Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 16

2019/02/18

★ समर्थः पद-विधिः । २ । १ । १ ।
 परिभाषा-सूत्र = explanatory

 समर्थः = meaningful connection


 पद-विधिः = rule ordained/related between 2words
 समस्यते एकीक्रियते = 2 or more words coming together, modified into a
single/easier/short word, making sure that;
1. आकाङ्क्षा expectancy in 2 or more words (अन्योन्य vs. एकार्थी)
2. योग्यता compatibility, to get united each other, it should have qualification
of getting 1 meaning
3. आसत्तिः closeness/proximity between 2 words to get united

2019/02/19

 विग्रह-वाक्य = वृत्ति-अर्थ-अवबोध-वाक्यम् explanatory sentence


 स्मास-आदेः वृत्तिः बोधयितुम् यत् वाक्यम् उच्यते तत् वाक्यं विग्रहः । In order to understand meaning
of compound, what we supply appropriate prepositions on words of
compound and make it sentence, is called “vigraha” or “vigraha-vakya”.
 2 kinds of विग्रह-वाक्य;
1. स्वपद-विग्रह-वाक्यम् explanatory sentence using same words as words in
compound
Eg. देवस्य आलयः इति देवालयः।
2. अस्वपद-विग्रह-वाक्यम् explanatory sentence using words apart from words in
compound
Eg. कृ ष्णस्य समीपम् इति उपकृ ष्णम् ।

 समासः = सम् (सम्यक् ) + असुँ (4P क्षेपणे) + घञ् (“अ”, तस्य भावः, आदि-वृद्धि by ★7।2।116)
 विधिः = डु धाञ् (3U धारण-पोषणयोः) > ★1।1।20 (घि) > ★3।3।92 (कि) + ★6।4।64

2019/02/20

 वृ ० । परिभाषा इयम् । यः कश्चित् शास्त्रे पद-विधिः श्रूयते सः सर्वः समर्थः


वेदितव्यः । पदानां विधिः पद-विधिः । सः पुनः समास-आदिः । समर्थः
शक्तः विग्रह-वाक्य-अभिधाने यः शक्तः सः समर्थः वेदितव्यः । अथ-वा
समर्थं पद-आश्रयत्वात् समर्थः । समर्थानां पदानां सम्बद्ध-अर्थानां संसृष्ट-
अर्थानां विधिः वेदितव्यः ।

समासः 1
★ सुप्1/1 आमन्त्रिते7/1 पर-अङ्ग-वत्1/1 स्वरे7/1 ।
२।१।२।
 वत् = तादात्म्य-अतिदेश extension of application of factors/characteristics, as though
 पर = following

Eg. कु ण्डेन P/3/1 अटन्P/8/1 । “kundena”, which is noun, is treated as part of “atan”, in
terms of intonation. Therefore, sound “u” in “kundena” becomes udatta.

2019/02/21

 वृ o । सुप्-अन्तम् आमन्त्रिते परतः परस्य अङ्ग-वत् भवति, noun is


considered as though part of immediately following noun in vocative case,
स्वरे स्वर-लक्षणे कर्तव्ये । when rule related to accent is to be applied,
तादात्म्य-अतिदेशः अयम् । extended application of possession of same
nature (transfer qualities and attributes of one thing to another).
सुप्-अन्तम् आमन्त्रितम् अनुप्रविशति । operation depending on noun in
vocative case can be taken as extended application.
वक्ष्यति आमन्त्रितस्य च (★6।1।198) ।
आमन्त्रितस्य आदिः उदात्तः भवति । in vocative case, 1 st
vowel becomes
udatta (★6।1।158).
सः सुप् कस्य अपि यथा स्यात् ।
 सुप् इति किम्?
पीड्येलट् /Ⅰ/1(पीड् 10U) पीड्यमान P/8/1 । even though “pidye” is in vocative
case, because it is not preceded by noun, ★2।1।2 is not applied (sound “e” has
udatta by ★8।2।5).

Eg. परशुना वृश्चन् ।

2019/02/22

 आमन्त्रिते इति किम्?


गेहेP/7/1 गार्ग्यःP/1/1 । Gargya is at home.

समासः 2
तत्र प्रथमा एव गार्ग्य-शब्दः । ★2।1।2 is applied only when noun is followed
by noun in vocative case (sound “e” has udatta by ★8।2।5).

 पर-ग्रहणम् किम्?
देवदत्त P/8/1, कु ण्डेन P/3/1 अटन्P/8/1 । oh, Devadatta who is wondering
with bowl.
पूर्वं प्रति आमन्त्रितम् अतन्त्रम् । when noun is preceded by noun in vocative
case, it doesn't become part of preceding noun. ★2।1।2 has no role (★8।1।19
is applied).

