-कारात् दूर-अन्तिक-अर्थेभ्यः च । as well as after word in
sense of distant and near.

eg. दूरे7/1/दूरं2/1/दूरेण 3/1/दूरात्5/1 ग्रामस्य । far from village

पाणिनि । 270 । 2
अन्तिके ग्रामस् । near village

 वा o । दूर-अन्तिक-अर्थेभ्यः चतस्रः विभक्तयः भवन्ति,


द्वितीया-तृतीया-पञ्चमी-सप्तम्यः । word in sense of “dura” and
“antika” can take 4 case endings, which are 2nd, 3rd, 5th,
and 7th.

2018/06/22

 सि o कौ o । अधिकरणं नाम त्रि-प्रअकारम् । 3 types of


location.

1 औपश्लेषिकः closely/immediately connected


2 वैषियकः object/aim of action
eg. मोक्षे इच्छा अस्ति । there is desire for (with
reference to ) liberation.
शिवे भक्तिः ।
3 अभिव्यापकः all-pervasive
7/1
eg. सर्वस्मिन् आत्मा अस्ति । atma is in all.
तिरेषु7/1 तैलम् । oil is in sesame seeds.
4 (सामीपिकः) intimacy
7/1
eg. गङ्गायां घोषः । village is on ganga.
कू पे7/1 गर्गकु लम् । garga (rsi) family lives near well.

 वा o । सप्तमी-विधाने क्तस्य इन्-विषयस्य कर्मणि


उपसङ्ख्यानम् । noun formed by affix “kta” and “in”
पाणिनि । 270 । 3
governs 7th case of its object.

eg. अधीत + इन् > अधितिन् > अधिती व्याकरणे7/1 । He is


well-versed in grammar.

eg. परिगण्त + इन् > परिगणितिन् > परिगणिती यज्ञिके 7/1 ।


He is expert in sacrifice.

eg. आम्नात + इन् > आम्नातिन् > आम्नाती छन्दरि7/1 । He


is well-versed in veda.

 वा o । साधु-असाधु-प्रयोगे च सप्तमी वक्तव्या । noun “sadhu”


and “asadhu” govern 7th case of that towards whom
goodness or otherwise.

eg. असाधुः पितरि7/1 । He is not well-behaved towards


father.

2018/06/23

 वा o । कारक-अर्हाणां च कारकत्वे सप्तमी वक्तव्या । Locative


absolute is used in case, other than those specified in
next sutra (★2।3।37), namely, in case there are 2
actions which do not indicate time of actions.

eg. ऋद्धेषु7/3 भुञ्जानेषु7/3 दरिद्राः आसते । Poor people are


sitting, while rich people are eating.

दरिद्रेषु7/3 आसीनेषु7/3 ऋद्धाः भु=न्जते । Rich people are


eating, while poor people are sitting.

पाणिनि । 270 । 4
 वा o । निमित्तात् कर्म-संयोगे सप्तमी वक्तव्या (हेतु-तृतीयां
प्राप्तायां वचनम्) । Locative absolute is sometimes used to
denote object/purpose of action. 3rd case is usually
employed for object/purpose by ★2।3।23.

eg. चर्मणि7/1 द्वीपिनं हन्ति । He kills tiger for skin.


दन्तयोः7/2 हन्ति कु ञ्जरम् । He kills elephant for tusks.
के शेषु7/3 चमरीं हन्ति । He kills cow for hair.
सीम्नि7/1 पुष्कलकः हतः । Musk-deer is killed for musk.

★ यस्य च भावेन भाव-लक्षणम्‌ । २ । ३ । ३७ । २७२

 सप्तमी । २ । ३ । ३६

 वृ o । सप्तमी इति वर्तते । भावः = क्रिया ।


यस्य च भावेन, यस्य च क्रियया, क्रियान्तरं लक्ष्यते, by
action of which, time of another action is indicated,
ततः भाव-वतः सप्तमी विभक्तिः भवति। 7 th
case ending is
employed.
प्रसिद्धा च किया क्रिय-अन्तरं लक्षयति । known action
indicates another unknown action.

eg. गोषु7/3 दुह्रमानासु7/3 गतः । He went when cows are


being milked.
दुग्धासु आगतः । He returned when cows are being milked.
पाणिनि । 270 । 5
अग्निषु हूयमानेषु गतः । हुतेषु आगतः ।
2018/06/25

 सति-सप्तमी locative absolute


1. कर्तृ-आश्रया
7/3
eg. ब्राह्मणेषु अधीयानेषु7/3 देवदत्तः गतः । While
scholars are chanting, Devadatta went away.

त्वयि7/1 रक्षितरि7/1 सति7/1 सर्वे तृप्ताः । When


you are preceptor, all are happy.

सूर्ये7/1 उदिते7/1 सति7/1 मन्दिरं गच्छति । When


sun rises, he goes to temple.
2. कर्म-आश्रया
7/3
eg. गोषु दुह्यमानेषु7/3 देवदत्तः गतः । While
cows are being milked, Devadatta went away.

