Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

कार्यालयीन सम्भाषणं – (1)

अद्य: भवद्भिः सहपाठिभि: अभिप्रायाः ज्ञात्वा सं शोधनं अकुरवं


I corrected after knowing comments by all you class fellows
कश्चित् अथ किम् ❓ Is there anything else (to comment)

Engineer यं तर् ज्ञः tells the receptionist सं वादक to arrange for urgent meeting with Customer

यंतर् ज्ञः - ग्र I हकेण सह वार्ताः अतिशीघ्र: आयोजयतु (वार्ताः = मिलनं /गोष्टी: )

संवादक: - अस्तु कोरोना सं कटकाले दृश्यसभाः वरं I योजयित्वा भवन्तं कथयिष्यामि

so the receptionist calls the customer

सं वादक: - क्षमस्व भवतः इ-पत्रम दृष्ट् वा विलम्बः जातः


अस्माकं यं तर् ज्ञः भवतः समस्याः अपठत/ अवलोकनम अकरोत
ते न सह भवान दृश्यसभाः अयोजयन I नि किम ?

ग्र I हक: - आम - कदा मिलामः ?

सं वादक: - सद्यः मिलामः वा ? तत्क्षणं मिलामः वा ?

ग्र I हक: - शोभनं इतोs पि अर्धघण्टाभ्य अं तरे वक्तुं शक्नोमि


इतोs पि अर्धघण्टाभ्य उपरान्त: मिलितु म शक्नोमि

सं वादक - अस्तु तदा मे लिष्यामः


कार्यालयीन/ व्यावसायिक संभाषणं -(2)
- यन्त्र विक् रेता - Sales Talks
वाक्यानि अयोज्यम्

महोदय, अस्माकम् यं तर् ाणि विश्वतः सर्वश्रेष्ठ:

यत् सर्वाणि यं तर् ाणि प्रयोगशालायाम् विविधे ण रूपे ण अपरीक्षयत्

अतः ग्राहकः अस्माकम् गु णवत्ता: विश्वसयति

परं तु त्वं मम वचनम् मा विश्वासयतु


अपितु त्वं मम यं तर् ः स्वयमे व परिक्षयतु

यदि इच्छसि, अस्माकम् तं तर् ज्ञ एतद् प्रयोगशाळे भवतः साक्ष्यार्थं सर्वमे व परीक्षणं आयोक्ष्यते

अन्यत्र कश्चिद एव प्रयोगशाळे परीक्षणं अपि आयोजयतु म् शक्नोमि

You might also like