 अङ्ग-ग्रहणं किम्?
यथा “मृद्-पिण्डी-भूतः” स्वरं लभेत । उभयोः आदि-उदात्तत्वं मा भूत् । if
it is not considered as part, then 1st syllable of each word should get udatta. if
it is considered as part, just like in “a lump of clay”, only 1st syllable of noun
in vocative case should get udatta.

 वत्-करणं किम्?
स्व-आश्रयम् अपि यथा स्यात् । “आं कु ण्डेन अटन्” । आम एकान्तरम्
आमन्त्रितम् अनन्तिके इति एकान्तरता भवति । as for all other rules with
respect to accent except ★2।1।2, they are 2 separate words. just like “am” in
“आं कु ण्डेन अटन्” doesn't obtain udatta by ★8|1|55 (when there is intervening
words between “am” and noun in vocative case, “am” doesn't get udatta). by
using word “as though”, intervention of 1 word (“kundena”) stands valid.

 स्वरे इति किम्? कू पे सिञ्चन् । चर्म नमन् । षत्वणत्वे प्रति पर-अङ्ग-वत् न


भवति । ★8|2|111 is applicable, because it is rule with reference to sound
(not accent). “kupe” and “sincan” are 2 separate words, thus “si” in “sincan”
doesn't become celebral.

2019/02/23

★ प्राक् 0 कडारात्‌5/1 समासः1/1 । २ । १ । ३ ।


 सुप् । २ । १ । २ ।

समासः 3
 वृ o । कडार-संशब्दनात् प्राक् यान् इतः उर्ध्वम् अनुक्रमिष्यामः, ते समास-
संज्ञाः वेदितव्याः ।
वक्ष्यति “यथा असादृश्ये (★2|1|7)” ।
यथा वृद्धं ब्राह्मणानाम् अन्त्रयस्व ।
प्राक् -वचनं संज्ञा-समावेश-अर्थम् । for common applicability of name,
“before” is used.
समास-प्रदेशाः “तृतीया-समासे (★1|1|30)” इति एवम् आदयः ।
 पद-मञ्जरी । प्राक् कडानात् इति अवधि-निर्देशः । word “prak (before)” to show limit of effect
of ★2।1।3 up to ★2।2।38.
प्राक् इति संज्ञा समावेश-अर्थम् (कडारात् इति दिक् -निर्देशेन प्राक् इति अध्याहारः supplying/enjoining
necessary element to understand proper meaning भविष्यति) ।
अवधि-निर्देशात् तु सति तत् ज्ञान-अर्थात् प्राक् ग्रहणम् आवर्तते । one more “prak (before)” is
repeated for sake of getting name “samasa (compound)” for all topics.

 न्यास । प्राक् कडारात् प्राक् यावन्तः व्यवस्थितः सर्वे ते समास-संज्ञा भवति।

 Why 2 names? Because ★1।4।1 says 1 topic which is taught between ★1।4।1
and ★2।2।38 get only 1 name. By bringing 1 more word “prak (before)”, all
topics such as “avyayi-bhava” get name “samasa (compound)”, too.

2019/02/24

 समास is word which is कर्म-प्रवचनीय (denoting action) and अन्वर्थ-संज्ञा (अर्थ-अनुसारिणि-


संज्ञा, self-descriptive term, name which gives sense of type of operation/action
to be done).
Eg. कृ ष्ण-दास (surrender towards Krsna)

 Meaning of ★2।1।3… 1) From ★2।1।3 to ★2।2।38 is considered as section of


“samasa (compound)”, 2) All terms explained between ★2।1।3 and ★2।2।38
get name “samasa (compound)”.

1. समास
1.1. के वल-समास (सुप्-सुपा-समास), 2 or more words are connected meaningfully
connected, and no specific name is mentioned.
1.2. विशेष-समास
1.2.1. अव्ययी-भाव-समास
1.2.2. तत्-पुरुष-समास
1.2.3. द्विगु
1.2.4. नञ्-प्रभृति

समासः 4
1.3. द्वन्द्व
1.3.1. इतर-इतर
1.3.2. समाहार
1.4. बहुव्रीहि
1.4.1. सामान्य
1.4.2. विशेष

★ सह 0 सुपा3/1 । २ । १ । ४ ।

 समर्थः । २ । १ । १ ।
 सुप् । २ । १ । २ ।
 समासः । २ । १ । ३ ।
 विदि-सूत्र & अधिकार-सूत्र

2019/02/25

 पद-मञ्जरी । सुप् सुपा सह समस्यते समर्थ्येन सह भूतयोः एक-समास-संज्ञा (=एक-शेषः) भवति । “कृ त्-तद्धित-
समासाः च (★1।2।46)” इति अत्र तु समासः च समासः च इति एक-शेषः भवति । in ★1।2।46, word
“samasa” is “eka-sesa (when there are more than 3 words, first 2 words are
compounded to form 1 compound, then this compound and succeeding word
are compounded. collection of compounds form a compound)”.
समूहस्य च प्रातिपदिकत्वम् । a collection of compounds is “pratipadika”, at end of
which 1 case-ending should be added.