 भावेन इति किम्?


eg. यः जटाभिः सः भुङ्क्ते । One who has matted hair
eats.

 पुनः भाव-ग्रहणं किम्?


eg. यः भुङ्क्ते सः देवदत्तः । One who eats is Devadatta.

★ षष्ठी च अनादरे । २ । ३ । ३८ । २७३

पाणिनि । 270 । 6
 सप्तमी
 भावेन भाव-लक्षणम् । २ । ३ । ३७

 वृ o । पूर्वेण सप्तम्यां प्राप्तायां षष्ठी विधीयते, च-कारात् सा


अपि भवति । 6 case is employed, as well as 7 case,
th th

अनादर-अधिके भाव-लक्षने भाव-वतः षष्ठी-सप्तम्यौ विभक्ती


भवतः । when disregard is to be shown, after word
having action, time of another action is indicated.

eg. रुदतः6/1/रुदति7/1 प्राव्राजीत् । In spite of


(disregarding) his weeping, we went away/took
sannyasa.

क्रोशतः6/1/रोशति7/1 प्राव्राजीत् । In spite of (disregarding)


his lamenting, we went away/took sannyasa.

 सतः षष्ठी genitive absolute

★ यतः च निर्धारणम्‌ । २ । ३ । ४१ । २७४

 सप्तमी
 षष्ठी । २ । ३ । ३८ ।

 वृ o । षष्ठी-सप्तम्यौ वर्तते ।
जाति-गुण-क्रियाभिः समुदायात् एक-देशस्य पृथक् -करणं
निर्धारणं । Specification is made by separating one from
many by kind/class, quality, or action/function,
पाणिनि । 270 । 7
यतः निर्धारणं ततः षष्ठी-सप्तम्यौ विभक्ती भवतः । after that
specifying word, 6th and 7th case endings are used.

eg. मनुष्याणाम्6/1/मनुष्येषु7/1 क्षत्रियः शूरतमः । Among men,


Ksatriya is most courageous.

गवां6/1/गोषु7/1 कृ ष्णा सम्पन्न-क्षीरतमा । Among cows, black


one gives most milk.

मनुष्याणाम् सहस्रेषु7/3 कश्चित्… । Among thousands of


men, some... (गी o ।7।3)

 निर्धारण-षष्ठी/ सप्तमी nirdharana sasthi/saptami

2018/06/26

★ साधु-निपुणाभ्याम् अर्चायां सप्तमी अप्रतेः । २ । ३ । ४३ । २७५

 वृ o । साधु निपुण इति एताभ्याम् योगे, when word is used


with “sadhu (good)” or “nipuna (skillful)”
अचार्यां = गम्यमानायां, denoting respect,
सप्तमी विभक्तिः भवति, 7 case ending is employed,
th

न चेत् प्रतिः प्रयुज्यते । if “prati” is not used.

eg. मातरि7/1/पितरि7/1 साधुः । He is well-behaved towards


mother/father.

पाणिनि । 270 । 8
मातरि7/1/पितरि7/1 निपुणः । He is tender towards
mother/father.

 अर्चाअयाम् इति किम्?

eg. साधुः भृत्यः राज्ञः । Servant is good towards king.

 अप्रतेः इति किम्?

eg. साधुः देवदत्तः मातरं प्रति । Devadatta is well-behaved


towards mother.

★ प्रसित-उत्सुकायां तृतीया च । २ । ३ । ४४ । २७६

 सप्तमी । २ । ३ । ४३

 वृ o । प्रसित उत्सुकः इति एताभ्यां योगे, when word is


used with “pratita (longing for/very well-attached)” or
”utsuka (desirous of/very eager for)” is used,

तृतीया विभक्तिः भवति, 3 case ending is employed,


rd

च-कारात् सप्तमी च । as well as 7 case ending.


th

प्रसितः = प्रसक्तः, यः तत्र नित्यम् एव अवबद्धः सः


प्रसित-शब्देन उच्यते ।

पाणिनि । 270 । 9
eg. निद्रया3/1/निद्रायां7/1 उत्सुकः । He is desirous of sleep.
के शैः3/3/के शेषु7/3 प्रसितः । He is attached to hair.

★ नक्षत्रे च लुपि । २ । ३ । ४५ । २७७

 सप्तमी
 तृतीया । २ । ३ । ४४ ।

 वृ o । प्र तृतीया-सप्तम्यौ अनुवर्तेते ।


लुप्-अन्तात् नक्षत्र-शब्दात्, when affix denoting time of
constellation/star is dropped by “lup (★4।2।4)”

तृतीया-सप्तम्यौ विभक्ती भवतः । 3rd


or 7th case ending is
employed (after word whose affix is dropped).

eg. पुष्येण 3/1/पुष्ये7/1 पायसमश्नीयात् । When moon is in


pusya, let him drink milk.

