Shani

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 3

स्त्रोत

नमस्ते कोणसंस्थय पिंगलाय नमोस्तुते।

नमस्ते बभ्रूरूपाय कृष्णाय च नमोस्तु ते॥

नमस्ते रौद्रदे हाय नमस्ते चान्तकाय च।

नमस्ते यमसंज्ञाय नमस्ते सौरये विभो॥

नमस्ते यंमदसंज्ञाय शनैश्वर नमोस्तुते। 

प्रसादं कुरु दे वेश दीनस्य प्रणतस्य य: पुरा नष्टराज्याय, नलाय प्रददौ किल ।

स्वप्ने तस्मै निजं राज्यं, स मे सौरि: प्रसीद तु ।।1।।

केशनीलांजन प्रख्यं, मनश्चेष्टा प्रसारिणम ् ।

छाया मार्तण्ड सम्भूतं, नमस्यामि शनैश्चरम ् ।।2।।

नमोs र्क पुत्राय शनैश्चराय, नीहार वर्णांजनमेचकाय ।

श्रुत्वा रहस्यं भव कामदश्च, फलप्रदो मे भवे सूर्य पुत्रं ।।3।।


नमोs स्तु प्रेतराजाय, कृष्णदे हाय वै नम: ।

शनैश्चराय ते तद्व शुद्धबुद्धि प्रदायिने ।।4।।

य एभिर्नामाभि: स्तौति, तस्य तुष्टो ददात्य सौ ।

तदीयं तु भयं तस्यस्वप्नेपि न भविष्यति ।।5।।

कोणस्थ: पिंगलो बभ्रू:, कृष्णो रोद्रोs न्तको यम: ।

सौरि: शनैश्चरो मन्द:, प्रीयतां मे ग्रहोत्तम: ।।6।।

नमस्तु कोणसंस्थाय पिंगलाय नमोs स्तुते ।

नमस्ते बभ्रूरूपाय कृष्णाय च नमोs स्तुते ।।7।।

नमस्ते रौद्र दे हाय, नमस्ते बालकाय च ।

नमस्ते यज्ञ संज्ञाय, नमस्ते सौरये विभो ।।8।।

नमस्ते मन्दसंज्ञाय, शनैश्चर नमोs स्तुते ।


प्रसादं कुरु दे वेश, दीनस्य प्रणतस्य च ।।9।।_कोणस्य: पिंगलों व्रभ्रु: कृष्णों रौद्रान्तकरे यम:।_*

*_सौरि: श्नेश्चरों मन्द पिप्पलादे ल संस्तुत:।।_*

*_एताति दशं नाभानि प्रातरूक्थाय य पठोत ्।_*

*_शनैश्चरे कृता पीडा न मदाचिद् भविष्यति।।_*

You might also like