2019/02/26

 वृत्ति = meaning/sense of compound.


 लघु o । पर-अर्थ-अभिधानं वृत्तिः । when 2 words are compounded into 1 form, these 2
words give up original meanings partially or completely, and they point out 1
meaning which is separate from original meanings of 2 words.
Eg. राज-पुरुष (king’s man, man related to king)

 विग्रह-वाक्य = explanatory sentence, meaning of compound by separating words.


Eg. राज्ञः पुरुषः इति राज-पुरुषः ।
1. लौकिक-विग्रह (स्व-पद or अस्व-पद) = explanation of compound by adding case-
endings to words used in compound.
Eg. देवस्य आलयः इति देवालयः ।

समासः 5
2. अलौकिक-विग्रह = explanation of compound by showing noun-bases and case-
endings of words used in compound separately.
Eg. देव + ङस्(6/1) + आलय +सुँ(1/1) = देवालयः
Eg. हरि + ङि(7/1) = अधि-हरिः

2019/02/27

 योग-विभाग? = Division of rule which is traditionally given as single rule into 2


rules so as to explain formations of words (etc.), which otherwise are likely
to be considered as grammatically incorrect.
 Authors of mahabhasya and vartika frequently take recourse of this method.
 When grammarians say “saha” is “yoga-vibhaga”, it means;
 सुप् “सह” सुपा समस्यते समर्थेन । this is mentioned meaning of sutra.
 सुप् “सह” तिङा समस्यते समर्थेन । this is unmentioned meaning of sutra.

 वृ o । सुप् इति वर्तते ।


सुप् इति “sup (noun, word ending in nominal case-ending)”
सह इति “saha (along with)”
सुपा इति “spa (another noun)”
च त्रयम् अपि अधिकृ तं वेदितव्यम् । यत् इतः ऊर्ध्वम् अनुक्रमिष्यामः, तत्र
इदम् उपस्थितं द्रष्टव्यम् । वक्ष्यति “द्वितीया श्रित-अतीत-पतित-गत-
अत्यस्त-प्राप्त-आपन्नैः (★2|1|24)” इति । द्वितीया-अन्तं श्रित-
आदिभिः सह समस्यते, कष्टं श्रितः कष्ट-श्रितः ।
सह-ग्रहणं योग-विभाग-अर्थम्, even without “saha”, “with noun” is
understood. however, “saha (with)” is mentioned to extend this rule to what
is not taught in text. (yoga = sutra, vibhaga = division, one is as taught in
text, another is for what is not taught in text.)
तिङा अपि सह यथा स्यात् । noun can also be connected with verb.
अनुव्यचलत् । अनुप्रावर्षत् । so-called irregular verb such as “anu(0) +
pravarsat” is explained (not grammatically incorrect).

★ अव्ययी-भावः1/1 । २ । १ । ५ ।
 सह सुपा । २ । १ । ४ ।

समासः 6
 समर्थः । २ । १ । १ ।
 सुप् । २ । १ । २ ।
 समासः । २ । १ । ३ ।
 अधिकार-सूत्र (& संज्ञा-सूत्र)

 अव्यय = indeclinable word (no case, no gender, no number)


 अव्यय + सुप्/सुबन्त = अव्ययी-भाव (adverbial compound by ★5|4|50, ★7|4|32, ★6|1|
67)
 अन्वर्थ-संज्ञा/अर्थ-अनुसारिणि-संज्ञा, self-descriptive term.
 अनव्ययम् अव्ययम् भवति इति अव्यययी-भावः । “avyayi-bhava” is word made into avyaya by
compounding indeclinable word as 1st member of compound with 1 or more
noun/case-ending words. all other words (except 1st member) which are
declinable words gain force of 1st member which is indeclinable.
 न्यास । पूर्व-पद-वशेन तस्य पूर्व-पदस्य यः धर्मः अव्ययत्वं तत् प्रतिपद्यते । because of preceding word,
feature of that preceding word which is indeclinable is gained.

