Download as pdf or txt
Download as pdf or txt
You are on page 1of 8

Navagraha Sutram: Verses to the Nine Planets

This is a little explanation so one can appreciate the depth of the following
sutras. There are three main levels of devata for each planet. The Graha
devata, Adhi devata, and Pratyadhi devata. In this suktam, there are verses
for each level of the Graha, so multiple aspects of their reality are
propitiated. This is my very limited understanding of the different levels of
devatas:

The Adhi devata will help you understand the nature of the Graha; if we
understand the Adhi devata we will understand the basic nature of the
planet. Agni is fire and light which is the Sun, It is giving but malefic like
putting one's hand in the fire. If you understand jala (water) you will
understand the Moon.

Sun Agni (Fire) Shiva


Moon Apas (Water) Gauri
Mars Prithvi (Earth) Ksetrapal
Mercury Vishnu Narayana
Jupiter Indra Brahma
Venus Sachi Indra
Saturn Prajapati Yama
Rahu Pitris Durga
Ketu Brahma Chitragupta

Pratyadhi devata reveals the function of the Graha, how it functions, what it
does. Shiva is the karaka of all the atmas (souls), self realization is
Shivoham (realizing I am Shiva). Shiva shows we are all a spark coming from
the Sun and will go back to Sun. Gauri shows the compassion of the mother.
Mercury, karaka of the 10th house, has Vishnu as Pratyadhi devata. His
function is working for food to sustain oneself, working skills. Chitragupta
keeps accounts for Yama (mathematics, akashic records) and people try to
bribe him, but he keeps all past accounts.

Saturn's Adhi devata level is Prajapati showing that he creates, (he creates
us because of our sin, reincarnation). Saturn is the worker and the farmer,
he makes things because it is his job. At the Pratyadhi devata level Saturn is
Yama, the lord of Dharma, his function is to keep dharma properly, so he
rules both ancient tradition and punishment.
The Graha works on the material plain to help you make things better. The
Adhi devata is the level of asking god to help so that something good will
happen by itself. The Pratyadhi devata is for when one is in danger, when
there are evils to be removed. Surya is worshiped if we want to live in a way
that will improve our health and vitality, Agni is worshipped when we need
divine help to awaken vitality within to have the grace of health and vitality,
and Shiva is worshiped with Mrityunjaya when there is sickness or bondage.

If there are problem with having kids, one is not physically capable, then
worship at the Graha level (Jupiter). When there is no physical problem but
there is no pregnancy then worship Indra (Adhi devata) who gives the best
children. When there is a need for the proper attitude toward children,
Jupiter's Pratyadhi devata will help as well as maintain things after birth.

If the lord of a dasa is strong the divisions pertaining to that planet will do
well, if the planet is weak the divisions ruled by it will suffer. The different
levels of the devata are very important relative to divisional charts. There is
one teaching that says to activate a planet in the Rasi use the Graha, to
activate the planet in the navamsa use the Adhi devata, to activate a planet
in the D-60 use the Pratyadhi Devata.
. nv¢hsuÇm!.
|| Navagraha Sutram||

` zu¬a<brxr< iv:[u< zizv[¡ ctuÉj


uR m!,

àsÚvdn< XyayeTsvR iv¹aepzaNtye.


om suklämbaradharam vishnum sasivarnam caturbhujam|
prasannavadanam dhyäyetsarva vighnopasäntaye||

` Éu> ` Éuv> ` suv> ` mh> ` jn> ` tp> ` sTym!,

` tTsivtuvrR {e y< Égaed


R v
e Sy ixmih, ixyae yae n> àcaedyat!,

Aaemapae JyaetIrsae=m&t< äü ÉuÉRuvSsuvraem!.


om bhuh om bhuvah om suvah om mahah om janah om tapah om satyam|
om tatsaviturvarenyam bhargodevasya dhimahi| dhiyo yo nah pracodayät|
omäpo jyotëëraso'mrutam brahma bhurbhuvassuvarom||

mmaepaÄsmStÊirt]yÖara ïIprmeñràITyw¡ AaidTyaidnv¢hdevta-

àsadisÏ(w¡ AaidTyaid-nv¢hnmSkaran! kir:ye.


mamopättasamastaduritakshayadvärä srëëparamesvaraprëëtyartham
ädityädinavagrahadevatä- prasädasiddhyartham ädityädi-
navagrahanamaskärän karishye||

[Surya Graha]
` AasTyen rjsa vtRmanae invezyÚm&t< mTy¡c,

ihr{yyen sivta rwena==devae yaitÉuvna ivpZyn!,


om äsatyena rajasä vartamäno nivesayannamrutam martyanca|
hiranyayena savitä rathenä''devo yätibhuvanä vipasyan|

