Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

धधाततुग णधाण

१. भ्वधाददण (प्रथमण गणण = भभू इत्यधादयण धधातवण; “भवदत" इत्यधाददीदनि दक्रियधापदधादनि) | यस्य गणस्य आददौ भभू-धधाततुण असस्त, सण भ्वधादद-गणण |
दवकरण प्रत्ययण शपप → अ
उदधा-- खधादप (खधाददत), पठप (पठदत), क्रिक्रीडप (क्रिक्रीडदत), वदप (वददत); शतुचप (शशोचदत), ववृतप (वतर तत); जजि (जियदत), सतु (सवदत), हृ (हरदत)

२. अदधाददण (दद्वितदीयण गणण = अदप इत्यधादयण धधातवण; “अजत" इत्यधाददीदनि दक्रियधापदधादनि)


दवकरण प्रत्ययण निधासस्त [शपप इत्यस्य लतुकप (लशोपण)]
उदधा-- असप (असस्त), हनिप (हसनत), वचप (वदक); आसप (आस्तत), शदी (शततत)

३. जितुहशोत्यधाददण (तवृतदीयण गणण = हह इत्यधादयण धधातवण; “जितुह शोदत" इत्यधाददीदनि दक्रियधापदधादनि)


दवकरण प्रत्ययण निधासस्त [शपण श्लतु (लशोपण इव)] | लक्षणण = धधातशोण दद्वित्वमप |
उदधा-- दधा (ददधादत), धधा (दधधादत), भदी (दबिभतदत), हधा (जिहधादत)

४. ददवधाददण (चततुथरण गणण = ददवप इत्यधादयण धधातवण; “ददीव्यदत" इत्यधाददीदनि दक्रियधापदधादनि)


दवकरण प्रत्ययण श्यनिप → य
उदधा-- निशप (निश्यदत), निवृतप (निवृत्यदत), कतुपप (कतुप्यदत), क्रितुधप (क्रितुध्यदत), ततुषप (ततुष्यदत); मनिप (मनयतत), दवदप (दवद्यतत)

५. स्वधाददण (पञ्चमण गणण = सतु इत्यधादयण धधातवण;“सतुनि शोदत" इत्यधाददीदनि दक्रियधापदधादनि)


दवकरण प्रत्ययण श्नितु → नितु → निशो
उदधा-- आपप (आप्निशोदत), दच (दचनिशोदत), शकप (शक्निशोदत), धभू (धभूनिशोदत)

६. ततुदधाददण (षषण गणण = ततुद प इत्यधादयण धधातवण;“ततुद दत" इत्यधाददीदनि दक्रियधापदधादनि)


दवकरण प्रत्ययण श → अ
उदधा-- दमलप (दमलदत), जलखप (जलखदत), दक्षपप (दक्षपदत), कवृषप (कवृषदत)

७. रुधधाददण (सप्तमण गणण = रुधप इत्यधादयण धधातवण;“रुणदद" इत्यधाददीदनि दक्रियधापदधादनि)


दवकरण प्रत्ययण श्निमप → नि
उदधा-- दछिदप (दछिनिजत), तवृद प (तवृणजत), दभदप (दभनिजत), भतुजिप (भतुनिदक) (भतुङ्कत), यतुजिप (यतुनिदक)

८. तनिधाददण (अष्टमण गणण = तनिप इत्यधादयण धधातवण;“तनिशोदत" इत्यधाददीदनि दक्रियधापदधादनि)


दवकरण प्रत्ययण उ → ओ
उदधा-- कवृ (करशोदत), तवृणप (तवृणशोदत=खधाददत), सनिप (सनिशोदत=ददधादत)

९. क्र्यधाददण (निवमण गण: = क्रिक्री इत्यधादयण धधातवण; "क्रिक्रीणधादत" इत्यधाददीदनि दक्रियधापदधादनि)


दवकरण प्रत्ययण श्निधा → निधा
उदधा-- ग्रहप (गवृहधादत), जधा (जिधानिधादत), अशप (अश्निधादत=खधाददत), ववृ (ववृणधादत), स्तभप (स्तभ्निधादत), बिनधप (बिध्निधादत),

१०. चतुरधाददण (दशमण गणण = चतुरप इत्यधादयण धधातवण; “चशोरयदत" इत्यधाददीदनि दक्रियधापदधादनि)
स्वधाथर दणचप प्रत्ययण, तदधा दवकरण प्रत्ययण शपप → अ [अतण आहत्य "अय"]
उदधा-- क्षलप (क्षधालयदत), प्रतषप (प्रतषयदत), कथप (कथयदत), गणप (गणयदत), दचनतप (दचनतयदत), भक्षप (भक्षयदत)

Samskrita Vyakaranam [https://sites.google.com/site/samskritavyakaranam/] Swarup 7/2012

You might also like