2019/02/28

 वृ o । अव्ययी-भावः इति अधिकारः वेदितव्यः । यान् इतः ऊर्ध्वम्


अनुक्रमिष्यामः, अव्ययी-भाव-संज्ञाः अस्ते वेदितव्याः । वक्ष्यति यथा
असादृश्ये (★2|1|7) । यथा वृद्धं ब्राह्मणानाम् अन्त्रयस्व । अन्वर्थ-संज्ञा
च इयं महती । पूर्व-पद-अर्थ-प्राधान्यम् अव्ययी-भावस्य दर्शयति ।
peculiarity of “avyayi-bhava” compound is that 1st member plays role of
principle word.
अव्ययी-भाव-प्रदेशाः “अव्ययी-भावः च (★2|4|18)” इति एवम्
आदयः ।
★ अव्ययं1/1 विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-
शब्दप्रादुर्भाव-पश्चात्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्यार्थ-
अन्तवचनेषु7/3 । २ । १ । ६ ।

 समर्थः । २ । १ । १ ।
 सुप् । २ । १ । २ ।

समासः 7
 समासः । २ । १ । ३ ।
 सह सुपा । २ । १ । ४ ।
 अव्ययी-भावः । २ । १ । ५ ।
 वृ o । सुप् सुपा इति च वर्तते । विभक्ति-आदिषु अर्थेषु यत् अव्ययं वर्तते
तत् समर्थेन सुबन्तेन सह समस्यते, अव्ययी-भावः च समासः भवति ।
 विभक्ति-अर्थ-अव्यय = indeclinable in sense of 7th case (Eg. अधि)
 समीप-अर्थ-अव्यय = indeclinable in sense of near (Eg. उप)
 समृद्धि-अर्थ-अव्यय = indeclinable in sense of prosperity (Eg. सु)

2019/03/01

indeclinable meaning
1. विभक्ति अधि based on, with respect to
2. समीप उप near
3. समृद्धि सु prosperity, wealth
4. व्यृद्धि दुस्, दुर् misfortune, non-prosperity, ill-
luck
5. अर्थ-अभाव निर् absence, free from
6. अत्यय निर्, अति expiry, destruction, departure,
gone behind
7. असम्प्रति अति non-presence, not fit for usage of
present situation,
8. शब्द-प्रादुर्भाव तत्, इति appearance of word, exclamation,
famous
9. पश्चात् अनु later, following same path
10. यथा यथा, अनु, प्रति, स eligibility, not crossing limit
11. आनुपूर्व्य अनु sequentially, order
12. यौगपद्य स simultaneously, together
13. सादृश्य स, यथा similarity
14. सम्पत्ति स prosperity (in terms of
appropriateness - skill, action, etc.
compared to following noun)
15. साकल्य स entirety, completeness, (very little
quantity, small amount)
16. अन्त स till (partial completion)

2019/03/02

समासः 8
 1. विभक्ति
 पद-मञ्जरी । अव्ययस्य एव विभक्ति-आदयः विशेषणानि । indeclinable (which is in 1/1 in sutra) to
be 1st member of compound by ★1|2|43. Listed/indicated meanings of
indeclinable in sutra themselves are not compounded. after compounded with
2nd member, it becomes neuter.
 वचन = meaning, sense of respective word
 For example, indeclinable “अधि”, in sense of 7th case, is compounded as 1st
member with another noun as 2nd member and become compound and is
named “अव्ययी-भाव-समास”.

2019/03/03

 हरि + ङि + अधि (★2|1|6) > अधि + हरि + ङि (★1|2|43, ★2|2|30, ★1|2|46, ★2|4|71,
★प|37, ★4|1|1, ★4|1|2) > अधि + हरि (★1|1|41, ★2|4|82) > अधिहरि

 ★1|2|43 प्रथमा-निर्दिष्टं समासे उपसर्जनम् | in sutra related to compound (in section of


compound), word denoted in 1st case gets name “upasarjana (secondary
word)”.
 ★2|2|30 उपसर्जनं पूर्वम्‌| “upasarjana” is 1st member of compound.
 ★1|2|46 कृ त्-तद्धित-समासाः च । compound gets name “pratipadika (noun-base)”.
 ★2|4|71 सुपः धातु-प्रातिपदिकयोः । case-endings of words compounded, being
“pratipadika”, are dropped.

2019/03/05-14

 ★प|37 एक-देश-विकृ तम् अनन्य-वत् । even though group of compounded words get
status of “pratipadika (noun-base)” by ★1|2|46 and lose case-endings by ★2|
4|71, that doesn't cause any defect on status of “pratipadika (noun-base)”, just
as in world person who lost his limb continues to be sameperson, status of
“pratipadika (noun-base)” is retained for further application of grammatical
rules.
 ★4|1|1 ङी-आप्-प्रातिपदिकात् । when preceded by “pratipadika”,
 ★4|1|2 सुँ-औ-जस्… । there is case-ending.
 ★1|1|41 अव्ययीभावः च । “avyayibhava (samasa)” is indeclinable.
 ★2|4|18 अव्ययीभावः च । “avyayibhava (samasa)” is neuter in gender.
 ★2|4|82 अव्ययात् आप्-सुपः । when preceded by indeclinable, case-ending is
dropped.