[Agni]
Aai¶< Êt< v&[Imhe haetar< ivñvedsm!, ASy y}Sy su³tum,
!
ägnim dutam vrunëëmahe hotäram visvavedasam| asya yajnasya sukratum|
[Shiva]
ye;amIze pzupit> pzuna< ctu:pdamut c iÖpdam!,

in:³Itae=y< yi}y< Éagmetu raySpae;a yjmanSy sNtu.


yeshämëëse pasupatih pasunäm catushpadämuta ca dvipadäm | nishkrëëto'yam
yajniyam bhägametu räyasposhä yajamänasya santu||

` Aixdevta- àTyixdevta-sihtay AaidTyay nm>.1.


om adhidevatä- pratyadhidevatä-sahitäya ädityäya namah||1||

[Chandra Graha]
` AaPyaySv smetu te ivñtSsaem v&i:[ym!, Éva vajSy s<gwe,
om äpyäyasva sametu te visvatassoma vrushniyam| bhavä väjasya saìgathe |

[Apas]
APsume saemae AävIdNtivRñain Ée;ja, Ai¶Â ivñs<Év
u mapí ivñÉe;jI>,
apsume somo abravëëdantarvisväni bheshajä| agninca visvasambhuvamäpasca
visvabheshajëëh

[Gauri]
gaErI immay sillain t]TyekpdI iÖpdI sa ctu:pdI,

AòapdI nvpdI bÉuvu;I shôa]ra prme Vyaemn!.


gaurëë mimäya saliläni takshatyekapadëë dvipadëë sä catushpadëë| ashöäpadëë
navapadëë babhuvushëë sahasträksharä parame vyoman||

` Aixdevta-àTyaixdevta-sihtay saemay nm>.2.


om adhidevatä-pratyädhidevatä-sahitäya somäya namah||2||

[Mars Graha]
` Ai¶muÖ
R V‰ haR idv> kk…Tpit> p&iwVya Aym!, ApaèetaiMs ijNvit,
om agnirmurdvhä divah kakutpatih pruthivyä ayam| apämretämsi jinvati|

[Prithvi]
Syaena p&iwiv Éva=n&]ra inveznI, yCDnZzmaR sàwa>,
syonä pruthivi bhavä'nruksharä nivesanëë| yacchanassarmä saprathäh
[Ksetrapal]
]eÇSy pitna vyim!hte nev jyamis, gamñ< pae;iyTNva s nae m&FatI†ze.
kshetrasya patinä vayamhite neva jayämasi| gämasvam poshayitnvä sa no
mruòhätëëdruse||

` Aixdevta àTyixdevta sihtay A¼arkay nm>.3.


om adhidevatä pratyadhidevatä sahitäya aìgärakäya namah||3||

[Mercury Graha]
` %Ó‚XySva¶e àitjag&ýaenimòaputRe sm!s&jw
e amyÂ, pun> k«{vGgSTva iptr<
yuvanmNvatam!sIÅviy tNtumt
e m!,
om udbudhyasvägne pratijägruhyonamishöäpurte samsrujethämayanca| punah
krunvaggastvä pitaram yuvänamanvätämsëëttvayi tantumetam |

[Visnu]
#d< iv:[u-irœvc³me Çexa indxe pdm!, smufmSypam! sur,
e
idam vishnu-rvicakrame tredhä nidadhe padam| samuòamasyapäm sure|

[Narayana]
iv:nae rraqmis iv:[ae> p&ómis iv:[aeZîPÇeSwae iv:[aeSSyuris iv:[aeØv
uR mis

vE:[vmis iv:[ve Åva.


vishno raräöamasi vishnoh prushöhamasi vishnossnaptrestho vishnossyurasi
vishnordhruvamasi vaishnavamasi vishnave ttvä||

` Aixdevta àTyixdevta sihtay buxay nm>.4.


om adhidevatä pratyadhidevatä sahitäya budhäya namah||4||
[Guru Graha]
` b&hSpte AitydyaeR AhaRd*umiÖÉait ³tum¾ne;,
u

yÎIdy½vstRàjat tdSmasu Ôiv[Nxeih icÇm!,


om bruhaspate atiyadaryo arhädadyumadvibhäti kratumajjaneshu|
yaddëëdayaccavasartaprajäta tadasmäsu dravinandhehi citram|
[Indra]
#NÔméTv #h paih saem< ywa zayaRte AipbSsutSy,

tv à[ItI tv zurzmRÚaivvasiNt kvySsuy}a>,


indramarutva iha pähi somam yathä säryäte apibassutasya| tava pranëëtëë tava
surasarmannäviväsanti kavayassuyajnäh|

[Brahma]
äüj}an< àwm< purStaiÖsImtSsuécae ven Aav>,

sbui×ya %pma ASy ivóaSstñ yaeinmstñ ivv>.