 नक्षत्रे इति किम्?

eg. पञ्चालेषु7/3 वसति । He lives in Pancala (country).

 लुपि इति किम्?

eg. मघासु7/3 ग्रहः । Planet is in magha (location,


पाणिनि । 270 । 10
contextually).

2018/06/27

 ★ नक्षत्रेण युक्तः कालः । 4 । 2 । 3


time connected with constellation. to signify time of
constellation, affix “an” is added by ★4।1।83, after word
in sense of “by time” (in 3rd case).
 ★ लुक् अविशेषे । 4 । 2 । 4
affix “an” added by ★4।2।3 is dropped, when there is no
specification (time, day, night, etc.).
 ★188 प्रत्यय-लोपे प्रत्यत्य-लक्षणम् ।
when affix “an” is dropped by ★4।2।4, still has its
influence. It remains lup-ending word.

eg.पुष्य (पुष्येण, in sense of “when planet is in Pusya”) +


अण् (तद्धित-प्रत्यत्य) > पौष > पुष्य (तद्धित-अन्त-प्रातिपदिक), if
no specification of time.

★ सप्तमी-पञ्चम्यौ कारक-मध्ये । २ । ३ । ७ । २७८

 कालाध्वनोः । २ । ३ । ५

 वृ o । कालाध्वनोः इति वर्तते ।


कारकयोः मध्ये between 2 actions,
यौ काल-अध्वानौ ताभ्यां for noun denoting time/place,
when interval of time or distance of place is implied,

पाणिनि । 270 । 11
सप्तमी-पञ्चम्यौ विभक्ती भवतः । 5 th
or 7th case ending is
used.

eg. अद्य भुक्तवा, देवदत्तः द्व्यहात्5/1/द्व्यहे7/1 भोक्ता । Eating


today, Devadatta will eat 2 days later.

इह स्थः, अयम् इष्वासः क्क्रोशात्5/1/रोशे7/1 लक्ष्यं विध्यति ।


Standing here, he will hit target at distance of 1 krosa.

2018/06/28

★ उपः अधिके च । १ । ४ । ८७ । २७९

 कर्म-प्रवचनीया: । १ । ४ । ८३
 हीने । १ । ४ । ८६

 वृ o । उप-शब्दः अधिके हीने च द्योत्ये कर्म-प्रवचनीय-


सञ्ज्ञः भवति । word “upa” in sense of superior/inferior to
gets name “karma-pravacaniya”.

eg. उप खार्यं द्रोणः ।


Drona is above khari (16 drona,
measurement of grain).
उप निष्के कार्षापणम् । Karsapana (coin) is inferior to niska
(golden coin)
(उप शाकटायनं वैयाकरणाः) All grammarians are inferior to
Sakatayana (grammarian).

पाणिनि । 270 । 12
उप प्रार्धे हरेः गुणाः । Values of Hari are more than parardha
(50 years of Brahmaji).

★ अधिः ईश्वरे । १ । ४ । ९७ । २८०

 कर्म-प्रवचनीया:

 वृ o । ईश्वरः = स्वामी, word “isvara” means master/lord.


सः च स्वम् अपेक्षते । it requires another co-relative word
denoting property which is mastered.

तत् अयम् स्व-स्वामि-सम्बन्धे अधिः कर्म-प्रवचनीय-सञ्ज्ञः


भवति ।
कदाचित् स्वामिनः कर्म-प्रवचनीय-विभक्तिः सप्तमी भवति,
कदाचित् स्वात् । word “adhi” gets 7 case ending of
th

“karma-pravacaniya” when used in sense of master/lord,


both being master/lord and being mastered/ruled.

eg. अधि ब्रह्मदत्ते पञ्चालाः । Brahmadatta rules over city of


Pancara.
अधि पञ्चालेषु ब्रह्मदत्तः । Brahmadatta rules over city of
Pancara.

★ यस्मात् अधिकं यस्य च ईश्वर-वचनं तत्र सप्तमी । २ । ३ । ९ ।


२८१

पाणिनि । 270 । 13
 कर्म-प्रवचनीये युक्ते । २ । ३ । ८

 वृ o । कर्म-प्रवचनीये युक्ते इति वर्तते ।


यसमात् अधिकं यस्य च ईश्वर-वचनं (१।४।९७) कर्म-
प्रवचनीयैः युक्ते , when word is governed by karma-
pravacaniya in sense of “adhika (more ★279)” or “isvara
(master/lord ★280)”,
तत्र सप्तमी विभक्तिः भवति । then 7 th
case ending is
employed.
"यस्य च ईश्वरव-चनम्" इति स्व-स्वामिनोः द्वयोः अपि
पर्यायेण सप्तमी विभक्तिः भवति । both one who owns and
one who is owned can be in 7th case optionally.

पाणिनि । 270 । 14

You might also like