 आत्मन् + ङि + अधि (★2|1|6) > अधि + आत्मन् + ङि (★1|2|43, ★2|2|30, ★1|2|46, ★2|4|
71) > अध्यात्मन् (★6|1|77) > अध्यात्मन् + टच् (★5|4|108) > अध्यात्म् + अ (★1|4|18, ★6|
4|144) > अध्यात्म + सुँ (★प|37, ★4|1|1, ★4|1|2) > अध्यात्म + अम् (★2|4|83) > अध्यात्मम्
(★6|1|107)

समासः 9
 ★5|4|108 अनः च (टच्, अव्ययीभावे) । when preceded by “avyayibhava (samasa)”
which ends in “an”, taddhita-affix “tac” is added.
 ★1|4|18 यचि भम् । when followed by affix beginning with “y” or vowel, which
is taught between ★4|1|2 and ★5|4|151, which is not “sarvanamasthana”,
gets name “bha”.
 ★6|4|144 नः तद्धिते (लोपः, टेः, भस्य) । when taddhita-affix follows, preceding noun-
base ending with “n” get name “bha”, and that “n” along with final vowel
(“ti”) is dropped.
 ★2|4|83 न अव्ययी-भावात् अतः अम् तु अ-पञ्चम्याः । when preceded by “avyayibhava
(samasa)” ending with short vowel “a”, in place of all case-ending except 5th
case-ending, “am” becomes substitute.
o अपवाद for ★2|4|82.
o “tu” indicates 1) there is no “luk” for 5th case-ending, and 2) there is
no substitution by “am” for 5th case-endnig.

 2. समीप
 कृ ष्ण + ङस् + उप (★2|1|6) > उप + कृ ष्ण + ङस् (★1|2|43, ★2|2|30, ★1|2|46) > उपकृ ष्ण
(★2|4|71) > उपकृ ष्ण + सुँ (★प|37, ★4|1|1, ★4|1|2) > उपकृ ष्ण + अम् (★2|4|83) >
उपकृ ष्णम् (★6|1|107)

 ★2|4|84 तृतीया-सप्तम्योः बहुलम् (अव्ययी-भावात् अतः अम्) । substitution by “am” which is


taught in ★2|4|83 is unseen for 3rd and 7th case-endings.
Eg: उपकृ ष्णेन । उपकृ ष्णे ।
 4 meanings of “बहुलम्”
o क्वचित् प्रवृत्तिः । rule applies in some cases.
o क्वचित् अप्रवृत्तिः । rule doesn't apply in some cases.
o क्वचित् विभाषा । rule applies optionally.
o क्वचित् अन्यतः एव । rule applies otherwise (meaning of “बहुलम्” in ★2|4|84).

 3. समृद्धि । in sense of growth, increase, prosperity.


 Indeclinable “su” in sense of growth is compounded with noun, resulting in
to an adverbial compound “avyayibhava (samasa)”.
 “samrddhi” usually governs 6th case-ending.

2019/03/15

 7. “अत्यय”-अर्थ-वचने । in sense of departure, gone behind, finished.


 सम्प्रति-अभावः/प्राक् विद्यमानः पुनः नाशः । what was there is absent now.
 “अति” इति अव्ययम् । there is indeclinable “ati”. it gets compounded with noun,
resulting in to an adverbial compound “avyayibhava (samasa)”.
Eg. हिमस्य अत्ययः = अतिहिमम्/निर्हिमम् । on departure of winter.

2019/03/16

समासः 10
 हिम + ङस् + अति (★2|1|6, ★1|2|43, ★2|2|30) > अति + हिम + ङस् (★1|2|46, ★2|4|71)
> अति + हिम (★प|37, ★4|1|1, ★4|1|2) > अति हिम + सुँ (★2|4|83) > अतिहिम + अम् (★6|
1|107) > अतिहिमम्

 निर् and निस् have same sense. Thus अतिदृमम् = निर्हिम = निश्शीतम्.
 “अति”-असम्प्रति-वचने । not fit for usage (to do action) at present situation.
 There is indeclinable “ati”. it gets compounded with noun, resulting in to an
adverbial compound “avyayibhava (samasa)”.
Eg. निद्रा सम्प्रति न युज्यते = अतिनिद्रम् । it’s not time to sleep.
 अतितैसृकम्/अतिकम्बलम् । it’s not time to use blanket.

