अनुज्ञा

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 5

आयुष्य हवन सङ्गल्पम ्

शुक्लाम्बरधरं विषणुं + शान्तये | ओं भू: + र्भुवस्सुवरोम ् | ममोपात्त समस्त + प्रीत्यर्थं |


तदे व लग्नं + शुभतिथौ | ______नक्षत्रे______राशौ जातस्य_______ शर्मन: मम सर्वारिष्ट शान्त्यर्थं
सर्वाभीष्ट सिद्यर्थं आयर्दे
ु वता प्रसादे न वेदोक्त आय:ु अभिवध्
ृ यर्थं घत
ृ सक्
ू तेन आचार्य मख
ु ेन आयष्ु य होम कर्म
कर्तुम ् योग्यदा सिद्धिं अनुग्रहाणां.

योग्यदा सिद्धिरस्तु इति प्रतिवचनम ्


महासुदर्शन महाविष्णु हवन सङ्गल्पम ्

शुक्लाम्बरधरं विषणुं + शान्तये | ओं भू: + र्भुवस्सुवरोम ् | ममोपात्त समस्त + प्रीत्यर्थं |


तदे व लग्नं + शुभतिथौ | _____ नक्षत्रे _____ राशौ _____ शर्मण: अस्य यजमानस्य सकुदम्
ु बस्य
सर्वारिष्टशान्ति द्वारा सर्वाभीष्टसिध्यर्थं जन्म नक्षत्र जन्म राशीवशात ् नाम नक्षत्र नाम राशीवशात ्
जन्मानुजन्म त्रिजन्म वशात ् महादशा – अन्तर्दशा – अन्तरान्तर्दश – दशाम्स - त्रिंशांश – द्रे क्काण –
अष्टकवर्गज – सामद
ु ायिक – सांधायिक - वैध – वैनाशिक लित्तोपग्रह - क्रूरग्रह – क्षान्ति ग्रह – गहादि ग्रहे षु ये
ये ग्रहा: शुभेवरस्थानेषु स्थिता: तेषां ग्रहाणां आनूकूल्य सिध्यर्थं ये ये ग्रहा: शुभस्थानेषु स्थिता: तेषां ग्रहाणां
अत्यन्त अतिशयित शुभ फल – अवाप्त्यर्थं शरीरे वर्तमान – वर्तिष्यमाण सकलदरि
ु त निवत्ृ यर्थं महासुदर्शन
महाविष्णु प्रीत्यर्थं महासद
ु र्शन महाविष्णु प्रसादे न मन्सि चिन्तित मनोरथ – अवाप्त्यर्थं सकल बाधा
निवत्ति
ृ द्वारा समस्त ऐश्वर्य – अवाप्त्यर्थं सर्वकार्येषु विजयप्राप्तियर्थं महासुदर्शन मूलमन्त्रेण समिदन्न –
आज्यद्रव्यै: लघुसहस्रसंख्यया पूजा होम कर्म कर्तुम ् योग्यदा सिद्धिं अनुग्रहाणां.
योग्यदा सिद्धिरस्तु इति प्रतिवचनम ्

1
2
இவ்வாறு ப்ராஹ்மணாள் அனுக்ரஹம் வாங்கி கொண்டு சங்கல்பம் செய்து
ஆசார்யமுகமாக தர்மகாரியத்தை செய்ய வேண்டும்

3
4
இவ்வாறு ப்ராஹ்மணாள் அனுக்ரஹம் வாங்கி கொண்டு சங்கல்பம் செய்து
ஆசார்யமுகமாக தர்மகாரியத்தை செய்ய வேண்டும்

You might also like