brahmajajnänam prathamam purastädvisëëmatassuruco vena ävah| sabudhniyä
upamä asya vishöhässatasva yonimasatasva vivah||

` Aixdevta àTyixdevta sihtay b&hSptye nm>.5.


om adhidevatä pratyadhidevatä sahitäya bruhaspataye namah||5||

[Shukra Graha]
` àvZzu³ay Éanve ÉrXvm! hVy< mit< ca¶ye supt
U m!, yae dEVyain manu;a

jnuim!;, ANtivRñain ivÒ na ijgait,


om pravassukräya bhänave bharadhvam| havyam matim cägnaye supütam| yo
daivyäni mänushä janumshi| antarvisväni vidma nä jigäti|

[Sachi]
#NÔa[Imasu nair;u supÆImhmïvm!, n ýaSya Apr<cn jrsa mrte pit>,
indränëëmäsu närishu supatnëëmahamasravam| na hyäsyä aparancana jarasä
marate patih|
[Indra]
#NÔ< vae ivñtSpir hvamhe jne_y>, ASmakmStu kevl>.
indram vo visvataspari havämahe janebhyah| asmäkamastu kevalah||
` Aixdevta àTyixdevta sihtay zu³ay nm>.6.
om adhidevatä pratyadhidevatä sahitäya sukräya namah||6||

[Saturn Graha]
` zÚae devIriÉòy Aapae ÉvNtu pItye, z<yaeriÉôvNtu n>,
om sanno devëërabhishöaya äpo bhavantu pëëtaye| samyorabhistravantu nah|

[Prajapati]
àjapte n TvdetaNyNyae ivña jatain pirta bÉUv,

yTkamaSte ju÷mStÚae AStu vyGg!Syam ptyae ryI[am!,


prajäpate na tvadetänyanyo visvä jätäni paritä babhüva|
yatkämäste juhumastanno astu vayaggsyäma patayo rayëënäm|

[Yama]
#m< ymàômaih sIda=i¼raeiÉ> ipt&iÉSs<ivdan>,

AaTva mÙa> kivzSta vhNTvena rajn! hiv;a madySv.


imam yamaprastramähi sëëdä'ìgirobhih pitrubhissamvidänah|
ätvä manträh kavisastä vahantvenä räjan havishä mädayasva||

` Aixdevta àTyixdevta sihtay znEñray nm>.7.


om adhidevatä pratyadhidevatä sahitäya sanaisvaräya namah||7||

[Rahu Graha]
` kya niñÇ AaÉuvÊtI sdav&xSsoa, kya zicóya v&ta,
om kayä nasvitra äbhuvadutëë sadävrudhassakhä| kayä sacishöhayä vrutä|

[Pitris]
Aa=y¼aE> p&iîr³mIdsnNmatr< pun>, iptr àyNTsuv>,
ä'yaìgauh prusnirakramëëdasananmätaram punah| pitaranca prayantsuvah|

[Durga Devi]
yÄe devI inr\itrabbNx dam ¢IvaSvivcTyRm,
!

#dNte tiÖ:yaMyayu;ae n mXyadwajIv> iptumiÏ àmu´>.


yatte devëë nirarutiräbabandha däma grëëväsvavicartyam|
idante tadvishyämyäyusho na madhyädathäjëëvah pitumaddhi pramuktah||
` Aixdevta àTyixdevta sihtay rahve nm>.8.
om adhidevatä pratyadhidevatä sahitäya rähave namah||8||

[Ketu Graha]
` ket»
u {¯ vÚketve pezae myaR Apezse smu;Ñrjaywa>,
om ketuìkrunvannaketave peso maryä apesase samushadbharajäyathäh|

[Brahma]
äüa devana< pdvI> kvInam&i;ivRàa[a< mih;ae m&ga[am!,

Zyenae g&Øa[ag!SvixitvRnanam! saem> pivÇmTyeit reÉn!,


brahmä devänäm padavëëh kavëënämrushirvipränäm mahisho mrugänäm|
syeno grudhränägsvadhitirvanänäm somah pavitramatyeti rebhan|

[Chitragupta: Yama's Clerk]


sicÇ icÇ< ictyn!tmSme icÇ]Ç icÇtm< vyaexam!,

cNÔ< riy< puévIr< b&hNt< cNÔcNÔaiÉg&[


R te yuvSv.
sacitra citram citayantamasme citrakshatra citratamam vayodhäm |
candram rayim puruvëëram bruhantam candracandräbhirgrunate yuvasva||

` Aixdevta àTyixdevta sihte_y> ket_u yae nm>.9.


om adhidevatä pratyadhidevatä sahitebhyah ketubhyo namah||9||

` AaidTyaid nv¢h devta_yae nmae nm>


om ädityädi navagraha devatäbhyo namo namah

` zaiNt> zaiNt> zaiNt>.


om säntih säntih säntih||

You might also like