 निद्रा + ङस् + अति (★2|1|6, ★1|2|43, ★2|2|30) > अति + निद्रा + ङस् (★1|2|46, ★2|4|
71) > अति + निद्रा (★प|37, ★1|1|41, ★2|4|18, ★1|2|47) > अति निद्र + सुँ (★4|1|1,
★4|1|2) > अतिनिद्र + अम् (★2|4|83) > अतिनिद्रम् (★6|1|107)

2019/03/17

 8. शब्द-प्रादुर्भाव-वचने तत् इति । indeclinable “tat” and “iti” having sense of


exclamation, shining, famous (word/name connected with indeclinable),
resulting in to an adverbial compound “avyayibhava (samasa)”.
Eg. इति-पाणिनि/तत्-पाणिनि । thus according to shining/famous Panini’s
very word, the Panini

 पाणिनि + ङस् + इति (★2|1|6, ★1|2|43, ★2|2|30) > इति + पाणिनि + ङस् (★1|2|46, ★2|4|
71) > इति + पाणिनि (★प|37, ★4|1|1, ★4|1|2) > इति + पाणिनि + सुँ (★2|4|82) > इतिपाणिनि

 9. पश्चात्-वचने अनु । following same path.


Eg. अनुविष्णु । after Visnu.

 विष्णु + ङस् + अनु (★2|1|6, ★1|2|43, ★2|2|30) > अनु + विष्णु + ङस् (★1|2|46, ★2|4|
71) > अनु + विष्णु (★प|37, ★4|1|1, ★4|1|2) > अनु + विष्णु + सुँ (★2|4|82) > अनुविष्णु
 Similarly, अनुरथम्, अनुपदम्.

2019/03/18

 10. यथा -वचने अनु, प्रति, स । eligibility, not crossing limit.


 “यथा”-इति-अर्थ-वचनं चतुर्विधाः अर्थाः । word “yatha” has 4 meanings in compound:
o यथा-वचने = अनु, in sense of corresponding with, according to.
Eg: रूपस्य योग्यम् इति अनुरूपम् । in corresponding manner.
Eg: अनुगुणम् । in corresponding quality.
o यथा-वचने = प्रति, in sense of each, every.
Eg: प्रत्यर्थम् । each meaning.
Eg: दिने दिने प्रति इति प्रतिदिनम् । everyday.
Eg: प्रतिगृहम् । every house.
समासः 11
Eg: प्रत्येकम् । everyone.
o यथा-वचने = यथा, in sense of not passing/crossing beyond.
Eg: यथाशक्ति । according to one’s strength.
Eg: यथाकालम् । according to time.
Eg: यथाक्रमम् । according to sequence.
o यथा-वचने = सह, in sense of similarity/equality in terms of feature,
character, etc. (in secondary sense only, as when “saha” is used in
primary sense, it is used without being compounded). Eg: सहरि ।

 रूप + ङस् + अनु (★2|1|6, ★1|2|43, ★2|2|30) > अनु + रूप + ङस् (★1|2|46, ★2|4|71)
> अनु + रूप + सुँ (★प|37, ★4|1|1, ★4|1|2) > अनुरूप + अम् (★2|4|83) > अनुरूपम् (★6|1|
107)

2019/03/19

 अर्थ + अम् + प्रति (★2|1|6, ★1|2|43, ★2|2|30) > प्रति + अर्थ + अम् (★1|2|46, ★2|4|71)
> प्रत्यर्थ + सुँ (★6|1|77, ★प|37, ★4|1|1, ★4|1|2) > प्रत्यर्थ + अम् (★2|4|83) > अनुरूपम्
(★6|1|107)
 शक्ति + अम् (2/1, as it is object of “does not exceed”) + यथा (★2|1|6, ★1|2|43,
★2|2|30) > यथा + शक्ति + अम् (★1|2|46, ★2|4|71) > यथा + शक्ति + सुँ (★6|1|77, ★प|
37, ★4|1|1, ★4|1|2) > यथा + शक्ति (★1|1|41, ★2|4|82) > यथाशक्ति (★6|1|107)

2019/03/20

 सादृश्यः अर्थे यथा सह समासः न भवति । “saha” in primary sense of “yatha”, which is
similarity/resemblance, doesn't form compound with another noun.
 This is why Panini mentions separate sutra ★2|1|7, “yatha” in sense of
complete similarity/resemblance doesn't form compound.
Eg: यथा देवदत्तः तथा यज्ञदत्तः । Yajnadatta is resembling Devadatta
(Devadatta is resembled to Yajnadatta).
 However, when there is equality only in some aspects, or equal or superior
quality which is secondary sense of “yatha”, compound is formed with
indeclinable “saha”.
Eg: हरिणा* सादृश्यम् इति सहरि । (he is) equal to Visnu.
*: “हरेः” is also valid, as “सदृश” governs 6th or 3rd case.
 Note difference between:
o “सह” in sense of “यथा” = similarity/equality (compared to superior
person, etc.)
and
o “सह” in sense of “सादृश्य” = similarity/resemblance (compared to
inferior animal, etc., usually in terms of particular quality/conduct).

2019/03/21

समासः 12
 ★6|3|81 अव्ययीभावे च अकाले (उत्तर-पदे सहस्य सः) । when followed by second word of
avyayibhava-samasa which doesn't denote time, in place of first noun “saha”,
“sa” becomes substitute.
Eg: सचक्रम् । together with wheel.
Eg: सहपूर्वाह्णम् । simultaneously with beginning of forenoon. सहापराह्णम् ।
simultaneously with beginning of afternoon.

 हरि + टा + सह (★2|1|6, ★1|2|43, ★2|2|30) > सह + हरि + टा (★1|2|46) > सह + हरि


(★2|4|71) > स + हरि + सुँ (★6|3|81, ★प|37, ★4|1|1, ★4|1|2) > सहरि (★2|4|82)

2019/03/22

 11. आनुपूर्व्य = अनुक्रमः तस्य भावः । in sense of sequence, succession, order,


indeclinable “anu” is compounded with another noun and forms
“avyayibhava (samasa)”.
Eg: अनुज्येष्ठम् / अनुवृद्धम् । according to seniority (in sequence of eldest
coming first).

 ज्येष्ठ + ङस् + अनु (★2|1|6, ★1|2|43, ★2|2|30) > अनु + ज्येष्ठ + ङस् (★1|2|46) > अनु +
ज्येष्ठ (★2|4|71) > अनु + ज्येष्ठ + सुँ (★प|37, ★4|1|1, ★4|1|2) > अनु + ज्येष्ठ + अम् (★1|1|
41, ★2|4|83) > अनुज्येष्ठम् (★6|1|107)

 12. यौगपद्य (युगपद् + ष्यञ्) इति एक-कालता / समान-कालता । in sense of simultaneousness,


togetherness, indeclinable “saha” is compounded with another noun and
forms “avyayibhava (samasa)”.
Eg: सचक्रम् । together with wheel/discus.

 चक्र + टा + सह (★2|1|6, ★1|2|43, ★2|2|30) > सह + चक्र + टा (★1|2|46) > सह + चक्र


(★2|4|71) > स + चक्र (★6|3|81) > सचक्र + सुँ (★प|37, ★4|1|1, ★4|1|2) > सचक्र + अम्
(★1|1|41, ★2|4|83) > सचक्रम् (★6|1|107)

2019/03/23

 13. सादृश्य-अर्थ-वचने सह । similarity.


 यथा इति पदेन सादृश्यत्वं दर्शितम् अपि गुण(गौण)-भाव-प्राधान्येन सह इति अव्ययं समर्थेन सुबन्तेन समस्यते । ★2|
1|7 prohibits indeclinable “yatha” in primary sense of similarity (=similarity
in terms of appearance), to be compounded. therefore, here in ★2|1|6,
“yatha” should only be in secondary sense of similarity (=similarity in terms
of behavior, nature, etc.).
Eg: सकिखि । (he is) like monkey.

 किखि + टा + सह (★2|1|6, ★1|2|43, ★2|2|30) > सह + किखि + टा (★1|2|46) > सह +


किखि (★2|4|71) > स + किखि (★6|3|81) > सकिखि + सुँ (★प|37, ★4|1|1, ★4|1|2) >
सकिखि (★1|1|41, ★2|4|82)

समासः 13
2019/03/24

 14. सम्पत्ति-अर्थ-वचने सह । prosperity by one’s own effort or by birth.


Eg: क्षत्रियाणाम् सम्पत्तिः इति सक्षत्रम्, परशुरामस्य । warrior-ship of Parasurama.
 योग्य-स्व-उचित-प्रवृत्ति-निमित्त-आत्म-भावः । Bhaimi P39.
 Note the difference between:
o “samrddhi” in sense of prosperity, growth, increase, in terms of
money, grain, etc.
o “sampatti” in sense of prosperity, growth, increase, in terms of
action, effort, inheritance, etc.

 क्षत्र + आम्/भिस् + सह (★2|1|6, ★1|2|43, ★2|2|30) > सह + क्षत्र + आम् (★1|2|46) > सह
+ क्षत्र (★2|4|71) > स + क्षत्र (★6|3|81) > सक्षत्र + सुँ (★प|37, ★4|1|1, ★4|1|2) > सक्षत्र +
अम् (★1|1|41, ★2|4|83) > सक्षत्रम् (★6|1|107)

 15. साकल्य-अर्थ-वचने सह । entirety, completeness, totality, (very little quantity,


small amount).
Eg: सतृणम् अत्ति । he eats completely not leaving even a leaf.
 कलाभिः = अवयवैः सह वर्तते इति सकलं, तस्य भावः ।

2019/03/25

 तृण + टा + सह (★2|1|6, ★1|2|43, ★2|2|30) > सह + तृण + टा (★1|2|46) > सह + तृण


(★2|4|71) > स + तृण (★6|3|81) > सतृण + सुँ (★प|37, ★4|1|1, ★4|1|2) > सतृण + अम्
(★1|1|41, ★2|4|83) > सतृणम् (★6|1|107)

 16. अन्त-अर्थ-वचने सह । in sense of partially, completely upto specific


section/portion of determined study.
Eg: साग्निं अधीते । he studies as far as section of fire (ritual).
 Note the difference between:
o “sakalya” in sense of completion in general.
o “anta” in sense of completion of section/portion of determined
study.

 अग्नि + टा + सह (★2|1|6, ★1|2|43, ★2|2|30) > सह + अग्नि + टा (★1|2|46) > सह + अग्नि


(★2|4|71) > स + अग्नि (★6|3|81) > साग्नि + सुँ (★6|1|101, ★प|37, ★4|1|1, ★4|1|2) >
साग्नि + अम् (★1|1|41, ★2|4|82) > साग्निम् (★6|1|107)

2019/03/26

★ यथा0(1/1) असादृश्ये7/1 । २ । १ । ७ ।

समासः 14
 समर्थः । २ । १ । १ ।
 सुप् । २ । १ । २ ।
 समासः । २ । १ । ३ ।
 सह सुपा । २ । १ । ४ ।
 अव्ययी-भावः । २ । १ । ५ ।
 अव्ययम् । २ । १ । ६ ।
 वृ o । यथा इति एतत् अव्ययम् असादृश्ये वर्तमानं सुपा सह समस्यते,
अव्ययी-भावः च समासः भवति ।
यथा-अर्थे यत् अव्ययम् इति पूर्वेण एव सिद्धे समासे, as indeclinable in
sense of “yatha (according to, etc.)” is mentioned in ★2|1|6,
वचनम् इदं सादृश्य-प्रतिषेध-अर्थम् । this sutra is to prohibit compounding
“yatha” in sense of likeness/similarity.

Eg. यथा-अध्यापकम् । according to teachers/whoever are teachers.


Eg. ये ये वृद्धाः इति यथा-वृद्धम् । यथा-वृद्धं ब्राह्मणान् आमन्त्रयस्व । you should invite branmanas
whoever are elders (in group of people).

 Among 4 meanings of “yatha”, application of ★2|1|6 is limited to 3


meanings, which are “anu (according to)”, “prati” (each), and “yatha” (not
crossing beyond).
 When “yatha” is compounded with another noun, its sense is one of above 3
meanings, not “sadrsya (likeness/similarity)”.

2019/03/27

 वृद्ध + जस् + यथा (★2|1|7, ★1|2|43, ★2|2|30) > यथा + वृद्ध + जस् (★1|2|46) > यथा +
वृद्ध (★2|4|71) > यथावृद्ध + सुँ (★6|1|101, ★प|37, ★4|1|1, ★4|1|2) > यथावृद्ध + अम्
(★1|1|41, ★2|4|82) > यथावृद्धम् (★6|1|107)

Eg. यथा देवदत्तः तथा यज्ञदत्तः । (see ★2|1|6. no compound.)

★ स यावत् अवधारणे । २ । १ । ८ ।

समासः 15
 समर्थः । २ । १ । १ ।
 सुप् । २ । १ । २ ।
 समासः । २ । १ । ३ ।
 सह सुपा । २ । १ । ४ ।
 अव्ययी-भावः । २ । १ । ५ ।
 अव्ययम् । २ । १ । ६ ।
 वृ o । यावत् इति एतत् अव्ययम् अवधारणे वर्तमानं सुपा सह समस्यते,
अव्ययी-भावः च समासः भवति । indeclinable “yavat” in sense of
limitation/restriction is invariably compounded with noun and forms
“avyayibhava (samasa)”.
अवधारणम् इयत्ता-परिद्धेदः (परिमाणत्वम्) । “avadharana” means
limitation, restriction, accurate measure.

Eg. यावदमत्रं ब्राह्मणान् आमन्त्रयस्व । you should invite branmanas corresponding to number
of vessels.
Eg. यावदायु तदा वन्द्यः वेदान्तः गुरुः ईश्वरः । one should respect vedanta, teacher, and Isvara, as
long as one lives.

 अवधारणे इति किम्?


यावत् दत्तं तावत् भुक्तम् । as much as it was given, that much was eaten.

समासः 16

You might also like